Saṅghādisesa Sikkhāpucchā

Saṅghādisesa sikkhāpucchā 1. Sukkavissaṭṭhisaṅghādisesa sikkhāpucchā Pucchā – yaṃ tena āvuso bhagavatā jānatā passatā arahatā sammāsambuddhena upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññatto. Vissajjanā

ĐỌC BÀI VIẾT

Nissaggipācittiya

Nissaggipācittiya 1. Cīvaravagga 1. paṭhamakathina sikkhāpucchā Pucchā – yaṃ tena āvuso bhagavatā…pe… sammāsambuddhena atirekacīvaraṃ dasāhaṃ atikkāmentassa nissaggiyaṃ pācittiyaṃ kattha paññattaṃ. Vissajjanā – vesāliyaṃ

ĐỌC BÀI VIẾT

Mahāvaggapāḷi

Mahāvaggapāḷi Saṃgāyanassa pucchā vissajjanā Pucchā – ubhato vibhaṅgānantaraṃ āvuso porāṇakehi saṃgītikāramahātherehi kaṃ nāma pāvacanaṃ saṃgītaṃ. Vissajjanā – ubhato vibhaṅgānantaraṃ bhante porāṇakehi saṃgītikāramahātherehi khandhakā

ĐỌC BÀI VIẾT

Cūḷavaggapāḷi

Cūḷavaggapāḷi 1. Kambakkhandhaka Pucchā – bhaṇḍanādikārakassa āvuso bhikkhuno tajjanīyakammaṃ kātuṃ bhagavatā kattha anuññātaṃ, kaṃ ārabbha kismiṃ vatthusmiṃ anuññātaṃ. Vissajjanā – sāvatthiyaṃ bhante paṇḍukalohitake

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app