ANGUTTARANIKAYO TIKANIPATAPALI

Anguttaranikayo Tikanipatapali

Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa
ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante
[bhaddante (ka.)]’’ti te
bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –
‘‘Yāni kānici, bhikkhave, bhayāni uppajjanti sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci
upaddavā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato. Ye keci upasaggā uppajjanti sabbe te bālato
uppajjanti, no paṇḍitato. Seyyathāpi, bhikkhave, naḷāgārā vā tiṇāgārā vā
[naḷāgāraṃ vā tiṇāgāraṃ vā
(sī.)]
aggi mutto [aggimukko (sī.), aggi mukko (syā. kaṃ. pī.)] kūṭāgārānipi ḍahati ullittāvalittāni
nivātāni phusitaggaḷāni pihitavātapānāni; evamevaṃ kho, bhikkhave, yāni kānici bhayāni uppajjanti
sabbāni tāni bālato uppajjanti, no paṇḍitato. Ye keci upaddavā uppajjanti sabbe te bālato uppajjanti, no
paṇḍitato. Ye keci upasaggā uppajjanti sabbe te bālato uppajjanti, no paṇḍitato.
‘‘Iti kho, bhikkhave, sappaṭibhayo bālo, appaṭibhayo paṇḍito. Saupaddavo bālo, anupaddavo
paṇḍito. Saupasaggo bālo, anupasaggo paṇḍito. Natthi, bhikkhave, paṇḍitato bhayaṃ, natthi paṇḍitato
upaddavo, natthi paṇḍitato upasaggo.
‘‘Tasmātiha, bhikkhave, evaṃ sikkhitabbaṃ – ‘yehi tīhi dhammehi samannāgato bālo veditabbo te
tayo dhamme abhinivajjetvā, yehi tīhi dhammehi samannāgato paṇḍito veditabbo te tayo dhamme
samādāya vattissāmā’ti. Evañhi vo, bhikkhave, sikkhitabba’’nti. Paṭhamaṃ.

Anguttaranikayo Tikanipatapali

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

Trả lời

Từ điển
Youtube
Live Stream
Tải app