Bhikkhunīvibhaṅgo

1. Pārājikakaṇḍaatthayojanā

Evaṃ bhikkhuvibhaṅgassa, katvāna yojanānayaṃ;

Bhikkhunīnaṃ vibhaṅgassa, karissaṃ yojanānayaṃ.

Yoti vibhaṅgo. Vibhaṅgassāti vibhaṅgo assa. Assāti hoti. Tassāti bhikkhunīnaṃ vibhaṅgassa. Yatoti yasmā. Ayaṃ panettha yojanā – bhikkhūnaṃ vibhaṅgassa anantaraṃ bhikkhunīnaṃ yo vibhaṅgo saṅgahito assa, tassa bhikkhunīnaṃ vibhaṅgassa saṃvaṇṇanākkamo patto yato, tato tassa bhikkhunīnaṃ vibhaṅgassa apubbapadavaṇṇanaṃ kātuṃ tāva pārājike ayaṃ saṃvaṇṇanā hotīti. Apubbānaṃ padānaṃ vaṇṇanā apubbapadavaṇṇanā, taṃ.

1. Paṭhamapārājikasikkhāpadaṃ

656. ‘‘Tena…pe… sāḷho’’ti ettha ‘‘etthā’’ti pāṭhaseso yojetabbo. Dabbaguṇakiriyājātināmasaṅkhātesu pañcasu saddesu sāḷhasaddassa nāmasaddabhāvaṃ dassetuṃ vuttaṃ ‘‘sāḷhoti tassa nāma’’nti. Migāramātuyāti visākhāya. Sā hi migāraseṭṭhinā mātuṭṭhāne ṭhapitattā migāramātā nāma. Navakammaṃ adhiṭṭhātīti navakammikanti dassento āha ‘‘navakammādhiṭṭhāyika’’nti. ‘‘Paṇḍiccena samannāgatā’’tiiminā paṇḍā vuccati paññā, sā sañjātā imissāti paṇḍitāti vacanatthaṃ dasseti. Veyyattikenāti visesena añjati pākaṭaṃ gacchatīti viyatto, puggalo, tassa idaṃ veyyattikaṃ, ñāṇaṃ, tena. ‘‘Paṇḍā’’ti vuttapaññāya ‘‘medhā’’ti vuttapaññāya visesabhāvaṃ dassetuṃ vuttaṃ ‘‘pāḷigahaṇe’’tiādi. ‘‘Medhā’’ti hi vuttapaññā ‘‘paṇḍā’’ti vuttapaññāya viseso hoti satisahāyattā. Tatrupāyāyāti aluttasamāso ‘‘tatramajjhattatā’’tiādīsu (dha. sa. aṭṭha. yevāpanakavaṇṇanā) viya. ‘‘Kammesū’’ti iminā tasaddassa visayaṃ dasseti . Kattabbakammupaparikkhāyāti kattabbakammesu vicāraṇāya. Casaddena ‘‘katākata’’nti padassa dvandavākyaṃ dasseti. Parivesanaṭṭhāneti paribhuñjituṃ visanti pavisanti etthāti parivesanaṃ, tameva ṭhānaṃ parivesanaṭṭhānaṃ, tasmiṃ. Nikūṭeti ettha kūṭasaṅkhātasikharavirahite okāseti dassento āha ‘‘koṇasadisaṃ katvā dassite gambhīre’’ti. Vityūpasaggo vikāravācako, sarasaddo saddavācakoti āha ‘‘vippakārasaddo’’ti. Carati anenāti caraṇaṃ pādo, tasmiṃ uṭṭhito gilāno etissāti caraṇagilānāti dassento āha ‘‘pādarogena samannāgatā’’ti.

657. ‘‘Tintā’’ti iminā avassutasaddo idha kilinnatthe eva vattati, na aññattheti dasseti. Assāti ‘‘avassutā’’tipadassa. Padabhājane vuttanti sambandho. Tatthāti padabhājane. Vatthaṃ raṅgajātena rattaṃ viya, tathā kāyasaṃsaggarāgena suṭṭhu rattāti yojanā. ‘‘Apekkhāya samannāgatā’’ti iminā apekkhā etissamatthīti apekkhavatīti atthaṃ dasseti. Paṭibaddhaṃ cittaṃ imissanti paṭibaddhacittāti dassento āha ‘‘paṭibandhitvā ṭhapitacittā viyā’’ti. Dutiyapadavibhaṅgepīti ‘‘avassuto’’ti dutiyapadabhājanepi. Puggalasaddassa sattasāmaññavācakattā purisasaddena viseseti. Adhoubbhaiti nipātānaṃ chaṭṭhiyā samasitabbabhāvaṃ dassetuṃ vuttaṃ ‘‘akkhakānaṃ adho’’tiādi. Nanu yathā idha ‘‘akkhakānaṃ adho’’ti vuttaṃ, evaṃ padabhājanepi vattabbaṃ, kasmā na vuttanti āha ‘‘padabhājane’’tiādi. Padapaṭipāṭiyāti ‘‘adho’’ti ca ‘‘akkhaka’’nti ca padānaṃ anukkamena. Etthāti adhakkhakaubbhajāṇumaṇḍalesu. Sādhāraṇapārājikehīti bhikkhubhikkhunīnaṃ sādhāraṇehi pārājikehi. Nāmamattanti nāmameva.

659.Evanti imāya pāḷiyā vibhajitvāti sambandho. Tatthāti ‘‘ubhatoavassute’’tiādivacane. ‘‘Ubhatoavassute’’ti pāṭho mūlapāṭhoyeva, nāññoti dassentena visesamakatvā ‘‘ubhatoavassuteti ubhato avassute’’ti vuttaṃ. Ubhatoti ettha ubhasarūpañca tosaddassa chaṭṭhyatthe pavattiñca dassetuṃ vuttaṃ ‘‘bhikkhuniyā ceva purisassa cā’’ti. Tattha bhikkhunīpurisasaddehi ubhasarūpaṃ dasseti. ‘‘Yā’’ti ca ‘‘sa’’iti ca dvīhi saddehi topaccayassa chaṭṭhyatthaṃ, ubhinnaṃ avassutabhāve satīti attho. Bhāvapaccayena vinā bhāvattho ñātabboti āha ‘‘avassutabhāve’’ti. Yathāparicchinnenāti ‘‘adhakkhakaṃ, ubbhajāṇumaṇḍala’’nti yena yena paricchinnena. Attanoti bhikkhuniyā. Tassa vāti purisassa vā. Idhāpīti kāyapaṭibaddhena kāyāmasanepi.

Tatrāti tesu bhikkhubhikkhunīsu. Na kāretabbo ‘‘kāyasaṃsaggaṃ sādiyeyyā’’ti avuttattāti adhippāyo. Acopayamānāpīti acālayamānāpi, pisaddo sambhāvanattho, tena copayamānā pagevāti dasseti. Evaṃ pana satīti citteneva adhivāsayamānāya sati pana. Kiriyasamuṭṭhānatāti imassa sikkhāpadassa kiriyasamuṭṭhānabhāvo. Tabbahulanayenāti ‘‘vanacarako (ma. ni. aṭṭha. 2.201; 3.133), saṅgāmāvacaro’’tiādīsu (ma. ni. 2.108) viya tassaṃ kiriyāyaṃ bahulato samuṭṭhānanayena. ti kiriyasamuṭṭhānatā.

660.Etthāti ubbhakkhakaadhojāṇumaṇḍalesu.

662.‘‘Ekato avassute’’ti etthāpi topaccayo chaṭṭhyatthe hoti. Sāmaññavacanassāpi visese avaṭṭhānato, visesatthinā ca visesassa anupayojitabbato āha ‘‘bhikkhuniyā evā’’ti. Tatrāti ‘‘ekato avassute’’tiādivacane. ‘‘Tathevā’’tiiminā kāyasaṃsaggarāgena avassutoti atthaṃ atidisati. Catūsūti methunarāga kāyasaṃsaggarāgagehasitapema suddhacittasaṅkhātesu catūsu. Yatthāti yasmiṃ ṭhāne.

663. Ayaṃ puriso iti vā itthī iti vā ajānantiyā vāti yojanāti. Paṭhamaṃ.

2. Dutiyapārājikasikkhāpadaṃ

664. Dutiye kacci no sāti ettha nosaddo nusaddatthoti āha ‘‘kacci nu sā’’ti. Parivāravipattīti parijanassa vināsanaṃ. ‘‘Akittī’’ti ettha sammukhā nindaṃ gahetvā ‘‘ayaso’’tiiminā parammukhā nindā gahetabbāti dassetuṃ vuttaṃ ‘‘parammukhagarahā vā’’ti.

666. ‘‘Yā pārājikaṃ āpannā’’tiiminā ‘‘sā vā’’ti ettha tasaddassa visayaṃ dasseti. Catunnanti niddhāraṇatthe cetaṃ sāmivacanaṃ, catūsūti attho. Pacchāti sabbapārājikānaṃ pacchā. Imasmiṃ okāseti paṭhamatatiyapārājikānamantare ṭhāne. Ṭhapitanti saṅgītikārehi nikkhittaṃ. Etthāti imasmiṃ sikkhāpade. Tatrāti duṭṭhullasikkhāpadeti. Dutiyaṃ.

3. Tatiyapārājikasikkhāpadaṃ

669. Tatiye assāti ‘‘dhammena vinayenā’’ti padassa. Padabhājanaṃ vuttanti sambandho. Ñattisampadā ceva anusāvanasampadā ca satthusāsanaṃ nāmāti dassento āha ‘‘ñatti…pe… sampadāya cā’’ti. Satthusāsanenāti ca satthu āṇāya. Kammanti ukkhepanīyakammaṃ. Tatthāti saṅghe. ‘‘Vacanaṃ nādiyatī’’tiādīsu viya saṅghaṃ vā nādiyatīti ettha nādiyanaṃ nāma nānuvattanamevāti āha ‘‘nānuvattatī’’ti. Tatthāti saṅghādīsu. Ayaṃ tāva saṃvāsoti saha bhikkhū vasanti etthāti saṃvāsoti atthena ayaṃ ekakammādi saṃvāso nāma. ‘‘Saha ayanabhāvenā’’tiiminā saha ayanti pavattantīti sahāyāti vacanatthaṃ dasseti. Teti bhikkhū. Yehi cāti bhikkhūhi ca. Tassāti ukkhittakassa. Tenāti ukkhittakena. Attanoti ukkhittakassāti. Tatiyaṃ.

4. Catutthapārājikasikkhāpadaṃ

675. Catutthe methunarāgena avassutā nādhippetā, kāyasaṃsaggarāgena avassutāvādhippetāti āha ‘‘kāyasaṃsaggarāgena avassutā’’ti . ‘‘Purisapuggalassā’’tipadaṃ na hatthasaddena sambandhitabbaṃ, gahaṇasaddeneva sambandhitabbanti dassento āha ‘‘yaṃ purisapuggalenā’’tiādi. Tanti gahaṇaṃ, ‘‘hatthaggahaṇa’’nti vuttavacanaṃ upalakkhaṇamattamevāti āha ‘‘aññampī’’tiādi. Tattha ‘‘aññampī’’ti hatthagahaṇato itarampi. Apārājikakkhetteti ubbhakkhake adhojāṇumaṇḍale. Assāti ‘‘hatthaggahaṇa’’ntipadassa. Etthāti ‘‘asaddhammassa paṭisevanatthāyā’’tipade. Kāyasaṃsaggoti kāyasaṃsaggo eva. Tena vuttaṃ ‘‘na methunadhammo’’ti. ti saccaṃ, yasmā vā. Etthāti kāyasaṃsaggagahaṇe. Sādhakanti ñāpakaṃ.

Tissitthiyoti bhummatthe cetaṃ upayogavacanaṃ. Tīsu itthīsūti hi attho, tisso itthiyo upagantvāti vā yojetabbo. Eseva nayo paratopi. Yaṃ methunaṃ atthi, taṃ na seveti yojanā. Na seveti ca na sevati. Tikārassa hi ekāro. Tayo puriseti tīsu purisesu, te vā upagantvā. Tayo ca anariyapaṇḍaketi tīsu anariyasaṅkhātesu ubhatobyañjanakesu ca paṇḍakesu ca, te vā upagantvāti yojanā. Na cācare methunaṃ byañjanasminti attano nimittasmiṃ methunaṃ na ca ācarati. Idaṃ anulomapārājikaṃ sandhāya vuttaṃ. Chejjaṃ siyā methunadhammapaccayāti methunadhammakāraṇā chejjaṃ siyā, pārājikaṃ bhaveyyāti attho. Kusalehīti pañhāvisajjane chekehi, chekakāmehi vā. Ayaṃ pañho aṭṭhavatthukaṃ sandhāya vutto.

Pañhāvisajjanatthāya cintentānaṃ sedamocanakāraṇattā ‘‘sedamocanagāthā’’ti vuttā. Virujjhatīti ‘‘na methunadhammo’’ti vacanena ‘‘chejjaṃ siyā methunadhammapaccayā’’ti vacanaṃ virujjhati, na sametīti attho. Iti ce vadeyya, na virujjhati. Kasmā? Methunadhammassa pubbabhāgattāti yojanā. Iminā methunadhammassa pubbabhāgabhūto kāyasaṃsaggova upacārena tattha methunadhammasaddena vutto, na dvayaṃdvayasamāpattīti dīpeti. Hisaddo vitthārajotako. Parivāreyeva vuttānīti sambandho. Vaṇṇāvaṇṇoti sukkavisaṭṭhi. Dhanamanuppādānanti sañcarittaṃ . ‘‘Iminā pariyāyenā’’ti iminā lesena samīpūpacārenāti attho. Etenupāyenāti ‘‘hatthaggahaṇaṃ sādiyeyyā’’tipade vuttaupāyena. Sabbapadesūti sabbesu ‘‘saṅghāṭikaṇṇaggahaṇaṃ sādiyeyyā’’tiādīsu padesu. Api cāti ekaṃsena, visesaṃ vakkhāmīti adhippāyo. ‘‘Evaṃnāmakaṃ ṭhāna’’nti iminā ‘‘itthaṃnāmaṃ imassa ṭhānassā’’ti vacanatthaṃ dīpeti.

676.Ekantarikāya vāti ettha vāsaddena dvantarikādīnipi saṅgayhanti. Yena tenāti yena vā tena vā. Dviticatuppañcachavatthūni peyyālavasena vā vāsaddena vā gahetabbāni. Api cāti kiñca bhiyyo, vattabbavisesaṃ vakkhāmīti adhippāyo. Etthāti ‘‘āpattiyo desetvā’’ti vacane. ti saccaṃ. Vuttanti parivāre vuttaṃ. Tatrāti purimavacanāpekkhaṃ. Desitā āpatti gaṇanūpikāti yojanā. Ekaṃ vatthuṃ āpannā bhikkhunīti yojanā. Dhuranikkhepaṃ katvāti ‘‘imañca vatthuṃ, aññampi ca vatthuṃ nāpajjissāmī’’ti dhuranikkhepaṃ katvā. Yā pana saussāhāva desetīti yojanāti. Catutthaṃ.

Sādhāraṇāti bhikkhunīhi sādhāraṇā. Etthāti ‘‘uddiṭṭhā kho ayyāyo’’tiādivacane.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhunivibhaṅge pārājikakaṇḍavaṇṇanāya yojanā samattā.

2. Saṅghādisesakaṇḍaṃ

1. Paṭhamasaṅghādisesasikkhāpada-atthayojanā

Pārājikānantarassāti pārājikānaṃ anantare ṭhapitassa, saṅgītassa vā, saṅghādisesakaṇḍassāti sambandho. Ayaṃ īdisā anuttānatthavaṇṇanā anuttānānaṃ padānaṃ atthassa vaṇṇanā dāni imasmiṃkāle bhavissatīti yojanā.

678. Paṭhame udakaṃ vasitaṃ acchādanaṃ anena katanti udositoti vacanatthena bhaṇḍasālā udositaṃ nāmāti dassento āha ‘‘udositanti bhaṇḍasālā’’ti. Ettha hi udasaddo udakapariyāyo. Saṃyogo na ydttoyeva. Bhaṇḍasālāti yānādīnaṃ bhaṇḍānaṃ ṭhapanasālā. Accāvadathāti ettha atītyūpasaggo atikkamanattho, ātyūpasaggo dhātvatthānuvattakoti āha ‘‘atikkamitvā vadathā’’ti.

679. Ussayavasena vadanaṃ ussayavādo, soyeva ussayavādikāti dassento āha ‘‘ussayavādikā’’tiādi. ‘‘Mānussayavasena kodhussayavasenā’’ti iminā ussayabhedaṃ dasseti. ti ussayavādikā. Atthatoti sarūpato. Etthāti padabhājane. Aḍḍanaṃ abhiyuñjanaṃ aḍḍoti katvā dvinnaṃ janānaṃ aḍḍo vohārikānaṃ vinicchayakāraṇaṃ hoti, tasmā vuttaṃ ‘‘aḍḍoti vohārikavinicchayo vuccatī’’ti, muddhajatatiyakkharoyeva. Yanti aḍḍaṃ. Yatthāti yasmiṃ kismiṃci ṭhāne. Dvinnaṃ aḍḍakārakānaṃ vohāraṃ jānantīti vohārikā, akkhadassā, tesaṃ. Dvīsu janesūti aḍḍakārakesu janesu dvīsu. Yo kocīti aḍḍakārako vā añño vā yo koci.

Etthāti ‘‘ekassa ārocetī’’tiādivacane. Yattha katthacīti yaṃkiñci ṭhānaṃ āgatepīti sambandho. Athāti pacchā. ti bhikkhunī. Soti upāsako.

‘‘Kappiyakārakenā’’tipadaṃ ‘‘kathāpetī’’tipade kāritakammaṃ. Tatthāti kappiyakārakaitaresu . Vohārikehi kateti sambandho. Gatigatanti cirakālapattaṃ. Sutapubbanti pubbe sutaṃ. Athāti sutapubbattā eva. Teti vohārikā, dentīti sambandho.

Paṭhamanti samanubhāsanato pubbaṃ. Āpattīti āpajjanaṃ. Etassāti saṅghādisesassa. Ayaṃ hīti ayaṃ eva, vakkhamāno evāti attho. Etthāti padabhājane. Saha vatthujjhācārāti vatthujjhācārena saha, vākyameva, na samāso. Vatthujjhācārāti karaṇatthe nissakkavacanaṃ daṭṭhabbaṃ . Tena vuttaṃ ‘‘saha vatthujjhācārenā’’ti. Bhikkhuninti āpattimāpannaṃ bhikkhuniṃ. Saṅghatoti bhikkhunisaṅghamhā. Anīyasaddo hetukattābhidhāyakoti āha ‘‘nissāretīti nissāraṇīyo’’ti. Bhikkhunisaṅghato nissarati, nissāriyati vā anenāti nissāraṇīyoti karaṇatthopi yuttoyeva. Tatthāti padabhājane. Yanti saṅghādisesaṃ. Soti saṅghādiseso. Padabhājanassa attho kāraṇopacārena daṭṭhabbo. ti saccaṃ. Kenacīti puggalena, na nissārīyatīti sambandho. Tena dhammena karaṇabhūtena, hetubhūtena vā. Soti dhammo.

Aḍḍakārakamanussehi vuccamānāti yojanā. Sayanti sāmaṃ. Tatoti gamanato, paranti sambandho. Bhikkhuniyā vā kataṃ ārocetūti yojanā.

Dhammikanti dhammena sabhāvena yuttaṃ. Yathāti yenākārena. Tanti ākāraṃ. Tatthāti ‘‘anodissa ācikkhatī’’ti vacane.

Dhuttādayoti ādisaddena corādayo saṅgaṇhāti. ti ācikkhanā. Tanti ācikkhanaṃ. Tesanti gāmadārakādīnaṃ. Daṇḍanti dhanadaṇḍaṃ. Gīvā hotīti iṇaṃ hoti. Adhippāye satipīti yojanā. Tassāti anācāraṃ carantassa.

Kevalaṃ hīti kevalameva. Tanti rakkhaṃ. Kāraketi anācārassa kārake. Tesa+?Nti kārakānaṃ.

Tesanti harantānaṃ. ‘‘Anatthakāmatāyā’’ti iminā bhayādinā vutte natthi dosoti dasseti. ti laddhadosajotako. Attano vacanakaraṃ…pe… vattuṃ vaṭṭatīti attano vacanaṃ ādiyissatīti vutte vacanaṃ anādiyitvā daṇḍe gahitepi natthi doso daṇḍagahaṇassa paṭikkhittattā. Dāsadāsīvāpiādīnanti ādisaddena khettādayo saṅgayhanti.

Vuttanayenevāti atītaṃ ārabbha ācikkhane vuttanayena eva. ‘‘Āyatiṃ akaraṇatthāyā’’ti iminā anāgataṃ ārabbha odissa ācikkhanaṃ dasseti. ‘‘Kena evaṃ kata’’nti pucchāya atīte katapubbaṃ pucchati. Sāpīti pisaddo vuttasampiṇḍanattho. ti saccaṃ, yasmā vā.

Vohārikā daṇḍentīti sambandho. Daṇḍentīti vadhadaṇḍena ca dhanadaṇḍena ca āṇaṃ karonti.

Yo cāyanti yo ca ayaṃ. Bhikkhunīnaṃ yo ayaṃ nayo vutto, eseva nayo bhikkhūnampi nayoti yojanā. ‘‘Eseva nayo’’ti vuttavacanameva vitthārento āha ‘‘bhikkhunopi hī’’tiādi. ‘‘Tathā’’tiiminā ‘‘odissā’’tipadaṃ atidisati. Te cāti te ca vohārikā. ti saccaṃ, yasmā vāti. Paṭhamaṃ.

2. Dutiyasaṅghādisesasikkhāpadaṃ

682. Dutiye varitabbaṃ icchitabbanti varaṃ, tameva bhaṇḍanti varabhaṇḍanti dassento āha ‘‘mahagghabhaṇḍa’’nti. ‘‘Muttā’’tiādinā tassa sarūpaṃ dasseti.

683. Āpubbo lokasaddo abhimukhaṃ lokanattho hoti, upubbo uddhaṃ lokanattho, opubbo adho lokanattho, vipubbo ito cito ca vītiharaṇalokanattho, apapubbo āpucchanattho. Idha pana apapubbattā āpucchanatthoti āha ‘‘anāpucchitvā’’ti. Mallagaṇa bhaṭiputta gaṇādikantiādīsu mallagaṇo nāma nārāyanabhattiko gaṇo. Bhaṭiputtagaṇo nāma kumārabhattiko gaṇo. Ādisaddena aññampi gāmanigame anusāsituṃ samatthaṃ gaṇaṃ saṅgaṇhāti. Atha vā mallagaṇoti mallarājūnaṃ gaṇo. Te hi gaṇaṃ katvā kusinārāyaṃ rajjaṃ anusāsanti, te sandhāya vuttaṃ ‘‘mallagaṇo’’ti. Bhaṭiputtagaṇoti licchavigaṇo pariyāyantarena vutto. Licchavirājūnañhi pubbarājāno bhaṭināmakassa jaṭilassa puttā honti, tesaṃ vaṃse pavattā etarahi licchavirājānopi bhaṭiputtāti vuccanti. Jaṭilo pana bārāṇasirañño putte nadisotena vuyhamāne nadito uddharitvā attano assame puttaṃ katvā bharaṇattā posanattā bhaṭīti vuccati, tassa puttattā licchavigaṇo bhaṭiputtoti vuccati. Tepi gaṇaṃ katvā vesāliyaṃ rajjaṃ anusāsanti, taṃ sandhāya vuttaṃ ‘‘bhaṭiputtagaṇo’’ti. Dhammagaṇo nāma sāsanadhammabhattiko gaṇo. Gandhikaseṇīti gandhakārānaṃ samajātikānaṃ sippikānaṃ gaṇo. Dussikaseṇīti dussakārānaṃ samajātikānaṃ pesakārānaṃ gaṇo. Ādisaddena tacchakaseṇirajakaseṇiādayo saṅgayhanti. Yattha yatthāti yasmiṃ yasmiṃ ṭhāne. ti saccaṃ. Te evāti gaṇādayo eva. Puna teti gaṇādayo. Idanti ‘‘gaṇaṃ vā’’tiādivacanaṃ. Etthāti rājādīsu. Saṅghāpucchanameva padhānakāraṇanti āha ‘‘bhikkhunisaṅgho āpucchitabbovā’’ti. Kappagatikanti kappaṃ gacchatīti kappagatā, sā eva kappagatikā, taṃ.

Kenaci karaṇīyena khaṇḍasīmaṃ agantvā kenaci karaṇīyena bhikkhunīsu pakkantāsūti yojanā. Nissitakaparisāyāti antevāsikaparisāya. Vuṭṭhāpentiyāti upasampādentiyāti. Dutiyaṃ.

3. Tatiyasaṅghādisesasikkhāpadaṃ

692. Tatiye dutiyena pādena atikkantamatteti sambandho. Parikkhepārahaṭṭhānaṃ nāma gharūpacārato paṭhamaleḍḍupāto. Saṅkhepato vuttamatthaṃ vitthārato dassento āha ‘‘api cetthā’’tiādi. Etthāti imasmiṃ sikkhāpade. Upacāre vāti aparikkhittassa gāmassa parikkhepārahaṭṭhāne vā. Tatoti gāmantarato, khaṇḍapākārena vā vatichiddena vā pavisitunti sambandho.

Sambaddhā vati etesanti sambaddhavatikā, dve gāmā. Vihāranti bhikkhunivihāraṃ. Tato pana gāmatoti tato itaragāmato pana, nikkhantāya bhikkhuniyā ṭhātabbanti sambandho. Ussāraṇā vāti manussānaṃ ussāraṇā vā.

Janāti gāmabhojakā janā. Ekaṃ gāmanti yaṃkiñci icchitaṃ ekaṃ gāmaṃ. Tatoti gāmato. ‘‘Kasmā’’ti imāya pucchāya ‘‘viharato ekaṃ gāmaṃ gantuṃ vaṭṭatī’’ti vacanassa kāraṇaṃ pucchati. ‘‘Vihārassa catugāmasādhāraṇattā’’tiiminā visajjanena taṃ pucchaṃ visajjeti.

Yatthāti yassaṃ nadiyaṃ. Uttarantiyā ekadvaṅgulamattampi antaravāsako temiyati, sā nadī nāmāti yojanā. Yathā nivasiyamānāya timaṇḍalapaṭicchādanaṃ hoti, evaṃ nivatthāyāti yojanā . Bhikkhuniyā uttarantiyā antaravāsakoti sambandho. Yattha katthacīti yasmiṃ kismiṃci ṭhāne. ‘‘Setunā gacchati, anāpattī’’tiiminā padasā uttarantiyā eva āpattīti dasseti. Uttaraṇakāleti nadito uttaraṇakāle. Ākāsagamananti iddhiyā gamanaṃ. Ādisaddena hatthipiṭṭhiādayo saṅgaṇhāti. Akkamantiyāti atikkamantiyā. Etthāti dvīsu tīsu bhikkhunīsu. Orimatīramevāti apāratīrameva. Tameva tīranti orimatīrameva. Paccuttaratīti paṭinivattitvā uttarati.

Kurumānā bhikkhunī karotīti yojanā. Assāti bhikkhuniyā ajānantiyā eva cāti sambandho, anādare cetaṃ sāmivacanaṃ. Atha panāti athasaddo yadipariyāyo, kiriyāpadena yojetabbo. Atha acchati, atha na otaratīti attho. Acchatīti vasati. ti saccaṃ. Idhāti ‘‘ekā vā rattiṃ vippavaseyyā’’tipade.

Evaṃ vuttalakkhaṇamevāti evaṃ abhidhammapariyāyena vuttalakkhaṇameva. Taṃ panetanti taṃ pana araññaṃ. Tenevāti āpannahetunā eva. Aṭṭhakathāyanti mahāaṭṭhakathāyaṃ. Bhikkhunīsu pavisantīsūti sambandho, niddhāraṇatthe cetaṃ bhummavacanaṃ. Etthāti dassanūpacārasavanūpacāresu. Yattha okāse ṭhitaṃ dutiyikā passati, so okāso dassanūpacāro nāmāti yojanā. Sāṇipākārantarikāpīti sāṇipākārena byavahikāpi. Yattha okāse ṭhitā…pe… saddaṃ suṇāti, so okāso savanūpacāro nāmāti yojanā. Maggamūḷhasaddenāti magge mūḷhānaṃ saddena. Dhammassavanārocanasaddenāti dhammassavanatthāya ārocanānaṃ saddena. Maggamūḷhasaddena saddāyantiyā saddaṃ suṇāti viya ca dhammassavanārocanasaddena saddāyantiyā saddaṃ suṇāti viya ca ‘‘ayye’’ti saddāyantiyā saddaṃ suṇātīti yojanā. Saddāyantiyāti saddaṃ karontiyā. Nāmadhātu hesā. Evarūpeti ‘‘maggamūḷhasaddena viyā’’tiādinā vutte evarūpe.

Titthāyatanaṃ saṅkantā vāti titthīnaṃ vāsaṭṭhānaṃ saṅkantā vā. Iminā ‘‘pakkhasaṅkantā’’ti ettha pakkhasaddassa paṭipakkhavācakattā tena sāsanapaṭipakkhā titthiyā eva gahetabbāti dasseti. Titthiyā hi sāsanassa paṭipakkhā hontīti. Tatiyaṃ.

4. Catutthasaṅghādisesasikkhāpadaṃ

694. Catutthe pādassa ṭhapanakaṃ pīṭhaṃ pādapīṭhaṃ. Pādassa ṭhapanakā kathalikā pādakathalikāti dassento āha ‘‘pādapīṭhaṃ nāmā’’tiādi. Anaññāyāti ettha yakāro tvāpaccayassa kāriyoti āha ‘‘ajānitvā’’ti. Netthāravatteti ukkhepanīyakammato nittharaṇakāraṇe vatte. ‘‘Vattamāna’’ntiiminā ‘‘vattanti’’nti ettha antapaccayaṃ nayena dassetīti. Catutthaṃ.

5. Pañcamasaṅghādisesasikkhāpadaṃ

701. Pañcame ‘‘ekato avassute’’ti ettha heṭṭhā vuttanayena ‘‘ekato’’ti sāmaññato vuttepi bhikkhuniyā eva gahetabbabhāvañca topaccayassa chaṭṭhutthe pavattabhāvañca avassubhapade bhāvatthañca dassetuṃ vuttaṃ ‘‘bhikkhuniyā avassutabhāvo daṭṭhabbo’’ti. Etanti ‘‘bhikkhuniyā avassutabhāvo’’ti vacanaṃ. Tanti avacanaṃ. Pāḷiyāti imāya sikkhāpadapāḷiyāti. Pañcamaṃ.

6. Chaṭṭhasaṅghādisesasikkhāpadaṃ

705. Chaṭṭhe yato tvanti ettha kāraṇatthe topaccayoti āha ‘‘yasmā’’ti. Kassā hontīti uyyojikāuyyojitāsu kassā bhikkhuniyā hontīti yojanā. Nadetīti uyyojikā uyyojitāya na deti. Na paṭiggaṇhātīti uyyojitā uyyojikāya hatthato na paṭiggaṇhāti. Paṭiggaho tena na vijjatīti teneva kāraṇena uyyojikāya hatthato uyyojitāya paṭiggaho na vijjati. Āpajjati garukaṃ, na lahukanti evaṃ santepi uyyojikā garukameva saṅghādisesāpattiṃ āpajjati, na lahukaṃ. Tañcāti taṃ āpajjanañca. Paribhogapaccayāti uyyojikāya paribhogasaṅkhātā kāraṇāti ayaṃ gāthāyattho.

Itarissā panāti uyyojitāya pana bhikkhuniyā. Paṭhamasikkhāpadeti pañcamasikkhāpade. Pañcamasikkhāpadañhi iminā sikkhāpadena yugaḷabhāvena sadisattā imaṃ upādāya paṭhamanti vuttanti. Chaṭṭhaṃ.

7. Sattamasaṅghādisesasikkhāpadaṃ

709. Sattame yāvatatiyakapadatthoti ‘‘yāvatatiyaka’’nti uccāritassa padassa attho veditabboti sambandhoti. Sattamaṃ.

8. Aṭṭhamasaṅghādisesasikkhāpadaṃ

715. Aṭṭhame kismiṃcideva adhikaraṇeti niddhāraṇīyassa niddhāraṇasamudāyena avinābhāvato āha ‘‘catunna’’nti. Kasmā pana niddhāraṇasamudāyaniddhāraṇīyabhāvena vuttaṃ, nanu padabhājane cattāripi adhikaraṇāni vuttānīti āha ‘‘padabhājane panā’’tiādīti. Aṭṭhamaṃ.

9. Navamasaṅghādisesasikkhāpadaṃ

723. Navame saṃsaṭṭhasaddo missapariyāyoti āha ‘‘missībhūtā’’ti. ‘‘Ananulomenā’’tiiminā ‘‘ananulomikenā’’ti ettha ikasaddo svatthoti dasseti. Koṭṭanañca pacanañca gandhapisanañca mālāganthanañca. Ādisaddena aññepi ananulomike kāyike saṅgaṇhāti. Sāsanāharaṇañca paṭisāsanaharaṇañca sañcarittañca. Ādisaddena aññepi ananulomike vācasike saṅgaṇhāti. Etāsanti bhikkhunīnaṃ. Silokoti yasoti. Navamaṃ.

10. Dasamasaṅghādisesasikkhāpadaṃ

727. Dasame evācārāti ettha niggahitalopavasena sandhīti āha ‘‘evaṃācārā’’ti. ‘‘Yādiso’’tiādinā evaṃsaddassa nidassanādīsu (abhidhānappadīpikāyaṃ 1186 gāthāyaṃ) ekādasasu atthesu upamatthaṃ dasseti. Sabbatthāti ‘‘evaṃsaddā evaṃsilokā’’ti sabbesu padesu. Uññāyāti ettha okāraviparīto ukāroti āha ‘‘avaññāyā’’ti. ‘‘Nīcaṃ katvā jānanāyā’’ti iminā avasaddo nīcattho, ñādhātu avabodhanatthoti dasseti. ‘‘Paribhavaññāyā’’ti vattabbe uttarapadalopavasena ‘‘paribhavenā’’ti vuttanti āha ‘‘paribhavitvā jānanenā’’ti. Akkhantiyāti ettha sahanakhantiyevādhippetā, neva anulomakhanti, na diṭṭhinijjhānakkhantīti dassento āha ‘‘asahanatāyā’’ti. Vebhassiyāti ettha visesena bhāseti obhāsetīti vibhāso ānubhāvo, vibhāso imassa saṅghassa atthīti vibhasso saṅgho, bahvatthe ca atisayatthe ca sapaccayo hoti. Kasmā? Mantupaccayatthattā ‘‘lomaso’’tiādīsu (jā. 1.14.57) viya, bahuānubhāvo atisayaānubhāvo saṅghoti vuttaṃ hoti, saṃyogaparattā ākārassa rasso. Vibhassassa bhāvo vebhassiyaṃ, bahuānubhāvo atisayaānubhāvoyeva. Iti imamatthaṃ dassento āha ‘‘balavabhassabhāvenā’’ti. Tattha balavaiti padena mantuatthe pavattassa sappaccayassa bahvatthañca atisayatthañca dasseti, bhāvaiti padena ṇiyapaccayassa bhāvatthaṃ, enaiti padena nissakkavacanassa karaṇatthe pavattabhāvaṃ dasseti. Tamevatthamāvikaronto āha ‘‘attano balavappakāsanenā’’ti. Tattha attanoti attasaṅkhātassa saṅghassa. Balavappakāsanenāti bahuānubhāvappakāsanena, atisayaānubhāvappakāsanena vā. Balavappakāsanaṃ nāma atthato paresaṃ samutrāsanamevāti āha ‘‘samutrāsanenāti attho’’ti. Dubbalabhāvenāti ettha bhāvaitipadena ṇyapaccayassa bhāvatthaṃ, enaitipadena nissakkavacanassa karaṇatthaṃ dassetīti daṭṭhabbaṃ. Sabbatthāti ‘‘uññāyā’’tiādīsu sabbesu padesu. Casaddo luttaniddiṭṭhoti āha ‘‘evaṃ samuccayattho daṭṭhabbo’’ti. Viviccathāti ettha vītyūpasaggo vināsaddattho, vicadhātu sattatthoti āha ‘‘vinā hothā’’ti. Dasamaṃ.

Anantarā pakkhipitvāti sambandho. Mahāvibhaṅgato āharitāni imāni tīṇi sikkhāpadānīti yojanā. Nava paṭhamāpattikā veditabbāti sambandho. Sabbepi dhammāti yojanā. Etthāti ‘‘uddiṭṭhā kho’’tiādipāṭhe. Taṃ panāti pakkhamānattaṃ panāti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhunivibhaṅge

Sattarasakavaṇṇanāya yojanā samattā.

3. Nissaggiyakaṇḍaṃ

1. Paṭhamanissaggiyapācittiyasikkhāpada-atthayojanā

Tiṃsa nissaggiyā ye dhammā bhikkhunīnaṃ bhagavatā pakāsitā, tesaṃ dhammānaṃ dāni imasmiṃ kāle ayaṃ saṃvaṇṇanākkamo bhavatīti yojanā.

733. Paṭhame āmattikāpaṇanti ettha āmattasaddo bhājanapariyāyoti āha ‘‘bhājanānī’’ti. Bhājanāni hi amanti paribhuñjitabbabhāvaṃ gacchantīti ‘‘amattānī’’ti vuccanti. Amattāni vikkiṇantīti ‘‘āmattikā’’ti vacanatthaṃ dassento āha ‘‘tānī’’tiādi. Tesanti āmattikānaṃ. Taṃ vāti āmattikāpaṇaṃ vā.

734. ‘‘Sannidhi’’nti iminā saṃnipubbo cisaddo ucinanatthoti dasseti. Hisaddo visesajotako. Tatthāti mahāvibhaṅge. Idhāti bhikkhunivibhaṅge.

Idampīti idaṃ sikkhāpadampi. Pisaddo mahāvibhaṅgasikkhāpadaṃ apekkhatīti. Paṭhamaṃ.

2. Dutiyanissaggiyapācittiyasikkhāpadaṃ

738. Dutiye ahatacoḷānampi sedamalādikilinne virūpattā ‘‘jiṇṇacoḷā’’ti vuttaṃ. ‘‘Api ayyāhī’’tiiminā ‘‘apa ayyāhī’’tipadavibhāgaṃ nivatteti.

740. Sabbampi etaṃ cīvaranti yojanā. Evaṃ paṭiladdhanti evaṃ nissajjitvā laddhaṃ. Yathādāneyevāti yathā dāyakehi dinnaṃ, tasmiṃ dāneyeva upanetabbaṃ, akālacīvareyeva pakkhipitabbanti atthoti. Dutiyaṃ.

3. Tatiyanissaggiyapācittiyasikkhāpadaṃ

743. Tatiye handasaddo vavassaggatthe nipātoti āha ‘‘handāti gaṇhā’’ti. Bahūni nissaggiyānīti sambandho. Saṃharitvāti visuṃ visuṃ saṅgharitvāti. Tatiyaṃ.

4. Catutthanissaggiyapācittiyasikkhāpadaṃ

748. Catutthe kiṇāti anenāti kayanti vacanatthena mūlaṃ kayaṃ nāmāti āha ‘‘mūlenā’’ti. ti thullanandā, āha kirāti sambandho. Ñādhātuyā avabodhanatthato aññampi ñādhātuyā yācanatthaṃ dassento āha ‘‘yācitvā vā’’ti.

752.Yanti sabbitelādi. Taññevāti sabbitelādimeva. Yamakanti sabbiṃ saha telena yugaḷaṃ katvā. Vejjenāti bhisakkena. So hi āyubbedasaṅkhātaṃ vijjaṃ jānātīti vejjoti ca rogañca tassa nidānañca bhesajjañca vidati jānātītipi vejjoti ca vuccati. Tatoti vejjena vuttakāraṇā. Kahāpaṇassāti kahāpaṇena, ābhatanti sambandhoti. Catutthaṃ.

5. Pañcamanissaggiyapācittiyasikkhāpadaṃ

753. Pañcame ti sikkhamānā. Ayanti sikkhamānā. Addhāti ekaṃsena. ‘‘Cetāpetvā’’ti ettha citisaddo jānanatthoti āha ‘‘jānāpetvā’’ti. Pañcamaṃ.

6. Chaṭṭhanissaggiyapācittiyasikkhāpadaṃ

758. Chaṭṭhe chandaṃ uppādetvā gahitaṃ chandakanti vacanatthaṃ dassento āha ‘‘chandaka’’ntiādi. Dhammakiccanti puññakaraṇīyaṃ. Dhammasaddo hettha puññavācako. Yanti vatthuṃ. Paresanti attanā aññesaṃ. ‘‘Eta’’nti ‘‘chandaka’’nti etaṃ nāmaṃ. ‘‘Aññassatthāya dinnenā’’tiiminā aññassa attho aññadattho, dakāro padasandhikaro, tadatthāya dinno aññadatthikoti vacanatthaṃ dasseti. ‘‘Aññaṃ uddisitvā dinnenā’’tiiminā aññaṃ uddisitvā dinnaṃ aññuddisikanti vacanatthaṃ dasseti. ‘‘Saṅghassa pariccattenā’’ti iminā saṅghassa pariccatto saṅghikoti vacanatthaṃ dasseti.

762.Yadatthāyāti yesaṃ cīvarādīnaṃ atthāya. Yasaddena samāsabhāvato pubbe niggahitāgamo hoti. Tanti cīvarādikaṃ. Tumhehīti dāyake sandhāya vuttaṃ. Upaddavesūti dubbhikkhādiupasaggesu. Yaṃ vā taṃ vāti cīvaraṃ vā aññe vā piṇḍapātādiketi yaṃ vā taṃ vāti. Chaṭṭhaṃ.

7. Sattamanissaggiyapācittiyasikkhāpadaṃ

764. Sattame saññācikenāti ettha saṃsaddassa sayamatthe pavattibhāvaṃ dassetuṃ vuttaṃ ‘‘sayaṃ yācitakenā’’ti. Etadevāti ‘‘saññācikenā’’ti padameva. Etthāti imasmiṃ sikkhāpadeti. Sattamaṃ.

8. Aṭṭhamanissaggiyapācittiyasikkhāpadaṃ

769. Aṭṭhame gaṇassāti bhikkhunigaṇassa. Iminā ‘‘mahājanikenā’’ti ettha bhikkhunigaṇova mahājanoti adhippetoti dīpetīti. Aṭṭhamaṃ.

9. Navamanissaggiyapācittiyasikkhāpadaṃ

774. Navame itoti imasmā aṭṭhamasikkhāpadato. Adhikataranti atirekataranti. Navamaṃ.

10. Dasamanissaggiyapācittiyasikkhāpadaṃ

778. Dasame ‘‘vinassatī’’tiiminā ‘‘undriyatī’’ti ettha udidhātuyā nassanatthaṃ dasseti dhātūnamanekatthattā. Paripatatīti parigalitvā patati. Iminā nassanākāraṃ dasseti. Ettakamevāti etaṃ parimāṇaṃ dvipadamevāti. Dasamaṃ.

11. Ekādasamanissaggiyapācittiyasikkhāpadaṃ

784. Ekādasame garupāvuraṇaṃ nāma sītakāle pāvuraṇavatthanti dassento āha ‘‘sītakāle pāvuraṇa’’nti. Sītakāle hi manussā thūlapāvuraṇaṃ pārupanti. ‘‘Catukkaṃsaparama’’nti ettha kaṃsasaddo bhuñjanapatte ca suvaṇṇādilohavisese ca catukahāpaṇe cāti tīsu atthesu dissati, idha pana catukahāpaṇe vattatīti dassento āha ‘‘kaṃso nāma catukkahāpaṇiko hotī’’ti. Catukkaṃsasaṅkhātaṃ paramaṃ imassāti catukkaṃsaparamaṃ, soḷasakahāpaṇagghanakaṃ pāvuraṇanti atthoti. Ekādasamaṃ.

12. Dvādasamanissaggiyapācittiyasikkhāpadaṃ

789. Dvādasame lahupāvuraṇaṃ nāma uṇhakāle pāvuraṇavatthanti dassento āha ‘‘uṇhakāle pāvuraṇa’’nti. Uṇhakāle hi manussā sukhumapāvuraṇaṃ pārupantīti. Dvādasamaṃ.

Nissaggiyānaṃ tiṃsabhāvaṃ dassento āha ‘‘mahāvibhaṅge’’tiādi. Cīvaravaggato apanetvāti sambandho. Aññadatthikānīti aññadatthikapadena vuttāni sikkhāpadāni. Itīti evaṃ. Ekatopaññattānīti ekasseva paññattāni, ubhatopaññattānīti ubhayesaṃ paññattāni. Etthāti ‘‘uddiṭṭhā kho’’tiādivacaneti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhunivibhaṅge

Tiṃsakavaṇṇanāya yojanā samattā.

4. Pācittiyakaṇḍaṃ

1. Lasuṇavaggo

1. Paṭhamasikkhāpada-atthayojanā

Tiṃsakānantaraṃ tiṃsakānaṃ anantare kāle chasaṭṭhisatasaṅgahā chauttarasaṭṭhiadhikasatehi sikkhāpadehi saṅgahitā ye dhammā saṅgītikārehi saṅgītā, dāni imasmiṃ kāle tesampi dhammānaṃ ayaṃ vaṇṇanā hotīti yojanā.

793.Tatthāti tesu chasaṭṭhisatasaṅgahesu sikkhāpadesu, paṭhamasikkhāpadeti sambandho. ‘‘Dve tayo’’ti ettha vāsaddo luttaniddiṭṭhoti āha ‘‘dve vā tayo vā’’ti. Phoṭalaketi kande, miñje vā. Etanti ‘‘gaṇḍike’’ti etaṃ nāmaṃ. ‘‘Pamāṇa’’ntiiminā mattasaddo pamāṇatthova, na appattho, nāpi avadhāraṇatthoti dasseti. Lasuṇanti setavaṇṇamūlaṃ mahākandaṃ. Mahākando hi byañjanasampākādīsu āmagandhānaṃ abhibhavanattā lasīyati kantīyatīti lasuṇanti vuccati.

Suvaṇṇahaṃsayoninti suvaṇṇamayena pattena yuttaṃ haṃsayoniṃ. Jātissaroti jātiṃ bhavaṃ sarati jānātīti jātissaro. Athāti jātissarassa nipphannattā. Nipphannattho hi athasaddo. Pubbasinehenāti pubbe manussabhave bhāvitena sinehena. Tāsanti pajāpatiyā ca tissannaṃ dhītarānañca. Taṃ panāti pattaṃ pana.

795.Magadhesūti magadharaṭṭhe ṭhitesu janapadesu. ti saccaṃ, yasmā vā. Idhāti ‘‘lasuṇaṃ khādeyyā’’tipade. Tampīti māgadhakampi. Gaṇḍikalasuṇamevāti gaṇḍo phoṭo etassatthīti gaṇḍikaṃ. Gaṇḍasaddo hi phoṭapariyāyo, bahutthe ikapaccayo. Bahugaṇḍikalasuṇanti hi vuttaṃ hoti. Gaṇḍasaddo hi phoṭe ca kapole cāti dvīsu atthesu vattati, idha pana phoṭe vattatīti daṭṭhabbaṃ. Potthakesu pana oṭṭhajena catutthakkharena pāṭho atthi, so vīmaṃsitvā gahetabbo. Bahūsu hi pubbapotthakesu kaṇṭhajo tatiyakkharo ca oṭṭhajo catutthakkharo cāti dve akkharā aññamaññaṃ parivattitvā tiṭṭhanti. Na ekadvitimiñjakanti ekamiñjo palaṇḍuko na hoti, dvimiñjo bhañjanako na hoti, timiñjo haritako na hotīti attho. Kurundiyaṃ pana vuttanti sambandho. Saṅkhāditvāti dantehi cuṇṇavicuṇṇaṃ katvā.

797.Palaṇḍukoti sukandako eko lasuṇaviseso. Bhañjanakādīni lokasaṅketopadesato daṭṭhabbāni. ti saccaṃ. Tassāti cāpalasuṇassa. Sabhāvenevāti sūpasampākādiṃ vinā attano sabhāvato eva. Tanti māgadhakaṃ, pakkhipitunti sambandho. ti saccaṃ. Yattha katthacīti yesu kesucīti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

799. Dutiye saṃdassanaṃ bādhati nisedheti asmiṃ ṭhāneti sambādhanti vacanatthena paṭicchannokāso sambādho nāmāti dassento āha ‘‘paṭicchannokāse’’ti. Ubho upakacchakāti dve bāhumūlā. Te hi upari yaṃkiñci vatthuṃ kacati bandhati etthāti upakacchakāti vuccanti. Muttakaraṇanti passāvamaggo. So hi muttaṃ karoti anenāti muttakaraṇanti vuccati. Lomo kattīyati chindīyati imāyāti kattari, tāya vā, suṭṭhu daḷhaṃ lomaṃ ḍaṃsatīti saṇḍāso, soyeva saṇḍāsako, tena vā, khurati lomaṃ chindatīti khuro, tena vā saṃharāpentiyāti sambandho. Saṃharāpentiyāti apanentiyāti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

803. Tatiye muttakaraṇatalaghātaneti muttakaraṇassa talaṃ hananaṃ paharaṇaṃ muttakaraṇatalaghātanaṃ, tasmiṃ muttakaraṇatalaghātane nimittabhūte. Tāva mahantanti ativiya mahantaṃ. Kesarenāpīti kiñjakkhenāpi. So hi ke jale sarati pavattatīti kesaroti vuccati.

805.Gaṇḍaṃ vāti pīḷakaṃ vā. Vaṇaṃ vāti aruṃ vāti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

806. Catutthe rañño orodhā rājorodhā, purāṇe rājorodhā purāṇarājorodhāti vacanatthaṃ dassento āha ‘‘purāṇe’’tiādi. ‘‘Gihibhāve’’ti iminā purāṇeti ettha ṇapaccayassa sarūpaṃ dasseti. Cirāciranti nipātapaṭirūpakaṃ. Tena vuttaṃ ‘‘cirena cirenā’’ti. ‘‘Sakkothā’’ti iminā kathaṃ tumhe rāgacittaṃ paṭihanitvā attānaṃ dhāretha dhāretuṃ sakkothāti atthaṃ dasseti. Anārocitepīti bhūtato anārocitepi.

807.Jatunāti lākhāya. Paṭṭhadaṇḍaketi paṭubhāvena ṭhāti pavattatīti paṭṭho, soyeva daṇḍo paṭṭhadaṇḍo, tassa pavesanaṃ paṭṭhadaṇḍakaṃ, tasmiṃ nimittabhūte. Etanti ‘‘jatumaṭṭhake’’ti etaṃ vacananti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

810. Pañcame ‘‘atigambhīra’’ntipadaṃ kiriyāvisesananti āha ‘‘atianto pavesetvā’’ti. ‘‘Udakena dhovanaṃ kurumānā’’ti iminā ‘‘udakasuddhika’’ntipadassa udakena suddhiyā karaṇanti atthaṃ dasseti.

812.Dvaṅgulapabbaparamanti ettha dve aṅgulāni ca dve pabbāni ca dvaṅgulapabbaṃ, uttarapade pubbapadalopo. Dvaṅgulapabbaṃ paramaṃ pamāṇaṃ etassa udakasuddhikassāti dvaṅgulapabbaparamaṃ. Vitthārato dvaṅgulaparamaṃ, gambhīrato dvipabbaparamanti vuttaṃ hoti. Tenāha ‘‘vitthārato’’tiādi. Aṅgulaṃ pavesentiyāti sambandho. ti saccaṃ. ‘‘Catunnaṃ vā’’ti idaṃ ukkaṭṭhavasena vuttaṃ, tiṇṇampi pabbaṃ na vaṭṭati, catunnaṃ pana pagevāti atthoti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

815. Chaṭṭhe bhattassa vissajjanaṃ bhattavissaggoti vutte bhattakiccanti dassento āha ‘‘bhattakicca’’nti. Pānīyasaddena pānīyathālakaṃ gahetabbaṃ , vidhūpanasaddena bījanī gahetabbā, upasaddo samīpatthoti sabbaṃ dassento āha ‘‘ekena hatthenā’’tiādi. ‘‘Accāvadatī’’tipadassa atikkamitvā vadanākāraṃ dasseti ‘‘pubbepī’’tiādinā.

817. ‘‘Suddhaudakaṃ vā hotū’’tiādinā ‘‘pānīyenā’’ti vacanaṃ upalakkhaṇaṃ nāmāti dasseti. Dadhimatthūti dadhimaṇḍaṃ dadhino sāro, dadhimhi pasannodakanti vuttaṃ hoti. Rasoti maccharaso maṃsaraso. ‘‘Antamaso cīvarakaṇṇopī’’ti iminā ‘‘vidhūpanenā’’ti vacanaṃ nidassanaṃ nāmāti dasseti.

819.Detīti sayaṃ deti. Dāpetīti aññena dāpeti. Ubhayampīti pānīyavidhūpanadvayampīti. Chaṭṭhaṃ.

7. Sattamasikkhāpadaṃ

822. Sattame ‘‘payogadukkaṭaṃ nāmā’’ti iminā heṭṭhā vuttesu aṭṭhasu dukkaṭesu pubbapayogadukkaṭaṃ dasseti. Na kevalaṃ pubbapayogadukkaṭaṃ ettakameva, atha kho aññampi bahu hotīti dassento āha ‘‘tasmā’’tiādi. Saṅghaṭṭanesupīti viloḷanesupi. Dantehi saṅkhādatīti dantehi cuṇṇavicuṇṇaṃ karoti. Etthāti imasmiṃ sikkhāpade, aññāya bhikkhuniyā kārāpetvāti sambandho. ‘‘Aññāyā’’tipadaṃ ‘‘viññāpetvā’’ti pade kāritakammaṃ. Mātarampīti ettha pisaddo aññaṃ viññāpetvā bhuñjantiyā pagevāti dasseti. Tāya vāti viññāpitabhikkhuniyā vā. Tanti āmakadhaññaṃ. Tanti mahāpaccariyaṃ vuttavacanaṃ. Pubbāparaviruddhanti pubbāparato viruddhaṃ. ‘‘Aññāya…pe… dukkaṭamevā’’ti pubbavacane dukkaṭameva vuttaṃ, puna ‘‘aññāya…pe… dukkaṭa’’nti ca pacchimavacane pācittiyañca dukkaṭañca vuttaṃ, tasmā pubbāparaviruddhanti vuttaṃ hoti. ti saccaṃ, yasmā vā.

823. Labbhamānaṃ āmakadhaññanti sambandho. Aññaṃ vā yaṃkiñcīti muggamāsādīhi vā lābukumbhaṇḍādīhi vā aññaṃ yaṃkiñci tilādiṃ vāti. Sattamaṃ.

8. Aṭṭhamasikkhāpadaṃ

824. Aṭṭhame nibbiṭṭharājabhaṭoti ettha uttarapadassa chaṭṭhīsamāsañca pubbapadena bāhiratthasamāsañca dassento āha ‘‘nibbiṭṭho’’tiādi. Tattha ‘‘rañño bhatī’’ti iminā rañño bhaṭo rājabhaṭoti chaṭṭhīsamāsaṃ dasseti, ‘‘etenā’’ti iminā bāhiratthasamāsaṃ. Nibbiṭṭhoti niviṭṭho patiṭṭhāpitoti attho. Keṇīti rañño dātabbassa āyassetamadhivacanaṃ. Etenāti brāhmaṇena. Tatoti ṭhānantarato. Bhaṭasaṅkhātāya keṇiyā pathattā kāraṇattā ṭhānantaraṃ bhaṭapathanti āha ‘‘taṃyeva ṭhānantara’’nti.

826.Cattāripi vatthūnīti uccārādīni. Pāṭekkanti paṭivisuṃ ekekameva. Uccāraṃ vātiādīsu vāsaddena dantakaṭṭhādayopi gahetabbāti āha ‘‘dantakaṭṭha…pe… pācittiyamevā’’ti. Sabbatthāti sabbesu uccārādīsūti. Aṭṭhamaṃ.

9. Navamasikkhāpadaṃ

830. Navame ropimaharitaṭṭhāneti ropimaṭṭhāne ca haritaṭṭhāne ca. Ropiyati asminti ropiyaṃ, taṃyeva ropimaṃ yakārassa makāraṃ katvā. Etānīti uccārādīni. Sabbesanti bhikkhubhikkhunīnaṃ. Yattha panāti yasmiṃ khetteti. Navamaṃ.

10. Dasamasikkhāpadaṃ

835. Dasame soṇḍā vāti surāsoṇḍā vā. Moroti mayūro. Suvoti suko. Makkaṭoti vānaro. Ādisaddena sappādayo saṅgaṇhāti, makkaṭādayopi naccantūti sambandho. Asaṃyatabhikkhūnanti vācasikakamme asaṃyatānaṃ bhikkhūnaṃ, dhammabhāṇakagītaṃ vā hotūti yojanā. Tantiyā guṇena baddhā tantibaddhā. ‘‘Bhi’’ntisaṅkhāto rāsaddo etissāti bheri. Kuṭena katā bheri kuṭabheri, tāya vāditaṃ kuṭabherivāditaṃ, taṃ vā. Udakabherīti udakena pakkhittā bheri, tāya vāditampi hotūti sambandho.

836.Tesaṃyevāti yesaṃ naccaṃ passati, tesaṃyeva. Yadi pana naccagītavādite visuṃ visuṃ passati suṇāti, pāṭekkā āpattiyoti dassento āha ‘‘sace panā’’tiādi. Aññatoti aññato desato, passatīti sambandho. ‘‘Oloketvā’’ti pade apekkhite upayogatthe topaccayo hoti. Aññaṃ oloketvāti hi attho. Aññato vādente passatīti yojanā. Bhikkhunī na labhatīti sambandho. Aññe vattumpīti sambandho. Upahāranti pūjaṃ. Upaṭṭhānanti pāricariyaṃ. Sabbatthāti sabbesu sayaṃ naccādīsu.

837.Antarārāme vāti ārāmassa antare vā. Bahiārāme vāti ārāmassa bahi vā. Aññena vāti salākabhattādīhi aññena vā. Tādisenāti yādiso corādiupaddavo, tādisenāti. Dasamaṃ.

Lasuṇavaggo paṭhamo.

2. Andhakāravaggo

1. Paṭhamasikkhāpada-atthayojanā

839. Andhakāravaggassa paṭhame appadīpeti upalakkhaṇavasena vuttattā aññepi ālokā gahetabbāti dassento āha ‘‘padīpacandasūriyaaggīsū’’tiādi. Assāti ‘‘appadīpe’’tipadassa.

841. Narahoassādāpekkhā hutvā ca rassādato aññavihitāva hutvā cāti yojanā. Iminā ‘‘santiṭṭhati vā sallapati vā’’ti pade kiriyāvisesanabhāvaṃ dasseti. Dānena vā nimittabhūtena, pūjāya vā nimittabhūtāya mantetīti yojanāti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

842. Dutiye idameva padaṃ nānanti sambandhoti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

846. Tatiye ‘‘idamevā’’ti padaṃ anuvattetabbaṃ. Tādisamevāti paṭhamasadisamevāti atthoti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

850. Catutthe kaṇṇassa samīpaṃ nikaṇṇaṃ, tameva nikaṇṇikanti vutte kaṇṇamūlanti āha ‘‘kaṇṇamūlaṃ vuccatī’’ti. ‘‘Kaṇṇamūle’’ti iminā ‘‘nikaṇṇika’’nti ettha bhummatthe upayogavacananti dasseti. Āharaṇatthāyāti āharāpanatthāyāti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

854. Pañcame tesanti gharasāmikānaṃ. Gharampīti na kevalaṃ āsanameva, gharampi sodhemāti attho. Tatoti parivitakkanato, paranti sambandho.

858. Corā vā uṭṭhitā hontīti yojanāti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

860. Chaṭṭhe abhinisīdeyyāti ettha abhisaddo upasaggamattovāti dassento āha ‘‘nisīdeyyā’’ti. Eseva nayo abhinipajjeyyāti etthāpi. Dve āpattiyoti sambandhoti. Chaṭṭhaṃ.

7. Sattamasikkhāpadaṃ

864. Sattame sabbanti sakalaṃ vattabbavacananti. Sattamaṃ.

8. Aṭṭhamasikkhāpadaṃ

869. Aṭṭhame anuttānavacanaṃ natthīti. Aṭṭhamaṃ.

9. Navamasikkhāpadaṃ

875. Navame abhisapeyyāti ettha sapadhātussa akkosanatthaṃ antokatvā karadhātuyā atthaṃ dassento āha ‘‘sapathaṃ kareyyā’’ti. Niraye nibbattāmhīti ahaṃ niraye nibbattā amhīti yojanā. Niraye nibbattatūti esā bhikkhunī niraye nibbattatūti yojanā. Īdisā hotūti mama sadisā hotūti attho. Kāṇāti ekakkhikāṇā, dvakkhikāṇā vā. Kuṇīti hatthapādādivaṅkā.

878.Edisāti virūpādijātikā. Viramassūti viramāhi. Addhāti dhuvanti. Navamaṃ.

10. Dasamasikkhāpadaṃ

879. Dasame anuttānaṭṭhānaṃ natthīti. Dasamaṃ.

Andhakāravaggo dutiyo.

3. Naggavaggo

1. Paṭhamasikkhāpada-atthayojanā

883. Naggavaggassa paṭhame brahmacariyena ciṇṇenāti ciṇṇena brahmacariyena kiṃ nu kho nāmāti attho. ‘‘Brahmacariyassa caraṇenā’’ti iminā ciṇṇasaddassa caraṇaṃ ciṇṇanti vacanatthaṃ dasseti. ‘‘Na aññaṃ cīvara’’nti iminā evatthaṃ dasseti, aññatthāpohanaṃ vāti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

887. Dutiye anuttānaṭṭhānaṃ natthīti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

893. Tatiye anantarāyikinīti ettha natthi antarāyo etissāti anantarāyā, sā eva anantarāyikinīti vacanatthaṃ dassento āha ‘‘anantarāyā’’ti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

898. Catutthe pañcāhanti samāhāradigu, ṇikapaccayo svattho. Saṅghāṭicārotiettha kenaṭṭhena saṅghāṭi nāma, cārasaddo kimatthoti āha ‘‘paribhogavasena vā’’tiādi. Tattha saṅghaṭitaṭṭhenāti saṃharitaṭṭhena. Iminā ‘‘kenaṭṭhena saṅghāṭi nāmā’’ti pucchaṃ visajjeti. ‘‘Parivattana’’nti iminā ‘‘cārasaddo kimattho’’ti codanaṃ pariharati. Pañcasūti ticīvaraṃ udakasāṭikā saṃkaccikāti pañcasūti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

903. Pañcame ‘‘cīvarasaṅkamanīya’’ntiettha saṅkametabbaṃ paṭidātabbanti saṅkamanīyanti kamudhātussa paṭidānatthañca anīyasaddassa kammatthañca, ‘cīvarañca taṃ saṅkamanīyañce’ti cīvarasaṅkamanīyanti visesanaparapadabhāvañca dassento āha ‘‘saṅkametabbaṃ cīvara’’nti. Tattha ‘‘saṅkametabbaṃ cīvara’’nti iminā kammatthañca visesanaparapadabhāvañca dasseti. ‘‘Paṭidātabbacīvara’’nti iminā kamudhātuyā atthaṃ dasseti adhippāyavasenāti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

909. Chaṭṭhe ‘‘aññaṃ parikkhāra’’ntiettha parikkhārassa sarūpaṃ dassento āha ‘‘yaṃkiñcī’’tiādi. Yaṃkiñci aññataranti sambandho. Kittakaṃagghanakanti kiṃ pamāṇena agghena arahaṃ cīvaraṃ. Dātukāmatthāti tumhe dātukāmā bhavathāti attho. Katipāhenāti katipayāni ahāni katipāhaṃ, yakāralopo. Katipayasaddohi dvitivācako rūḷhīsaddo , tena katipāhena. Samagghanti appagghaṃ. Saṃsaddo hi appatthavācakoti. Chaṭṭhaṃ.

7. Sattamasikkhāpadaṃ

911. Sattame ‘‘vipakkamiṃsū’’ti ettha vividhaṃ ṭhānaṃ pakkamiṃsūti dassento āha ‘‘tattha tattha agamaṃsū’’ti. Amhākampi āgamananti sambandho.

915.Katipāhena uppajjissatīti katipāhena cīvaraṃ uppajjissati. Tatoti tasmiṃ cīvaruppajjanakāleti. Sattamaṃ.

8. Aṭṭhamasikkhāpadaṃ

916. Aṭṭhame ye nāṭakaṃ nāṭenti, te naṭā nāmāti yojanā. Iminā naṭakaṃ nāṭentīti naṭāti vacanatthaṃ dasseti. Ye naccanti, te nāṭakā nāmāti yojanā. Iminā sayaṃ naṭantīti nāṭakāti vacanatthaṃ dīpeti. Vaṃsavarattādīsūti ettha vaṃso nāma veṇu. Varattā nāma naddhikā. Ādisaddena rajjuādayo saṅgaṇhāti. Ye laṅghanakammaṃ karonti, te laṅghakā nāmāti yojanā. Māyākārāti ettha māyā nāma mayanāmakena asurena sure calayituṃ katattā mayassa esāti māyā, taṃ karotīti māyākāro, mayanāmako asuroyeva. Aññe pana rūḷhīvasena ‘‘māyākārā’’ti vuccanti. Sokena jhāyanaṃ ḍayhanaṃ sokajjhāyaṃ, surānaṃ sokajjhāyaṃ karotīti sokajjhāyiko, mayanāmako asuroyeva. Aññe pana rūḷhīvasena ‘‘sokajjhāyikā’’ti vuccanti. Iti imamatthaṃ dassetuṃ vuttaṃ ‘‘sokajjhāyikā nāma māyākārā’’ti. Kumbhathuṇikā nāmāti ettha vissaṭṭhattā thavīyatīti thuṇo, saddo. Kumbhassa thuṇo kumbhathuṇo. Tena kīḷantīti kumbhathuṇikā, iti imamatthaṃ dasseti ‘‘ghaṭakena kīḷanakā’’ti iminā. Bimbisakanti caturassaambaṇatāḷanaṃ, taṃ vādentīti bimbisakavādakāti. Aṭṭhamaṃ.

9. Navamasikkhāpadaṃ

921. Navame tesanti ye ‘‘na mayaṃ ayye sakkomā’’ti vadanti, tesaṃ. Dassatīti acchādessatīti. Navamaṃ.

10. Dasamasikkhāpadaṃ

927. Dasame yassāti kathinassa. Ubbhāramūlakoti uddhāramūlako. Saddhāparipālanatthanti kathinuddhāraṃ yācantassa saddhāya paripālanatthanti. Dasamaṃ.

Naggavaggo tatiyo.

4. Tuvaṭṭavaggo

1. Paṭhamasikkhāpada-atthayojanā

933. Tuvaṭṭavaggassa paṭhame ‘‘tuvaṭṭa nipajjāya’’nti dhātupāṭhesu (saddanītidhātumālāyaṃ 18 ṭakārantadhātu) vuttattā ‘‘tuvaṭṭeyyunti nipajjeyyu’’nti vuttanti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

937. Dutiye ekattharaṇapāvuraṇantiettha uttarapadānaṃ dvandabhāvaṃ, pubbapadena ca bāhiratthasamāsabhāvaṃ dassetuṃ vuttaṃ ‘‘eka’’ntiādi. Tattha ceva, casaddehi dvandabhāvaṃ dīpeti, ‘‘etāsa’’ntiiminā bāhiratthasamāsabhāvaṃ. Etanti ‘‘ekattharaṇapāvuraṇā’’ti etaṃ nāmanti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

941. Tatiye uḷārakulāti jātiseṭṭhakulā, issariyabhogādīhi vā vipulakulā. Guṇehīti sīlādiguṇehi. ‘‘Uḷārāti sambhāvitā’’ti iminā itilopatulyādhikaraṇasamāsaṃ dasseti.

‘‘Abhibhūtā’’ti iminā ‘‘apakatā’’ti ettha karadhātu sabbadhātvatthavācīpi idha apapubbattā visesato abhibhavanatthe vattatīti dasseti. Etāsanti bhikkhunīnaṃ. ‘‘Saññāpayamānā’’ti iminā saññāpanaṃ saññattīti vacanatthaṃ dasseti. Hetūdāharaṇādīhīti ettha ādisaddena upamādayo saṅgaṇhāti. ‘‘Vividhehi nayehi ñāpanā’’ti iminā vividhehi ñāpanaṃ viññattīti vacanatthaṃ dasseti.

943. Caṅkamane padavāragaṇanāya āpattiyā na kāretabboti āha ‘‘nivattanagaṇanāyā’’ti. Padādigaṇanāyāti padaanupadādigaṇanāyāti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

949. Catutthe anuttānaṭṭhānaṃ natthīti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

952. Pañcame āṇattā bhikkhunīti yojanā. Idañca paccāsannavasena vuttaṃ yaṃkiñcipi āṇāpetuṃ sakkuṇeyyattāti. Pañcamaṃ.

6-9. Chaṭṭhādisikkhāpadaṃ

955. Chaṭṭha-sattama-aṭṭhama-navamesu anuttānavacanaṃ natthīti. Chaṭṭha sattama aṭṭhama navamāni.

10. Dasamasikkhāpadaṃ

973. Dasame ahundarikāti tasmiṃ kāle, dese vā sambādhassa nāmametanti āha ‘‘ahundarikāti sambādhā’’ti.

975. Yathā ‘‘uttarichappañcavācāhī’’ti (pāci. 62-65) ettha pañcasaddo na koci attho, vācāsiliṭṭhatthaṃ lokavohāravasena vutto, na evamidha, idha pana attho atthi, pañca yojanāni gacchantiyāpi anāpattiyevāti āha ‘‘pavāretvā…pe… anāpattī’’ti. Paccāgacchatīti paṭinivattetvā āgacchatīti. Dasamaṃ.

Tuvaṭṭavaggo catuttho.

5. Cittāgāravaggo

1. Paṭhamasikkhāpada-atthayojanā

978. Cittāgāravaggassa paṭhame rañño kīḷanaṭṭhānaṃ agāraṃ rājāgāranti vacanatthaṃ dassento āha ‘‘rañño kīḷanaghara’’nti. Cittaṃ agāraṃ cittāgāraṃ. Ārāmanti nagarato nātidūraārāmoti āha ‘‘upavana’’nti. Uyyānanti sampannapupphaphalatāya uddhaṃ ulloketvā manussā yanti gacchanti etthāti uyyānaṃ. Pokkharaṇinti pokkharaṃ padumaṃ netīti pokkharaṇī. Pañcapīti rājāgārādīni pañcapi. Sabbatthāti dassanatthāya gamane ca gantvā passane cāti sabbesu.

981. ‘‘Ajjhārāme’’tiādinā ārāme ṭhitāya ārāmato bahi kate rājāgārādike passantiyāpi anāpattīti dasseti. Tānīti rājāgārādīnīti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

982. Dutiye anuttānaṭṭhānaṃ natthīti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

988. Tatiye yattakanti yattakaṃ suttanti sambandho. Añchitanti kaḍḍhitaṃ. Tasminti tattake sutteti sambandho. Takkamhīti ettha takkoti eko ayomayo suttakantanassa upakaraṇaviseso. So hi takīyati suttaṃ bandhīyati ettha, etenāti vā takkoti vuccati, tasmiṃ. Kantanatoti kantīyate kappāsādibhāvassa chindīyate kantanaṃ, tato.

989.Dasikasuttādinti ettha dasāti vatthassāvayavo. So hi diyyati avakhaṇḍīyatīti dasāti vuccati, tassaṃ dasāyaṃ pavattaṃ dasikaṃ, tameva suttaṃ dasikasuttaṃ. Ādisaddena vakkhamānaṃ dukkantitasuttādiṃ saṅgaṇhātīti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

992. Catutthe ādiṃ katvāti dhovanādīni ādiṃ katvā. Khādanīyādīsūti pūvakhādanīyādīsu. Rūpagaṇanāyāti pūvādīnaṃ saṇṭhānagaṇanāya.

993.Yāgupānetta yāgusaṅkhāte pāne. Tesanti manussānaṃ. Veyyāvaccakaraṭṭhāne ṭhapetvāti mātāpitaro attano veyyāvaccakaraṭṭhāne ṭhapetvāti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

996. Pañcame vinicchinantīti adhikaraṇaṃ vinicchinantī bhikkhunīti yojanāti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

999. Chaṭṭhe anuttānavacanaṃ natthīti.

7. Sattamasikkhāpadaṃ

1007. Sattame ‘‘puna pariyāye’’ti ettha pariyāyasaddo vāravevacanoti āha ‘‘puna vāre’’ti. Mahagghacīvaranti mahagghaṃ āvasathacīvaranti. Sattamaṃ.

8. Aṭṭhamasikkhāpadaṃ

1008. Aṭṭhame anissajjitvāti ettha brahmadeyyena na anissajjanaṃ, atha kho tāvakālikamevāti dassento āha ‘‘rakkhanatthāyā’’tiādi.

1012.Paṭijaggikanti rakkhaṇakaṃ. Vacībhedanti ‘‘paṭijaggāhī’’ti vacībhedaṃ. Raṭṭheti vijite. Tañhi raṭhanti gāmanigamādayo tiṭṭhanti etthāti raṭṭhanti vuccatīti. Aṭṭhamaṃ.

9. Navamasikkhāpadaṃ

1015. Navame sippasaddo paccekaṃ yojetabbo ‘‘hatthisippañca assasippañca rathasippañca dhanusippañca tharusippañcā’’ti. Tattha tharusippanti asikīḷanasippaṃ. Mantasaddopi paccekaṃ yojetabbo ‘‘āthabbaṇamanto ca khīlanamanto ca vasīkaraṇamanto ca sosāpanamanto cā’’ti. Tattha āthabbaṇamantoti āthabbaṇavedena vihito parūpaghātakaro manto. Khīlanamantoti sāradārukhīlaṃ mantena jappitvā pathaviyaṃ nikhaṇitvā dhāraṇamanto. Vasīkaraṇamantoti mantena jappitvā parassa ummattabhāvamāpannakaraṇo manto. Sosāpanamantoti parassa maṃsalohitādisosāpanamanto. Agadapayogoti bhusavisassa payojanaṃ. Ādisaddena aññepi parūpaghātakaraṇe sippe saṅgaṇhāti. Yakkhaparittanti yakkhehi samantato tāṇaṃ. Nāgamaṇḍalanti sappānaṃ pavesananivāraṇatthaṃ maṇḍalabandhamanto. Ādisaddena visapaṭihananamantādayo saṅgaṇhātīti. Navamaṃ.

10. Dasamasikkhāpadaṃ

1018. Dasame anuttānavacanaṃ natthīti. Dasamaṃ.

Cittāgāravaggo pañcamo.

6. Ārāmavaggo

1. Paṭhamasikkhāpada-atthayojanā

1025. Ārāmavaggassa paṭhame upacāranti aparikkhittassa ārāmassa parikkhepārahaṭṭhānaṃ upacāraṃ.

1027. ‘‘Sīsānulokikā’’ti sāmaññato vuttepi bhikkhunīnameva sīsanti āha ‘‘bhikkhunīna’’nti. Yatthāti yasmiṃ ṭhāneti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

1028. Dutiye abbhantaroti abbhantare pariyāpanno, jāto vā. ‘‘Saṅkāmesī’’ti iminā saṃharīti ettha haradhātuyā saṅkamanatthaṃ dasseti. Nhāpitāti kappakā. Te hi nahāpenti socāpentīti nhāpitāti vuccanti. Tanti kāsāvanivāsananti. Dutiyaṃ.

3-4. Tatiya-catutthasikkhāpadaṃ

1036. Tatiyacatutthesu anuttānaṭṭhānaṃ natthīti. Tatiyacatutthāni.

5. Pañcamasikkhāpadaṃ

1043. Pañcame ‘‘kule maccharo’’ti ettha maccharanaṃ maccharoti vacanattho kātabbo. ‘‘Taṃ kulaṃ assaddhaṃ appasanna’’nti kulassa avaṇṇaṃ bhāsatīti yojanā. ‘‘Bhikkhuniyo dussīlā pāpadhammā’’ti bhikkhunīnaṃ avaṇṇaṃ bhāsatīti yojanā.

1045. ‘‘Santaṃyeva ādīnava’’nti sambandhiyā sambandhaṃ dassetuṃ vuttaṃ ‘‘kulassa vā bhikkhunīnaṃ vā’’ti iminā dvīsu aññatarameva na sambandho hoti, atha kho dvayampīti dassetīti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

1048. Chaṭṭhe ovādāyāti ettha na yo vā so vā ovādo hoti, atha kho garudhammoyevāti āha ‘‘garudhammatthāyā’’ti. Saha vasati ettha, etenāti vā saṃvāsoti vacanatthena uposathapavāraṇā saṃvāso nāmāti āha ‘‘uposathapavāraṇāpucchanatthāyā’’ti. ‘‘Pucchanatthāyā’’ti iminā ‘‘saṃvāsāyā’’ti ettha uttarapadalopabhāvaṃ dasseti. Etthāti bhikkhunivibhaṅge, sikkhāpade vā pāḷiyaṃ vāti. Chaṭṭhaṃ.

7-9. Sattama-aṭṭhama-navamasikkhāpadaṃ

1053. Sattamaṭṭhamanavamesu anuttānavacanaṃ natthi. Kevalaṃ pana ‘‘imissāpī’’ti padaṃ viseso, imissāpi pāḷiyāti atthoti. Sattamaṭṭhamanavamāni.

10. Dasamasikkhāpadaṃ

1062. Dasame dve kāyā uparimakāyo heṭṭhimakāyoti. Tattha kaṭito uddhaṃ uparimakāyo, heṭṭhā heṭṭhimakāyo. Tattha ‘‘pasākhe’’ti idaṃ heṭṭhimakāyassa nāmanti āha ‘‘adhokāye’’ti. ti saccaṃ. Tatoti adhokāyato. Iminā pañcamībāhiratthasamāsaṃ dasseti. Rukkhassa sākhā pabhijjitvā gatā viya ubho ūrū pabhijjitvā gatāti yojanā.

1065.Phālehīti ettha itisaddo ādyattho. Tena ‘‘dhovā’’tiādīni cattāri padāni saṅgaṇhāti. Āṇattidukkaṭānīti heṭṭhā vuttesu aṭṭhasu dukkaṭesu vinayadukkaṭameva. Sesesūti bhindanato sesesu phālanādīsūti. Dasamaṃ.

Ārāmavaggo chaṭṭho.

7. Gabbhinivaggo

1. Paṭhamasikkhāpada-atthayojanā

1069. Gabbhinivaggassa paṭhame kucchiṃ paviṭṭho satto etissā atthīti kucchipaviṭṭhasattā. ‘‘Kucchi’’ntipi pāṭho. Iminā gabbhinīti ettha gabbhasaddo kucchiṭṭhasattavācakoti dasseti. Gabbhasaddo (abhidhānappadīpikāyaṃ 944 gāthāyaṃ) hi kucchiṭṭhasatte ca kucchimhi ca ovarake ca vattatīti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

1073. Dutiye thaññaṃ pivatīti pāyanto, dārako, so etissā atthīti pāyantīti dassento āha ‘‘thaññaṃ pāyamāni’’nti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

1077. Tatiye nittharissatīti vaṭṭadukkhato nittharissati.

1079.Pāṇātipātā veramaṇinti ettha pāṇātipātā viramati imāyāti veramaṇīti atthena sikkhāpadaṃ veramaṇi nāmāti āha ‘‘pāṇātipātā veramaṇisikkhāpada’’nti. Yaṃ taṃ sikkhāpadanti sambandho. Sabbatthāti ‘‘adinnādānā veramaṇi’’ntiādīsu sabbesu vākyesu. Pabbajitāya sāmaṇeriyāti sambandho. Etāsūti chasu sikkhāsūti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

1084. Catutthe ‘‘vuṭṭhānasammutī’’ti padaṃ ‘‘hotī’’ti pade kattā, ‘‘dātabbāyevā’’ti pade kammanti. Catutthaṃ.

5-9. Pañcamādisikkhāpadaṃ

1095. Pañcamādīsu navamapariyosānesu sikkhāpadesu anuttānaṭṭhānaṃ natthīti. Pañcamachaṭṭhasattamaṭṭhamanavamāni.

10. Dasamasikkhāpadaṃ

1116. Dasame vūpakāseyyāti ettha kāsadhātuyā gatyatthaṃ dassento āha ‘‘gaccheyyā’’ti. Dasamaṃ.

Gabbhinivaggo sattamo.

8. Kumāribhūtavaggo

1-2-3. Paṭhama-dutiya-tatiyasikkhāpada-atthayojanā

1119. Kumāribhūtavaggassa paṭhamadutiyatatiyesu yā pana tā mahāsikkhamānāti sambandho. Sabbapaṭhamā dve mahāsikkhamānāti gabbhinivagge sabbāsaṃ sikkhamānānaṃ paṭhamaṃ vuttā dve mahāsikkhamānā. Tā panāti mahāsikkhamānā pana. Sikkhamānāicceva vattabbāti sammutikammesu sāmaññato vattabbā. ‘‘Gihigatā’’ti vā ‘‘kumāribhūtā’’ti vā na vattabbā, vadanti ce, sammutikammaṃ kuppatīti adhippāyo. Gihigatāyāti ettha gihigatā nāma purisantaragatā vuccati. Sā hi yasmā purisasaṅkhātena gihinā gamiyittha, ajjhācāravasena, gihiṃ vā gamittha, tasmā gihigatāti vuccati. Ayaṃ sikkhamānāti sambandho. Kumāribhūtā nāma sāmaṇerā vuccati. Sā hi yasmā agihigatattā kumārī hutvā bhūtā, kumāribhāvaṃ vā bhūtā gatā, tasmā kumāribhūtāti vuccati. Tissopīti gihigatā kumāribhūtā mahāsikkhamānāti tissopi. Sikkhamānāti sikkhaṃ mānetīti sikkhamānāti. Paṭhama dutiya tatiyāni.

4. Catutthasikkhāpadaṃ

1136. Catutthe anuttānavacanaṃ natthīti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

Pañcame ettha sikkhāpade ‘‘saṅghena paricchinditabbā’’ti yaṃ vacanaṃ vuttaṃ, tassāti yojanāti. Pañcamaṃ.

6-7-8. Chaṭṭha-sattama-aṭṭhamasikkhāpadaṃ

Chaṭṭhasattamaṭṭhamesu anuttānaṭṭhānaṃ natthīti. Chaṭṭhasattamaṭṭhamāni.

9. Navamasikkhāpadaṃ

1158. Navame antoti abbhantare. Iminā ātyūpasaggassatthaṃ dasseti. ‘‘Soka’’ntiādinā anto vāseti pavesetīti āvāsā. Sokaṃ āvāsā sokāvāsāti vacanatthaṃ dasseti. Gharaṃ gharasāmikā āvisanti viya, evaṃ ayampi sokaṃ āvisatīti yojanā. Itīti evaṃ. Yanti sokaṃ. Svāssāti so assā. Soti soko. Assāti sikkhamānāya. Āvāsoti āvāsokāso. ‘‘Edisā aya’’nti iminā ‘‘ajānantī’’ti ettha ajānanākāraṃ dassetīti. Navamaṃ.

10. Dasamasikkhāpadaṃ

1162. Dasame anāpucchāti ettha tvāpaccayo lopoti āha ‘‘anāpucchitvā’’ti. Dvikkhattunti dve vāre. Sakinti ekavāraṃ.

1163. Apubbaṃ samuṭṭhānasīsaṃ imassāti apubbasamuṭṭhānasīsaṃ. Dvīsupi ṭhānesūti vācāto ca kāyavācāto cāti dvīsu ṭhānesupi. Ananujānāpetvāti mātāpitūhi ca sāmikena ca na anujānāpetvāti. Dasamaṃ.

11. Ekādasamasikkhāpadaṃ

1167. Ekādasame tatthāti ‘‘pārivāsiyachandadānenā’’ti vacane. Aññatrāti aññaṃ ṭhānaṃ.

Ekaṃ ajjhesantīti ekaṃ bhikkhuṃ dhammakathanatthāya niyyojenti. Aññaṃ panāti uposathikato aññaṃ pana.

Tatrāti tesu bhikkhūsu. Subhāsubhaṃ nakkhattaṃ paṭhatīti nakkhattapāṭhako. Dāruṇanti kakkhaḷaṃ. Teti bhikkhū. Tassāti nakkhattapāṭhakassa bhikkhussa. ‘‘Nakkhattaṃ paṭimānentaṃ, attho bālaṃ upaccagā’’tijātakapāḷi (jā. 1.1.49). Ayaṃ panettha yojanā – nakkhattaṃ paṭimānentaṃ bālaṃ attho hitaṃ upaccagā upasamīpe atikkamitvā agāti. Ekādasamaṃ.

12. Dvādasamasikkhāpadaṃ

1170. Dvādasame nappahotīti bhikkhuniyo nivāsāpetuṃ na sakkotīti. Dvādasamaṃ.

13. Terasamasikkhāpadaṃ

1175. Terasame ekaṃ vassanti ettha vassasaddo saṃvaccharapariyāyo, upayogavacanañca bhummatthe hotīti āha ‘‘ekasmiṃ saṃvacchare’’ti. Terasamaṃ.

Kumāribhūtavaggo aṭṭhamo.

9. Chattupāhanavaggo

1. Paṭhamasikkhāpada-atthayojanā

1181. Chattavaggassa paṭhame kaddamādīnīti cikkhallādīni. Ādisaddena udakādīni saṅgaṇhāti. Gacchādīnīti khuddapādapādīni. Ādisaddena aññānipi chattaṃ dhāretuṃ asakkuṇeyyāni sambādhaṭṭhānāni saṅgaṇhātīti. Paṭhamaṃ.

2. Dutiyasikkhāpadaṃ

1184. Dutiye yānenāti yanti icchitaṭṭhānaṃ sukhena gacchanti anenāti yānanti. Dutiyaṃ.

3. Tatiyasikkhāpadaṃ

1191. Tatiye ‘‘vippakiriyiṃsū’’ti kiriyāpadassa kattunā avinābhāvato kattāraṃ dassetuṃ vuttaṃ ‘‘maṇayo’’ti. Maṇayoti ca ratanānīti. Tatiyaṃ.

4. Catutthasikkhāpadaṃ

1194. Catutthe sīsūpagādīsūti ādisaddena gīvūpagādayo saṅgaṇhāti. Yaṃ yanti alaṅkāranti. Catutthaṃ.

5. Pañcamasikkhāpadaṃ

1199. Pañcame gandhena cāti gandheti attano vatthuṃ sūceti pakāsetīti gandho. Vaṇṇakena cāti vilepanena ca. Tañhi vaṇṇayati chavisobhaṃ pakāsetīti vaṇṇakanti vuccati. Casaddena samāhāradvandavākyaṃ dīpetīti. Pañcamaṃ.

6. Chaṭṭhasikkhāpadaṃ

1202. Chaṭṭhe anuttānavacanaṃ natthīti. Chaṭṭhaṃ.

7. Sattamasikkhāpadaṃ

1208. Sattame ummaddaneti uppīḷitvā maddane. Saṃbāhanepīti punappunaṃ bāhanepīti. Sattamaṃ.

8-10. Aṭṭhamādisikkhāpadaṃ

1210. Aṭṭhamādīsu tīsu anuttānavacanaṃ natthīti. Aṭṭhamanavamadasamāni.

11. Ekādasamasikkhāpadaṃ

1214. Ekādasame abhimukhamevāti abhimukhe eva. Mukhassa hi abhi abhimukhanti vacanattho kātabbo, sattamiyā aṃkāro. Iminā puratoti ettha topaccayo bhummatthe hotīti dasseti. Upacāranti dvādasahatthūpacāranti. Ekādasamaṃ.

12. Dvādasamasikkhāpadaṃ

1219. Dvādasame ‘‘anokāsakata’’ntipadassa ayuttasamāsabhāvañca visesanaparapadabāhirasamāsabhāvañca dassetuṃ vuttaṃ ‘‘akataokāsa’’nti. Okāso na kato yenāti anokāsakato, bhikkhu, taṃ. ‘‘Aniyametvā’’ti iminā ‘‘anodissā’’ti padassa tvāpaccayantabhāvaṃ dassetīti. Dvādasamaṃ.

13. Terasamasikkhāpadaṃ

1226. Terasame upacārepīti aparikkhittassa gāmassa parikkhepārahaṭṭhānasaṅkhāte upacārepi.

1227. ‘‘Acchinnacīvarikāyā’’ti sāmaññato vuttepi visesoyevādhippetoti āha ‘‘saṅkaccikacīvaramevā’’ti. Samantato purisānaṃ dassanaṃ kantīyati chindīyati etthāti saṅkacci, adhakkhakaubbhanābhiṭṭhānaṃ, saṅkacce nivasitabbanti saṃkaccikaṃ, tameva cīvaranti saṅkaccikacīvaranti. Terasamaṃ.

Chattupāhanavaggo navamo.

Sabbāneva sikkhāpadānīti sambandho. Tatoti tehi aṭṭhāsītisatasikkhāpadehi, apanetvāti sambandho.

Tatrāti tesu khuddakesu. Etthāti dasasu sikkhāpadesūti.

Bhikkhunivibhaṅge khuddakavaṇṇanāya

Yojanā samattā.

5. Pāṭidesanīyasikkhāpada-atthayojanā

Khuddakānaṃ anantarā pāṭidesanīyā nāma aṭṭha ye dhammā saṅkhepeneva saṅgahaṃ ārūḷhā saṅgītikārehi, tesaṃ aṭṭhannaṃ pāṭidesanīyanāmakānaṃ dhammānaṃ saṅkhepeneva esā vaṇṇanā pavattateti yojanā.

1228.ni sabbitelādīnīti sambandho. ti vitthāro. Etthāti aṭṭhasu pāṭidesanīyesu. Pāḷivinimuttakesūti pāḷito vinimuttakesu. Sabbesūti akhilesu sabbitelādīsūti.

Bhikkhunivibhaṅge pāṭidesanīyavaṇṇanāya yojanā samattā.

Panāti pakkhantarajotako. Ye dhammā uddiṭṭhāti sambandho. Tesanti pāṭidesanīyānaṃ. Puna tesanti sekhiyaadhikaraṇasamathadhammānaṃ.

Tanti atthavinicchayaṃ, vidū vadantīti sambandho. Yakāro padasandhikaro. Ayaṃ panettha yojanā – tesaṃ pāṭidesanīyānaṃ anantarā ye ca sekhiyā pañcasattati ye ca dhammā, casaddo luttaniddiṭṭho, adhikaraṇavhayā adhikaraṇasamathanāmakā satta ye ca dhammā bhagavatā uddiṭṭhā, tesaṃ sekhiyaadhikaraṇasamathadhammānaṃ yo atthavinicchayo vibhaṅge mayā vutto, tādisameva taṃ atthavinicchayaṃ bhikkhunīnaṃ vibhaṅgepi vidū vadanti yasmā, tasmā tesaṃ dhammānaṃ sekhiyaadhikaraṇasamathadhammānaṃ yā atthavaṇṇanā tattha mahāvibhaṅge visuṃ mayā na vuttā. Imā atthavaṇṇanā idhāpi bhikkhunīnaṃ vibhaṅgepi, pisaddo luttaniddiṭṭho, mayā na vuttāyevāti. Nakāro dvīsu kiriyāsu yojetabbo.

‘‘Sabbāsavapahaṃ maggaṃ, puññakammena ciminā;

Uppādetvā sasantāne, sattā passantu nibbuti’’nti.

Ayaṃ gāthā etarahi potthakesu natthi, ṭīkāsu pana atthi. Tasmā evamettha yojanā veditabbā – iminā puññakammena ca vibhaṅgavaṇṇanāya katena iminā puññakammena ca aññena puññakammena ca. Casaddo hi avuttasampiṇḍanattho. Sattā sabbe sattā sabbāsavapahaṃ sabbesaṃ āsavānaṃ vighātakaṃ maggaṃ arahattamaggaṃ sasantāne attano niyakajjhatte uppādetvā janetvā nibbutiṃ khandhaparinibbānaṃ ñāṇālocanena passantūti.

Iti samantapāsādikāya vinayasaṃvaṇṇanāya

Bhikkhunivibhaṅgavaṇṇanāya

Yojanā samattā.

Jādilañchitanāmena, nekānaṃ vācito mayā;

Bhikkhunīnaṃ vibhaṅgassa, samatto yojanānayoti.

Namo tassa bhagavato arahato sammāsambuddhassa

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app