Kaccāyanabyākaraṇaṃ
Namo tassa bhagavato arahato sammāsambuddhassa Kaccāyanabyākaraṇaṃ 1. Sandhi 1, 1. Attho akkharasaññāto. 2, 2. Akkharāpādayo ekacattālisaṃ. 3, 3 Tatthodantā
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Kaccāyanabyākaraṇaṃ 1. Sandhi 1, 1. Attho akkharasaññāto. 2, 2. Akkharāpādayo ekacattālisaṃ. 3, 3 Tatthodantā
ĐỌC BÀI VIẾT1. Sandhikappa Paṭhamakaṇḍa (Ka) Seṭṭhaṃ tilokamahitaṃ abhivandiyaggaṃ, Buddhañca dhammamamalaṃ gaṇamuttamañca; Satthussa tassa vacanatthavaraṃ subuddhuṃ, Vakkhāmi suttahitamettha susandhikappaṃ. (Kha) Seyyaṃ
ĐỌC BÀI VIẾT3. Kārakakappa Chaṭṭhakaṇḍa 271, 88, 308.Yasmādapeti bhayamādatte vā tadapādānaṃ. Yasmā vā apeti, yasmā vā bhayaṃ jāyate, yasmā vā ādatte, taṃ
ĐỌC BÀI VIẾT4. Samāsakappa Sattamakaṇḍa 316, 331.Nāmānaṃsamāso yuttattho. Tesaṃ nāmānaṃ payujjamānapadatthānaṃ yo yuttattho, so samāsasañño hoti. Kathinadussaṃ, āgantukabhattaṃ, jīvitindriyaṃ, samaṇabrāhmaṇā, sāriputtamoggallānā,
ĐỌC BÀI VIẾT5. Taddhitakappa Aṭṭhamakaṇḍa 344, 361.Vāṇa’pacce. Ṇapaccayo hoti vā ‘‘tassāpacca’’ miccetasmiṃ atthe. Vasiṭṭhassa apaccaṃ vāsiṭṭho, vasiṭṭhassa apaccaṃ vā, vasiṭṭhassa apaccaṃ
ĐỌC BÀI VIẾT6. Ākhyātakappa Paṭhamakaṇḍa (Ka) Ākhyātasāgaramathajjatanītaraṅgaṃ , Dhātujjalaṃ vikaraṇāgamakālamīnaṃ; Lopānubandhariyamatthavibhāgatīraṃ, Dhīrā taranti kavino puthubuddhināvā. (Kha) Vicittasaṅkhāraparikkhitaṃ imaṃ, Ākhyātasaddaṃ vipulaṃ asesato;
ĐỌC BÀI VIẾT7. Kibbidhānakappa Paṭhamakaṇḍa (Ka) Buddhaṃ ñāṇasamuddaṃ, sabbaññuṃ lokahetu’khīṇamatiṃ; Vanditvā pubbamahaṃ, vakkhāmi sasādhanaṃ hi kitakappaṃ. (Kha) Sādhanamūlaṃ hi payogaṃ, Āhu
ĐỌC BÀI VIẾT8. Uṇādikappa Chaṭṭhakaṇḍa 624, 563.Kattarikita. Kattuiccetasmiṃ atthe kita paccayā honti. Kāru, kāruko, kārako, pācako, kattā, janitā, pacitā, netā. 625,
ĐỌC BÀI VIẾTNamo tassa bhagavato arahato sammāsambuddhassa Moggallānasuttapāṭho (1) Paṭhamo kaṇḍo (saññādi) 1. Aādayo titālīsa vaṇṇā. 2. Dasā-do sarā. 3. Dvedve
ĐỌC BÀI VIẾT1. Paṭhamo saññādikaṇḍo Siddhamiddhaguṇaṃ sādhu, namassitvā tathāgataṃ; Sadhammasaṅghaṃ bhāsissaṃ, māgadhaṃ saddalakkhaṇaṃ. 1. Aādayo titālīsa vaṇṇā. Akārādayo niggahītantā tecattālīsa-kkharā vaṇṇā
ĐỌC BÀI VIẾT2. Dutiyo kaṇḍo (syādi) 1. Dve dve-kānekesu nāmasmā si yo, aṃ yo, nā hi, sa naṃ, smā hi, sa
ĐỌC BÀI VIẾT3. Tatiyo kaṇḍo (samāso) 1. Syādi syādinekatthaṃ. Syādyantaṃ syādyantena sahekatthaṃ hotīti idamadhikataṃ veditabbaṃ, so ca bhinnatthānamekatthībhāvo samāsoti vuccate. 2.
ĐỌC BÀI VIẾT4. Catuttho kaṇḍo (ṇādi) 1. Ṇo vā pacce. Chaṭṭhiyantā nāmasmā vā ṇappaccayo hoti apacce-bhidheyye, ṇakāro vuddhyattho, evamaññattāpi, vasiṭṭhassāpaccaṃ vāsiṭṭho,
ĐỌC BÀI VIẾT5. Pañcamo kaṇḍo (khādi) 1. Tija mānehi kha sā khamā vīmaṃsāsu. Khantiyaṃ tijā vīmaṃsāyaṃ mānā ca khasappaccayā honti yathākkamaṃ,
ĐỌC BÀI VIẾT6. Chaṭṭho kaṇḍo (tyādi) 1. Vattamāne ti anti si tha mi ma te ante se vhe e mhe. Vattamāne
ĐỌC BÀI VIẾT7. Sattamo kaṇḍo (ṇvādi) ‘‘Bahulaṃ’’ (1.58) ‘‘kriyatthā’’ti (5.14) ca sabbattha vatthate. 1. Cara dara kara raha jana sana tala sāda
ĐỌC BÀI VIẾT