1. Dosāvabodha Paṭhamapariccheda

Namo tassa bhagavato arahato sammāsambuddhassa. Subodhālaṅkāraṭīkā Ganthārambhakathā Yo pādanīrajavarodararādhitena […rādikena (ka.)], Lokattayena’vikalena nirākulena; Viññāpayī nirupameyyatamattano taṃ, Vande munindamabhivandiya vandanīyaṃ. Patto sapattavijayo jayabodhimūle,

ĐỌC BÀI VIẾT

2. Dosaparihārāvabodhaparicchedavaṇṇanā

2. Dosaparihārāvabodhaparicchedavaṇṇanā 68. Kadāci kavikosallā, virodho sakalopya’yaṃ; Dosasaṅkhyamatikkamma, guṇavīthiṃ vigāhate. 69. Tena vuttavirodhāna-mavirodho yathā siyā; Tathā dosaparihārā-vabodho dāni nīyate. 68-69.

ĐỌC BÀI VIẾT

4. Atthālaṅkārāvabodhapariccheda

4. Atthālaṅkārāvabodhapariccheda 164. Atthālaṅkārasahitā, saguṇā bandhapaddhati; Accantakantā kantāva[yatoaccantakantāva (ka.)], vuccantete tato’dhunā. 164. Evaṃ saddālaṅkāre paricchijja sampatyatthālaṅkāraṃ bodhayitumāha ‘‘atthālaṅkāra’’iccādi. Saguṇā yathāvuttehi pasādādīhi saddaguṇehi sahitā bandhapaddhati kabbaracanaṃ. Alaṅkarīyati kantiṃ

ĐỌC BÀI VIẾT

5. Bhāvāvabodhapariccheda

5. Bhāvāvabodhapariccheda 338. Paṭibhānavatā loka-vohāra’manusārinā; Tato’cityasamullāsa-vedinā kavinā paraṃ. 338. Tadeva yathāpaṭiññātamalaṅkāravibhāgaṃ bodhetvā sampati rasavantālaṅkārappasaṅgenādhigataṃ rasaṃ sakala saṃsāradukkhanissa raṇekanimittavimuttirasekarasavisuddhasaddhammāgamaviggāhasappīṇanoṇatamatīnaṃ paramasaddhālūnamanadhigatattepi lakkhaṇamattena lokavohārakosallamattapariggahāya

ĐỌC BÀI VIẾT

Ṭhāyībhāvaniddesa

Ṭhāyībhāvaniddesa Ratiṭhāyībhāva 356. Rammadesakalākāla-vesādipaṭisevanā; Yuvāna’ññoññarattānaṃ, pamodorati ruccate. 356. Siṅgārādayo vibhāgato dassetumāha ‘‘ramme’’ccādi. Tattha ‘‘rammadesa’’iccādinā uddīpanavibhāvā dassitā. ‘‘Yuvāna’’nti iminā ālambaṇavibhāvo. Itthī hi purisassa, puriso

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app