1. Dosāvabodha-paṭhamapariccheda

Namo tassa bhagavato arahato sammāsambuddhassa Subodhālaṅkāro 1. Dosāvabodha-paṭhamapariccheda Ratanattayappaṇāma 1. Munindavadanambhoja, gabbhasambhavasundarī; Saraṇaṃ pāṇinaṃ vāṇī, mayhaṃ pīṇayataṃ manaṃ. Nimitta 2.

ĐỌC BÀI VIẾT

2. Dosaparihārāvabodha-dutiyapariccheda

2. Dosaparihārāvabodha-dutiyapariccheda 68. Kadāci kavikosallā, virodho sakalo pya’yaṃ; Dosasaṅkhya matikkamma, guṇavīthiṃ vigāhate. 69. Tena vuttavirodhāna, mavirodho yathā siyā; Tathā dosaparihārā,

ĐỌC BÀI VIẾT

3. Guṇāvabodha-tatiyapariccheda

3. Guṇāvabodha-tatiyapariccheda Anusandhi 116. Sambhavanti guṇā yasmā, dosāne’va’matikkame; Dassessaṃ te tato dāni, sadde sambhūsayanti ye. Saddālaṅkāra uddesa 117. Pasādo’jo, madhuratā, samatā,

ĐỌC BÀI VIẾT

4. Atthālaṅkārāvabodha-catutthapariccheda

4. Atthālaṅkārāvabodha-catutthapariccheda 164. Atthālaṅkārasahitā, saguṇā bandhapaddhati; Accantakantā kantā [yato accantakantā (ka.)] va vuccante te tato’dhunā. 165. Sabhāva, vaṅkavuttīnaṃ, bhedā dvidhā alaṃkriyā; Paṭhamā tattha vatthūnaṃ, nānāvatthā’vibhāvinī.

ĐỌC BÀI VIẾT

5. Bhāvāvabodha-pañcamapariccheda

5. Bhāvāvabodha-pañcamapariccheda 338. Paṭibhānavatā loka, vohāra’manusārinā; Tato’citya samullāsa, vedinā kavinā paraṃ. 339. Ṭhāyisambandhino bhāva, vibhāvā sā’nubhāvakā; Sambajjhanti nibandhā te, rasa’ssādāya

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app