16. Indriyasaccaniddeso

16. Indriyasaccaniddeso Indriyavitthārakathā 525. Dhātūnaṃ anantaraṃ uddiṭṭhāni pana indriyānīti bāvīsatindriyāni – cakkhundriyaṃ sotindriyaṃ ghānindriyaṃ jivhindriyaṃ kāyindriyaṃ manindriyaṃ itthindriyaṃ purisindriyaṃ jīvitindriyaṃ sukhindriyaṃ dukkhindriyaṃ

ĐỌC BÀI VIẾT

17. Paññābhūminiddeso

17. Paññābhūminiddeso Paṭiccasamuppādakathā 570. Idāni ‘‘khandhāyatanadhātuindriyasaccapaṭiccasamuppādādibhedā dhammā bhūmī’’ti evaṃ vuttesu imissā paññāya bhūmibhūtesu dhammesu yasmā paṭiccasamuppādoceva, ādisaddena saṅgahitā paṭiccasamuppannā dhammā ca

ĐỌC BÀI VIẾT

19. Kaṅkhāvitaraṇavisuddhiniddeso

19. Kaṅkhāvitaraṇavisuddhiniddeso Paccayapariggahakathā 678. Etasseva pana nāmarūpassa paccayapariggahaṇena tīsu addhāsu kaṅkhaṃ vitaritvā ṭhitaṃ ñāṇaṃ kaṅkhāvitaraṇavisuddhi nāma. Taṃ sampādetukāmo bhikkhu yathā nāma kusalo bhisakko

ĐỌC BÀI VIẾT

20. Maggāmaggañāṇadassanavisuddhiniddeso

20. Maggāmaggañāṇadassanavisuddhiniddeso Sammasanañāṇakathā 692. Ayaṃ maggo, ayaṃ na maggoti evaṃ maggañca amaggañca ñatvā ṭhitaṃ ñāṇaṃ pana maggāmaggañāṇadassanavisuddhi nāma. Taṃ sampādetukāmena kalāpasammasanasaṅkhātāya nayavipassanāya tāva yogo karaṇīyo. Kasmā?

ĐỌC BÀI VIẾT

21. Paṭipadāñāṇadassanavisuddhiniddeso

21. Paṭipadāñāṇadassanavisuddhiniddeso Upakkilesavimuttaudayabbayañāṇakathā 737. Aṭṭhannaṃ pana ñāṇānaṃ vasena sikhāppattā vipassanā, navamañca saccānulomikañāṇanti ayaṃ paṭipadāñāṇadassanavisuddhi nāma. Aṭṭhannanti cettha upakkilesavimuttaṃ vīthipaṭipannavipassanāsaṅkhātaṃ udayabbayānupassanāñāṇaṃ, bhaṅgānupassanāñāṇaṃ, bhayatupaṭṭhānañāṇaṃ, ādīnavānupassanāñāṇaṃ, nibbidānupassanāñāṇaṃ,

ĐỌC BÀI VIẾT

22. Ñāṇadassanavisuddhiniddeso

22. Ñāṇadassanavisuddhiniddeso Paṭhamamaggañāṇakathā 806. Ito paraṃ gotrabhuñāṇaṃ hoti, taṃ maggassa āvajjanaṭṭhāniyattā neva paṭipadāñāṇadassanavisuddhiṃ na ñāṇadassanavisuddhiṃ bhajati, antarā abbohārikameva hoti. Vipassanāsote patitattā

ĐỌC BÀI VIẾT

Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Visuddhimagga-mahāṭīkā (Paṭhamo bhāgo) Ganthārambhakathā Saddhammaraṃsimālī yo, vineyyakamalākare; Vibodhesi mahāmoha-tamaṃ hantvāna sabbaso. Ñāṇātisayabimbaṃ taṃ, visuddhakaruṇāruṇaṃ; Vanditvā nirupaklesaṃ, buddhādiccaṃ mahodayaṃ.

ĐỌC BÀI VIẾT

1. Sīlaniddesavaṇṇanā

1. Sīlaniddesavaṇṇanā Sīlasarūpādikathāvaṇṇanā 6.Evanti vuttappakārena. Anekaguṇasaṅgāhakenāti adhisīlasikkhādīnaṃ, aññesañca anekesaṃ guṇānaṃ saṅgāhakena. Sīlasamādhipaññāmukhenāti ‘‘sabbe saṅkhārā aniccā’’tiādīsu (dha. pa. 277; theragā. 676; netti. 5) viya

ĐỌC BÀI VIẾT

2. Dhutaṅganiddesavaṇṇanā

2. Dhutaṅganiddesavaṇṇanā 22. Appā icchā etassāti appiccho, paccayagedharahito. Tassa bhāvo appicchatā, alobhajjhāsayatāti attho. Samaṃ tuṭṭhi, santena, sakena vā tuṭṭhi santuṭṭhi, santuṭṭhi eva santuṭṭhitā, aññaṃ apatthetvā

ĐỌC BÀI VIẾT

3. Kammaṭṭhānaggahaṇaniddesavaṇṇanā

3. Kammaṭṭhānaggahaṇaniddesavaṇṇanā 38.Appicchatādīhīti appicchatāsantuṭṭhisallekhapavivekāpacayavīriyārambhādīhi. Pariyodāteti suvisuddhe nirupakkilese. Imasmiṃ sīleti yathāvutte catupārisuddhisīle. ‘‘Cittaṃ bhāvaya’’nti imameva desanaṃ sandhāyāha ‘‘atisaṅkhepadesitattā’’ti. Ko samādhīti sarūpapucchā. Kenaṭṭhena samādhīti kena atthena samādhīti vuccati,

ĐỌC BÀI VIẾT

4. Pathavīkasiṇaniddesavaṇṇanā

4. Pathavīkasiṇaniddesavaṇṇanā 51.Phāsuhotīti āvāsasappāyādilābhena manasikāraphāsutā bhāvanānukūlatā hoti. Parisodhentenāti tesaṃ tesaṃ gaṇṭhiṭṭhānānaṃ chindanavasena visodhentena. Akilamantoyevāti akilantakāyo eva. Sati hi kāyakilamathe siyā kammaṭṭhānamanasikārassa antarāyoti

ĐỌC BÀI VIẾT

5. Sesakasiṇaniddesavaṇṇanā

5. Sesakasiṇaniddesavaṇṇanā Āpokasiṇakathāvaṇṇanā 91. Yathāvitthāritassa atthassa atidesopi vitthāraṭṭhāneyeva tiṭṭhatīti āha ‘‘vitthārakathā hotī’’ti. Āpokasiṇanti āpokasiṇajjhānaṃ, āpokasiṇakammaṭṭhānaṃ vā. Sabbaṃ vitthāretabbanti pathavīkasiṇakammaṭṭhāne vuttanayena vitthāretabbaṃ. Ettakampīti ‘‘kate vā akate

ĐỌC BÀI VIẾT

6. Asubhakammaṭṭhānaniddesavaṇṇanā

6. Asubhakammaṭṭhānaniddesavaṇṇanā Uddhumātakādipadatthavaṇṇanā 102.‘‘Aviññāṇakāsubhesū’’ti idaṃ uddhumātakādīnaṃ sabhāvadassanavasena vuttaṃ. Tasmā bhūtakathanamattaṃ daṭṭhabbaṃ, na saviññāṇakaasubhassa akammaṭṭhānabhāvato. Tathā hi vakkhati ‘‘na kevalaṃ matasarīra’’ntiādi (visuddhi.

ĐỌC BÀI VIẾT

7. Chaanussatiniddesavaṇṇanā

7. Chaanussatiniddesavaṇṇanā 1. Buddhānussatikathāvaṇṇanā 123.Asubhānantaranti asubhakammaṭṭhānānantaraṃ. Anussatīsūti anussatikammaṭṭhānesu. ‘‘Anu anu sati anussatī’’ti imamatthaṃ dassetuṃ ‘‘punappunaṃ uppajjanato’’ti vatvā na ettha anu-saddayogena sati-saddo atthantaravācakoti dassetuṃ ‘‘satiyeva anussatī’’ti

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app