Samuccaya Saṅgaha Paramatthadīpanī

Samuccaya saṅgaha paramatthadīpanī 162. Evaṃ chahi paricchedehi cattāro paramatthe dassetvā idāni tesaṃ taṃtaṃrāsisaṅkhātaṃ samuccayaṃ dassento ādigātha māha. Ye salakkhaṇā dvāsattatividhā vatthudhammā

ĐỌC BÀI VIẾT

Paccaya Saṅgaha Paramatthadīpanī

Paccaya saṅgaha paramatthadīpanī 166. Evaṃ sattahi paricchedehi pathamassa nāmarūpapariccheda ñāṇassa vidhānaṃ dassetvā idāni dutīyassa paccayapariggahañāṇassa vidhānaṃ dassento yesaṃsaṅkhatadhammānantiādi māha. Idāni yesaṃ saṅkhatadhammānaṃ

ĐỌC BÀI VIẾT

Kammaṭṭhāna Saṅgaha Paramatthadīpanī

Kammaṭṭhāna saṅgaha paramatthadīpanī 170. Evaṃ aṭṭhahi paricchedehi sapaccayapabhedaṃ nāmarūpa vibhāgaṃ dassetvā idāni viditanāmarūpa vibhāgassa kammaṭṭhānavidhānaṃ dassento samathavipassanānantiādi māha. Ito paccaya saṅgahato paraṃ

ĐỌC BÀI VIẾT

Nigama Paramatthadīpanī

Nigama paramatthadīpanī 172. Cārittena kulācārena sobhite ñāti mitta dhana bhogasampattiyā visāle kule udayo vaḍḍhi yassa soti cārittasobhitavisālakulodayo. Tena. Saddhāya abhivuḍḍhānaṃ parisuddhānañca

ĐỌC BÀI VIẾT

1. Cittasaṅgahaanudīpanā

Namo tassa bhagavato arahato sammāsambuddhassa Anudīpanīpāṭha 1. Cittasaṅgahaanudīpanā Anantaññāṇaṃ natvāna, lokālokakaraṃ jinaṃ; Karissāmi paramattha-dīpaniyā nudīpaniṃ. [Tattha, lokālokakaranti dasasahassilokadhātuyaṃ catussaccadhammadesanālokakārakaṃ. Paramatthadīpanīti ettha

ĐỌC BÀI VIẾT

2. Cetasikasaṅgahaanudīpanā

2. Cetasikasaṅgahaanudīpanā 68. Evaṃ citta saṅgahassa dīpaniṃ katvā cetasika saṅgahassa dīpaniṃ karonto pathamaṃ pubbāparānu sandhiñca ādigāthāya payojana sambandhañca dassetuṃ ‘‘evaṃ’’tiādi māraddho.

ĐỌC BÀI VIẾT

3. Pakiṇṇakasaṅgahaanudīpanā

3. Pakiṇṇakasaṅgahaanudīpanā 129. Pakiṇṇakasaṅgahe . Ubhinnaṃ citta cetasikānaṃ. ‘‘Tepaññāsā’’ti tepaññāsavidhā. ‘‘Bhāvo’’ti vijjamānakiriyā. Yo lakkhaṇa rasādīsu lakkhaṇanti vuccati. Tenāha ‘‘dhammānaṃ’’tiādiṃ. Pavattoti pāṭhasesa

ĐỌC BÀI VIẾT

4. Vīthisaṅgahaanudīpanā

4. Vīthisaṅgahaanudīpanā 136. Vīthisaṅgahe . ‘‘Tesaññe vā’’ti citta cetasikānaṃ eva. ‘‘Vuttappakārenā’’ti ‘tattha cittaṃ tāva catubbidhaṃ hoti kāmāvacaraṃ rūpāvacaraṃ, tiādinā iccevaṃ vuttappakārena.

ĐỌC BÀI VIẾT

5. Vīthimuttasaṅgahaanudīpanā

5. Vīthimuttasaṅgahaanudīpanā 143. Vīthimuttasaṅgahe . ‘‘Pavattisaṅgahaṃ’’ti cittuppādānaṃ pavattākārakathanasaṅgahaṃ. ‘‘Paṭisandhiyaṃ’’ti paṭisandhikāle. ‘‘Tesaṃ’’ti citta cetasikānaṃ. Vibhāvanipāṭhe. ‘‘Tadāsannatāyā’’ti tāyapaṭisandhiyā āsannatāya. ‘‘Taṃ gahaṇene vā’’ti sandhiggahaṇena

ĐỌC BÀI VIẾT

6. Rūpasaṅgahaanudīpanā

6. Rūpasaṅgahaanudīpanā 156. Rūpasaṅgahe . ‘‘Cittacetasike’’ti cittacetasika dhamme. ‘‘Dvīhi pabhedappavattīhī’’ti dvīhi pabhedasaṅgahapavatti saṅgahehi. ‘‘Ye vattantī’’ti ye dhammā vattanti pavattanti. ‘‘Ettāvatā’’ti ettakena

ĐỌC BÀI VIẾT

7. Samuccayasaṅgahaanudīpanā

7. Samuccayasaṅgahaanudīpanā 162. Samuccayasaṅgahe . Attano āveṇikabhūtena sāmañña lakkhaṇenati ca sambandho. Aññāpadesena eva tadubhayalakkhaṇena salakkhaṇāni nāma vuccantīti adhippāyo. ‘‘Nibbānassapi sarūpato labbhamānasabhāvatā’’ti

ĐỌC BÀI VIẾT

8. Paccayasaṅgahaanudīpanā

8. Paccayasaṅgahaanudīpanā 166. Yehipakārehi yathā. Tesaṃ vibhāgo taṃ vibhāgo. Ayañcaniddeso ekasesaniddeso, vicchālopaniddesovāti dassetuṃ ‘‘tesaṃ’’tiādimāha. Na sameti. Gāthāyaṃ ‘yesaṃ’tiādinā tīhi-ya-saddehi dassitānaṃ tiṇṇaṃ

ĐỌC BÀI VIẾT

9. Kammaṭṭhānasaṅgahaanudīpanā

9. Kammaṭṭhānasaṅgahaanudīpanā 170. Kammaṭṭhānasaṅgahe . Vidito viññāto nāmarūpa vibhāgo yenāti viggaho. Yogī puggalo. ‘‘Kilese sametī’’ti kāmacchandādike nīvaraṇakilese upasameti. ‘‘Tathā pavatto’’ti bhāvanāvasena

ĐỌC BÀI VIẾT

3. Adhipatipaccayo

3. Adhipatipaccayo Duvidho adhipatipaccayo ārammaṇādhipatipaccayo saha jātādhipatipaccayo ca. Tattha katamo ārammaṇādhipatipaccayo. Ārammaṇapaccaye vuttesu ārammaṇesu yāni ārammaṇāni atiiṭṭhāni honti atikantāni atimanāpāni

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app