KHUDDAKANIKAYE THERAGATHA-ATTHAKATHA

Khuddakanikaye Theragatha-atthakatha Alaṅkatātiādikā āyasmato nāgasamālattherassa gāthā. Kā uppatti? Ayampi padumuttarassa bhagavato kāle kulagehe nibbattitvā viññutaṃ patto gimhasamaye sūriyātapasantattāya bhūmiyā gacchantaṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE THERAGATHA-ATTHAKATHA

Khuddakanikaye Theragatha-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE SUTTANIPATA-ATTHAKATHA

Khuddakanikaye Suttanipata-atthakatha Uttamaṃ vandaneyyānaṃ, vanditvā ratanattayaṃ; Yo khuddakanikāyamhi, khuddācārappahāyinā. Desito lokanāthena, lokanissaraṇesinā; Tassa suttanipātassa, karissāmatthavaṇṇanaṃ. Ayaṃ suttanipāto ca, khuddakesveva ogadho;

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE PETAVATTHU-ATTHAKATHA

Khuddakanikaye Petavatthu-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE PATISAMBHIDAMAGGA-ATTHAKATHA

Khuddakanikaye Patisambhidamagga-atthakatha Yo sabbalokātigasabbasobhā- Yuttehi sabbehi guṇehi yutto; Dosehi sabbehi savāsanehi, Mutto vimuttiṃ paramañca dātā. Niccaṃ dayācandanasītacitto, Paññāravijjotitasabbaneyyo; Sabbesu bhūtesu

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE NETTIPPAKARANA-ATTHAKATHA

Khuddakanikaye Nettippakarana-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu yo; Vande

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE MAHANIDDESA-ATTHAKATHA

Khuddakanikaye Mahaniddesa-atthakatha Avijjālaṅgiṃ ghātento, nandirāgañca mūlato; Bhāventaṭṭhaṅgikaṃ maggaṃ, phusi yo amataṃ padaṃ. Pāpuṇitvā jino bodhiṃ, migadāyaṃ vigāhiya; Dhammacakkaṃ pavattetvā, theraṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE KHUDDAKAPATHA-ATTHAKATHA

Khuddakanikaye Khuddakapatha-atthakatha Buddhaṃ saraṇaṃ gacchāmi; Dhammaṃ saraṇaṃ gacchāmi; Saṅghaṃ saraṇaṃ gacchāmīti. Ayaṃ saraṇagamananiddeso khuddakānaṃ ādi. Imassa dāni atthaṃ paramatthajotikāya khuddakaṭṭhakathāya

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE JATAKA-ATTHAKATHA 22-1

Khuddakanikaye Jataka-atthakatha Mā paṇḍiccayaṃ vibhāvayāti idaṃ satthā jetavane viharanto mahābhinikkhamanaṃ ārabbha kathesi. Ekadivasañhi bhikkhū dhammasabhāyaṃ sannisinnā bhagavato nekkhammapāramiṃ vaṇṇayantā nisīdiṃsu.

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE JATAKA-ATTHAKATHA 10

Khuddakanikaye Jataka-atthakatha Catudvāramidaṃ nagaranti idaṃ satthā jetavane viharanto ekaṃ dubbacabhikkhuṃ ārabbha kathesi. Paccuppannavatthu navakanipātassa paṭhamajātake vitthāritameva. Idha pana satthā taṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE JATAKA-ATTHAKATHA 4

Khuddakanikaye Jataka-atthakatha Vivarathimāsaṃ dvāranti idaṃ satthā jetavane viharanto catunnaṃ paribbājikānaṃ pabbajjaṃ ārabbha kathesi. Vesāliyaṃ kira licchavirājūnaṃ satta sahassāni satta satāni

ĐỌC BÀI VIẾT

JATAKA-ATTHAKATHA

Jataka-atthakatha Rājovādajātakavaṇṇanā Daḷhaṃ daḷhassa khipatīti idaṃ satthā jetavane viharanto rājovādaṃ ārabbha kathesi. So tesakuṇajātake (jā. 2.17.1 ādayo) āvi bhavissati. Ekasmiṃ

ĐỌC BÀI VIẾT

KHUDDAKANIKAYE JATAKA-ATTHAKATHA

Khuddakanikaye Jataka-atthakatha Jātikoṭisahassehi, pamāṇarahitaṃ hitaṃ; Lokassa lokanāthena, kataṃ yena mahesinā. Tassa pāde namassitvā, katvā dhammassa cañjaliṃ; Saṅghañca patimānetvā, sabbasammānabhājanaṃ. Namassanādino

ĐỌC BÀI VIẾT

GANTHARAMBHAKATHA – KHUDDAKANIKAYE ITIVUTTAKA-ATTHAKATHA

Gantharambhakatha – Khuddakanikaye Itivuttaka-atthakatha Mahākāruṇikaṃ nāthaṃ, ñeyyasāgarapāraguṃ; Vande nipuṇagambhīra-vicitranayadesanaṃ. Vijjācaraṇasampannā, yena niyyanti lokato; Vande tamuttamaṃ dhammaṃ, sammāsambuddhapūjitaṃ. Sīlādiguṇasampanno, ṭhito maggaphalesu

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app