Mahāvihāranāsanaṃ

Mahāvihāranāsanaṃ Mahāvihāravāsīsu pana vuttappakārena sabbavihāre chaḍḍetvā gatesu saṅghamitto pāpabhikkhu rājānaṃ saññāpetvā lohapāsādādike catusaṭṭhyādhike tisatamatte pariveṇapāsāde nāsetvā samūlaṃ uddharāpetvā abhayagirivihāraṃ ānayāpesi.

ĐỌC BÀI VIẾT

Jetavanavāsinikāyuppatti

Jetavanavāsinikāyuppatti Punapi rājā dakkhiṇārāmavāsimhi jimhamānase kuhakatissatthere pasanno hutvā tassatthāya mahāvihārasīmabbhantare jotivanuyyāne jetavanavihāraṃ kāretumārabhi. Mahāvihāravāsino bhikkhū taṃ nivāretuṃ asakkontā punapi tato apakkamiṃsu. Tadāpi mahāvihāro nava māsāni

ĐỌC BÀI VIẾT

Phāhiyamaddhānakkamakathā

Phāhiyamaddhānakkamakathā Phāhiyannāmena hi cinabhikkhunā 956-buddhavasse sīhaḷadīpato sakkatabhāsāropitaṃ mahisāsakavinayapiṭakañca dīghāgamo ca saṃyuttāgamo ca sannipātapiṭakañca attanā saha cinaraṭṭhamānītanti tassa addhānakkamakathāyaṃ dassitaṃ. Tañca sabbaṃ

ĐỌC BÀI VIẾT

Marammaraṭṭhikabhāvakathā

Marammaraṭṭhikabhāvakathā Ekacce pana marammaraṭṭhikā ‘‘ācariyabuddhaghoso marammaraṭṭhe sathuṃ nāma nagarato sīhaḷadīpaṃ gantvā saṅgahaṭṭhakathāyo akāsī’’ti vadanti. Taṃ dhammānandena anujānitvā ‘‘tampi thokaṃ yuttisampannaṃ, ahaṃ evaṃ saddahāmi ‘buddhaghoso

ĐỌC BÀI VIẾT

Dakkhiṇaindiyaraṭṭhikabhāvayutti

Dakkhiṇaindiyaraṭṭhikabhāvayutti Bahū pana ādhunikā vicakkhaṇā dhammānandādayo ‘‘ācariyabuddhaghosatthero dakkhiṇaindiyaraṭṭhiko’’ti vadanti. Ayaṃ panettha yutti, yebhuyyena hi aṭṭhakathāṭīkākārā therā dakkhiṇaindiyaraṭṭhikāyeva. Tathā hi buddhavaṃsaṭṭhakathāya ca abhidhammāvatāraṭṭhakathāya

ĐỌC BÀI VIẾT

Ācariyabuddhaghosattherassa Aṭṭhuppatti

Ācariyabuddhaghosattherassa aṭṭhuppatti Ācariyabuddhaghoso dasame buddhavassasatake (901-1000-bu-va) dakkhiṇaindiyaraṭṭhe moraṇḍagāme brāhmaṇakule jāto, so tīsu vedesu ceva sabbavijjāsippaganthesu ca pāraṅgato hutvā buddhasāsanadhammaṃ sutvā tampi uggaṇhitukāmo tasmiṃyeva

ĐỌC BÀI VIẾT

Āyācanakāraṇaṃ

Āyācanakāraṇaṃ Kasmā pana te taṃ āyāciṃsūti? Vuccate, mahāvihāravāsino hi āditoyeva paṭṭhāya piṭakattayaṃ yathā tīsu saṅgītīsu pāḷibhāsāya saṅgītaṃ, yathā ca vaṭṭagāmaṇirājakāle (455-467-bu-va) potthakesu

ĐỌC BÀI VIẾT

Visuddhimaggassa Karaṇaṃ

Visuddhimaggassa karaṇaṃ Tesu tāva visuddhimaggaṃ ācariyabuddhaghoso saṅghapālattherena ajjhesito mahāvihārassa dakkhiṇabhāge padhānaghare mahānigamassāmino pāsāde [pari. aṭṭha. nigamanakathā] vasanto akāsi. Ettāvatā ca ‘‘so panesa

ĐỌC BÀI VIẾT

Vinayaṭṭhakathākaraṇaṃ

Vinayaṭṭhakathākaraṇaṃ Ācariyo pana imaṃ visuddhimaggapakaraṇaṃ yathāvuttappakārena katvā aññāpi tipiṭakaṭṭhakathāyo anukkamena akāsi. Kathaṃ? Samantapāsādikaṃ nāma vinayaṭṭhakathaṃ buddhasirittherena ajjhesito mahāvihārassa dakkhiṇabhāge padhānagharapariveṇe mahānigamassāmino pāsāde vasanto

ĐỌC BÀI VIẾT

Āgamaṭṭhakathākaraṇaṃ

Āgamaṭṭhakathākaraṇaṃ Sumaṅgalavilāsiniṃ nāma dīghanikāyaṭṭhakathaṃ pana ācariyo sumaṅgalapariveṇavāsinā dāṭhānāgattherena āyācito akāsi. Vuttaṃ hetametissā nigamane – ‘‘Āyācito sumaṅgala-pariveṇanivāsinā thiraguṇena; Dāṭhānāga saṅgha, ttherena theravaṃsanvayena. Dīghāgamassa dasabala-guṇagaṇaparidīpanassa aṭṭhakathaṃ; Yaṃ

ĐỌC BÀI VIẾT

Abhidhammaṭṭhakathākaraṇaṃ

Abhidhammaṭṭhakathākaraṇaṃ Aṭṭhasāliniṃ pana sammohavinodaniñca dhātukathādipañcapakaraṇassa aṭṭhakathañcāti tisso abhidhammaṭṭhakathāyo attanā sadisanāmena sotatthakīganthakārakena buddhaghosabhikkhunā āyācito akāsi. Vuttañhetaṃ tāsu – ‘‘Visuddhācārasīlena, nipuṇāmalabuddhinā; Bhikkhunā buddhaghosena, sakkaccaṃ abhiyācito’’ti [dha. sa. aṭṭha. ganthārambhakathā] ca.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app