Namo tassa bhagavato arahato sammāsambuddhassa

Dvemātikāpāḷi

Bhikkhupātimokkhapāḷi

Pubbakaraṇaṃ-4

Sammajjanī padīpo ca, udakaṃ āsanena ca;

Uposathassa etāni, ‘‘pubbakaraṇa’’nti vuccati.

Pubbakiccaṃ-5

Chanda, pārisuddhi, utukkhānaṃ, bhikkhugaṇanā ca ovādo;

Uposathassa etāni, ‘‘pubbakicca’’nti vuccati.

Pattakallaaṅgā-4

Uposatho , yāvatikā ca bhikkhū kammappattā;

Sabhāgāpattiyo ca na vijjanti;

Vajjanīyā ca puggalā tasmiṃ na honti, ‘‘pattakalla’’nti vuccati.

Pubbakaraṇapubbakiccāni samāpetvā desitāpattikassa samaggassa bhikkhusaṅghassa anumatiyā pātimokkhaṃ uddisituṃ ārādhanaṃ karoma.

Nidānuddeso

Suṇātu me bhante saṅgho? Ajjuposatho pannaraso, yadi saṅghassa pattakallaṃ, saṅgho uposathaṃ kareyya, pātimokkhaṃ uddiseyya.

Kiṃ saṅghassa pubbakiccaṃ? Pārisuddhiṃ āyasmanto ārocetha, pātimokkhaṃ uddisissāmi, taṃ sabbeva santā sādhukaṃ suṇoma manasi karoma. Yassa siyā āpatti, so āvikareyya, asantiyā āpattiyā tuṇhī bhavitabbaṃ, tuṇhībhāvena kho panāyasmante ‘‘parisuddhā’’ti vedissāmi. Yathā kho pana paccekapuṭṭhassa veyyākaraṇaṃ hoti, evamevaṃ evarūpāya parisāya yāvatatiyaṃ anusāvitaṃ hoti. Yo pana bhikkhu yāvatatiyaṃ anusāviyamāne saramāno santiṃ āpattiṃ nāvikareyya, sampajānamusāvādassa hoti. Sampajānamusāvādo kho panāyasmanto antarāyiko dhammo vutto bhagavatā, tasmā saramānena bhikkhunā āpannena visuddhāpekkhena santī āpatti āvikātabbā, āvikatā hissa phāsu hoti.

Uddiṭṭhaṃ kho āyasmanto nidānaṃ. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Nidānaṃ niṭṭhitaṃ.

Pārājikuddeso

Tatrime cattāro pārājikā dhammā uddesaṃ āgacchanti.

Methunadhamma sikkhāpadaṃ

1. Yo pana bhikkhu bhikkhūnaṃ sikkhāsājīvasamāpanno sikkhaṃ appaccakkhāya dubbalyaṃ anāvikatvā methunaṃ dhammaṃ paṭiseveyya, antamaso tiracchānagatāyapi, pārājiko hoti asaṃvāso.

Adinnādānasikkhāpadaṃ

2. Yo pana bhikkhu gāmā vā araññā vā adinnaṃ theyyasaṅkhātaṃ ādiyeyya, yathārūpe adinnādāne rājāno coraṃ gahetvā haneyyuṃ vā bandheyyuṃ vā pabbājeyyuṃ vā corosi bālosi mūḷhosi thenosīti, tathārūpaṃ bhikkhu adinnaṃ ādiyamāno ayampi pārājiko hoti asaṃvāso.

Manussaviggahasikkhāpadaṃ

3. Yo pana bhikkhu sañcicca manussaviggahaṃ jīvitā voropeyya, satthahārakaṃ vāssa pariyeseyya, maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya ‘‘ambho purisa kiṃ tuyhiminā pāpakena dujjīvitena, mataṃ te jīvitā seyyo’’ti, iti cittamano cittasaṅkappo anekapariyāyena maraṇavaṇṇaṃ vā saṃvaṇṇeyya, maraṇāya vā samādapeyya, ayampi pārājiko hoti asaṃvāso.

Uttarimanussadhammasikkhāpadaṃ

4. Yo pana bhikkhu anabhijānaṃ uttarimanussadhammaṃ attupanāyikaṃ alamariyañāṇadassanaṃ samudācareyya ‘‘iti jānāmi, iti passāmī’’ti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā āpanno visuddhāpekkho evaṃ vadeyya ‘‘ajānamevaṃ āvuso avacaṃ jānāmi, apassaṃ passāmi, tucchaṃ musā vilapi’’nti, aññatra adhimānā, ayampi pārājiko hoti asaṃvāso.

Uddiṭṭhā kho āyasmanto cattāro pārājikā dhammā. Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā na labhati bhikkhūhi saddhiṃ saṃvāsaṃ yathā pure, tathā pacchā, pārājiko hoti asaṃvāso. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pārājikaṃ niṭṭhitaṃ.

Saṅghādisesuddeso

Ime kho panāyasmanto terasa saṅghādisesā

Dhammā uddesaṃ āgacchanti.

Sukkavissaṭṭhisikkhāpadaṃ

1. Sañcetanikā sukkavissaṭṭhi aññatra supinantā saṅghādiseso.

Kāyasaṃsaggasikkhāpadaṃ

2. Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjeyya hatthaggāhaṃ vā veṇiggāhaṃ vā aññatarassa vā aññatarassa vā aṅgassa parāmasanaṃ, saṅghādiseso.

Duṭṭhullavācāsikkhāpadaṃ

3. Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmaṃ duṭṭhullāhi vācāhi obhāseyya yathā taṃ yuvā yuvatiṃ methunupasaṃhitāhi, saṅghādiseso.

Attakāmapāricariyasikkhāpadaṃ

4. Yo pana bhikkhu otiṇṇo vipariṇatena cittena mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāseyya ‘‘etadaggaṃ bhagini pāricariyānaṃ yā mādisaṃ sīlavantaṃ kalyāṇadhammaṃ brahmacāriṃ etena dhammena paricareyyā’’ti methunupasaṃhitena, saṅghādiseso.

Sañcarittasikkhāpadaṃ

5. Yo pana bhikkhu sañcarittaṃ samāpajjeyya itthiyā vā purisamatiṃ purisassa vā itthimatiṃ, jāyattane vā jārattane vā, antamaso taṅkhaṇikāyapi, saṅghādiseso.

Kuṭikārasikkhāpadaṃ

6. Saññācikāya pana bhikkhunā kuṭiṃ kārayamānena assāmikaṃ attuddesaṃ pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso dvādasa vidatthiyo sugatavidatthiyā, tiriyaṃ sattantarā, bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane saññācikāya kuṭiṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, pamāṇaṃ vā atikkāmeyya, saṅghādiseso.

Vihārakārasikkhāpadaṃ

7. Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena sassāmikaṃ attuddesaṃ bhikkhū abhinetabbā vatthudesanāya, tehi bhikkhūhi vatthu desetabbaṃ anārambhaṃ saparikkamanaṃ. Sārambhe ce bhikkhu vatthusmiṃ aparikkamane mahallakaṃ vihāraṃ kāreyya, bhikkhū vā anabhineyya vatthudesanāya, saṅghādiseso.

Duṭṭhadosasikkhāpadaṃ

8. Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto amūlakena pārājikena dhammena anuddhaṃseyya ‘‘appeva nāma naṃ imamhā brahmacariyā cāveyya’’nti , tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā amūlakañceva taṃ adhikaraṇaṃ hoti, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso.

Aññabhāgiyasikkhāpadaṃ

9. Yo pana bhikkhu bhikkhuṃ duṭṭho doso appatīto aññabhāgiyassa adhikaraṇassa kiñcidesaṃ lesamattaṃ upādāya pārājikena dhammena anuddhaṃseyya ‘‘appeva nāma naṃ imamhā brahmacariyā cāveyya’’nti, tato aparena samayena samanuggāhīyamāno vā asamanuggāhīyamāno vā aññabhāgiyañceva taṃ adhikaraṇaṃ hoti kocideso lesamatto upādinno, bhikkhu ca dosaṃ patiṭṭhāti, saṅghādiseso.

Saṅghabhedasikkhāpadaṃ

10. Yo pana bhikkhu samaggassa saṅghassa bhedāya parakkameyya, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha tiṭṭheyya, so bhikkhu bhikkhūhi evamassa vacanīyo ‘‘māyasmā samaggassa saṅghassa bhedāya parakkami, bhedanasaṃvattanikaṃ vā adhikaraṇaṃ samādāya paggayha aṭṭhāsi, sametāyasmā saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti, evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.

Bhedānuvattakasikkhāpadaṃ

11. Tasseva kho pana bhikkhussa bhikkhū honti anuvattakā vaggavādakā eko vā dve vā tayo vā, te evaṃ vadeyyuṃ ‘‘māyasmanto etaṃ bhikkhuṃ kiñci avacuttha, dhammavādī ceso bhikkhu, vinayavādī ceso bhikkhu, amhākañceso bhikkhu chandañca ruciñca ādāya voharati, jānāti, no bhāsati, amhākampetaṃ khamatī’’ti, te bhikkhū bhikkhūhi evamassu vacanīyā ‘‘māyasmanto evaṃ avacuttha, na ceso bhikkhu dhammavādī, na ceso bhikkhu vinayavādī, māyasmantānampi saṅghabhedo ruccittha, sametāyasmantānaṃ saṅghena, samaggo hi saṅgho sammodamāno avivadamāno ekuddeso phāsu viharatī’’ti , evañca te bhikkhū bhikkhūhi vuccamānā tatheva paggaṇheyyuṃ, te bhikkhū bhikkhūhi yāvatatiyaṃ samanubhāsitabbā tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamānā taṃ paṭinissajjeyyuṃ, iccetaṃ kusalaṃ, no ce paṭinissajjeyyuṃ, saṅghādiseso.

Dubbacasikkhāpadaṃ

12. Bhikkhu paneva dubbacajātiko hoti uddesapariyāpannesu sikkhāpadesu bhikkhūhi sahadhammikaṃ vuccamāno attānaṃ avacanīyaṃ karoti ‘‘mā maṃ āyasmanto kiñci avacuttha kalyāṇaṃ vā pāpakaṃ vā, ahampāyasmante na kiñci vakkhāmi kalyāṇaṃ vā pāpakaṃ vā, viramathāyasmanto mama vacanāyā’’ti, so bhikkhu bhikkhūhi evamassa vacanīyo ‘‘māyasmā attānaṃ avacanīyaṃ akāsi, vacanīyamevāyasmā attānaṃ karotu, āyasmāpi bhikkhū vadatu sahadhammena, bhikkhūpi āyasmantaṃ vakkhanti sahadhammena, evaṃ saṃvaddhā hi tassa bhagavato parisā yadidaṃ aññamaññavacanena aññamaññavuṭṭhāpanenā’’ti, evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya , yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.

Kuladūsakasikkhāpadaṃ

13. Bhikkhu paneva aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati kuladūsako pāpasamācāro, tassa kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni ca tena duṭṭhāni dissanti ceva suyyanti ca, so bhikkhu bhikkhūhi evamassa vacanīyo ‘‘āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā’’ti, evañca so bhikkhu bhikkhūhi vuccamāno te bhikkhū evaṃ vadeyya ‘‘chandagāmino ca bhikkhū, dosagāmino ca bhikkhū, mohagāmino ca bhikkhū, bhayagāmino ca bhikkhū tādisikāya āpattiyā ekaccaṃ pabbājenti, ekaccaṃ na pabbājentī’’ti, so bhikkhu bhikkhūhi evamassa vacanīyo ‘‘māyasmā evaṃ avaca, na ca bhikkhū chandagāmino, na ca bhikkhū dosagāmino, na ca bhikkhū mohagāmino, na ca bhikkhū bhayagāmino, āyasmā kho kuladūsako pāpasamācāro, āyasmato kho pāpakā samācārā dissanti ceva suyyanti ca, kulāni cāyasmatā duṭṭhāni dissanti ceva suyyanti ca, pakkamatāyasmā imamhā āvāsā, alaṃ te idha vāsenā’’ti, evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya, yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ, no ce paṭinissajjeyya, saṅghādiseso.

Uddiṭṭhā kho āyasmanto terasa saṅghādisesā dhammā nava paṭhamāpattikā, cattāro yāvatatiyakā. Yesaṃ bhikkhu aññataraṃ vā aññataraṃ vā āpajjitvā yāvatīhaṃ jānaṃ paṭicchādeti, tāvatīhaṃ tena bhikkhunā akāmā parivatthabbaṃ. Parivutthaparivāsena bhikkhunā uttari chārattaṃ bhikkhumānattāya paṭipajjitabbaṃ, ciṇṇamānatto bhikkhu yattha siyā vīsatigaṇo bhikkhusaṅgho, tattha so bhikkhu abbhetabbo. Ekenapi ce ūno vīsatigaṇo bhikkhusaṅgho taṃ bhikkhuṃ abbheyya, so ca bhikkhu anabbhito, te ca bhikkhū gārayhā, ayaṃ tattha sāmīci. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Saṅghādiseso niṭṭhito.

Aniyatuddeso

Ime kho panāyasmanto dve aniyatā dhammā

Uddesaṃ āgacchanti.

Paṭhamaaniyatasikkhāpadaṃ

1. Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā tiṇṇaṃ dhammānaṃ aññatarena vadeyya pārājikena vā saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo, ayaṃ dhammo aniyato.

Dutiyaaniyatasikkhāpadaṃ

2. Na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃkammaniyaṃ, alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsituṃ, yo pana bhikkhu tathārūpe āsane mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, tamenaṃ saddheyyavacasā upāsikā disvā dvinnaṃ dhammānaṃ aññatarena vadeyya saṅghādisesena vā pācittiyena vā, nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā, yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo, ayampi dhammo aniyato.

Uddiṭṭhā kho āyasmanto dve aniyatā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Aniyato niṭṭhito.

Nissaggiyapācittiyā

Ime kho panāyasmanto tiṃsa nissaggiyā pācittiyā

Dhammā uddesaṃ āgacchanti.

Kathinasikkhāpadaṃ

1. Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine dasāhaparamaṃ atirekacīvaraṃ dhāretabbaṃ, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

Udositasikkhāpadaṃ

2. Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine ekarattampi ce bhikkhu ticīvarena vippavaseyya, aññatra bhikkhusammutiyā nissaggiyaṃ pācittiyaṃ.

Akālacīvarasikkhāpadaṃ

3. Niṭṭhitacīvarasmiṃ bhikkhunā ubbhatasmiṃ kathine bhikkhuno paneva akālacīvaraṃ uppajjeyya, ākaṅkhamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā khippameva kāretabbaṃ, no cassa pāripūri, māsaparamaṃ tena bhikkhunā taṃ cīvaraṃ nikkhipitabbaṃ ūnassa pāripūriyā satiyā paccāsāya. Tato ce uttari nikkhipeyya satiyāpi paccāsāya, nissaggiyaṃ pācittiyaṃ.

Purāṇacīvarasikkhāpadaṃ

4. Yo pana bhikkhu aññātikāya bhikkhuniyā purāṇacīvaraṃ dhovāpeyya vā rajāpeyya vā ākoṭāpeyya vā, nissaggiyaṃ pācittiyaṃ.

Cīvarapaṭiggahaṇasikkhāpadaṃ

5. Yo pana bhikkhu aññātikāya bhikkhuniyā hatthato cīvaraṃ paṭiggaṇheyya aññatra pārivattakā, nissaggiyaṃ pācittiyaṃ.

Aññātakaviññattisikkhāpadaṃ

6. Yo pana bhikkhu aññātakaṃ gahapatiṃ vā gahapatāniṃ vā cīvaraṃ viññāpeyya aññatra samayā, nissaggiyaṃ pācittiyaṃ. Tatthāyaṃ samayo, acchinnacīvaro vā hoti bhikkhu, naṭṭhacīvaro vā, ayaṃ tattha samayo.

Tatuttarisikkhāpadaṃ

7. Tañce aññātako gahapati vā gahapatānī vā bahūhi cīvarehi abhihaṭṭhuṃ pavāreyya, santaruttaraparamaṃ tena bhikkhunā tato cīvaraṃ sāditabbaṃ. Tato ce uttari sādiyeyya, nissaggiyaṃ pācittiyaṃ.

Paṭhamaupakkhaṭasikkhāpadaṃ

8. Bhikkhuṃ paneva uddissa aññātakassa gahapatissa vā gahapatāniyā vā cīvaracetāpannaṃ upakkhaṭaṃ hoti ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādessāmī’’ti, tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘sādhu vata maṃ āyasmā iminā cīvaracetāpannena evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādehī’’ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.

Dutiyaupakkhaṭasikkhāpadaṃ

9. Bhikkhuṃ paneva uddissa ubhinnaṃ aññātakānaṃ gahapatīnaṃ vā gahapatānīnaṃ vā paccekacīvaracetāpannāni upakkhaṭāni honti ‘‘imehi mayaṃ paccekacīvaracetāpannehi paccekacīvarāni cetāpetvā itthannāmaṃ bhikkhuṃ cīvarehi acchādessāmā’’ti, tatra ce so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘sādhu vata maṃ āyasmanto imehi paccekacīvaracetāpannehi evarūpaṃ vā evarūpaṃ vā cīvaraṃ cetāpetvā acchādetha ubhova santā ekenā’’ti kalyāṇakamyataṃ upādāya, nissaggiyaṃ pācittiyaṃ.

Rājasikkhāpadaṃ

10. Bhikkhuṃ paneva uddissa rājā vā rājabhoggo vā brāhmaṇo vā gahapatiko vā dūtena cīvaracetāpannaṃ pahiṇeyya ‘‘iminā cīvaracetāpannena cīvaraṃ cetāpetvā itthannāmaṃ bhikkhuṃ cīvarena acchādehī’’ti. So ce dūto taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya ‘‘idaṃ kho, bhante, āyasmantaṃ uddissa cīvaracetāpannaṃ ābhataṃ, paṭiggaṇhātu āyasmā cīvaracetāpanna’’nti. Tena bhikkhunā so dūto evamassa vacanīyo ‘‘na kho mayaṃ, āvuso, cīvaracetāpannaṃ paṭiggaṇhāma, cīvarañca kho mayaṃ paṭiggaṇhāma kālena kappiya’’nti. So ce dūto taṃ bhikkhuṃ evaṃ vadeyya ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti. Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro niddisitabbo ārāmiko vā upāsako vā ‘‘eso kho, āvuso, bhikkhūnaṃ veyyāvaccakaro’’ti. So ce dūto taṃ veyyāvaccakaraṃ saññāpetvā taṃ bhikkhuṃ upasaṅkamitvā evaṃ vadeyya ‘‘yaṃ kho, bhante, āyasmā veyyāvaccakaraṃ niddisi, saññatto so mayā, upasaṅkamatāyasmā kālena, cīvarena taṃ acchādessatī’’ti. Cīvaratthikena, bhikkhave, bhikkhunā veyyāvaccakaro upasaṅkamitvā dvattikkhattuṃ codetabbo sāretabbo ‘‘attho me, āvuso, cīvarenā’’ti, dvattikkhattuṃ codayamāno sārayamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, no ce abhinipphādeyya, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūtena uddissa ṭhātabbaṃ, catukkhattuṃ pañcakkhattuṃ chakkhattuparamaṃ tuṇhībhūto uddissa tiṭṭhamāno taṃ cīvaraṃ abhinipphādeyya, iccetaṃ kusalaṃ, tato ce uttari vāyamamāno taṃ cīvaraṃ abhinipphādeyya, nissaggiyaṃ pācittiyaṃ. No ce abhinipphādeyya, yatassa cīvaracetāpannaṃ ābhataṃ, tattha sāmaṃ vā gantabbaṃ, dūto vā pāhetabbo ‘‘yaṃ kho tumhe āyasmanto bhikkhuṃ uddissa cīvaracetāpannaṃ pahiṇittha, na taṃ tassa bhikkhuno kiñci atthaṃ anubhoti, yuñjantāyasmanto sakaṃ, mā vo sakaṃ vinassā’’ti, ayaṃ tattha sāmīci.

Kathinavaggo paṭhamo.

Kosiyasikkhāpadaṃ

11. Yo pana bhikkhu kosiyamissakaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.

Suddhakāḷakasikkhāpadaṃ

12. Yo pana bhikkhu suddhakāḷakānaṃ eḷakalomānaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.

Dvebhāgasikkhāpadaṃ

13. Navaṃ pana bhikkhunā santhataṃ kārayamānena dve bhāgā suddhakāḷakānaṃ eḷakalomānaṃ ādātabbā, tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ. Anādā ce bhikkhu dve bhāge suddhakāḷakānaṃ eḷakalomānaṃ, tatiyaṃ odātānaṃ, catutthaṃ gocariyānaṃ, navaṃ santhataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.

Chabbassasikkhāpadaṃ

14. Navaṃ pana bhikkhunā santhataṃ kārāpetvā chabbassāni dhāretabbaṃ, orena ce channaṃ vassānaṃ taṃ santhataṃ vissajjetvā vā avissajjetvā vā aññaṃ navaṃ santhataṃ kārāpeyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

Nisīdanasanthatasikkhāpadaṃ

15. Nisīdanasanthataṃ pana bhikkhunā kārayamānena purāṇasanthatassa sāmantā sugatavidatthi ādātabbā dubbaṇṇakaraṇāya. Anādā ce bhikkhu purāṇasantha tassa sāmantā sugatavidatthiṃ, navaṃ nisīdanasanthataṃ kārāpeyya, nissaggiyaṃ pācittiyaṃ.

Eḷakalomasikkhāpadaṃ

16. Bhikkhuno paneva addhānamaggappaṭipannassa eḷakalomāni uppajjeyyuṃ, ākaṅkhamānena bhikkhunā paṭiggahetabbāni, paṭiggahetvā tiyojanaparamaṃ sahatthā haritabbāni asante hārake. Tato ce uttari hareyya, asantepi hārake, nissaggiyaṃ pācittiyaṃ.

Eḷakalomadhovāpanasikkhāpadaṃ

17. Yo pana bhikkhu aññātikāya bhikkhuniyā eḷakalomāni dhovāpeyya vā rajāpeyya vā vijaṭāpeyya vā, nissaggiyaṃ pācittiyaṃ.

Rūpiyasikkhāpadaṃ

18. Yo pana bhikkhu jātarūparajataṃ uggaṇheyya vā uggaṇhāpeyya vā upanikkhittaṃ vā sādiyeyya, nissaggiyaṃ pācittiyaṃ.

Rūpiyasaṃvohārasikkhāpadaṃ

19. Yo pana bhikkhu nānappakārakaṃ rūpiyasaṃvohāraṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.

Kayavikkayasikkhāpadaṃ

20. Yo pana bhikkhu nānappakārakaṃ kayavikkayaṃ samāpajjeyya, nissaggiyaṃ pācittiyaṃ.

Kosiyavaggo dutiyo.

Pattasikkhāpadaṃ

21. Dasāhaparamaṃ atirekapatto dhāretabbo, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

Ūnapañcabandhanasikkhāpadaṃ

22. Yo pana bhikkhu ūnapañcabandhanena pattena aññaṃ navaṃ pattaṃ cetāpeyya, nissaggiyaṃ pācittiyaṃ. Tena bhikkhunā so patto bhikkhuparisāya nissajjitabbo , yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo ‘‘ayaṃ te bhikkhu patto yāva bhedanāya dhāretabbo’’ti, ayaṃ tattha sāmīci.

Bhesajjasikkhāpadaṃ

23. Yāni kho pana tāni gilānānaṃ bhikkhūnaṃ paṭisāyanīyāni bhesajjāni, seyyathidaṃ – sappi navanītaṃ telaṃ madhu phāṇitaṃ, tāni paṭiggahetvā sattāhaparamaṃ sannidhikārakaṃ paribhuñjitabbāni, taṃ atikkāmayato nissaggiyaṃ pācittiyaṃ.

Vassikasāṭikasikkhāpadaṃ

24. ‘‘Māso seso gimhāna’’nti bhikkhunā vassikasāṭikacīvaraṃ pariyesitabbaṃ, ‘‘addhamāso seso gimhāna’’nti katvā nivāsetabbaṃ. Orena ce ‘‘māso seso gimhāna’’nti vassikasāṭikacīvaraṃ pariyeseyya, orena‘‘ddhamāso seso gimhāna’’nti katvā nivāseyya, nissaggiyaṃ pācittiyaṃ.

Cīvaraacchindanasikkhāpadaṃ

25. Yo pana bhikkhu bhikkhussa sāmaṃ cīvaraṃ datvā kupito anattamano acchindeyya vā acchindāpeyya vā, nissaggiyaṃ pācittiyaṃ.

Suttaviññattisikkhāpadaṃ

26. Yo pana bhikkhu sāmaṃ suttaṃ viññāpetvā tantavāyehi cīvaraṃ vāyāpeyya, nissaggiyaṃ pācittiyaṃ.

Mahāpesakārasikkhāpadaṃ

27. Bhikkhuṃ paneva uddissa aññātako gahapati vā gahapatānī vā tantavāyehi cīvaraṃ vāyāpeyya, tatra ce so bhikkhu pubbe appavārito tantavāye upasaṅkamitvā cīvare vikappaṃ āpajjeyya ‘‘idaṃ kho, āvuso, cīvaraṃ maṃ uddissa viyyati, āyatañca karotha, vitthatañca, appitañca, suvītañca, suppavāyitañca, suvilekhitañca, suvitacchitañca karotha, appeva nāma mayampi āyasmantānaṃ kiñcimattaṃ anupadajjeyyāmā’’ti. Evañca so bhikkhu vatvā kiñcimattaṃ anupadajjeyya antamaso piṇḍapātamattampi, nissaggiyaṃ pācittiyaṃ.

Accekacīvarasikkhāpadaṃ

28. Dasāhānāgataṃ kattikatemāsikapuṇṇamaṃ bhikkhuno paneva accekacīvaraṃ uppajjeyya, accekaṃ maññamānena bhikkhunā paṭiggahetabbaṃ, paṭiggahetvā yāva cīvarakālasamayaṃ nikkhipitabbaṃ. Tato ce uttari nikkhipeyya, nissaggiyaṃ pācittiyaṃ.

Sāsaṅkasikkhāpadaṃ

29. Upavassaṃ kho pana kattikapuṇṇamaṃ yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, tathārūpesu bhikkhu senāsanesu viharanto ākaṅkhamāno tiṇṇaṃ cīvarānaṃ aññataraṃ cīvaraṃ antaraghare nikkhipeyya, siyā ca tassa bhikkhuno kocideva paccayo tena cīvarena vippavāsāya, chārattaparamaṃ tena bhikkhunā tena cīvarena vippavasitabbaṃ. Tato ce uttari vippavaseyya aññatra bhikkhusammutiyā, nissaggiyaṃ pācittiyaṃ.

Pariṇatasikkhāpadaṃ

30. Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ attano pariṇāmeyya, nissaggiyaṃ pācittiyaṃ.

Pattavaggo tatiyo.

Uddiṭṭhā kho āyasmanto tiṃsa nissaggiyā pācittiyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Nissaggiyapācittiyā niṭṭhitā.

Suddhapācittiyā

Ime kho panāyasmanto dvenavuti pācittiyā

Dhammā uddesaṃ āgacchanti.

Musāvādasikkhāpadaṃ

1. Sampajānamusāvāde pācittiyaṃ.

Omasavādasikkhāpadaṃ

2. Omasavāde pācittiyaṃ.

Pesuññasikkhāpadaṃ

3. Bhikkhupesuññe pācittiyaṃ.

Padasodhammasikkhāpadaṃ

4. Yo pana bhikkhu anupasampannaṃ padaso dhammaṃ vāceyya, pācittiyaṃ.

Paṭhamasahaseyyasikkhāpadaṃ

5. Yo pana bhikkhu anupasampannena uttaridirattatirattaṃ sahaseyyaṃ kappeyya, pācittiyaṃ.

Dutiyasahaseyyasikkhāpadaṃ

6. Yo pana bhikkhu mātugāmena sahaseyyaṃ kappeyya, pācittiyaṃ.

Dhammadesanāsikkhāpadaṃ

7. Yo pana bhikkhu mātugāmassa uttarichappañcavācāhi dhammaṃ deseyya aññatra viññunā purisaviggahena, pācittiyaṃ.

Bhūtārocanasikkhāpadaṃ

8. Yo pana bhikkhu anupasampannassa uttarimanussadhammaṃ āroceyya, bhūtasmiṃ pācittiyaṃ.

Duṭṭhullārocanasikkhāpadaṃ

9. Yo pana bhikkhu bhikkhussa duṭṭhullaṃ āpattiṃ anupasampannassa āroceyya aññatra bhikkhusammutiyā, pācittiyaṃ.

Pathavīkhaṇanasikkhāpadaṃ

10. Yo pana bhikkhu pathaviṃ khaṇeyya vā khaṇāpeyya vā pācittiyaṃ.

Musāvādavaggo paṭhamo.

Bhūtagāmasikkhāpadaṃ

11. Bhūtagāmapātabyatāya pācittiyaṃ.

Aññavādakasikkhāpadaṃ

12. Aññavādake, vihesake pācittiyaṃ.

Ujjhāpanakasikkhāpadaṃ

13. Ujjhāpanake , khiyyanake pācittiyaṃ.

Paṭhamasenāsanasikkhāpadaṃ

14. Yo pana bhikkhu saṅghikaṃ mañcaṃ vā pīṭhaṃ vā bhisiṃ vā kocchaṃ vā ajjhokāse santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.

Dutiyasenāsanasikkhāpadaṃ

15. Yo pana bhikkhu saṅghike vihāre seyyaṃ santharitvā vā santharāpetvā vā taṃ pakkamanto neva uddhareyya, na uddharāpeyya, anāpucchaṃ vā gaccheyya, pācittiyaṃ.

Anupakhajjasikkhāpadaṃ

16. Yo pana bhikkhu saṅghike vihāre jānaṃ pubbupagataṃ bhikkhuṃ anupakhajja seyyaṃ kappeyya ‘‘yassa sambādho bhavissati, so pakkamissatī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Nikkaḍḍhanasikkhāpadaṃ

17. Yo pana bhikkhu bhikkhuṃ kupito anattamano saṅghikā vihārā nikkaḍḍheyya vā nikkaḍḍhāpeyya vā, pācittiyaṃ.

Vehāsakuṭisikkhāpadaṃ

18. Yo pana bhikkhu saṅghike vihāre uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ vā pīṭhaṃ vā abhinisīdeyya vā abhinipajjeyya vā, pācittiyaṃ.

Mahallakavihārasikkhāpadaṃ

19. Mahallakaṃ pana bhikkhunā vihāraṃ kārayamānena yāva dvārakosā aggaḷaṭṭhapanāya ālokasandhiparikammāya dvatticchadanassa pariyāyaṃ appaharite ṭhitena adhiṭṭhātabbaṃ, tato ce uttari appaharitepi ṭhito adhiṭṭhaheyya, pācittiyaṃ.

Sappāṇakasikkhāpadaṃ

20. Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ tiṇaṃ vā mattikaṃ vā siñceyya vā siñcāpeyya vā, pācittiyaṃ.

Bhūtagāmavaggo dutiyo.

Ovādasikkhāpadaṃ

21. Yo pana bhikkhu asammato bhikkhuniyo ovadeyya, pācittiyaṃ.

Atthaṅgatasikkhāpadaṃ

22. Sammatopi ce bhikkhu atthaṅgate sūriye bhikkhuniyo ovadeyya, pācittiyaṃ.

Bhikkhunupassayasikkhāpadaṃ

23. Yo pana bhikkhu bhikkhunupassayaṃ upasaṅkamitvā bhikkhuniyo ovadeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, gilānā hoti bhikkhunī, ayaṃ tattha samayo.

Āmisasikkhāpadaṃ

24. Yo pana bhikkhu evaṃ vadeyya ‘‘āmisahetu therā bhikkhū bhikkhuniyo ovadantī’’ti, pācittiyaṃ.

Cīvaradānasikkhāpadaṃ

25. Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ dadeyya aññatra pārivattakā, pācittiyaṃ.

Cīvarasibbanasikkhāpadaṃ

26. Yo pana bhikkhu aññātikāya bhikkhuniyā cīvaraṃ sibbeyya vā sibbāpeyya vā, pācittiyaṃ.

Saṃvidhānasikkhāpadaṃ

27. Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, satthagamanīyo hoti maggo, sāsaṅkasammato, sappaṭibhayo, ayaṃ tattha samayo.

Nāvābhiruhanasikkhāpadaṃ

28. Yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekaṃ nāvaṃ abhiruheyya uddhaṃgāminiṃ vā adhogāminiṃ vā aññatra tiriyaṃ taraṇāya, pācittiyaṃ.

Paripācitasikkhāpadaṃ

29. Yo pana bhikkhu jānaṃ bhikkhuniparipācitaṃ piṇḍapātaṃ bhuñjeyya aññatra pubbe gihisamārambhā, pācittiyaṃ.

Rahonisajjasikkhāpadaṃ

30. Yo pana bhikkhu bhikkhuniyā saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyaṃ.

Ovādavaggo tatiyo.

Āvasathapiṇḍasikkhāpadaṃ

31. Agilānena bhikkhunā eko āvasathapiṇḍo bhuñjitabbo. Tato ce uttari bhuñjeyya, pācittiyaṃ.

Gaṇabhojanasikkhāpadaṃ

32. Gaṇabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, addhānagamanasamayo, nāvābhiruhanasamayo, mahāsamayo, samaṇabhattasamayo, ayaṃ tattha samayo.

Paramparabhojanasikkhāpadaṃ

33. Paramparabhojane aññatra samayā pācittiyaṃ. Tatthāyaṃ samayo, gilānasamayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.

Kāṇamātusikkhāpadaṃ

34. Bhikkhuṃ paneva kulaṃ upagataṃ pūvehi vā manthehi vā abhihaṭṭhuṃ pavāreyya, ākaṅkhamānena bhikkhunā dvattipattapūrā paṭiggahetabbā. Tato ce uttari paṭiggaṇheyya, pācittiyaṃ. Dvattipattapūre paṭiggahetvā tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbaṃ, ayaṃ tattha sāmīci.

Paṭhamapavāraṇāsikkhāpadaṃ

35. Yo pana bhikkhu bhuttāvī pavārito anatirittaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.

Dutiyapavāraṇāsikkhāpadaṃ

36. Yo pana bhikkhu bhikkhuṃ bhuttāviṃ pavāritaṃ anatirittena khādanīyena vā bhojanīyena vā abhihaṭṭhuṃ pavāreyya ‘‘handa bhikkhu khāda vā bhuñja vā’’ti jānaṃ āsādanāpekkho, bhuttasmiṃ pācittiyaṃ.

Vikālabhojanasikkhāpadaṃ

37. Yo pana bhikkhu vikāle khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.

Sannidhikārakasikkhāpadaṃ

38. Yo pana bhikkhu sannidhikārakaṃ khādanīyaṃ vā bhojanīyaṃ vā khādeyya vā bhuñjeyya vā, pācittiyaṃ.

Paṇītabhojanasikkhāpadaṃ

39. Yāni kho pana tāni paṇītabhojanāni, seyyathidaṃ – sappi, navanītaṃ, telaṃ, madhu, phāṇitaṃ, maccho, maṃsaṃ, khīraṃ, dadhi. Yo pana bhikkhu evarūpāni paṇītabhojanāni agilāno attano atthāya viññāpetvā bhuñjeyya, pācittiyaṃ.

Dantaponasikkhāpadaṃ

40. Yo pana bhikkhu adinnaṃ mukhadvāraṃ āhāraṃ āhareyya aññatra udakadantaponā, pācittiyaṃ.

Bhojanavaggo catuttho.

Acelakasikkhāpadaṃ

41. Yo pana bhikkhu acelakassa vā paribbājakassa vā paribbājikāya vā sahatthā khādanīyaṃ vā bhojanīyaṃ vā dadeyya, pācittiyaṃ.

Uyyojanasikkhāpadaṃ

42. Yo pana bhikkhu bhikkhuṃ ‘‘ehāvuso, gāmaṃ vā nigamaṃ vā piṇḍāya pavisissāmā’’ti tassa dāpetvā vā adāpetvā vā uyyojeyya ‘‘gacchāvuso, na me tayā saddhiṃ kathā vā nisajjā vā phāsu hoti, ekakassa me kathā vā nisajjā vā phāsu hotī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Sabhojanasikkhāpadaṃ

43. Yo pana bhikkhu sabhojane kule anupakhajja nisajjaṃ kappeyya, pācittiyaṃ.

Rahopaṭicchannasikkhāpadaṃ

44. Yo pana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiyaṃ.

Rahonisajjasikkhāpadaṃ

45. Yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho nisajjaṃ kappeyya, pācittiyaṃ.

Cārittasikkhāpadaṃ

46. Yo pana bhikkhu nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo, cīvaradānasamayo, cīvarakārasamayo, ayaṃ tattha samayo.

Mahānāmasikkhāpadaṃ

47. Agilānena bhikkhunā catumāsappaccayapavāraṇā sāditabbā aññatra punapavāraṇāya, aññatra niccapavāraṇāya. Tato ce uttari sādiyeyya, pācittiyaṃ.

Uyyuttasenāsikkhāpadaṃ

48. Yo pana bhikkhu uyyuttaṃ senaṃ dassanāya gaccheyya aññatra tathārūpappaccayā, pācittiyaṃ.

Senāvāsasikkhāpadaṃ

49. Siyā ca tassa bhikkhuno kocideva paccayo senaṃ gamanāya, dirattatirattaṃ tena bhikkhunā senāya vasitabbaṃ. Tato ce uttari vaseyya, pācittiyaṃ.

Uyyodhikasikkhāpadaṃ

50. Dirattatirattaṃ ce bhikkhu senāya vasamāno uyyodhikaṃ vā balaggaṃ vā senābyūhaṃ vā anīkadassanaṃ vā gaccheyya, pācittiyaṃ.

Acelakavaggo pañcamo.

Surāpānasikkhāpadaṃ

51. Surāmerayapāne pācittiyaṃ.

Aṅgulipatodakasikkhāpadaṃ

52. Aṅgulipatodake pācittiyaṃ.

Hasadhammasikkhāpadaṃ

53. Udake hasadhamme pācittiyaṃ.

Anādariyasikkhāpadaṃ

54. Anādariye pācittiyaṃ.

Bhiṃsāpanasikkhāpadaṃ

55. Yo pana bhikkhu bhikkhuṃ bhiṃsāpeyya, pācittiyaṃ.

Jotisikkhāpadaṃ

56. Yo pana bhikkhu agilāno visibbanāpekkho jotiṃ samādaheyya vā samādahāpeyya vā aññatra tathārūpappaccayā, pācittiyaṃ.

Nahānasikkhāpadaṃ

57. Yo pana bhikkhu orenaddhamāsaṃ nahāyeyya aññatra samayā, pācittiyaṃ. Tatthāyaṃ samayo ‘‘diyaḍḍho māso seso gimhāna’’nti ‘‘vassānassa paṭhamo māso’’ iccete aḍḍhateyyamāsā uṇhasamayo, pariḷāhasamayo, gilānasamayo, kammasamayo, addhānagamanasamayo, vātavuṭṭhisamayo, ayaṃ tattha samayo.

Dubbaṇṇakaraṇasikkhāpadaṃ

58. Navaṃ pana bhikkhunā cīvaralābhena tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ ādātabbaṃ nīlaṃ vā kaddamaṃ vā kāḷasāmaṃ vā. Anādā ce bhikkhu tiṇṇaṃ dubbaṇṇakaraṇānaṃ aññataraṃ dubbaṇṇakaraṇaṃ navaṃ cīvaraṃ paribhuñjeyya, pācittiyaṃ.

Vikappanasikkhāpadaṃ

59. Yo pana bhikkhu bhikkhussa vā bhikkhuniyā vā sikkhamānāya vā sāmaṇerassa vā sāmaṇeriyā vā sāmaṃ cīvaraṃ vikappetvā appaccuddhāraṇaṃ paribhuñjeyya, pācittiyaṃ.

Apanidhānasikkhāpadaṃ

60. Yo pana bhikkhu bhikkhussa pattaṃ vā cīvaraṃ vā nisīdanaṃ vā sūcigharaṃ vā kāyabandhanaṃ vā apanidheyya vā apanidhāpeyya vā antamaso hasāpekkhopi, pācittiyaṃ.

Surāpānavaggo chaṭṭho.

Sañciccasikkhāpadaṃ

61. Yo pana bhikkhu sañcicca pāṇaṃ jīvitā voropeyya, pācittiyaṃ.

Sappāṇakasikkhāpadaṃ

62. Yo pana bhikkhu jānaṃ sappāṇakaṃ udakaṃ paribhuñjeyya, pācittiyaṃ.

Ukkoṭanasikkhāpadaṃ

63. Yo pana bhikkhu jānaṃ yathādhammaṃ nihatādhikaraṇaṃ punakammāya ukkoṭeyya, pācittiyaṃ.

Duṭṭhullasikkhāpadaṃ

64. Yo pana bhikkhu bhikkhussa jānaṃ duṭṭhullaṃ āpattiṃ paṭicchādeyya, pācittiyaṃ.

Ūnavīsativassasikkhāpadaṃ

65. Yo pana bhikkhu jānaṃ ūnavīsativassaṃ puggalaṃ upasampādeyya, so ca puggalo anupasampanno, te ca bhikkhū gārayhā, idaṃ tasmiṃ pācittiyaṃ.

Theyyasatthasikkhāpadaṃ

66. Yo pana bhikkhu jānaṃ theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.

Saṃvidhānasikkhāpadaṃ

67. Yo pana bhikkhu mātugāmena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjeyya antamaso gāmantarampi, pācittiyaṃ.

Ariṭṭhasikkhāpadaṃ

68. Yo pana bhikkhu evaṃ vadeyya ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti, so bhikkhu bhikkhūhi evamassa vacanīyo ‘‘māyasmā evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā’’ti. Evañca so bhikkhu bhikkhūhi vuccamāno tatheva paggaṇheyya, so bhikkhu bhikkhūhi yāvatatiyaṃ samanubhāsitabbo tassa paṭinissaggāya. Yāvatatiyañce samanubhāsiyamāno taṃ paṭinissajjeyya, iccetaṃ kusalaṃ. No ce paṭinissajjeyya, pācittiyaṃ.

Ukkhittasambhogasikkhāpadaṃ

69. Yo pana bhikkhu jānaṃ tathāvādinā bhikkhunā akaṭānudhammena taṃ diṭṭhiṃ appaṭinissaṭṭhena saddhiṃ sambhuñjeyya vā, saṃvaseyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.

Kaṇṭakasikkhāpadaṃ

70. Samaṇuddesopi ce evaṃ vadeyya ‘‘tathāhaṃ bhagavatā dhammaṃ desitaṃ ājānāmi, yathā yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti, so samaṇuddeso bhikkhūhi evamassa vacanīyo ‘‘māvuso, samaṇuddesa evaṃ avaca, mā bhagavantaṃ abbhācikkhi, na hi sādhu bhagavato abbhakkhānaṃ, na hi bhagavā evaṃ vadeyya, anekapariyāyenāvuso, samaṇuddesa antarāyikā dhammā antarāyikā vuttā bhagavatā, alañca pana te paṭisevato antarāyāyā’’ti, evañca so samaṇuddeso bhikkhūhi vuccamāno tatheva paggaṇheyya, so samaṇuddeso bhikkhūhi evamassa vacanīyo ‘‘ajjatagge te, āvuso, samaṇuddesa na ceva so bhagavā satthā apadisitabbo, yampi caññe samaṇuddesā labhanti bhikkhūhi saddhiṃ dirattatirattaṃ sahaseyyaṃ, sāpi te natthi, cara pire, vinassā’’ti. Yo pana bhikkhu jānaṃ tathānāsitaṃ samaṇuddesaṃ upalāpeyya vā, upaṭṭhāpeyya vā, sambhuñjeyya vā, saha vā seyyaṃ kappeyya, pācittiyaṃ.

Sappāṇakavaggo sattamo.

Sahadhammikasikkhāpadaṃ

71. Yo pana bhikkhu bhikkhūhi sahadhammikaṃ vuccamāno evaṃ vadeyya ‘‘na tāvāhaṃ, āvuso, etasmiṃ sikkhāpade sikkhissāmi, yāva na aññaṃ bhikkhuṃ byattaṃ vinayadharaṃ paripucchāmī’’ti, pācittiyaṃ. Sikkhamānena, bhikkhave, bhikkhunā aññātabbaṃ paripucchitabbaṃ paripañhitabbaṃ, ayaṃ tattha sāmīci.

Vilekhanasikkhāpadaṃ

72. Yo pana bhikkhu pātimokkhe uddissamāne evaṃ vadeyya ‘‘kiṃ panimehi khuddānukhuddakehi sikkhāpadehi uddiṭṭhehi, yāvadeva kukkuccāya vihesāya vilekhāya saṃvattantī’’ti, sikkhāpadavivaṇṇake pācittiyaṃ.

Mohanasikkhāpadaṃ

73. Yo pana bhikkhu anvaddhamāsaṃ pātimokkhe uddissamāne evaṃ vadeyya ‘‘idāneva kho ahaṃ jānāmi, ayampi kira dhammo suttāgato suttapariyāpanno anvaddhamāsaṃ uddesaṃ āgacchatī’’ti. Tañce bhikkhuṃ aññe bhikkhū jāneyyuṃ nisinnapubbaṃ iminā bhikkhunā dvattikkhattuṃ pātimokkhe uddissamāne, ko pana vādo bhiyyo, na ca tassa bhikkhuno aññāṇakena mutti atthi, yañca tattha āpattiṃ āpanno, tañca yathādhammo kāretabbo, uttari cassa moho āropetabbo ‘‘tassa te, āvuso, alābhā, tassa te dulladdhaṃ, yaṃ tvaṃ pātimokkhe uddissamānena sādhukaṃ aṭṭhiṃ katvā manasi karosī’’ti, idaṃ tasmiṃ mohanake pācittiyaṃ.

Pahārasikkhāpadaṃ

74. Yo pana bhikkhu bhikkhussa kupito anattamano pahāraṃ dadeyya, pācittiyaṃ.

Talasattikasikkhāpadaṃ

75. Yo pana bhikkhu bhikkhussa kupito anattamano talasattikaṃ uggireyya, pācittiyaṃ.

Amūlakasikkhāpadaṃ

76. Yo pana bhikkhu bhikkhuṃ amūlakena saṅghādisesena anuddhaṃseyya, pācittiyaṃ.

Sañciccasikkhāpadaṃ

77. Yo pana bhikkhu bhikkhussa sañcicca kukkuccaṃ upadaheyya ‘‘itissa muhuttampi aphāsu bhavissatī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Upassutisikkhāpadaṃ

78. Yo pana bhikkhu bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ upassutiṃ tiṭṭheyya ‘‘yaṃ ime bhaṇissanti, taṃ sossāmī’’ti etadeva paccayaṃ karitvā anaññaṃ, pācittiyaṃ.

Kammappaṭibāhanasikkhāpadaṃ

79. Yo pana bhikkhu dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjeyya, pācittiyaṃ.

Chandaṃadatvāgamanasikkhāpadaṃ

80. Yo pana bhikkhu saṅghe vinicchayakathāya vattamānāya chandaṃ adatvā uṭṭhāyāsanā pakkameyya, pācittiyaṃ.

Dubbalasikkhāpadaṃ

81. Yo pana bhikkhu samaggena saṅghena cīvaraṃ datvā pacchā khīyanadhammaṃ āpajjeyya ‘‘yathāsanthutaṃ bhikkhū saṅghikaṃ lābhaṃ pariṇāmentī’’ti, pācittiyaṃ.

Pariṇāmanasikkhāpadaṃ

82. Yo pana bhikkhu jānaṃ saṅghikaṃ lābhaṃ pariṇataṃ puggalassa pariṇāmeyya, pācittiyaṃ.

Sahadhammikavaggo aṭṭhamo.

Antepurasikkhāpadaṃ

83. Yo pana bhikkhu rañño khattiyassa muddhābhisittassa anikkhantarājake aniggataratanake pubbe appaṭisaṃvidito indakhīlaṃ atikkāmeyya, pācittiyaṃ.

Ratanasikkhāpadaṃ

84. Yo pana bhikkhu ratanaṃ vā ratanasammataṃ vā aññatra ajjhārāmā vā ajjhāvasathā vā uggaṇheyya vā uggaṇhāpeyya vā, pācittiyaṃ. Ratanaṃ vā pana bhikkhunā ratanasammataṃ vā ajjhārāme vā ajjhāvasathe vā uggahetvā vā uggahāpetvā vā nikkhipitabbaṃ ‘‘yassa bhavissati, so harissatī’’ti, ayaṃ tattha sāmīci.

Vikālagāmappavesanasikkhāpadaṃ

85. Yo pana bhikkhu santaṃ bhikkhuṃ anāpucchāvikāle gāmaṃ paviseyya aññatra tathārūpā accāyikā karaṇīyā, pācittiyaṃ.

Sūcigharasikkhāpadaṃ

86. Yo pana bhikkhu aṭṭhimayaṃ vā dantamayaṃ vā visāṇamayaṃ vā sūcigharaṃ kārāpeyya, bhedanakaṃ pācittiyaṃ.

Mañcapīṭhasikkhāpadaṃ

87. Navaṃ pana bhikkhunā mañcaṃ vā pīṭhaṃ vā kārayamānena aṭṭhaṅgulapādakaṃ kāretabbaṃ sugataṅgulena aññatra heṭṭhimāya aṭaniyā. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.

Tūlonaddhasikkhāpadaṃ

88. Yo pana bhikkhu mañcaṃ vā pīṭhaṃ vā tūlonaddhaṃ kārāpeyya, uddālanakaṃ pācittiyaṃ.

Nisīdanasikkhāpadaṃ

89. Nisīdanaṃ pana bhikkhunā kārayamānena pamāṇikaṃ kāretabbaṃ, tatridaṃ pamāṇaṃ, dīghaso dve vidatthiyo sugatavidatthiyā, tiriyaṃ diyaḍḍhaṃ, dasā vidatthi. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.

Kaṇḍuppaṭicchādisikkhāpadaṃ

90. Kaṇḍuppaṭicchādiṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso catasso vidatthiyo sugatavidatthiyā, tiriyaṃ dve vidatthiyo. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.

Vassikasāṭikasikkhāpadaṃ

91. Vassikasāṭikaṃ pana bhikkhunā kārayamānena pamāṇikā kāretabbā, tatridaṃ pamāṇaṃ, dīghaso cha vidatthiyo sugatavidatthiyā, tiriyaṃ aḍḍhateyyā. Taṃ atikkāmayato chedanakaṃ pācittiyaṃ.

Nandasikkhāpadaṃ

92. Yo pana bhikkhu sugatacīvarappamāṇaṃ cīvaraṃ kārāpeyya, atirekaṃ vā, chedanakaṃ pācittiyaṃ . Tatridaṃ sugatassa sugatacīvarappamāṇaṃ, dīghaso nava vidatthiyo sugatavidatthiyā, tiriyaṃ cha vidatthiyo, idaṃ sugatassa sugatacīvarappamāṇanti.

Ratanavaggo navamo.

Uddiṭṭhā kho āyasmanto dvenavuti pācittiyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pācittiyā niṭṭhitā.

Pāṭidesanīyā

Ime kho panāyasmanto cattāro pāṭidesanīyā

Dhammā uddesaṃ āgacchanti.

Paṭhamapāṭidesanīyasikkhāpadaṃ

1. Yo pana bhikkhu aññātikāya bhikkhuniyā antaragharaṃ paviṭṭhāya hatthato khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā ‘‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.

Dutiyapāṭidesanīyasikkhāpadaṃ

2. Bhikkhū paneva kulesu nimantitā bhuñjanti, tatra ce sā bhikkhunī vosāsamānarūpā ṭhitā hoti ‘‘idha sūpaṃ detha, idha odanaṃ dethā’’ti. Tehi bhikkhūhi sā bhikkhunī apasādetabbā ‘‘apasakka tāva bhagini, yāva bhikkhū bhuñjantī’’ti. Ekassapi ce bhikkhuno na paṭibhāseyya taṃ bhikkhuniṃ apasādetuṃ ‘‘apasakka tāva bhagini, yāva bhikkhū bhuñjantī’’ti, paṭidesetabbaṃ tehi bhikkhūhi ‘‘gārayhaṃ, āvuso, dhammaṃ āpajjimhā asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemā’’ti.

Tatiyapāṭidesanīyasikkhāpadaṃ

3. Yāni kho pana tāni sekkhasammatāni kulāni, yo pana bhikkhu tathārūpesu sekkhasammatesu kulesu pubbe animantito agilāno khādanīyaṃ vā, bhojanīyaṃ vā sahatthā paṭiggahetvā khādeyya vā, bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā ‘‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.

Catutthapāṭidesanīyasikkhāpadaṃ

4. Yāni kho pana tāni āraññakāni senāsanāni sāsaṅkasammatāni sappaṭibhayāni, yo pana bhikkhu tathārūpesu senāsanesu pubbe appaṭisaṃviditaṃ khādanīyaṃ vā, bhojanīyaṃ vā ajjhārāme sahatthā paṭiggahetvā agilāno khādeyya vā, bhuñjeyya vā, paṭidesetabbaṃ tena bhikkhunā ‘‘gārayhaṃ, āvuso, dhammaṃ āpajjiṃ asappāyaṃ pāṭidesanīyaṃ, taṃ paṭidesemī’’ti.

Uddiṭṭhā kho āyasmanto cattāro pāṭidesanīyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Pāṭidesanīyā niṭṭhitā.

Sekhiyā

Ime kho panāyasmanto sekhiyā dhammā uddesaṃ āgacchanti.

Parimaṇḍalasikkhāpadaṃ

1. Parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyā.

2. Parimaṇḍalaṃ pārupissāmīti sikkhā karaṇīyā.

Suppaṭicchannasikkhāpadaṃ

3. Suppaṭicchanno antaraghare gamissāmīti sikkhā karaṇīyā.

4. Suppaṭicchanno antaraghare nisīdissāmīti sikkhā karaṇīyā.

Susaṃvutasikkhāpadaṃ

5. Susaṃvuto antaraghare gamissāmīti sikkhā karaṇīyā.

6. Susaṃvuto antaraghare nisīdissāmīti sikkhā karaṇīyā.

Okkhittacakkhusikkhāpadaṃ

7. Okkhittacakkhu antaraghare gamissāmīti sikkhā karaṇīyā.

8. Okkhittacakkhu antaraghare nisīdissāmīti sikkhā karaṇīyā.

Ukkhittakasikkhāpadaṃ

9. Na ukkhittakāya antaraghare gamissāmīti sikkhā karaṇīyā.

10. Na ukkhittakāya antaraghare nisīdissāmīti sikkhā karaṇīyā.

Parimaṇḍalavaggo paṭhamo.

Ujjagghikasikkhāpadaṃ

11. Na ujjagghikāya antaraghare gamissāmīti sikkhā karaṇīyā.

12. Na ujjagghikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.

Uccasaddasikkhāpadaṃ

13. Appasaddo antaraghare gamissāmīti sikkhā karaṇīyā.

14. Appasaddo antaraghare nisīdissāmīti sikkhā karaṇīyā.

Kāyappacālakasikkhāpadaṃ

15. Na kāyappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.

16. Na kāyappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.

Bāhuppacālakasikkhāpadaṃ

17. Na bāhuppacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.

18. Na bāhuppacālakaṃ antaragharenisīdissāmīti sikkhā karaṇīyā.

Sīsappacālakasikkhāpadaṃ

19. Na sīsappacālakaṃ antaraghare gamissāmīti sikkhā karaṇīyā.

20. Na sīsappacālakaṃ antaraghare nisīdissāmīti sikkhā karaṇīyā.

Ujjagghikavaggo dutiyo.

Khambhakatasikkhāpadaṃ

21. Na khambhakato antaraghare gamissāmīti sikkhā karaṇīyā.

22. Na khambhakato antaraghare nisīdissāmīti sikkhā karaṇīyā.

Oguṇṭhitasikkhāpadaṃ

23. Na oguṇṭhito antaraghare gamissāmīti sikkhā karaṇīyā.

24. Na oguṇṭhito antaraghare nisīdissāmīti sikkhā karaṇīyā.

Ukkuṭikasikkhāpadaṃ

25. Na ukkuṭikāya antaraghare gamissāmīti sikkhā karaṇīyā.

Pallatthikasikkhāpadaṃ

26. Na pallatthikāya antaraghare nisīdissāmīti sikkhā karaṇīyā.

Sakkaccapaṭiggahaṇasikkhāpadaṃ

27. Sakkaccaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Pattasaññīpaṭiggahaṇasikkhāpadaṃ

28. Pattasaññī piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Samasūpakapaṭiggahaṇasikkhāpadaṃ

29. Samasūpakaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Samatittikasikkhāpadaṃ

30. Samatittikaṃ piṇḍapātaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Khambhakatavaggo tatiyo.

Sakkaccabhuñjanasikkhāpadaṃ

31. Sakkaccaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Pattasaññībhuñjanasikkhāpadaṃ

32. Pattasaññī piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Sapadānasikkhāpadaṃ

33. Sapadānaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Samasūpakasikkhāpadaṃ

34. Samasūpakaṃ piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Nathūpakatasikkhāpadaṃ

35. Na thūpakato omadditvā piṇḍapātaṃ bhuñjissāmīti sikkhā karaṇīyā.

Odanappaṭicchādanasikkhāpadaṃ

36. Na sūpaṃ vā byañjanaṃ vā odanena paṭicchādessāmi bhiyyokamyataṃ upādāyāti sikkhā karaṇīyā.

Sūpodanaviññattisikkhāpadaṃ

37. Na sūpaṃ vā odanaṃ vā agilāno attano atthāya viññāpetvā bhuñjissāmīti sikkhā karaṇīyā.

Ujjhānasaññīsikkhāpadaṃ

38. Na ujjhānasaññī paresaṃ pattaṃ olokessāmīti sikkhā karaṇīyā.

Kabaḷasikkhāpadaṃ

39. Nātimahantaṃ kabaḷaṃ karissāmīti sikkhā karaṇīyā.

Ālopasikkhāpadaṃ

40. Parimaṇḍalaṃ ālopaṃ karissāmīti sikkhā karaṇīyā.

Sakkaccavaggo catuttho.

Anāhaṭasikkhāpadaṃ

41. Na anāhaṭe kabaḷe mukhadvāraṃ vivarissāmīti sikkhā karaṇīyā.

Bhuñjamānasikkhāpadaṃ

42. Na bhuñjamāno sabbahatthaṃ mukhe pakkhipissāmīti sikkhā karaṇīyā.

Sakabaḷasikkhāpadaṃ

43. Na sakabaḷena mukhena byāharissāmīti sikkhā karaṇīyā.

Piṇḍukkhepakasikkhāpadaṃ

44. Na piṇḍukkhepakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Kabaḷāvacchedakasikkhāpadaṃ

45. Na kabaḷāvacchedakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Avagaṇḍakārakasikkhāpadaṃ

46. Na avagaṇḍakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Hatthaniddhunakasikkhāpadaṃ

47. Na hatthaniddhunakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Sitthāvakārakasikkhāpadaṃ

48. Na sitthāvakārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Jivhānicchārakasikkhāpadaṃ

49. Na jivhānicchārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Capucapukārakasikkhāpadaṃ

50. Na capucapukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Kabaḷavaggo pañcamo.

Surusurukārakasikkhāpadaṃ

51. Na surusurukārakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Hatthanillehakasikkhāpadaṃ

52. Na hatthanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Pattanillehakasikkhāpadaṃ

53. Na pattanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Oṭṭhanillehakasikkhāpadaṃ

54. Na oṭṭhanillehakaṃ bhuñjissāmīti sikkhā karaṇīyā.

Sāmisasikkhāpadaṃ

55. Na sāmisena hatthena pānīyathālakaṃ paṭiggahessāmīti sikkhā karaṇīyā.

Sasitthakasikkhāpadaṃ

56. Na sasitthakaṃ pattadhovanaṃ antaraghare chaḍḍessāmīti sikkhā karaṇīyā.

Chattapāṇisikkhāpadaṃ

57. Na chattapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Daṇḍapāṇisikkhāpadaṃ

58. Na daṇḍapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Satthapāṇisikkhāpadaṃ

59. Na satthapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Āvudhapāṇisikkhāpadaṃ

60. Na āvudhapāṇissa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Surusuruvaggo chaṭṭho.

Pādukasikkhāpadaṃ

61. Na pādukāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Upāhanasikkhāpadaṃ

62. Na upāhanāruḷhassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Yānasikkhāpadaṃ

63. Na yānagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Sayanasikkhāpadaṃ

64. Na sayanagatassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Pallatthikasikkhāpadaṃ

65. Na pallatthikāya nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Veṭhitasikkhāpadaṃ

66. Na veṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Oguṇṭhitasikkhāpadaṃ

67. Na oguṇṭhitasīsassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Chamāsikkhāpadaṃ

68. Na chamāyaṃ nisīditvā āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Nīcāsanasikkhāpadaṃ

69. Na nīce āsane nisīditvā ucce āsane nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Ṭhitasikkhāpadaṃ

70. Na ṭhito nisinnassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Pacchatogamanasikkhāpadaṃ

71. Na pacchato gacchanto purato gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Uppathenagamanasikkhāpadaṃ

72. Na uppathena gacchanto pathena gacchantassa agilānassa dhammaṃ desessāmīti sikkhā karaṇīyā.

Ṭhitouccārasikkhāpadaṃ

73. Na ṭhito agilāno uccāraṃ vā passāvaṃ vā karissāmīti sikkhā karaṇīyā.

Hariteuccārasikkhāpadaṃ

74. Na harite agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.

Udakeuccārasikkhāpadaṃ

75. Na udake agilāno uccāraṃ vā passāvaṃ vā kheḷaṃ vā karissāmīti sikkhā karaṇīyā.

Pādukavaggo sattamo.

Uddiṭṭhā kho āyasmanto sekhiyā dhammā. Tatthāyasmante pucchāmi, kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Sekhiyā niṭṭhitā.

Adhikaraṇasamathā

Ime kho panāyasmanto satta adhikaraṇasamathā

Dhammā uddesaṃ āgacchanti.

Uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya sammukhāvinayo dātabbo.

Sativinayo dātabbo.

Amūḷhavinayo dātabbo.

Paṭiññāya kāretabbaṃ.

Yebhuyyasikā.

Tassapāpiyasikā.

Tiṇavatthārakoti.

Uddiṭṭhā kho āyasmanto satta adhikaraṇasamathā dhammā. Tatthāyasmante, pucchāmi kaccittha parisuddhā, dutiyampi pucchāmi, kaccittha parisuddhā, tatiyampi pucchāmi, kaccittha parisuddhā, parisuddhetthāyasmanto, tasmā tuṇhī, evametaṃ dhārayāmīti.

Adhikaraṇasamathā niṭṭhitā.

Uddiṭṭhaṃ kho āyasmanto nidānaṃ,

Uddiṭṭhā cattāro pārājikā dhammā,

Uddiṭṭhā terasa saṅghādisesā dhammā,

Uddiṭṭhā dve aniyatā dhammā,

Uddiṭṭhā tiṃsa nissaggiyā pācittiyā dhammā,

Uddiṭṭhā dvenavuti pācittiyā dhammā,

Uddiṭṭhā cattāro pāṭidesanīyā dhammā,

Uddiṭṭhā sekhiyā dhammā,

Uddiṭṭhā satta adhikaraṇasamathā dhammā, ettakaṃ tassa bhagavato suttāgataṃ suttapariyāpannaṃ anvaddhamāsaṃ uddesaṃ āgacchati, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbanti.

Vitthāruddeso pañcamo.

Bhikkhupātimokkhaṃ niṭṭhitaṃ.

Namo tassa bhagavato arahato sammāsambuddhassa

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app