Payogasiddhipāḷi

Namo tassa bhagavato arahato sammāsambuddhassa. Payogasiddhipāḷi 1. Saññādikaṇḍa Siddha-mbatthuṃ sammā vande Ganthārambhakathā Siddha+miṭṭhadadaṃ buddhaṃ, dhammaṃ maṇiṃva svatthadaṃ; Saṅghañca sādaraṃ natvā, payogasiddhi

ĐỌC BÀI VIẾT

2. Nāmakaṇḍa

2. Nāmakaṇḍa Atha nāmāni vuccante. Taṃ atthābhimukhaṃ namanato, attanā ca+tthassa nāmanato nāmaṃ, dabbābhidhānaṃ. Taṃ duvidhaṃ saliṅgā+liṅgato, anvattharuḷhito ca, tividhaṃ pumi+tthi+napuṃsakaliṅgato, rukkho,

ĐỌC BÀI VIẾT

3. Kārakakaṇḍa

3. Kārakakaṇḍa Atha vibhattīna+matthabhedā vuccante. Tattha ekampi atthaṃ kammādivasena ekattādivasena ca vibhajantīti vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā. Tā yathā ‘‘paṭhamā+tthamatte’’ti

ĐỌC BÀI VIẾT

4. Samāsakaṇḍa

4. Samāsakaṇḍa Atha nāmānameva aññamaññasambandhīnaṃ samāsoti nāmanissitattā, sayañca nāmikattā nāmānantaraṃ samāso vuccate. 1. Syādi syādine+katthanti Ida+madhikataṃ veditabbaṃ. Pubbe vuttavidhiggahaṇañāyena syādīti tadantassa

ĐỌC BÀI VIẾT

5. Ṇādikaṇḍa

5. Ṇādikaṇḍa Samāso padasaṃkhepo, padapaccayasaṃhitaṃ; Taddhitaṃ nāma hotīti, viññeyyaṃ tesa+mantaraṃ. 1. Ṇo vā+pacce Chaṭṭhīyantā nāmasmā vā ṇapaccayo hoti apacce+bhidheyye. Apaccasaddasambandhittena

ĐỌC BÀI VIẾT

6. Tyādikaṇḍa

6. Tyādikaṇḍa Atha tyādayo kriyāvācīhi dhātūhi vuccante. Kriyaṃ ācikkhatīti ākhyātanti kriyāpadassa pubbācariyasaññā. Kāla+kāraka+purisaparidīpakaṃ kriyālakkhaṇaṃ tyādyantaṃ aliṅgañca, vuttampi ce+taṃ – Yaṃ tikālaṃ

ĐỌC BÀI VIẾT

7. Khādikaṇḍa

7. Khādikaṇḍa Atha dhātūhiyeva bhāva+kamma+kattu+karaṇādisādhanasahitaṃ khādividhānaṃ ārabhīyate – ‘‘Tijamānehi khasā khamāvīmaṃsāsu’’ iccādīhi paccayavidhānañca pararūpadvittādikāriyañca tyādikaṇḍe vuttanayeneva ñātabbaṃ. Titikkhanaṃ titikkhā, ‘‘itthiya+maṇaktikayakayā ca’’

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app