Moggallānasuttapāṭho
Namo tassa bhagavato arahato sammāsambuddhassa Moggallānasuttapāṭho (1) Paṭhamo kaṇḍo (saññādi) 1. Aādayo titālīsa vaṇṇā. 2. Dasā-do sarā. 3. Dvedve
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Moggallānasuttapāṭho (1) Paṭhamo kaṇḍo (saññādi) 1. Aādayo titālīsa vaṇṇā. 2. Dasā-do sarā. 3. Dvedve
ĐỌC BÀI VIẾT1. Paṭhamo saññādikaṇḍo Siddhamiddhaguṇaṃ sādhu, namassitvā tathāgataṃ; Sadhammasaṅghaṃ bhāsissaṃ, māgadhaṃ saddalakkhaṇaṃ. 1. Aādayo titālīsa vaṇṇā. Akārādayo niggahītantā tecattālīsa-kkharā vaṇṇā
ĐỌC BÀI VIẾT2. Dutiyo kaṇḍo (syādi) 1. Dve dve-kānekesu nāmasmā si yo, aṃ yo, nā hi, sa naṃ, smā hi, sa
ĐỌC BÀI VIẾT3. Tatiyo kaṇḍo (samāso) 1. Syādi syādinekatthaṃ. Syādyantaṃ syādyantena sahekatthaṃ hotīti idamadhikataṃ veditabbaṃ, so ca bhinnatthānamekatthībhāvo samāsoti vuccate. 2.
ĐỌC BÀI VIẾT4. Catuttho kaṇḍo (ṇādi) 1. Ṇo vā pacce. Chaṭṭhiyantā nāmasmā vā ṇappaccayo hoti apacce-bhidheyye, ṇakāro vuddhyattho, evamaññattāpi, vasiṭṭhassāpaccaṃ vāsiṭṭho,
ĐỌC BÀI VIẾT5. Pañcamo kaṇḍo (khādi) 1. Tija mānehi kha sā khamā vīmaṃsāsu. Khantiyaṃ tijā vīmaṃsāyaṃ mānā ca khasappaccayā honti yathākkamaṃ,
ĐỌC BÀI VIẾT6. Chaṭṭho kaṇḍo (tyādi) 1. Vattamāne ti anti si tha mi ma te ante se vhe e mhe. Vattamāne
ĐỌC BÀI VIẾT7. Sattamo kaṇḍo (ṇvādi) ‘‘Bahulaṃ’’ (1.58) ‘‘kriyatthā’’ti (5.14) ca sabbattha vatthate. 1. Cara dara kara raha jana sana tala sāda
ĐỌC BÀI VIẾT