Ganthārambha

Namo tassa bhagavato arahato sammāsambuddhassa Niruttidīpanīpāṭha Ganthārambha 1. Caturāsītisahassa , dhammakkhandhāpabhaṅkarā; Lokamhi yassa jotanti, nantavaṇṇapabhassarā. 2. Anantavaṇṇaṃ sambuddhaṃ, vande niruttipāraguṃ; Saddhammañcassa

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Vibhattirāsi Atha liṅgamhā syādivibhattividhānaṃ dīpiyate. Liṅgaṃ, nāmaṃ, pāṭipadikanti atthato ekaṃ, dabbābhidhānassa purisādikassa pakatirūpassetaṃ nāmaṃ. Tañhi sattannaṃ vibhattīnaṃ vasena vibhāgaṃ

ĐỌC BÀI VIẾT

3. Kārakakaṇḍa

3. Kārakakaṇḍa Paṭhamāvibhattirāsi Atha nāmavibhattīnaṃ atthabhedā vuccante. Kasmiṃ atthe paṭhamā? 289.Paṭhamatthamatte[caṃ. 2.1.93; pā. 2.3.46]. Nāmassa abhidheyyamatte paṭhamāvibhatti hoti. Rukkho, mālā,

ĐỌC BÀI VIẾT

5. Taddhita

5. Taddhita Atha taddhitavidhānaṃ dīpiyate. Taddhitavutti nāma vicitrā hoti, sātisayena vicitrañāṇahitaṃ vahati, tasmā tesaṃ tesaṃ kulaputtānaṃ hitanti taddhitaṃ, imasmiṃ kaṇḍe sabbavidhānassa nāmaṃ. Taṃ

ĐỌC BÀI VIẾT

6. Ākhyātakaṇḍa

6. Ākhyātakaṇḍa Suddhakatturūpa Atha dhātupaccayasaṃsiddhaṃ kāla, kāraka, purisa, saṅkhyābhedadīpakaṃ liṅgabhedarahitaṃ kriyāpadhānavācakaṃ tyādyantanāmakaṃ ākhyātapadaṃ dīpiyate. Tattha kriyaṃ dhāretīti dhātu. Sā pakatidhātu, vikatidhātu, nāmadhātuvasena

ĐỌC BÀI VIẾT

7. Kitakaṇḍa

7. Kitakaṇḍa Dhātvantavikārarāsi Visaṃyogarūparāsi Atha dhātupaccayasaṃsiddhaṃ kāla, kāraka, liṅga, saṅkhyā, kriyābhedadīpakaṃ dabbappadhānavācakaṃ kitakapadaṃ dīpiyate. Tattha atītādayo kālabhedo nāma. Kattā ca kammañca

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app