VINAYAPITAKE VAJIRABUDDHI-TIKA

Vinayapitake Vajirabuddhi-tika Paññāvisuddhāya dayāya sabbe; Vimocitā yena vineyyasattā; Taṃ cakkhubhūtaṃ sirasā namitvā; Lokassa lokantagatassa dhammaṃ. Saṅghañca sīlādiguṇehi yuttaMādāya sabbesu padesu

ĐỌC BÀI VIẾT

VINAYAPITAKE SARATTHADIPANI-TIKA

Vinayapitake Saratthadipani-tika Musāvādavaggassa paṭhamasikkhāpade khuddakānanti ettha ‘‘khuddaka-saddo bahu-saddapariyāyo. Bahubhāvato imāni khuddakāni nāma jātānī’’ti vadanti. Tatthāti tesu navasu vaggesu, tesu vā

ĐỌC BÀI VIẾT

VINAYAPITAKE SARATTHADIPANI-TIKA

Vinayapitake Saratthadipani-tika Anupadavaṇṇananti padaṃ padaṃ paṭivaṇṇanaṃ, padānukkamena vaṇṇanaṃ vā. Bhaṇḍappayojanauddhārasāraṇādinā kiccenāti ettha vikkāyikabhaṇḍassa vikkiṇanaṃ bhaṇḍappayojanaṃ, dātuṃ saṅketite divase gantvā gahaṇaṃ

ĐỌC BÀI VIẾT

VINAYAPITAKE SARATTHADIPANI-TIKA

Vinayapitake Saratthadipani-tika Mahākāruṇikaṃ buddhaṃ, dhammañca vimalaṃ varaṃ; Vande ariyasaṅghañca, dakkhiṇeyyaṃ niraṅgaṇaṃ. Uḷārapuññatejena, katvā sattuvimaddanaṃ; Pattarajjābhisekena, sāsanujjotanatthinā. Nissāya sīhaḷindena, yaṃ parakkamabāhunā;

ĐỌC BÀI VIẾT

KANKHAVITARANIPURANA-TIKA

Kankhavitaranipurana-tika Vippasannenāti vividhappasannena. Kathaṃ? ‘‘Itipi so…pe… buddho bhagavā, svākkhāto…pe… viññūhi, suppaṭipanno…pe… lokassā’’ti (a. ni. 5.10) evamādinā. ‘‘Cetasā’’ti vuttattā tīsu vandanāsu

ĐỌC BÀI VIẾT

BUDDHAGUṆAGĀTHĀVALĪ

Dvematikapali Bhikkhupatimokkhapali Suṇātu me bhante saṅgho? Ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya. Kiṃ saṅghassa pubbakiccaṃ? Pārisuddhiṃ

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app