Ganthārambhakathā

Namo tassa bhagavato arahato sammāsambuddhassa Saddanītippakaraṇaṃ (padamālā) Ganthārambhakathā Dhīrehi magganāyena, yena buddhena desitaṃ; Sitaṃ dhammamidhaññāya, ñāyate amataṃ padaṃ. Taṃ namitvā mahāvīraṃ,

ĐỌC BÀI VIẾT

1. Savikaraṇākhyātavibhāga

1. Savikaraṇākhyātavibhāga Tattha dhātūti kenaṭṭhena dhātu? Sakatthampi dhāretīti dhātu, atthātisayayogato paratthampi dhāretīti dhātu, vīsatiyā upasaggesu yena kenaci upasaggena atthavisesakāraṇena paṭibaddhā atthavisesampi

ĐỌC BÀI VIẾT

2. Bhavatikriyāpadamālāvibhāga

2. Bhavatikriyāpadamālāvibhāga Ito paraṃ pavakkhāmi, sotūnaṃ mativaḍḍhanaṃ; Kriyāpadakkamaṃ nāma, vibhattādīni dīpayaṃ. Tatra ākhyātikassa kriyālakkhaṇattasūcikā tyādayo vibhattiyo, tā aṭṭhavidhā vattamānāpañcamīsattamīparokkhāhiyyattanajjatanībhavissantī kālātipattivasena.

ĐỌC BÀI VIẾT

3. Pakiṇṇakavinicchaya

3. Pakiṇṇakavinicchaya Ito paraṃ pavakkhāmi, pakiṇṇakavinicchayaṃ; Sappayogesu atthesu, viññūnaṃ pāṭavatthayā. Tattha atthuddhāro, atthasaddacintā, atthātisayayogo, samānāsamānavasenavacanasaṅgaho, āgamalakkhaṇavasena vibhattivacanasaṅgaho, kālavasena vibhattivacanasaṅgaho, kālasaṅgaho,

ĐỌC BÀI VIẾT

4. Bhūdhātumayanāmikarūpavibhāga

4. Bhūdhātumayanāmikarūpavibhāga ‘‘Bhū sattāya’’nti dhātussa, rūpamākhyātasaññitaṃ; Tyādyantaṃ lapitaṃ nāna-ppakārehi anākulaṃ. Syādyantaṃ, dāni tasseva, rūpaṃ nāmikasavhayaṃ; Bhāsissaṃ bhāsitatthesu, paṭubhāvāya sotunaṃ. Yadatthe’ttani

ĐỌC BÀI VIẾT

5. Okārantapulliṅganāmikapadamālā

5. Okārantapulliṅganāmikapadamālā Bhū dhātuto pavattānaṃ, nāmikānamito paraṃ; Nāmamālaṃ pakāsissaṃ, nāmamālantarampi ca. Vippakiṇṇakathā ettha, evaṃ vutte na hessati; Pabhedo nāmamālānaṃ, paripuṇṇova hehiti.

ĐỌC BÀI VIẾT

6. Ākārantapulliṅganāmikapadamālā

6. Ākārantapulliṅganāmikapadamālā Atha pubbācariyamataṃ purecaraṃ katvā ākārantapulliṅgānaṃ pakatirūpesu abhibhavitu iccetassa pakatirūpassa nāmikapadamālaṃ vakkhāma – satthā, satthā, satthāro. Satthāraṃ, satthāro. Satthārā, satthārehi, satthārebhi. Satthu, satthussa,

ĐỌC BÀI VIẾT

7. Niggahītantapulliṅganāmikapadamālā

7. Niggahītantapulliṅganāmikapadamālā Atha pubbācariyamataṃ purecaraṃ katvā niggahītantapulliṅgānaṃ bhavanta karontaiccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma – Gacchaṃ mahaṃ caraṃ tiṭṭhaṃ, dadaṃ bhuñjaṃ suṇaṃ pacaṃ;

ĐỌC BÀI VIẾT

8. Itthiliṅganāmikapadamālā

8. Itthiliṅganāmikapadamālā Atha itthiliṅgesu ākārantassa bhūdhātumayassa pakatirūpabhūtassa bhāvikāsaddassa nāmikapadamālāyaṃ vattabbāyampi pasiddhassa tāva kaññāsaddassa nāmikapadamālaṃ vakkhāma – Kaññā, kaññā, kaññāyo. Kaññaṃ, kaññā, kaññāyo. Kaññāya, kaññāhi,

ĐỌC BÀI VIẾT

9. Napuṃsakaliṅganāmikapadamālā

9. Napuṃsakaliṅganāmikapadamālā Atha pubbācariyamataṃ purecaraṃ katvā niggahītantanapuṃsakaliṅgānaṃ ‘‘bhūtaṃ’’iccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma – Cittaṃ, cittāni. Cittaṃ, cittāni. Cittena, cittehi, cittebhi. Cittassa,

ĐỌC BÀI VIẾT

10. Liṅgattayamissakanāmikapadamālā

10. Liṅgattayamissakanāmikapadamālā Adhikūnakato ceka-kkharato ca ito paraṃ; Tīṇi liṅgāni missetvā, padamālamanākulaṃ. Nānāsukhumasaṅketa-gatesvatthesu viññunaṃ; Gambhīrabuddhicāratthaṃ, pavakkhāmi yathābalaṃ. Itthī thī ca pabhā

ĐỌC BÀI VIẾT

11. Vāccābhidheyyaliṅgādiparidīpananāmikapadamālā

11. Vāccābhidheyyaliṅgādiparidīpananāmikapadamālā Vāccābhidheyyaliṅgādi-vasenapi ito paraṃ; Bhāsissaṃ padamālāyo, bhāsitassānurūpato. Tattha vāccaliṅgānīti appadhānaliṅgāni, guṇanāmasaṅkhātāni vā liṅgāni. Abhidheyyaliṅgānīti padhānaliṅgāni, guṇīpadasaṅkhātāni vā liṅgāni. Yasmā pana tesu

ĐỌC BÀI VIẾT

12. Sabbanāmataṃsadisanāmanāmikapadamālā

12. Sabbanāmataṃsadisanāmanāmikapadamālā Ito paraṃ pavakkhāmi, sabbanāmañca tassamaṃ; Nāmañca yojitaṃ nānā-nāmeheva visesato. Yāni honti tiliṅgāni, anukūlāni yāni ca; Tiliṅgānaṃ visesena, padānetāni

ĐỌC BÀI VIẾT

13. Savinicchayasaṅkhyānāmanāmikapadamālā

13. Savinicchayasaṅkhyānāmanāmikapadamālā Ito paraṃ pavakkhāmi, saṅkhyānāmikapantiyo; Bhūdhātujehi rūpehi, aññehi cupayojituṃ. Yā hi sā heṭṭhā amhehi eka dviti catuiccetesaṃ saṅkhyāsabbanāmānaṃ nāmikapadamālā kathitā, taṃ

ĐỌC BÀI VIẾT

14. Atthattikavibhāga

14. Atthattikavibhāga Bhūdhātu tāya nipphanna-rūpañcāti idaṃ dvayaṃ; Katvā padhānamamhehi, sabbametaṃ papañcitaṃ. Bhavatissa vasā dāni, vakkhāmatthattikaṃ varaṃ; Atthuddhāro tumantañca, tvādiyantaṃ tikaṃ idha. Tasmā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app