15. Saravaggapañcakantika Suddhassaradhātu

Namo tassa bhagavato arahato sammāsambuddhassa Saddanītippakaraṇaṃ Dhātumālā 15. Saravaggapañcakantika suddhassaradhātu Ito paraṃ tu sarato, kakārantādibhedato; Dhātuyo dhātunipphanna-rūpāni vividhāni ca. Sāṭṭhakathe piṭakamhi,

ĐỌC BÀI VIẾT

16. Bhūvādigaṇikapariccheda

16. Bhūvādigaṇikapariccheda Ito paraṃ avaggantā, missakā ceva dhātuyo; Vakkhāmi dhātubhedādi-kusalassa matānugā. Yakārantadhātu Yā gatipāpuṇesu. Yāti, yanti. Yātu, yantu. Yeyya, yeyyuṃ, anupariyeyyuṃ.

ĐỌC BÀI VIẾT

17. Rudhādichakka

17. Rudhādichakka Rudhādigaṇika Ito paraṃ pavakkhāmi, rudhādikagaṇādayo; Sāsanassopakārāya, gaṇe tu chabbidhe kathaṃ. Rudhi āvaraṇe. Rudhidhātu āvaraṇe vattati. Ettha āvaraṇaṃ nāma pidahanaṃ vā parirundhanaṃ

ĐỌC BÀI VIẾT

18. Curādigaṇaparidīpana

18. Curādigaṇaparidīpana Ito paraṃ pavakkhāmi, pacuratthahitakkaraṃ; Curādikagaṇanāmaṃ, nāmato aṭṭhamaṃ gaṇaṃ. Cura theyye. Thenanaṃ theyyaṃ, corikāti vuttaṃ hoti. Tasmiṃ theyye curadhtu vattati. Coreti, corayati,

ĐỌC BÀI VIẾT

19. Sabbagaṇavinicchaya

19. Sabbagaṇavinicchaya Ito paraṃ pavakkhāmi, sabbagaṇavinicchayaṃ; Sotūnaṃ paṭubhāvatthaṃ, parame piṭakattaye. Paccayādivibhāgehi, nayehi vividhehi taṃ; Sukhaggāhāya sotūnaṃ, suṇātha mama bhāsato. Tattha

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app