Kaccāyana dhātu mañjūsā
Kaccāyana dhātu mañjūsā Namo tassa bhagavato arahato sammāsambuddhassa Nirutti nikarā’pāra-pāravāra’ntagaṃ muniṃ, Vanditvā dhātumañjūsaṃ-brūmi pāvacanañjasaṃ. Sogatāgama mā’gamma-taṃ taṃvyākaraṇāni ca,
ĐỌC BÀI VIẾTKaccāyana dhātu mañjūsā Namo tassa bhagavato arahato sammāsambuddhassa Nirutti nikarā’pāra-pāravāra’ntagaṃ muniṃ, Vanditvā dhātumañjūsaṃ-brūmi pāvacanañjasaṃ. Sogatāgama mā’gamma-taṃ taṃvyākaraṇāni ca,
ĐỌC BÀI VIẾTTudādayo avuddhikā 84. Tuda byathāyaṃ (tu) nuda kkhepaṇe likha lekhaṇe, Kuca saṅkocane rica kkharaṇe khaca bandhane; 85. Uca sadde samavāye
ĐỌC BÀI VIẾTJuhotyā’dayo sadvibhāvaluttavikaraṇā 100. Hū dāne’(pi ca) ādāne havyadāne (ca vattate,) Hā cāge kamu yātrāyaṃ dā dāne dhā (ca)
ĐỌC BÀI VIẾTRudhādayo 101. Rudhi āvaraṇe muca mocane rica recane, Sica seke yuja yoge bhuja pālanabhojane; 102. Katicchede chidi dvedhākaraṇe bhida vidāraṇe
ĐỌC BÀI VIẾTDivādayo 103. Divu kīlā vijigiṃsā vohārajjuti thomite, Sivu tantūnasantāne khī khaye khā pakāsane; 104. Kā-gā sadde (pi) ghā gandho’pādāne ruca
ĐỌC BÀI VIẾTSvādayo 117. Su savaṇe saka sattimhi khī khayamhi gi saddane, Apa-sambhū (ca) pāpuṇane hi gatimhi vū saṃvare; TẢI MOBILE
ĐỌC BÀI VIẾTKiyādayo 118. Kī vinimaye ci caye ji jaye ñā’vabodhane, Thava’bhitthave kampane dhu (atho) pu pavane (siyā;) 119. Pī tappaṇe
ĐỌC BÀI VIẾTTanādayo 120. Tanu vitthāre saka sattismiṃ-du paritāpe sanu dānasmiṃ, Vana yācāyaṃ manu bodhasmiṃ-hi gate apa pāpuṇanasmiṃ (hi,) Kara karaṇasmiṃ(bhavati)si bandhe-su
ĐỌC BÀI VIẾT