13. Kammapaccayo

13. Kammapaccayo Duvidho kammapaccayo sahajātakammapaccayo nānākkhaṇika kammapaccayo. Tattha khaṇattayasamaṅgi bhūtā sabbāpi kusalākusalā byākatacetanā sahajātakamma paccayo. Cetanāsampayuttā sabbepi cittacetasikā dhammāca paṭisandhicittena

ĐỌC BÀI VIẾT

14. Vipākapaccayo

14. Vipākapaccayo Chattiṃsavidhā vipākabhūtā sahajātacittacetasikā dhammā vipāka paccayo. Teyeva aññamaññañca paṭisandhikkhaṇe kammajarūpāni ca pavattikkhaṇe vipāka cittajātāni cittajarūpāni ca vipākapaccayuppannā. Kenaṭṭhena

ĐỌC BÀI VIẾT

15. Āhārapaccayo

15. Āhārapaccayo Duvidho āhārapaccayo rūpāhārapaccayo arūpāhāra paccayo. Tattha rūpāhārapaccayo nāma kabaḷīkārāhārasaṅkhātaṃ oja rūpaṃ vuccati. So ca ajjhattāhāro bahiddhāhāroti duvidho. Kabaḷīkārāhārabhakkhānaṃ

ĐỌC BÀI VIẾT

16. Indriyapaccayo

16. Indriyapaccayo Tividho indriyapaccayo sahajātindriyapaccayo pure jātindriyapaccayo rūpajīvitindriyapaccayo. Tattha pannarasindriyadhammā sahajātindriyapaccayo nāma, jīvitindriyaṃ manindriyaṃ sukhindriyaṃ dukkhindriyaṃ somanassindriyaṃ domanassindriyaṃ upekkhindriyaṃ saddhindriyaṃ

ĐỌC BÀI VIẾT

18. Maggapaccayo

18. Maggapaccayo Dvādasa maggaṅgāni maggapaccayo sammādiṭṭhi sammāsaṅkappo sammā vācā sammākammanto sammāājīvo sammāvāyāmo sammāsati sammāsamādhi micchādiṭṭhi micchāsaṅkappo micchāvāyāmo micchāsamādhi. Sesā micchāvācā

ĐỌC BÀI VIẾT

20. Vippayuttapaccayo

20. Vippayuttapaccayo Catubbidho vippayuttapaccayo, sahajāto vatthupure jāto vatthārammaṇapurejāto pacchājātoti. Tattha sahajātavippayutto nāma dvisu sahajātapaccaya paccayuppannesu nāmarūpesu nāmaṃ vā rūpassa rūpaṃ

ĐỌC BÀI VIẾT

21. Atthipaccayo

21. Atthipaccayo Sattavidho atthipaccayo, sahajātatthipaccayo vatthupure jātatthi paccayo ārammaṇapurejātatthipaccayo vatthārammaṇapure jātatthipaccayo pacchājātatthipaccayo rūpāhāratthipaccayo rūpa jīvitindriyatthipaccayoti. Tattha sahajātapaccayo eva sahajātatthipaccayo nāma.

ĐỌC BÀI VIẾT

Paccayasabhāgo

Paccayasabhāgo Paccayasabhāgo vuccate. Pañcadasa sahajātajātikā honti, cattāro mahāsahajātā cattāro majjhimasahajātā satta khuddakasahajātā. Tattha cattāro mahāsahajātā nāma sahajāto sahajātanissayo sahajātatthi sahajāta

ĐỌC BÀI VIẾT

Namakkārapāḷi

Namo tassa bhagavato arahato sammāsambuddhassa Namakkārapāḷi 1. Sugataṃ sugataṃ seṭṭhaṃ, kusalaṃkusalaṃ jahaṃ; Amataṃ amataṃ santaṃ, asamaṃ asamaṃ dadaṃ. Saraṇaṃ saraṇaṃ lokaṃ,

ĐỌC BÀI VIẾT

Namakkāraṭīkā

Namakkāraṭīkā Namo tassa bhagavato arahato sammāsambuddhassa 1. Sugatantyādivaṇṇehi , pasatthañca sukhaddadaṃ; Vandantānaṃ jinaṃ natvā, dhammaṃ suddhaṃ gaṇuttamaṃ. 2. Namakkāraṃ hitatthīhi, porāṇācariyehi

ĐỌC BÀI VIẾT

Mahāpaṇāmapāṭha

Namo tassa bhagavato arahato sammāsambuddhassa Mahāpaṇāmapāṭha (Buddhavandanā) 1. So , ko; Ne, saṃ; 2. Satthā, nesaṃ; Khemaṃ, dātā; 3. Heḷāta-kkāro so;

ĐỌC BÀI VIẾT

Tigumbacetiya Thomanā

Tigumbacetiya thomanā Namo tassa bhagavato arahato sammāsambuddhassa 1. Yo dīpaṅkaramūlamhi, padaṃ hattagataṃ caji; Sammāsambodhi mākaṅkhaṃ, vande tassa siroruhaṃ. (Pathyāvattagāthā). 2. Pūretvā

ĐỌC BÀI VIẾT

Vāsamālinīkya

Vāsamālinīkya Namo tassa bhagavato arahato sammāsambuddhassa 1. Vuḍḍhopi jinānaṃ, buddhosi vijānaṃ; Pubboditi māhaṃ, kubbomi vimānaṃ. (Tanumajjhāgāthā) 2. Mahāsamatakūlaṃ, narāpavarapūjaṃ; Jahā abhayapūraṃ,

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app