Payogasiddhipāḷi
Namo tassa bhagavato arahato sammāsambuddhassa Payogasiddhipāḷi 1. Saññādikaṇḍa Siddha-mbatthuṃ sammā vande Ganthārambhakathā Siddha+miṭṭhadadaṃ buddhaṃ, dhammaṃ maṇiṃva svatthadaṃ; Saṅghañca sādaraṃ natvā,
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Payogasiddhipāḷi 1. Saññādikaṇḍa Siddha-mbatthuṃ sammā vande Ganthārambhakathā Siddha+miṭṭhadadaṃ buddhaṃ, dhammaṃ maṇiṃva svatthadaṃ; Saṅghañca sādaraṃ natvā,
ĐỌC BÀI VIẾT2. Nāmakaṇḍa Atha nāmāni vuccante. Taṃ atthābhimukhaṃ namanato, attanā ca+tthassa nāmanato nāmaṃ, dabbābhidhānaṃ. Taṃ duvidhaṃ saliṅgā+liṅgato, anvattharuḷhito ca, tividhaṃ pumi+tthi+napuṃsakaliṅgato,
ĐỌC BÀI VIẾT3. Kārakakaṇḍa Atha vibhattīna+matthabhedā vuccante. Tattha ekampi atthaṃ kammādivasena ekattādivasena ca vibhajantīti vibhattiyo, syādayo. Tā pana paṭhamādibhedena sattavidhā. Tā yathā
ĐỌC BÀI VIẾT4. Samāsakaṇḍa Atha nāmānameva aññamaññasambandhīnaṃ samāsoti nāmanissitattā, sayañca nāmikattā nāmānantaraṃ samāso vuccate. 1. Syādi syādine+katthanti Ida+madhikataṃ veditabbaṃ. Pubbe vuttavidhiggahaṇañāyena syādīti
ĐỌC BÀI VIẾT5. Ṇādikaṇḍa Samāso padasaṃkhepo, padapaccayasaṃhitaṃ; Taddhitaṃ nāma hotīti, viññeyyaṃ tesa+mantaraṃ. 1. Ṇo vā+pacce Chaṭṭhīyantā nāmasmā vā ṇapaccayo hoti apacce+bhidheyye. Apaccasaddasambandhittena
ĐỌC BÀI VIẾT6. Tyādikaṇḍa Atha tyādayo kriyāvācīhi dhātūhi vuccante. Kriyaṃ ācikkhatīti ākhyātanti kriyāpadassa pubbācariyasaññā. Kāla+kāraka+purisaparidīpakaṃ kriyālakkhaṇaṃ tyādyantaṃ aliṅgañca, vuttampi ce+taṃ – Yaṃ
ĐỌC BÀI VIẾT7. Khādikaṇḍa Atha dhātūhiyeva bhāva+kamma+kattu+karaṇādisādhanasahitaṃ khādividhānaṃ ārabhīyate – ‘‘Tijamānehi khasā khamāvīmaṃsāsu’’ iccādīhi paccayavidhānañca pararūpadvittādikāriyañca tyādikaṇḍe vuttanayeneva ñātabbaṃ. Titikkhanaṃ titikkhā, ‘‘itthiya+maṇaktikayakayā
ĐỌC BÀI VIẾT