Ganthārambha

Namo tassa bhagavato arahato sammāsambuddhassa Niruttidīpanīpāṭha Ganthārambha 1. Caturāsītisahassa , dhammakkhandhāpabhaṅkarā; Lokamhi yassa jotanti, nantavaṇṇapabhassarā. 2. Anantavaṇṇaṃ sambuddhaṃ, vande niruttipāraguṃ; Saddhammañcassa

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Vibhattirāsi Atha liṅgamhā syādivibhattividhānaṃ dīpiyate. Liṅgaṃ, nāmaṃ, pāṭipadikanti atthato ekaṃ, dabbābhidhānassa purisādikassa pakatirūpassetaṃ nāmaṃ. Tañhi sattannaṃ vibhattīnaṃ vasena vibhāgaṃ

ĐỌC BÀI VIẾT

3. Kārakakaṇḍa

3. Kārakakaṇḍa Paṭhamāvibhattirāsi Atha nāmavibhattīnaṃ atthabhedā vuccante. Kasmiṃ atthe paṭhamā? 289.Paṭhamatthamatte[caṃ. 2.1.93; pā. 2.3.46]. Nāmassa abhidheyyamatte paṭhamāvibhatti hoti. Rukkho, mālā,

ĐỌC BÀI VIẾT

5. Taddhita

5. Taddhita Atha taddhitavidhānaṃ dīpiyate. Taddhitavutti nāma vicitrā hoti, sātisayena vicitrañāṇahitaṃ vahati, tasmā tesaṃ tesaṃ kulaputtānaṃ hitanti taddhitaṃ, imasmiṃ kaṇḍe sabbavidhānassa nāmaṃ. Taṃ

ĐỌC BÀI VIẾT

6. Ākhyātakaṇḍa

6. Ākhyātakaṇḍa Suddhakatturūpa Atha dhātupaccayasaṃsiddhaṃ kāla, kāraka, purisa, saṅkhyābhedadīpakaṃ liṅgabhedarahitaṃ kriyāpadhānavācakaṃ tyādyantanāmakaṃ ākhyātapadaṃ dīpiyate. Tattha kriyaṃ dhāretīti dhātu. Sā pakatidhātu, vikatidhātu, nāmadhātuvasena

ĐỌC BÀI VIẾT

7. Kitakaṇḍa

7. Kitakaṇḍa Dhātvantavikārarāsi Visaṃyogarūparāsi Atha dhātupaccayasaṃsiddhaṃ kāla, kāraka, liṅga, saṅkhyā, kriyābhedadīpakaṃ dabbappadhānavācakaṃ kitakapadaṃ dīpiyate. Tattha atītādayo kālabhedo nāma. Kattā ca kammañca

ĐỌC BÀI VIẾT

Ganthārabbhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Paramatthadīpanī Saṅgaha mahāṭīkā pāṭha Ganthārabbhakathā [Ka] Udayā yassa ekassa, saddhammaraṃsi jālino; Pabujjhiṃsu janambujā, jātikkhette mahāsare.

ĐỌC BÀI VIẾT

Pathamagāthā-paramatthadīpanī

Pathamagāthā-paramatthadīpanī 1. Abhidhammatthasaṅgahaṃ kattukāmo anuruddhatthero saṅgahārabbhe tāva sappayojane pañcapiṇḍatthe dassento ādigātha māha. Pañcapiṇḍatthānāma ratanattayavandanā, ganthābhidheyyo, ganthappakāro, ganthābhidhānaṃ, ganthappayojanaṃ. Tattha tīsu

ĐỌC BÀI VIẾT

Dutīyagāthā-paramatthadīpanī

Dutīyagāthā-paramatthadīpanī 11. Evaṃ ādigāthāyataṃtaṃ payojana sahite pañca atthe dassetvā idāni te abhidhammatthe uddesato dassento dutīyagāthamāha. Tattha tatthāti bhāsissaṃ abhidhammattha saṅgahanti vutte

ĐỌC BÀI VIẾT

Cittasaṅgaha-paramatthadīpanī

Cittasaṅgaha-paramatthadīpanī 17. Idāni uddesakkamena cittaṃ tāva niddisanto tattha cittantiādimāha. Tatthāti tesu catūsu abhidhammatthesu. Tāva pathamaṃ. Cattāro vidhā pakārā yassa taṃ catubbidhaṃ. 18.Kāmāvacaranti ettha kāmīyatīti

ĐỌC BÀI VIẾT

Cetasikasaṅgaha Paramatthadīpanī

Cetasikasaṅgaha paramatthadīpanī 68. Evaṃ cittaṅgahaṃ dassetvā idāni anupattaṃ cetasika saṅgahaṃ dassento catūhi sampayogalakkhaṇehi saha vacanatthañca sarūpatthañca tāva dassetuṃ ādi gāthamāha. Tattha ekuppādanirodhācaekālambaṇavatthukāti

ĐỌC BÀI VIẾT

Pakiṇṇaka Saṅgaha Paramatthadīpanī

Pakiṇṇaka saṅgaha paramatthadīpanī 129. Evaṃ visuṃ visuṃ cittacetasikānaṃ niddesaṃ dassetvā idāni puna ubhinnaṃ niddesaṃ dassento sampayuttāyathāyogantiādimāha. Yathāyogaṃ sampayuttā sabhāvato tepaññāsa cittacetasikā ye

ĐỌC BÀI VIẾT

Vīthi Saṅgaha Paramatthadīpanī

Vīthi saṅgaha paramatthadīpanī 136. Evaṃ cittappabheda saṅgaho, cetasikappabheda saṅgaho, ubhayappabheda saṅgahoti cittacetasikānaṃ kayopabheda saṅgahe dassetvā idāni vīthicittappavattisaṅgaho vīthimutta cittappavattisaṅgahoti te saññeva

ĐỌC BÀI VIẾT

Vīthimutta Saṅgaha Paramatthadīpanī

Vīthimutta saṅgaha paramatthadīpanī 143. Evaṃ pavattikāle pavattisaṅgahaṃ dassetvā idāni paṭisandhiyaṃ pavattisaṅgahaṃ dassetuṃ ādigātha māha. Evaṃ vuttanayena pavattiyaṃ pavattisaṅgahonāma vīthicittavasena udīritokathito. Idāni

ĐỌC BÀI VIẾT

Rūpa Saṅgaha Paramatthadīpanī

Rūpa saṅgaha paramatthadīpanī 156. Evaṃ cittacetasike dvīhi pabhedappavattīhi dassetvā idāni yathānuppattaṃ rūpaṃ dassento ādigātha māha. Tattha etaṃ parimāṇaṃ assāti ettāvaṃ. Tena ettavatā.

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app