GANTHĀRAMBHAKATHĀ
Namo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Aṭṭhasālinī nāma Dhammasaṅgaṇī-aṭṭhakathā Ganthārambhakathā Karuṇā viya sattesu, paññā yassa mahesino; Ñeyyadhammesu sabbesu, pavattittha yathāruci.
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Abhidhammapiṭake Aṭṭhasālinī nāma Dhammasaṅgaṇī-aṭṭhakathā Ganthārambhakathā Karuṇā viya sattesu, paññā yassa mahesino; Ñeyyadhammesu sabbesu, pavattittha yathāruci.
ĐỌC BÀI VIẾTTikamātikāpadavaṇṇanā Idāni Iti me bhāsamānassa, abhidhammakathaṃ imaṃ; Avikkhittā nisāmetha, dullabhā hi ayaṃ kathāti. Evaṃ paṭiññātāya abhidhammakathāya kathanokāso sampatto. Tattha yasmā
ĐỌC BÀI VIẾT2. Dukamātikāpadavaṇṇanā 1-6. Dukamātikāyaṃ pana tikesu anāgatapadavaṇṇanaṃyeva karissāma. Hetugocchake tāva hetudhammāti mūlaṭṭhena hetusaṅkhātā dhammā. Hetū dhammātipi pāṭho. Nahetūti tesaṃyeva paṭikkhepavacanaṃ.
ĐỌC BÀI VIẾT3. Kāmāvacarakusalapadabhājanīyaṃ 1. Idāni yathānikkhittāya mātikāya saṅgahite dhamme pabhedato dassetuṃ katame dhammā kusalāti idaṃ padabhājanīyaṃ āraddhaṃ. Tattha yadetaṃ yasmiṃ samaye
ĐỌC BÀI VIẾT4. Rūpakaṇḍo Uddesavaṇṇanā Idāni rūpakaṇḍaṃ bhājetvā dassetuṃ puna katame dhammā abyākatātiādi āraddhaṃ. Tattha kiñcāpi heṭṭhā cittuppādakaṇḍe vipākābyākatañceva kiriyābyākatañca nissesaṃ katvā
ĐỌC BÀI VIẾT5. Nikkhepakaṇḍo Tikanikkhepakathā 985. Ettāvatā kusalattiko sabbesaṃ kusalādidhammānaṃ padabhājananayena vitthārito hoti. Yasmā pana yvāyaṃ kusalattikassa vibhajananayo vutto, sesatikadukānampi eseva vibhajananayo
ĐỌC BÀI VIẾT6. Aṭṭhakathākaṇḍo Tikaatthuddhāravaṇṇanā 1384. Idāni nikkhepakaṇḍānantaraṃ ṭhapitassa aṭṭhakathākaṇḍassa vaṇṇanākkamo anuppatto. Kasmā panetaṃ aṭṭhakathākaṇḍaṃ nāma jātanti? Tepiṭakassa buddhavacanassa atthaṃ uddharitvā ṭhapitattā.
ĐỌC BÀI VIẾT