Bhikkhunīvibhaṅgo

170.

Bhikkhūnaṃ pāṭavatthāya, vinayassa vinicchaye;

Bhikkhunīnaṃ vibhaṅgopi, kiñcimattaṃ bhaṇāmahaṃ.

171.

Avassutassa posassa, bhikkhunīpi avassutā;

Nandantī kāyasaṃsaggaṃ, kati āpattiyo phuse;

172.

Tisso āpattiyo ubbha-jāṇussādhakkhakassa ca;

Hoti pārājikaṃ tassā, gahaṇaṃ sādiyantiyā.

173.

Ubbhakkhakaṃ adhojāṇu-gahaṇaṃ sādiyantiyā;

Thullaccayaṃ siyā, kāya-paṭibaddhe tu dukkaṭaṃ.

174.

Chādentī bhikkhunī vajjaṃ, tisso āpattiyo phuse;

Jānaṃ pārājikaṃ dhammaṃ, chādentī sā parājikā.

175.

Thullaccayaṃ vematikā, paṭicchādeti ce pana;

Athācāravipattiṃ ce, paṭicchādeti dukkaṭaṃ.

176.

Nissajjantī na taṃ laddhiṃ, ukkhittassānuvattikā;

Samanubhāsanāyeva, tisso āpattiyo phuse.

177.

Ñattiyā dukkaṭaṃ, dvīhi, kammavācāhi thullatā;

Kammavācāya osāne, pārājikamudīritaṃ.

178.

Pūrentī aṭṭhamaṃ vatthuṃ, tisso āpattiyo phuse;

Purisenidhāgacchāti, vuttāgacchati dukkaṭaṃ.

179.

Thullaccayaṃ tu posassa, hatthapāsappavesane;

Pūrentī aṭṭhamaṃ vatthuṃ, samaṇī sā parājitā.

Pārājikakathā.

180.

Ussayavādikā aṭṭaṃ, karontī tividhaṃ phuse;

Ekassārocane tassā, hoti āpatti dukkaṭaṃ.

181.

Dutiyārocane tassā, thullaccayamudīritaṃ;

Aṭṭassa pariyosāne, hoti saṅghādisesatā.

182.

Corivuṭṭhāpikā vāpi, ñattiyā dukkaṭaṃ phuse;

Dvīhi thullaccayaṃ kamma-vācosāne garuṃ siyā.

183.

Ekā gāmantaraṃ gacche, gamane dukkaṭaṃ siyā;

Parikkhepe atikkante, pādena paṭhamena tu.

184.

Hoti thullaccayāpatti, tassā samaṇiyā pana;

Dutiyena atikkante, garuke pana tiṭṭhati.

185.

Catutthe dutiye vutta-sadisova vinicchayo;

Āpattīnaṃ pabhede tu, kāci natthi visesatā.

186.

Avassutā sayaṃ hutvā, tādisasseva hatthato;

Gahetvā pana bhuñjantī, bhojanādīsu kiñcipi.

187.

Phuse āpattiyo tisso, bhojanādīsu kiñcipi;

Paṭiggaṇhantiyā tassā, hoti thullaccayaṃ pana.

188.

Ajjhohāresu sabbesu, hoti saṅghādisesatā;

Udakaṃ dantaponaṃ vā, paṭiggaṇhāti dukkaṭaṃ.

189.

‘‘Sahatthena gahetvā tvaṃ, khāda vā bhuñja vā’’tipi;

Uyyojentī panevaṃ tu, tisso āpattiyo phuse.

190.

Dukkaṭaṃ vacane tassā, ‘‘bhuñjissāmī’’ti gaṇhati;

Ajjhohāresu sabbesu, tassā thullaccayaṃ siyā.

191.

Bhojanassa panosāne, hoti saṅghādisesatā;

Uyyojeti ca yā tassā, imā tissoti dīpaye.

192.

Sattame aṭṭhame cāpi, navame dasamepi ca;

Corivuṭṭhāpaneneva, samānova vinicchayo.

Saṅghādisesakathā.

193.

Pattasannicayaṃ yiha, karontī bhikkhunī pana;

Ekaṃ nissaggiyaṃyeva, phuse pācittiyaṃ tu sā.

194.

Akālacīvaraṃ kāla-cīvaraṃ bhājāpentiyā;

Payoge dukkaṭaṃ vuttaṃ, lābhe nissaggiyaṃ siyā.

195.

Cīvaraṃ parivattetvā, acchindati sace pana;

Payoge dukkaṭaṃ, chinne, tassā nissaggiyaṃ siyā.

196.

Viññāpetvāva aññaṃ ce, viññāpeti tato paraṃ;

Payoge dukkaṭaṃ, viññā-pite nissaggiyaṃ siyā.

197.

Cetāpetvā hi aññaṃ ce, cetāpeti tato paraṃ;

Payoge dukkaṭaṃ, cetā-pite nissaggiyaṃ siyā.

198.

Evameva ca sesesu, chaṭṭhādīsu ca sattasu;

Anantarasamānova, āpattīnaṃ vinicchayo.

Nissaggiyakathā.

199.

Lasuṇaṃ khādati dve ce, dukkaṭaṃ gahaṇe siyā;

Ajjhohārapayogesu, pācitti pariyāputā.

200.

Saṃharāpentiyā lomaṃ, sambādhe dveva honti hi;

Payoge dukkaṭaṃ vuttaṃ, hoti pācitti saṃhaṭe.

201.

Karontī talaghātaṃ tu, dve panāpattiyo phuse;

Payoge dukkaṭaṃ hoti, kate pācittiyaṃ siyā.

202.

Jatunā maṭṭhakaṃ kiñci, sādiyantī duve phuse;

Payoge dukkaṭādinne, tassā pācittiyaṃ siyā.

203.

Pañcamaṃ tu catutthena, samānamiti dīpaye;

Āpattīnaṃ vibhāgasmiṃ, viseso natthi kocipi.

204.

Bhikkhussa bhuñjamānassa, pānīyenupatiṭṭhati;

Hatthapāse tu pācitti, hitvā tiṭṭhati dukkaṭaṃ.

205.

Viññāpetvāmakaṃ dhaññaṃ, ‘‘bhuñjissāmī’’ti gaṇhati;

Dukkaṭaṃ hoti pācitti, ajjhohāresu dīpaye.

206.

Uccārādiṃ tirokuṭṭe, chaḍḍentī dve phuse have;

Payoge dukkaṭaṃ vuttaṃ, pācitti chaḍḍite siyā.

207.

Uccārādicatukkaṃ tu, chaḍḍeti harite sace;

Payoge dukkaṭaṃ tassā, pācitti chaḍḍite siyā.

208.

Naccādiṃ dassanatthāya, sace gacchati dukkaṭaṃ;

Passantiyāpi pācitti, tatheva ca suṇantiyā.

Lasuṇavaggo paṭhamo.

209.

Paṭhame dutiye ceva, tatiye ca catutthake;

Tulyo lasuṇavaggassa, chaṭṭhenidha vinicchayo.

210.

Kulāni upasaṅkamma, nisīditvā panāsane;

Sāmike tu anāpucchā, pakkamantī duve phuse.

211.

Paṭhamena ca pādena, anovassamatikkame;

Dukkaṭaṃ hoti, pācitti, dutiyātikkame siyā.

212.

Sāmike tu anāpucchā, āsane ce nisīdati;

Payoge dukkaṭaṃ hoti, pācitti ca nisīdite.

213.

Chaṭṭhena sattamaṃ sabbaṃ, samānaṃ aṭṭhame pana;

Payoge dukkaṭaṃ, ujjhā-pite pācittiyaṃ siyā.

214.

Attānaṃ cābhisappentī, dve phuse nirayādinā;

Payoge dukkaṭaṃ vuttaṃ, pācitti abhisappite.

215.

Vadhitvā pana attānaṃ, rodantī tu duve phuse;

Vadhati rodati pācitti, karotekaṃ tu dukkaṭaṃ.

Rattandhakāravaggo dutiyo.

216.

Naggā nhāyati dve ceva, payoge dukkaṭaṃ siyā;

Nhānassa pariyosāne, tassā pācittiyaṃ siyā.

217.

Kārāpeti pamāṇāti-kkantaṃ udakasāṭikaṃ;

Payoge dukkaṭaṃ, kārā-pite pācittiyaṃ siyā.

218.

Cīvaraṃ tu visibbetvā, visibbāpetva vā pana;

Neva sibbantiyā vutta-mekaṃ pācittiyaṃ pana.

219.

Pañcāhikaṃ tu saṅghāṭi-cāraṃ pana atikkame;

Ekāvassā panāpatti, pācitti paridīpitā.

220.

Sace saṅkamanīyaṃ tu, dhāreti pana cīvaraṃ;

Payoge dukkaṭaṃ vuttaṃ, pācitti pana dhārite.

221.

Gaṇacīvaralābhassa, antarāyaṃ karoti ce;

Payoge dukkaṭaṃ hoti, kate pācittiyaṃ siyā.

222.

Vibhaṅgaṃ paṭibāhantī, cīvarānaṃ tu dhammikaṃ;

Payoge dukkaṭaṃ vuttaṃ, pācitti paṭibāhite.

223.

Agārikādino deti, sace samaṇacīvaraṃ;

Payoge dukkaṭaṃ, dinne, pācitti pariyāputā.

224.

Cīvare dubbalāsāya, kālaṃ ce samatikkame;

Payoge dukkaṭaṃ vuttaṃ, pācitti samatikkame.

225.

Dhammikaṃ kathinuddhāraṃ, paṭibāhantiyā duve;

Payoge dukkaṭaṃ hoti, pācitti paṭibāhite.

Nhānavaggo tatiyo.

226.

Duve bhikkhuniyo eka-mañcasmiṃ ce tuvaṭṭeyyuṃ;

Payoge dukkaṭaṃ tāsaṃ, nipanne itaraṃ siyā.

227.

Dutiyaṃ paṭhameneva, sadisaṃ tatiye pana;

Payoge dukkaṭaṃ hoti, kate pācittiyaṃ siyā.

228.

Nupaṭṭhāpentiyā vāpi, dukkhitaṃ sahajīviniṃ;

Ekāyeva panāpatti, pācitti paridīpitā.

229.

Sace upassayaṃ datvā, nikkaḍḍhati ca bhikkhuniṃ;

Payoge dukkaṭaṃ tassā, hoti pācitti kaḍḍhite.

230.

Chaṭṭhe pana ca saṃsaṭṭhā, ñattiyā dukkaṭaṃ phuse;

Kammavācāya osāne, pācitti paridīpitā.

231.

Antoraṭṭhe tu sāsaṅke, cārikaṃ tu carantiyā;

Payoge dukkaṭaṃ vuttaṃ, paṭipannāya sesakaṃ.

232.

Aṭṭhamaṃ navamañceva, sattamena samaṃ mataṃ;

Dasame pana ekāva, pācitti paridīpitā.

Tuvaṭṭavaggo catuttho.

233.

Rājāgārādikaṃ sabbaṃ, dassanatthāya gacchati;

Payoge dukkaṭaṃ tassā, pācitti yadi passati.

234.

Āsandiṃ vāpi pallaṅkaṃ, paribhuñjantiyā duve;

Payoge dukkaṭaṃ vuttaṃ, bhutte pācittiyaṃ siyā.

235.

Suttaṃ kantantiyā dveva, payoge dukkaṭaṃ mataṃ;

Ujjavujjavane tassā, pācitti samudāhare.

236.

Veyyāvaccaṃ gihīnaṃ tu, dveva honti karontiyā;

Payoge dukkaṭaṃ vuttaṃ, kate pācittiyaṃ siyā.

237.

Pañcame pana ekāva, pācitti paridīpitā;

Payoge dukkaṭaṃ chaṭṭhe, dinne pācittiyaṃ siyā.

238.

Sattamaṃ dutiyeneva, samāpattipabhedato;

Aṭṭhamaṃ dutiye vagge, pañcamena samaṃ mataṃ.

239.

Tiracchānagataṃ vijjaṃ, dveva honti paṭhantiyā;

Payoge dukkaṭaṃ hoti, pācitti hi pade pade.

240.

Dasamaṃ navameneva, samānaṃ sabbathā pana;

‘‘Pariyāpuṇāti, vāceti’’, padamattaṃ visesakaṃ.

Cittāgāravaggo pañcamo.

241.

Sabhikkhukaṃ tamārāmaṃ, jānantī pana bhikkhunī;

Pavisantī anāpucchā, dve panāpattiyo phuse.

242.

Paṭhamena ca pādena, parikkhepassatikkame;

Dukkaṭaṃ piṭake vuttaṃ, pācitti dutiyena tu.

243.

Akkosati ca yā bhikkhuṃ, bhikkhunī paribhāsati;

Payoge dukkaṭaṃ tassā, pācittakkosite siyā.

244.

Yā hi caṇḍikabhāvena, gaṇaṃ tu paribhāsati;

Payoge dukkaṭaṃ tassā, paribhaṭṭhe panetaraṃ.

245.

Nimantitā pavāritā, khādanaṃ bhojanampi vā;

Bhuñjantī bhikkhunī sā hi, dve panāpattiyo phuse.

246.

‘‘Bhuñjissāmī’’ti yaṃ kiñci, paṭiggaṇhāti dukkaṭaṃ;

Ajjhohārapayogesu, pācitti paridīpaye.

247.

Kulaṃ tu maccharāyantī, dve panāpattiyo phuse;

Payoge dukkaṭaṃ vuttaṃ, sesā maccharite siyā.

248.

Abhikkhuke panāvāse, bhave vassaṃ vasantiyā;

Dukkaṭaṃ pubbakiccesu, pācitti aruṇuggame.

249.

Bhikkhunī ubhatosaṅghe, vassaṃvuṭṭhā tu tīhipi;

Ṭhānehi appavārentī, ekaṃ pācittiyaṃ phuse.

250.

Ovādatthāya vā bhikkhuṃ, saṃvāsatthāya vā tathā;

Na gacchati sace tassā, ekaṃ pācittiyaṃ siyā.

251.

Ovādampi na yācantī, na gacchantī uposathaṃ;

Ekaṃ pācittiyāpatti-māpajjati, na saṃsayo.

252.

Apucchitvāva saṅghaṃ vā, bhedāpeti pasākhajaṃ;

Payoge dukkaṭaṃ, bhinne, pācitti pariyāputā.

Ārāmavaggo chaṭṭho.

253.

Gabbhiniṃ vuṭṭhapentī hi, dve panāpattiyo phuse;

Payoge dukkaṭaṃ, vuṭṭhā-pite pācittiyaṃ siyā.

254.

Dutiyaṃ tatiyañceva, catutthaṃ pañcamampi ca;

Chaṭṭhañca sattamañceva, paṭhamena samaṃ mataṃ.

255.

Bhikkhunī vuṭṭhapetvāna, bhikkhuniṃ sahajīviniṃ;

Dvevassaṃ nānuggaṇhantī, ekaṃ pācittiyaṃ phuse.

256.

Navamaṃ dasamañceva, aṭṭhamena samaṃ mataṃ;

Dvīsu āpattibhedasmiṃ, nānattaṃ natthi kiñcipi.

Gabbhinīvaggo sattamo.

257.

Kumārībhūtavaggassa, ādito pana pañcapi;

Samānā gabbhinīvagge, paṭhameneva sabbaso.

258.

‘‘Alaṃ vuṭṭhāpitenā’’ti, vuccamānā hi khīyati;

Payoge dukkaṭaṃ, pacchā, hoti pācitti khīyite.

259.

Sattame aṭṭhame ceva, ekaṃ pācittiyaṃ mataṃ;

Ādināva samānāni, navamādīni pañcapi.

Kumārībhūtavaggo aṭṭhamo.

260.

Āpattiyo phuse dvepi, dhārentī chattupāhanaṃ;

Payoge dukkaṭaṃ vuttaṃ, hoti pācitti dhārite.

261.

Yānena pana yāyantī, dve kirāpattiyo phuse;

Payoge dukkaṭaṃ hoti, pācitti yadi yāyite.

262.

Dhārentiyā tu saṅghāṇiṃ, payoge dukkaṭaṃ siyā;

Dhārite pana pācitti, catutthepi ayaṃ nayo.

263.

Nhāyantī gandhavaṇṇena, payoge dukkaṭaṃ phuse;

Nhānassa pariyosāne, tassā pācittiyaṃ siyā.

264.

Chaṭṭhampi pañcameneva, samānaṃ sabbathā pana;

Sattame aṭṭhame ceva, navame dasamepi ca.

265.

Payoge dukkaṭaṃ vuttaṃ, pācittummaddite siyā;

Āpattīnaṃ vibhāgasmiṃ, natthi kāci visesatā.

266.

Anāpucchā tu bhikkhussa, purato yā nisīdati;

Payoge dukkaṭaṃ tassā, pācitti tu nisīdite.

267.

Anokāsakataṃ bhikkhuṃ, pañhaṃ pucchantiyā pana;

Payoge dukkaṭaṃ hoti, vuttā pācitti pucchite.

268.

Saṃkaccikaṃ vinā gāmaṃ, padasā pavisantiyā;

Paṭhameneva ārāma-vaggassa sadisaṃ vade.

Chattupāhanavaggo navamo.

Pācittiyakathā.

269.

Aṭṭhasu duvidhāpatti, pāṭidesaniyesupi;

Viññāpetvā sace sappiṃ, ‘‘bhuñjissāmī’’ti gaṇhati.

270.

Tato bhikkhuniyā tassā, hoti āpatti dukkaṭaṃ;

Ajjhohāresu sabbesu, pāṭidesaniyaṃ siyā.

Pāṭidesanīyakathā.

271.

Imaṃ viditvā paramaṃ panuttaraṃ;

Niruttaraṃ atthavasena bhikkhu;

Sukhena paññattamahāsamuddaṃ;

Duruttaraṃ uttarateva dhīro.

272.

Yasmā tasmā asmiṃ yogaṃ;

Usmāyutto yutto kātuṃ;

Satto satto kaṅkhacchede;

Satthe satthe niccaṃ niccaṃ.

Bhikkhunīvibhaṅgo niṭṭhito.

Catuvipattikathā

273.

Kati āpattiyo sīla-vipattipaccayā pana;

Catassova siyuṃ sīla-vipattipaccayā pana.

274.

Jānaṃ pārājikaṃ dhammaṃ, sace chādeti bhikkhunī;

Cutā, thullaccayaṃ hoti, sace vematikā siyā.

275.

Pācitti bhikkhu saṅghādi-sesaṃ chādeti ce pana;

Attano pana duṭṭhullaṃ, chādento dukkaṭaṃ phuse.

276.

Āpattiyo katācāra-vipattipaccayā pana;

Ekāyeva siyācāra-vipattipaccayā pana.

277.

Paṭicchādeti ācāra-vipattiṃ pana bhikkhu ce;

Ekamevassa bhikkhussa, hoti āpatti dukkaṭaṃ.

278.

Kati āpattiyo diṭṭhi-vipattipaccayā pana?

Dve panāpattiyo diṭṭhi-vipattipaccayā siyuṃ.

279.

Accajaṃ pāpikaṃ diṭṭhiṃ, ñattiyā dukkaṭaṃ phuse;

Kammavācāya osāne, pācitti pariyāputā.

280.

Āpattiyo katājīva-vipattipaccayā pana?

Chaḷevāpajjatājīva-vipattipaccayā pana.

281.

Ājīvahetu pāpiccho, asantaṃ pana attani;

Manussuttaridhammaṃ tu, vadaṃ pārājikaṃ phuse.

282.

Sañcarittaṃ samāpanno, hoti saṅghādisesatā;

Pariyāyavacane ñāte, tassa thullaccayaṃ siyā.

283.

Paṇītabhojanaṃ vatvā, pācitti paribhuñjato;

Bhikkhunī tu sace hoti, pāṭidesaniyaṃ siyā.

284.

Ājīvahetu sūpaṃ vā, odanaṃ vā panattano;

Atthāya viññāpetvāna, dukkaṭaṃ paribhuñjato.

Catuvipattikathā.

Adhikaraṇapaccayakathā

285.

Vivādādhikaraṇamhā, kati āpattiyo siyuṃ?

Vivādādhikaraṇamhā, dve panāpattiyo siyuṃ.

286.

Pācitti upasampannaṃ, hoti omasato pana;

Bhikkhussānupasampannaṃ, omasantassa dukkaṭaṃ.

287.

Anuvādādhikaraṇa-paccayāpattiyo kati?

Anuvādādhikaraṇa-paccayā tividhā siyuṃ.

288.

Anuddhaṃseti ce bhikkhuṃ, amūlantimavatthunā;

Saṅghādisesamāpatti-māpajjati, na saṃsayo.

289.

Tathā saṅghādisesena, anuddhaṃseti ce pana;

Pācitti, dukkaṭaṃ vuttaṃ, tathācāravipattiyā.

290.

Āpattipaccayā vuttā, kati āpattiyo pana?

Āpattipaccayā vuttā, catassova mahesinā.

291.

Jānaṃ pārājikaṃ dhammaṃ, sace chādeti bhikkhunī;

Cutā, thullaccayaṃ hoti, sace vematikā siyā.

292.

Pācitti bhikkhu saṅghādi-sesaṃ chādeti ce pana;

Tathācāravipattiṃ tu, sace chādeti dukkaṭaṃ.

293.

Āpattiyo hi kiccādhi-karaṇapaccayā kati?

Pañceva honti kiccādhi-karaṇapaccayā pana.

294.

Samanubhāsanāyeva, ñattiyā dukkaṭaṃ phuse;

Samaṇī accajantīva, ukkhittassānuvattikā.

295.

Thullaccayaṃ dvayaṃ dvīhi, kammavācāhi sā phuse;

Kammavācāya osāne, tassā pārājikaṃ siyā.

296.

Samanubhāsanāyeva, bhedakassānuvattikā;

Na pariccajati taṃ laddhiṃ, hoti saṅghādisesatā.

297.

Samanubhāsanāyeva, pāpikāya ca diṭṭhiyā;

Yāvatatiyakaṃ tassā, pācittaccajatopi ca.

Adhikaraṇapaccayakathā.

Khandhakapucchākathā

298.

Khandhakesupi āpatti-pabhedaṃ āgataṃ pana;

Pāṭavatthāya bhikkhūnaṃ, pavakkhāmi nibodhatha.

299.

Khandhake paṭhame tāva, kati āpattiyo siyuṃ?

Khandhake paṭhame tāva, dve panāpattiyo siyuṃ.

300.

Ūnavīsativassaṃ tu, karoto upasampadaṃ;

Hoti pācittiyaṃ tassa, sesesu pana dukkaṭaṃ.

301.

Kati āpattiyo honti;

Khandhake tu uposathe?

Tisso āpattiyo honti;

Khandhake tu uposathe.

302.

‘‘Nassantete vinassantu’’, iti bhedapurakkhakā;

Uposathassa karaṇe, thullaccayamudīritaṃ.

303.

Ukkhittakena saddhiṃ tu, karontassa uposathaṃ;

Hoti pācittiyaṃ tassa, sesesu pana dukkaṭaṃ.

304.

Kati āpattiyo vuttā, vada vassūpanāyike?

Ekāva dukkaṭāpatti, vuttā vassūpanāyike.

305.

Kati āpattiyo vuttā, khandhake tu pavāraṇe?

Tisso āpattiyo vuttā, uposathasamā matā.

306.

Kati āpattiyo vuttā, camme? Tissova dīpitā;

Mārentānaṃ tu pācitti, gahetvā vacchatariṃ pana.

307.

Aṅgajātaṃ chupantassa, rattena pana cetasā;

Tassa thullaccayaṃ vuttaṃ, sesesu pana dukkaṭaṃ.

308.

Kati āpattiyo vuttā, bhesajjakkhandhake pana?

Tisso āpattiyo vuttā, bhesajjakkhandhake pana.

309.

Samantā dvaṅgule tattha, thullaccayamudīritaṃ;

Bhojjayāgūsu pācitti, sesesu pana dukkaṭaṃ.

310.

Kathine natthi āpatti, paññattaṃ kevalaṃ pana;

Kati cīvarasaṃyutte, vuttā āpattiyo pana?

311.

Tisso cīvarasaṃyutte, vuttā āpattiyo pana;

Kusavākamaye cīre, thullaccayamudīritaṃ.

312.

Sanissaggāva pācitti, atireke tu cīvare;

Sesesu dukkaṭaṃ vuttaṃ, buddhenādiccabandhunā.

313.

Campeyyake ca kosambe, kammasmiṃ pārivāsike;

Tathā samuccaye ekā, dukkaṭāpatti dīpitā.

314.

Kati āpattiyo vuttā, samathakkhandhake pana?

Dveyevāpattiyo vuttā, samathakkhandhake pana.

315.

Chandassa dāyako bhikkhu, pācitti yadi khīyati;

Sesesu pana sabbattha, dukkaṭaṃ samudāhaṭaṃ.

316.

Kati khuddakavatthusmiṃ, vuttā āpattiyo pana?

Tisso khuddakavatthusmiṃ, vuttā āpattiyo pana.

317.

Attano aṅgajātaṃ tu, chindaṃ thullaccayaṃ phuse;

Romanthe hoti pācitti, sese āpatti dukkaṭaṃ.

318.

Tathā senāsanasmiṃ tu, tisso āpattiyo siyuṃ;

Vissajjane ca garuno, thullaccayamudīritaṃ.

319.

Nikkaḍḍhane ca pācitti, saṅghikamhā vihārato;

Sesesu pana sabbattha, dukkaṭaṃ samudāhaṭaṃ.

320.

Kati āpattiyo saṅgha-bhede vuttā mahesinā?

Dve panāpattiyo saṅgha-bhede vuttā mahesinā.

321.

Bhedānuvattakānaṃ tu, thullaccayamudīritaṃ;

Gaṇabhoge tu bhikkhūnaṃ, pācitti paridīpitā.

322.

Khandhake vattasaṃyutte, kati āpattiyo matā?

Khandhake vattasaṃyutte, dukkaṭāpattiyeva sā.

323.

Ṭhapane pātimokkhassa, tathā ekāva dīpitā;

Bhikkhunikkhandhake cāpi, kati āpattiyo matā?

324.

Bhikkhunikkhandhake cāpi, dve panāpattiyo matā;

Apavāraṇāya pācitti, sesesu pana dukkaṭaṃ.

Khandhakapucchākathā niṭṭhitā.

Samuṭṭhānasīsakathā

325.

Vibhaṅgesu pana dvīsu, paññattāni mahesinā;

Yāni pārājikādīni, uddisanti uposathe.

326.

Tesaṃ dāni pavakkhāmi, samuṭṭhānamito paraṃ;

Pāṭavatthāya bhikkhūnaṃ, taṃ suṇātha samāhitā.

327.

Kāyo ca vācāpi ca kāyavācā;

Tāneva cittena yutāni tīṇi;

Ekaṅgikaṃ dvaṅgitivaṅgikanti;

Chadhā samuṭṭhānavidhiṃ vadanti.

328.

Tesu ekena vā dvīhi, tīhi vātha catūhi vā;

Chahi vāpattiyo nānā-samuṭṭhānehi jāyare.

329.

Tattha pañcasamuṭṭhānā, kā cāpatti na vijjati;

Hoti ekasamuṭṭhānā, pacchimeheva tīhipi.

330.

Tatheva dvisamuṭṭhānā, kāyato kāyacittato;

Vācato vācacittamhā, tatiyacchaṭṭhatopi ca.

331.

Catutthacchaṭṭhato ceva, pañcamacchaṭṭhatopi ca;

Jāyate pañcadhāvesā, samuṭṭhāti na aññato.

332.

Tisamuṭṭhānikā nāma, paṭhamehi ca tīhipi;

Pacchimehi ca tīheva, samuṭṭhāti na aññato.

333.

Paṭhamā tatiyā ceva, catutthacchaṭṭhatopi ca;

Dutiyā tatiyā ceva, pañcamacchaṭṭhatopi ca.

334.

Dvidhā catusamuṭṭhānā, jāyate na panaññato;

Ekadhā chasamuṭṭhānā, samuṭṭhāti chaheva hi.

Āha ca –

335.

‘‘Tidhā ekasamuṭṭhānā, pañcadhā dvisamuṭṭhitā;

Dvidhā ticaturo ṭhānā, ekadhā chasamuṭṭhitā’’.

336.

Teraseva ca nāmāni, samuṭṭhānavisesato;

Labhantāpattiyo sabbā, tāni vakkhāmito paraṃ.

337.

Paṭhamantimavatthuñca, dutiyaṃ sañcarittakaṃ;

Samanubhāsanañceva, kathineḷakalomakaṃ.

338.

Padasodhammamaddhānaṃ, theyyasatthañca desanā;

Bhūtārocanakañceva, corivuṭṭhāpanampi ca.

339.

Ananuññātakañcāti, sīsānetāni terasa;

Terasete samuṭṭhāna-nayā viññūhi cintitā.

340.

Tattha yā tu catutthena, samuṭṭhānena jāyate;

Ādipārājikuṭṭhānā, ayanti paridīpitā.

341.

Sacittakehi tīheva, samuṭṭhānehi yā pana;

Jāyate sā panuddiṭṭhā, adinnādānapubbakā.

342.

Samuṭṭhānehi yāpatti, jātucchahipi jāyate;

Sañcarittasamuṭṭhānā, nāmāti paridīpitā.

343.

Chaṭṭheneva samuṭṭhāti, samuṭṭhānena yā pana;

Samuṭṭhānavasenāyaṃ, vuttā samanubhāsanā.

344.

Tatiyacchaṭṭhatoyeva, samuṭṭhāti hi yā pana;

Samuṭṭhānavasenāyaṃ, kathinupapadā matā.

345.

Jāyate yā panāpatti, kāyato kāyacittato;

Ayameḷakalomādi-samuṭṭhānāti dīpitā.

346.

Jāyate yā panāpatti, vācato vācacittato;

Ayaṃ tu padasodhamma-samuṭṭhānāti vuccati.

347.

Kāyato kāyavācamhā, catutthacchaṭṭhatopi ca;

Jāyate sā panaddhāna-samuṭṭhānāti sūcitā.

348.

Catutthacchaṭṭhatoyeva, samuṭṭhāti hi yā pana;

Theyyasatthasamuṭṭhānā, ayanti paridīpitā.

349.

Pañcameneva yā cettha, samuṭṭhānena jāyate;

Samuṭṭhānavasenāyaṃ, dhammadesanasaññitā.

350.

Acittakehi tīheva, samuṭṭhānehi yā siyā;

Samuṭṭhānavasenāyaṃ, bhūtārocanapubbakā.

351.

Pañcamacchaṭṭhatoyeva, yā samuṭṭhānato siyā;

Ayaṃ tu paṭhitā cori-vuṭṭhāpanasamuṭṭhitā.

352.

Dutiyā tatiyamhā ca, pañcamacchaṭṭhatopi yā;

Jāyate ananuññāta-samuṭṭhānā ayaṃ siyā.

353.

Paṭhamaṃ dutiyaṃ tattha, catutthaṃ navamampi ca;

Dasamaṃ dvādasamañcāti, samuṭṭhānaṃ sacittakaṃ.

354.

Ekekasmiṃ samuṭṭhāne, sadisā idha dissare;

Sukkañca kāyasaṃsaggo, paṭhamāniyatopi ca.

355.

Pubbupaparipāko ca, raho bhikkhuniyā saha;

Sabhojane, raho dve ca, aṅgulī, udake hasaṃ.

356.

Pahāre, uggire ceva, tepaññāsā ca sekhiyā;

Adhakkhakubbhajāṇuñca, gāmantaramavassutā.

357.

Talamaṭṭhudasuddhi ca, vassaṃvuṭṭhā tatheva ca;

Ovādāya na gacchantī, nānubandhe pavattiniṃ.

358.

Pañcasattati niddiṭṭhā, kāyacittasamuṭṭhitā;

Ime ekasamuṭṭhānā, methunena samā matā.

Paṭhamapārājikasamuṭṭhānaṃ.

359.

Viggahaṃ, uttariñceva, duṭṭhullaṃ, attakāmatā;

Duṭṭhadosā duve ceva, dutiyāniyatopi ca.

360.

Acchindanañca pariṇāmo, musā, omasapesuṇā;

Duṭṭhullārocanañceva, pathavīkhaṇanampi ca.

361.

Bhūtagāmaññavādo ca, ujjhāpanakameva ca;

Nikkaḍḍho, siñcanañceva, tathā āmisahetu ca.

362.

Bhuttāviṃ, ehanādariṃ, bhiṃsāpanakameva ca;

Apanidheyya, sañcicca, pāṇaṃ, sappāṇakampi ca.

363.

Ukkoṭanaṃ =00 tathā ūno, saṃvāso, nāsanena ca;

Sahadhammikaṃ, vilekhāya, mohanāmūlakena ca.

364.

Kukkuccaṃ, khīyanaṃ datvā, pariṇāmeyya puggale;

Kiṃ te, akālaṃ, acchinde, duggahā, nirayena vā.

365.

Gaṇassa ca vibhaṅgañca, dubbalāsā tatheva ca;

Dhammikaṃ kathinuddhāraṃ, sañciccāphāsumeva ca.

366.

Sayaṃ upassayaṃ datvā, akkoseyya ca caṇḍikā;

Kulamaccharinī assa, gabbhiniṃ vuṭṭhapeyya ca.

367.

Pāyantiṃ, dve ca vassāni, saṅghenāsammatampi ca;

Tisso gihigatā vuttā, tissoyeva kumārikā.

368.

Ūnadvādasavassā dve, tathālaṃ tāva teti ca;

Sokāvassā tathā pāri-vāsikacchandadānato.

369.

Anuvassaṃ duve cāti, sikkhā ekūnasattati;

Adinnādānatulyattā, tisamuṭṭhānikā katā.

Dutiyapārājikasamuṭṭhānaṃ.

370.

Sañcarikuṭimahallakaṃ, dhovāpanañca paṭiggaho;

Cīvarassa ca viññatti, gahaṇañca taduttariṃ.

371.

Upakkhaṭadvayañceva, tathā dūtena cīvaraṃ;

Kosiyaṃ, suddhakāḷānaṃ, dvebhāgādānameva ca.

372.

Chabbassāni, purāṇassa, lomadhovāpanampi ca;

Rūpiyassa paṭiggāho, ubho nānappakārakā.

373.

Ūnabandhanapatto ca, vassasāṭikasuttakaṃ;

Vikappāpajjanaṃ, yāva, dvāra, dānañca sibbanaṃ.

374.

Pūvehi, paccayo jotiṃ, ratanaṃ, sūci, mañcakaṃ;

Tūlaṃ, nisīdanaṃ, kaṇḍu, vassikā, sugatassa ca.

375.

Aññaviññattisikkhā ca, aññacetāpanampi ca;

Saṅghikena duve vuttā, dve mahājanikena ca.

376.

Tathā =01 puggalikenekaṃ, garupāvuraṇaṃ lahuṃ;

Dve vighāsodasāṭī ca, tathā samaṇacīvaraṃ.

377.

Iti ekūnapaṇṇāsa, dhammā dukkhantadassinā;

Chasamuṭṭhānikā ete, sañcarittasamā katā.

Sañcarittasamuṭṭhānaṃ.

378.

Saṅghabhedo ca bhedānu-vattadubbacadūsakā;

Duṭṭhullacchādanaṃ, diṭṭhi, chanda, ujjagghikā duve.

379.

Appasaddā duve vuttā, tathā na byāhareti ca;

Chamā, nīcāsane, ṭhānaṃ, pacchato, uppathena ca.

380.

Vajjacchādānuvattā ca, gahaṇaṃ, osāreyya ca;

Paccakkhāmīti sikkhā ca, tathā kismiñcideva ca.

381.

Saṃsaṭṭhā dve, vadhitvā ca, visibbetvā ca dukkhitaṃ;

Punadeva ca saṃsaṭṭhā, neva vūpasameyya ca.

382.

Jānaṃ sabhikkhukārāmaṃ, tatheva na pavāraye;

Tathā anvaddhamāsañca, sahajīviniyo duve.

383.

Sace me cīvaraṃ ayye, anubandhissasīti ca;

Sattatiṃsa ime dhammā, sambuddhena pakāsitā.

384.

Sabbe ete samuṭṭhānā, kāyavācādito siyuṃ;

Samāsamasameneva, katā samanubhāsanā.

Samanubhāsanasamuṭṭhānaṃ.

385.

Kathināni ca tīṇādi, patto, bhesajjameva ca;

Accekampi ca sāsaṅkaṃ, pakkamantadvayampi ca.

386.

Tathā upassayaṃ gantvā, bhojanañca paramparaṃ;

Anatirittaṃ sabhatto, vikappetvā tatheva ca.

387.

Rañño, vikāle, vosāsā-raññakussayavādikā;

Pattasannicayañceva, pure, pacchā, vikālake.

388.

Pañcāhikaṃ =02, saṅkamaniṃ, tathā āvasathadvayaṃ;

Pasākhe, āsane cāti, ekūnatiṃsime pana.

389.

Dvisamuṭṭhānikā dhammā, niddiṭṭhā kāyavācato;

Kāyavācādito ceva, sabbe kathinasambhavā.

Kathinasamuṭṭhānaṃ.

390.

Dve seyyāhaccapādo ca, piṇḍañca gaṇabhojanaṃ;

Vikāle, sannidhiñceva, dantaponamacelakaṃ.

391.

Uyyuttañca vasuyyodhiṃ, surā, orena nhāyanaṃ;

Dubbaṇṇakaraṇañceva, pāṭidesaniyadvayaṃ.

392.

Lasuṇaṃ, upatiṭṭheyya, naccadassanameva ca;

Naggaṃ, attharaṇaṃ, mañce, antoraṭṭhe, tathā bahi.

393.

Antovassamagārañca, āsandiṃ, suttakantanaṃ;

Veyyāvaccaṃ, sahatthā ca, āvāse ca abhikkhuke.

394.

Chattaṃ, yānañca saṅghāṇiṃ, alaṅkāraṃ, gandhavāsitaṃ;

Bhikkhunī, sikkhamānā ca, sāmaṇerī, gihīniyā.

395.

Tathā saṃkaccikā cāti, tecattālīsime pana;

Sabbe eḷakalomena, dvisamuṭṭhānikā samā.

Eḷakalomasamuṭṭhānaṃ.

396.

Aññatrāsammato ceva, tathā atthaṅgatena ca;

Tiracchānavijjā dve vuttā, anokāsakatampi ca.

397.

Sabbe cha panime dhammā, vācato vācacittato;

Dvisamuṭṭhānikā honti, padasodhammatulyatā.

Padasodhammasamuṭṭhānaṃ.

398.

Ekaṃ nāvaṃ, paṇītañca, saṃvidhānañca saṃhare;

Dhaññaṃ, nimantitā ceva, pāṭidesaniyaṭṭhakaṃ.

399.

Etā =03 catusamuṭṭhānā, sikkhā cuddasa honti hi;

Paññattā buddhaseṭṭhena, addhānena samā matā.

Addhānasamuṭṭhānaṃ.

400.

Sutiṃ, sūpādiviññattiṃ, andhakāre tatheva ca;

Paṭicchanne ca okāse, byūhe cāti ime chapi.

401.

Sabbe tu dvisamuṭṭhānā, catutthacchaṭṭhato siyuṃ;

Theyyasatthasamuṭṭhānā, desitādiccabandhunā.

Theyyasatthasamuṭṭhānaṃ.

402.

Chatta, daṇḍakarassāpi, satthāvudhakarassapi;

Pādukūpāhanā, yānaṃ, seyyā, pallatthikāya ca.

403.

Veṭhitoguṇṭhito cāti, ekādasa nidassitā;

Sabbe ekasamuṭṭhānā, dhammadesanasaññitā.

Dhammadesanasamuṭṭhānaṃ.

404.

Bhūtārocanakañceva , corivuṭṭhāpanampi ca;

Ananuññātamattañhi, asambhinnamidaṃ tayaṃ.

Samuṭṭhānasīsakathā niṭṭhitā.

Ekuttaranayakathā

405.

Kati āpattiyo honti, samuṭṭhānena ādinā?

Pañca āpattiyo honti, kuṭiṃ saṃyācikāya tu.

406.

Karoto pana tissova, payoge dukkaṭādayo;

Vikāle pana pācitti, tathā aññātihatthato.

407.

Gahetvā bhuñjato vuttaṃ, pāṭidesaniyampi ca;

Pañcimāpattiyo honti, samuṭṭhānena ādinā.

408.

Kati =04 āpattiyo honti, dutiyena tuvaṃ bhaṇa?

Āpattiyo catassova, hontīti paridīpaye.

409.

‘‘Kuṭiṃ mama karothā’’ti, samādisati bhikkhu ce;

Karonti ce kuṭiṃ tassa, vipannaṃ sabbathā pana.

410.

Tisso purimaniddiṭṭhā, payoge dukkaṭādayo;

Padasodhammamūlena, catassova bhavantimā.

411.

Tatiyena kati jāyanti, samuṭṭhānena me bhaṇa?

Tatiyena tuvaṃ brūmi, pañcadhāpattiyo siyuṃ.

412.

Bhikkhu saṃvidahitvāna;

Karoti ca kuṭiṃ sace;

Tisso āpattiyo honti;

Payoge dukkaṭādayo.

413.

Paṇītabhojanaṃ vatvā, hoti pācitti bhuñjato;

Bhikkhuniṃ na nivāretvā, pāṭidesaniyaṃ siyā.

414.

Siyuṃ kati catutthena, samuṭṭhānena me bhaṇa?

Chaḷevāpattiyo honti, methunaṃ yadi sevati.

415.

Hoti pārājikaṃ tassa, kuṭiṃ saṃyācikāya tu;

Karoto pana tissova, payoge dukkaṭādayo.

416.

Vikāle pana pācitti, tathā aññātihatthato;

Gahetvā bhuñjato vuttaṃ, pāṭidesaniyampi ca.

417.

Kati āpattiyo honti, pañcamena? Cha honti hi;

Manussuttaridhammaṃ tu, vadaṃ pārājikaṃ phuse.

418.

‘‘Kuṭiṃ mama karothā’’ti;

Samādisati bhikkhu ce;

Karonti ce kuṭiṃ tisso;

Honti tā dukkaṭādayo.

419.

Vāceti padaso dhammaṃ, hoti pācitti bhikkhuno;

Davakamyatā vadantassa, tassa dubbhāsitaṃ siyā.

420.

Samuṭṭhānena =05 chaṭṭhena, kati āpattiyo siyuṃ?

Cha ca saṃvidahitvāna, bhaṇḍaṃ harati ce cuto.

421.

‘‘Kuṭiṃ mama karothā’’ti;

Samādisati bhikkhu ce;

Karonti ce kuṭiṃ tisso;

Honti tā dukkaṭādayo.

422.

Paṇītabhojanaṃ vatvā, hoti pācitti bhuñjato;

Bhikkhuniṃ na nivāretvā, pāṭidesaniyaṃ siyā.

423.

Idha yo vimatūparamaṃ paramaṃ;

Imamuttaramuttarati;

Vinayaṃ sunayaṃ sunayena yuto;

Sa ca duttaramuttaramuttarati.

Āpattisamuṭṭhānakathā.

424.

Ito paraṃ pavakkhāmi, paramekuttaraṃ nayaṃ;

Avikkhittena cittena, taṃ suṇātha samāhitā.

425.

Ke āpattikarā dhammā, anāpattikarāpi ke?

Kā panāpattiyo nāma, lahukā garukāpi kā?

426.

Sāvasesā ca kāpatti, kā nāmānavasesakā?

Duṭṭhullā nāma kāpatti, aduṭṭhullāpi nāma kā?

427.

Niyatā nāma kāpatti, kā panāniyatāpi ca?

Desanāgāminī kā ca, kā cādesanagāminī?

428.

Samuṭṭhānāni āpatti-karā dhammāti dīpitā;

Anāpattikarā dhammā, samathā satta dassitā.

429.

Pārājikādayo satta-vidhā āpattiyo siyuṃ;

Lahukā tattha pañceva, honti thullaccayādayo.

430.

Pārājikaṃ ṭhapetvāna, sāvasesāvasesakā;

Ekā pārājikāpatti, matā anavasesakā.

431.

‘‘Duṭṭhullā’’ti =06 ca niddiṭṭhā, duvidhāpattiādito;

Sesā pañcavidhāpatti, ‘‘aduṭṭhullā’’ti dīpitā.

432.

Pañcānantariyasaṃyuttā, niyatāniyatetarā;

Desanāgāminī pañca, dve panādesagāmikā.

Ekakakathā.

433.

Abhabbāpattiko ko ca, bhabbāpattikapuggalo?

Upasampadakammaṃ tu, satthunā kassa vāritaṃ?

434.

Āpattimāpajjituṃ dveva loke;

Buddhā ca paccekabuddhā abhabbā;

Āpattimāpajjituṃ dveva loke;

Bhikkhū ca bhabbā atha bhikkhunī ca.

435.

Addhavihīno aṅgavihīno;

Vatthuvipanno dukkaṭakārī;

No paripuṇṇo yācati yo no;

Tassupasampadā paṭisiddhā.

436.

Atthāpatti have laddha-samāpattissa bhikkhuno;

Atthāpatti hi no laddha-samāpattissa dīpitā.

437.

Bhūtassārocanaṃ laddha-samāpattissa niddise;

Abhūtārocanāpatti, asamāpattilābhino.

438.

Atthi saddhammasaṃyuttā, asaddhammayutāpi ca;

Saparikkhārasaṃyuttā, parasantakasaṃyutā.

439.

Padasodhammamūlādī, saddhammapaṭisaṃyutā;

Duṭṭhullavācasaṃyuttā, asaddhammayutā siyā.

440.

Atirekadasāhaṃ tu, ṭhapane cīvarādino;

Anissajjitvā bhoge ca, saparikkhārasaṃyutā.

441.

Saṅghassa mañcapīṭhādiṃ, ajjhokāsattharepi ca;

Anāpucchāva gamane, parasantakasaṃyutā.

442.

Kathañhi =07 bhaṇato saccaṃ, garukaṃ hoti bhikkhuno?

Kathaṃ musā bhaṇantassa, lahukāpatti jāyate?

443.

‘‘Sikharaṇī’’ti saccaṃ tu, bhaṇato garukaṃ siyā;

Sampajānamusāvāde, pācitti lahukā bhave.

444.

Kathaṃ musā bhaṇantassa, garukaṃ hoti bhikkhuno?

Kathañca bhaṇato saccaṃ, āpatti lahukā siyā?

445.

Abhūtārocane tassa, garukāpatti dīpitā;

Bhūtassārocane saccaṃ, vadato lahukā siyā.

446.

Kathaṃ bhūmigato dosaṃ, na vehāsagato phuse?

Kathaṃ vehāsago dosaṃ, na ca bhūmigato phuse?

447.

Saṅghakammaṃ vikopetuṃ, hatthapāsaṃ jahaṃ phuse;

Kesamattampi ākāse, tiṭṭhato natthi vajjatā.

448.

Āhaccapādakaṃ mañcaṃ, vehāsakuṭiyūpari;

Pīṭhaṃ vābhinisīdanto, āpajjati na bhūmito.

449.

Pavisanto kathaṃ bhikkhu, āpajjati, na nikkhamaṃ?

Pavisanto kathaṃ bhikkhu, pavisanto na ceva taṃ?

450.

Sachattupāhano vatta-mapūretvāna kevalaṃ;

Pavisanto panāpattiṃ, āpajjati, na nikkhamaṃ.

451.

Gamiko gamikavattāni, apūretvāna nikkhamaṃ;

Nikkhamantova āpattiṃ, phuseyya, pavisaṃ na ca.

452.

Ādiyanto panāpattiṃ, āpajjati kathaṃ vada?

Tathevānādiyantopi, āpajjati kathaṃ vada?

453.

Bhikkhunī atigambhīraṃ, yā kācudakasuddhikaṃ;

Ādiyantī panāpattiṃ, āpajjati, na saṃsayo.

454.

Anādiyitvā dubbaṇṇa-karaṇaṃ pana cīvaraṃ;

Yevaṃ anādiyantova, āpajjati hi nāma so.

455.

Samādiyanto āpattiṃ, āpajjati kathaṃ pana?

Tathāsamādiyantopi, āpajjati kathaṃ pana?

456.

Yo =08 hi mūgabbatādīni, vatānidha samādiyaṃ;

Samādiyanto āpattiṃ, āpajjati hi nāma so.

457.

Yo hi kammakato bhikkhu, vuttaṃ vattaṃ panattano;

Tañcāsamādiyantova, āpajjati hi nāma so.

458.

Karontova panāpattiṃ, kathamāpajjate naro?

Na karonto kathaṃ nāma, samaṇo dosavā siyā?

459.

Bhaṇḍāgārikakammañca, vejjakammañca cīvaraṃ;

Aññātikāya sibbanto, karaṃ āpajjate naro.

460.

Upajjhāyassa vattāni, vattāni itarassa vā;

Akaronto panāpattiṃ, āpajjati hi nāma so.

461.

Dento āpajjatāpattiṃ, na dentopi kathaṃ bhaṇa?

Aññātikāya yaṃ kiñci, bhikkhu bhikkhuniyā pana.

462.

Cīvaraṃ dadamāno hi, dento āpajjate pana;

Tathantevāsikādīnaṃ, adento cīvarādikaṃ.

463.

Attasannissitā atthi, tatheva paranissitā;

Mudulambādino attā, sesā hi paranissitā.

464.

Kathañca paṭigaṇhanto, āpajjati hi vajjataṃ?

Kathamappaṭigaṇhanto, āpajjati hi vajjataṃ?

465.

Cīvaraṃ paṭigaṇhanto, bhikkhu aññātihatthato;

Ovādañca na gaṇhanto, āpajjati hi vajjataṃ.

466.

Kathañca paribhogena, āpajjati tapodhano?

Kathaṃ na paribhogena, āpajjati tapodhano?

467.

Yo hi nissaggiyaṃ vatthuṃ, accajitvā nisevati;

Ayaṃ tu paribhogena, āpajjati, na saṃsayo.

468.

Atikkamentī saṅghāṭi-cāraṃ pañcāhikaṃ pana;

Ayaṃ tu paribhogena, āpajjati hi bhikkhunī.

469.

Divāpajjati no rattiṃ, rattimeva ca no divā;

Dvāraṃ asaṃvaritvāna, sento āpajjate divā.

470.

Sagāraseyyakaṃ =09 rattiṃ, āpajjati hi no divā;

Aruṇugge panāpatti, kathaṃ na aruṇuggame?

471.

Ekachārattasattāha-dasāhādiatikkame;

Phusanto vuttamāpattiṃ, āpajjatyaruṇuggame.

472.

Pavāretvāna bhuñjanto, phuse na aruṇuggame;

Chindantassa siyāpatti, kathamacchindato siyā?

473.

Chindanto bhūtagāmañca, aṅgajātañca attano;

Pārājikañca pācittiṃ, phuse thullaccayampi ca.

474.

Na chindanto nakhe kese, āpajjati hi nāma so;

Chādentopajjatāpattiṃ, nacchādento kathaṃ pana?

475.

Chādento pana āpattiṃ, chādentopajjate naro;

Āpajjati panacchinno, nacchādento tiṇādinā.

476.

Āpajjati hi dhārento, na dhārento kathaṃ pana?

Dhārento kusacīrādiṃ, dhārentopajjate pana.

477.

Dinnaṃ nissaṭṭhapattaṃ taṃ, adhārentova dosavā;

Sacittakadukaṃ saññā-vimokkhakadukaṃ bhave.

Dukakathā.

478.

Atthāpatti hi tiṭṭhante, nāthe, no parinibbute;

Nibbute na tu tiṭṭhante, atthāpattubhayatthapi.

479.

Ruhiruppādanāpatti, ṭhite, no parinibbute;

Theramāvusavādena, vadato parinibbute.

480.

Āpattiyo imā dvepi, ṭhapetvā sugate pana;

Avasesā dharantepi, bhavanti parinibbute.

481.

Kāleyeva siyāpatti, vikāle na siyā kathaṃ?

Vikāle tu siyāpatti, na kāle, ubhayatthapi?

482.

Bhuñjatonatirittaṃ tu, kālasmiṃ, no vikālake;

Vikālabhojanāpatti, vikāle, tu na kālake.

483.

Avasesaṃ =10 panāpattiṃ, āpajjati hi sabbadā;

Sabbaṃ kāle vikāle ca, natthi tattha ca saṃsayo.

484.

Rattimeva panāpattiṃ, āpajjati ca no divā;

Divāpajjati no rattiṃ, āpajjatubhayatthapi.

485.

Sahaseyyā siyā rattiṃ, dvārāsaṃvaramūlakā;

Divā, sesā panāpatti, siyā rattiṃ divāpi ca.

486.

Dasavasso tu no ūna-dasavasso siyā kathaṃ?

Hotūnadasavasso, no, dasavassūbhayatthapi?

487.

Upaṭṭhāpeti ce bālo, parisaṃ dasavassiko;

Āpattiṃ pana abyatto, āpajjati, na saṃsayo.

488.

Tathūnadasavasso ca, ‘‘paṇḍitoha’’nti gaṇhati;

Parisaṃ, dasavasso no, sesamāpajjate ubho.

489.

Kāḷe āpajjatāpattiṃ, na juṇhe juṇhake kathaṃ;

Āpajjati, na kāḷasmiṃ, āpajjatūbhayatthapi?

490.

Vassaṃ anupagacchanto, kāḷe, no juṇhake pana;

Āpajjatāpavārento, juṇhe, na pana kāḷake.

491.

Avasesaṃ tu paññatta-māpattimavipattinā;

Kāḷe ceva ca juṇhe ca, āpajjati, na saṃsayo.

492.

Vassūpagamanaṃ kāḷe, no juṇhe, tu pavāraṇā;

Juṇhe kappati, no kāḷe, sesaṃ panubhayatthapi.

493.

Atthāpatti tu hemante, na hotītarutudvaye;

Gimheyeva na sesesu, vasse no itaradvaye.

494.

Dine pāḷipadakkhāte, kattike puṇṇamāsiyā;

Ṭhapitaṃ tu vikappetvā, vassasāṭikacīvaraṃ.

495.

Āpajjati ca hemante, nivāseti ca taṃ sace;

Puṇṇamādivasasmiñhi, kattikassa tu pacchime.

496.

Taṃ apaccuddharitvāva, hemanteyeva, netare;

Āpajjatīti niddiṭṭhaṃ, kurundaṭṭhakathāya tu.

497.

‘‘Atirekamāso =11 seso’’ti;

Pariyesanto ca gimhike;

Gimhe āpajjatāpattiṃ;

Na tvevitarutudvaye.

498.

Vijjamāne sace naggo, vassasāṭikacīvare;

Ovassāpeti yo kāyaṃ, vasse āpajjatīdha so.

499.

Āpajjati hi saṅghova, na gaṇo na ca puggalo;

Gaṇova na ca sesā hi, puggalova na cāpare.

500.

Adhiṭṭhānaṃ karonto vā, pārisuddhiuposathaṃ;

Saṅgho vāpajjatāpattiṃ, na gaṇo na ca puggalo.

501.

Suttuddesamadhiṭṭhānaṃ, karonto vā uposathaṃ;

Gaṇo vāpajjatāpattiṃ, na saṅgho na ca puggalo.

502.

Suttuddesaṃ karonto vā, eko pana uposathaṃ;

Puggalopajjatāpattiṃ, na ca saṅgho gaṇo na ca.

503.

Āpajjati gilānova, nāgilāno kathaṃ pana;

Āpajjatāgilānova, no gilāno ubhopi ca?

504.

Bhesajjena panaññena, atthe sati ca yo pana;

Viññāpeti tadaññaṃ so, āpajjati akallako.

505.

Na bhesajjena atthepi, bhesajjaṃ viññāpeti ce;

Āpajjatāgilānova, sesaṃ pana ubhopi ca.

506.

Atthāpatti hi antova, na bahiddhā, tathā bahi;

Āpajjati, na cevanto, atthāpattubhayatthapi.

507.

Anupakhajja seyyaṃ tu, kappento pana kevalaṃ;

Āpajjati panāpattiṃ, antoyeva ca, no bahi.

508.

Ajjhokāse tu mañcādiṃ, santharitvāna pakkamaṃ;

Bahiyeva ca, no anto, sesaṃ panubhayatthapi.

509.

Antosīmāyevāpattiṃ, bahisīmāya neva ca;

Bahisīmāya, no anto-sīmāya, ubhayatthapi.

510.

Sachattupāhano =12 bhikkhu, pavisanto tapodhano;

Upacārasīmokkante, anto āpajjate pana.

511.

Gamiko dārubhaṇḍādiṃ, paṭisāmanavattakaṃ;

Apūretvāna gacchanto, upacārassatikkame.

512.

Āpajjati panāpattiṃ, bahisīmāyayeva so;

Sesamāpajjate anto-bahisīmāya sabbaso.

Tikakathā.

513.

Sakavācāya āpanno, paravācāya sujjhati;

Paravācāya āpanno, sakavācāya sujjhati.

514.

Sakavācāya āpanno, sakavācāya sujjhati;

Paravācāya āpanno, paravācāya sujjhati.

515.

Vacīdvārikamāpattiṃ , āpanno sakavācato;

Tiṇavatthārakaṃ gantvā, paravācāya sujjhati.

516.

Tathā appaṭinissagge, pāpikāya hi diṭṭhiyā;

Parassa kammavācāya, āpajjitvāna vajjataṃ.

517.

Desento bhikkhuno mūle, sakavācāya sujjhati;

Vacīdvārikamāpattiṃ, āpanno bhikkhusantike.

518.

Desetvā taṃ visujjhanto, sakavācāya sujjhati;

Saṅghādisesamāpattiṃ, yāvatatiyakaṃ pana.

519.

Parassa kammavācāya, āpajjitvā tathā puna;

Parassa parivāsādi-kammavācāya sujjhati.

520.

Kāyenāpajjatāpattiṃ, vācāya ca visujjhati;

Vācāyāpajjatāpattiṃ, kāyena ca visujjhati.

521.

Kāyenāpajjatāpattiṃ, kāyeneva visujjhati;

Vācāyāpajjatāpattiṃ, vācāyeva visujjhati.

522.

Kāyadvārikamāpattiṃ, kāyenāpajjate, puna;

Desento taṃ panāpattiṃ, vācāyeva visujjhati.

523.

Vacīdvārikamāpattiṃ =13, āpajjitvāna vācato;

Tiṇavatthārakaṃ gantvā, kāyeneva visujjhati.

524.

Kāyadvārikamāpattiṃ, āpajjitvāna kāyato;

Tiṇavatthārakaṃ gantvā, kāyeneva visujjhati.

525.

Vacīdvārikamāpattiṃ, āpajjitvā tapodhano;

Tameva pana desento, vācāyeva visujjhati.

526.

Sutto āpajjatāpattiṃ, paṭibuddho visujjhati;

Āpanno paṭibuddhova, sutto sujjhati so kathaṃ?

527.

Sutto āpajjatāpattiṃ, suttoyeva visujjhati;

Paṭibuddhova āpanno, paṭibuddho visujjhati?

528.

Sagāraseyyakādiṃ tu, sutto āpajjate naro;

Desento pana taṃ ñatvā, paṭibuddho visujjhati.

529.

Āpajjitvāna jagganto, tiṇavatthārake pana;

Samathe tu sayantova, sutto vuṭṭhāti nāma so.

530.

Sagāraseyyakādiṃ tu, sutto āpajjate naro;

Sayanto tiṇavatthāre, suttoyeva visujjhati.

531.

Āpajjitvā panāpattiṃ, jagganto pana kevalaṃ;

Desento pana taṃ pacchā, paṭibuddho visujjhati.

532.

Āpajjitvā acittova, sacittova visujjhati;

Āpajjitvā sacittova, acittova visujjhati.

533.

Āpajjitvā acittova, acittova visujjhati;

Āpajjitvā sacittova, sacittova visujjhati.

534.

Acitto, cittakāpattiṃ, āpajjitvā tapodhano;

Pacchā taṃ pana desento, sacittova visujjhati.

535.

Tathā sacittakāpattiṃ, āpajjitvā sacittako;

Sayanto tiṇavatthāre, acittova visujjhati.

536.

Evamevaṃ amissetvā, pacchimaṃ tu padadvayaṃ;

Ettha vuttānusārena, veditabbaṃ vibhāvinā.

537.

Āpajjati =14 ca kammena, akammena visujjhati;

Āpajjati akammena, kammeneva visujjhati.

538.

Kammenāpajjatāpattiṃ, kammeneva visujjhati;

Āpajjati akammena, akammena visujjhati.

539.

Accajaṃ pāpikaṃ diṭṭhiṃ, āpajjitvāna kammato;

Desento pana taṃ pacchā, akammena visujjhati.

540.

Visaṭṭhiādikāpattiṃ , āpajjitvā akammato;

Parisujjhati kammena, parivāsādinā pana.

541.

Samanubhāsanaṃ bhikkhu, āpajjati ca kammato;

Parivāsādinā pacchā, kammeneva visujjhati.

542.

Avasesaṃ panāpattiṃ, āpajjati akammato;

Desento pana taṃ pacchā, akammeneva sujjhati.

543.

Sammukhāpattimāpanno, visujjhati asammukhā;

Asammukhāpi āpanno, sammukhāva visujjhati.

544.

Sammukhāpattimāpanno, sammukhāva visujjhati;

Asammukhāva āpanno, visujjhati asammukhā.

545.

Accajaṃ pāpakaṃ diṭṭhiṃ, āpanno saṅghasammukhe;

Vuṭṭhānakāle saṅghena, kiñci kammaṃ na vijjati.

546.

Visaṭṭhiādikāpattiṃ, āpajjitvā asammukhā;

Saṅghasammukhatoyeva, visujjhati na caññathā.

547.

Samanubhāsanaṃ saṅgha-sammukhāpajjate, puna;

Saṅghassa sammukhāyeva, visujjhati, na caññathā.

548.

Musāvādādikaṃ sesaṃ, āpajjati asammukhā;

Taṃ pacchā pana desento, visujjhati asammukhā.

549.

Ajānantova āpanno, jānantova visujjhati;

Jānanto pana āpanno, ajānanto visujjhati.

550.

Ajānantova āpanno, ajānanto visujjhati;

Jānanto pana āpanno, jānantova visujjhati.

551.

Acittakacatukkena =15, sadisaṃ sabbathā idaṃ;

Ajānantacatukkanti, veditabbaṃ vibhāvinā.

552.

Āgantukova āpattiṃ, āpajjati, na cetaro;

Āvāsikova āpattiṃ, āpajjati, na cetaro.

553.

Āgantuko tathāvāsi-kopi āpajjare ubho;

Atthāpatti ca sesaṃ tu, ubho nāpajjare pana.

554.

Sachattupāhano ceva, sasīsaṃ pārutopi ca;

Vihāraṃ pavisanto ca, vicarantopi tattha ca.

555.

Āgantukova āpattiṃ, āpajjati, na cetaro;

Āvāsavattamāvāsī, akarontova dosavā.

556.

Na cevāgantuko, sesa-māpajjanti ubhopi ca;

Asādhāraṇamāpattiṃ, nāpajjanti ubhopi ca.

557.

Vatthunānattatā atthi, natthi āpattinānatā;

Atthi āpattinānattaṃ, natthi vatthussa nānatā.

558.

Vatthunānattatā ceva, atthi āpattinānatā;

Nevatthi vatthunānattaṃ, no ca āpattinānatā.

559.

Pārājikacatukkassa, vatthunānattatā matā;

Āpattinānatā natthi, sesāpattīsvayaṃ nayo.

560.

Samaṇo samaṇī kāya-saṃsaggaṃ tu karonti ce;

Saṅghādiseso bhikkhussa, bhikkhuniyā parājayo.

561.

Evaṃ āpattinānattaṃ, natthi vatthussa nānatā;

Kāyassa pana saṃsaggo, ubhinnaṃ vatthu hoti hi.

562.

Tatheva lasuṇassāpi, khādane bhikkhunī pana;

Āpajjati hi pācittiṃ, bhikkhuno hoti dukkaṭaṃ.

563.

Pārājikānaṃ pana ce catunnaṃ;

Saṅghādisesehi ca terasehi;

Hoteva vatthussa ca nānabhāvo;

Āpattiyā ceva hi nānabhāvo.

564.

Pārājikāni =16 cattāri, āpajjantānamekato;

Bhikkhunīsamaṇānaṃ tu, ubhinnaṃ pana sabbaso.

565.

Vatthussa natthi nānattaṃ, natthi āpattinānatā;

Visuṃ panāpajjantesu, ayameva vinicchayo.

566.

Atthi vatthusabhāgattaṃ, natthāpattisabhāgatā;

Atthāpattisabhāgatā, natthi vatthusabhāgatā.

567.

Atthi vatthusabhāgattaṃ, atthāpattisabhāgatā;

Natthi vatthusabhāgattaṃ, natthāpattisabhāgatā.

568.

Bhikkhūnaṃ bhikkhunīnañca, kāyasaṃsaggake sati;

Atthi vatthusabhāgattaṃ, natthāpattisabhāgatā.

569.

Ādito pana bhikkhussa, catūsvantimavatthusu;

Siyāpattisabhāgattaṃ, na ca vatthusabhāgatā.

570.

Bhikkhūnaṃ bhikkhunīnañca, catūsvanti mavatthusu;

Atthi vatthusabhāgattaṃ, atthāpattisabhāgatā.

571.

Sādhāraṇāsu sabbāsu, āpattīsvapyayaṃ nayo;

Asādhāraṇāsu nevatthi, vatthāpattisabhāgatā.

572.

Atthāpatti upajjhāye, neva saddhivihārike;

Atthi saddhivihārasmiṃ, upajjhāye na vijjati.

573.

Atthāpatti upajjhāye, tathā saddhivihārike;

Nevāpatti upajjhāye, neva saddhivihārike.

574.

Upajjhāyena kattabba-vattassākaraṇe pana;

Upajjhāyo phuse vajjaṃ, na ca saddhivihāriko.

575.

Upajjhāyassa kattabba-vattassākaraṇe pana;

Natthāpatti upajjhāye, atthi saddhivihārike.

576.

Sesaṃ panidha āpattiṃ, āpajjanti ubhopi ca;

Asādhāraṇamāpattiṃ, nāpajjanti ubhopi ca.

577.

Ādiyanto garuṃ dosaṃ, payojento lahuṃ phuse;

Ādiyanto lahuṃ dosaṃ, payojento garuṃ phuse.

578.

Ādiyanto =17 payojento, garukeyeva tiṭṭhati;

Ādiyanto payojento, lahukeyeva tiṭṭhati.

579.

Pādaṃ vāpi tato uddhaṃ, ādiyanto garuṃ phuse;

‘‘Gaṇhā’’ti ūnakaṃ pādaṃ, āṇāpento lahuṃ phuse.

580.

Eteneva upāyena, sesakampi padattayaṃ;

Atthasambhavatoyeva, veditabbaṃ vibhāvinā.

581.

Kāleyeva panāpatti, no vikāle kathaṃ siyā?

Vikāleyeva āpatti, na ca kāle kathaṃ siyā?

582.

Atthāpatti hi kāle ca, vikāle ca pakāsitā?

Neva kāle vikāle ca, atthāpatti pakāsitā?

583.

Pavāretvāna bhuñjanto, kāle anatirittakaṃ;

Kāle āpajjatāpattiṃ, na vikāleti dīpaye.

584.

Vikālabhojanāpattiṃ, vikāle na ca kālake;

Sesaṃ kāle vikāle ca, āpajjati, na saṃsayo.

585.

Asādhāraṇamāpattiṃ, bhikkhunīnaṃ vasā pana;

Nevāpajjati kālepi, no vikālepi sabbadā.

586.

Kiṃ paṭiggahitaṃ kāle, no vikāle tu kappati?

Vikāle kiñca no kāle, gahitaṃ pana kappati?

587.

Kāle ceva vikāle ca, kiṃ nāma vada kappati?

Neva kāle ca kiṃ nāma, no vikāle ca kappati?

588.

Āmisaṃ tu purebhattaṃ, paṭiggahitakaṃ pana;

Kāleyeva tu bhikkhūnaṃ, no vikāle tu kappati.

589.

Pānakaṃ tu vikālasmiṃ, paṭiggahitakaṃ pana;

Vikāleyeva kāle ca, aparajju na kappati.

590.

Sattāhakālikañceva , catutthaṃ yāvajīvikaṃ;

Kāle ceva vikāle ca, kappatīti viniddise.

591.

Attano attano kāla-matītaṃ kālikattayaṃ;

Maṃsaṃ akappiyañceva, tathā uggahitampi ca.

592.

Kuladūsanakammādiṃ =18, katvā uppannabhojanaṃ;

Kāle ceva vikāle ca, na ca kappati bhikkhuno.

593.

Paccantimesu desesu, āpajjati na majjhime;

Majjhime pana desasmiṃ, na ca paccantimesu hi.

594.

Paccantimesu desesu, āpajjati ca majjhime;

Paccantimesu desesu, nāpajjati na majjhime.

595.

Sīmaṃ samudde bandhanto, bhikkhu paccantimesu hi;

Āpajjati panāpattiṃ, na cāpajjati majjhime.

596.

Gaṇena pañcavaggena, karonto upasampadaṃ;

Cammattharaṇaṃ dhuvanhānaṃ, saguṇaṅguṇupāhanaṃ.

597.

Dhārento majjhime vajjaṃ, phuse paccantimesu no;

Avasesaṃ panāpattiṃ, āpajjatūbhayatthapi.

598.

Asādhāraṇaāpattiṃ, bhikkhunīnaṃ vasā pana;

Paccantimesu vā bhikkhu, nāpajjati na majjhime.

599.

Paccantimesu desesu, kappate na ca majjhime;

Kappate, majjhime dese, no ca paccantimesu hi.

600.

Paccantimesu desesu, kappate, majjhimepi kiṃ?

Paccantimesu cevāpi, kiṃ na kappati majjhime?

601.

Paccantimesu desesu, vuttaṃ vatthu catubbidhaṃ;

Niddise kappatī ceva, na ca kappati majjhime.

602.

‘‘Idaṃ catubbidhaṃ vatthu, desasmiṃ pana majjhime;

Na kappatī’’ti vuttañhi, ‘‘majjhimeyeva kappati’’.

603.

Paccantimesu desesu, evaṃ vuttaṃ na kappati;

Pañcaloṇādikaṃ sesaṃ, ubhayatthapi kappati.

604.

Akappiyanti yaṃ nāma, paṭikkhittaṃ mahesinā;

Ubhayatthapi taṃ sabbaṃ, na ca kappati bhikkhuno.

605.

Anto āpajjatāpattiṃ, āpajjati ca, no bahi;

Bahi āpajjatāpattiṃ, na ca anto kudācanaṃ.

606.

Āpajjati =19 pananto ca, bahi cevubhayatthapi;

Neva anto ca āpattiṃ, āpajjati ca, no bahi.

607.

Anupakhajjaseyyādiṃ, antoyeva ca, no bahi;

Saṅghikaṃ pana mañcādiṃ, ajjhokāse tu kiñcipi.

608.

Nikkhipitvāna gacchanto, no anto, bahiyeva ca;

Sesamāpajjatāpattiṃ, anto ceva tathā bahi.

609.

Asādhāraṇamāpattiṃ, bhikkhunīnaṃ vasā pana;

Nevāpajjati antopi, na bahiddhāpi sabbathā.

610.

Gāme āpajjatāpattiṃ, no araññe kathaṃ vada?

Āpajjati araññasmiṃ, na ca gāme kathaṃ vada?

611.

Āpajjati ca gāmepi, araññepi kathaṃ vada?

Nevāpajjati gāmepi, no araññe kathaṃ vada?

612.

Antaragharasaṃyuttā, sekkhapaññattiyo pana;

Āpajjati hi taṃ bhikkhu, gāmasmiṃ, no araññake.

613.

Agaṇā aruṇaṃ nāma, uṭṭhāpentī ca bhikkhunī;

Āpajjati panāpattiṃ, araññe, no ca gāmake.

614.

Musāvādādimāpattiṃ , āpajjatūbhayatthapi;

Asādhāraṇamāpattiṃ, āpajjati na katthaci.

615.

Āpajjati gilānova, nāgilāno kudācanaṃ;

Agilānova āpattiṃ, phuse, no ca gilānako.

616.

Agilāno gilāno ca, āpajjanti ubhopi ca;

Nāpajjanti gilāno ca, agilāno ubhopi ca.

617.

Bhesajjena panaññena, atthe sati ca yo pana;

Viññāpeti tadaññaṃ so, āpajjati akallako.

618.

Na bhesajjena atthepi, bhesajjaṃ viññāpeti ce;

Āpajjatāgilānova, āpattiṃ lolamānaso.

619.

Musāvādādikaṃ sesaṃ, āpajjanti ubhopi ca;

Asādhāraṇamāpattiṃ, nāpajjanti ubhopi ca.

Catukkakathā.

620.

Pañca =20 āpattiyo honti, musāvādassa kāraṇā;

Pārājikaṃ garuṃthulla-ccayaṃ pācitti dukkaṭaṃ.

621.

Ānisaṃsā panuddiṭṭhā, pañceva kathinatthare;

Anāmantāsamādāna-caraṇaṃ gaṇabhojanaṃ.

622.

Yo tattha cīvaruppādo, so ca nesaṃ bhavissati;

Cīvaraṃ yāvadatthañca, gahetumpi ca vaṭṭati.

623.

Telaṃ pañcavidhaṃ vuttaṃ, nippapañcena satthunā;

Vasā madhukaeraṇḍa-tilasāsapasambhavaṃ.

624.

Acchamacchavasā ceva, susukā sūkarassa ca;

Gadrabhassa vasā ceti, vasā pañcavidhā matā.

625.

Mūlakhandhaggabījāni , phaḷubījañca paṇḍito;

Pañcamaṃ bījabījanti, pañca bījāni dīpaye.

626.

Phalaṃ samaṇakappehi, paribhuñjeyya pañcahi;

Aggisatthanakhakkantaṃ, abījubbaṭṭabījakaṃ.

627.

Paṇṇuṇṇatiṇacoḷānaṃ, vākassa ca vasenidha;

Bhisiyo bhāsitā pañca, muninā mohanāsinā.

628.

Pavāraṇāpi pañceva, odanādīhi pañcahi;

Paṭiggāhāpi pañceva, kāyādigahaṇena ca.

629.

Pañcānisaṃsā vinayaññukasmiṃ;

Mahesinā kāruṇikena vuttā;

Surakkhitaṃ hoti sakañca sīlaṃ;

Kukkuccamaññassa nirākaroti.

630.

Visārado bhāsati saṅghamajjhe;

Sukhena niggaṇhati veribhikkhū;

Dhammassa ceva ṭhitiyā pavatto;

Tasmādaraṃ tattha kareyya dhīro.

Pañcakakathā.

631.

Chavacchedanakā =21 vuttā, chaḷabhiññena tādinā;

Mañcapīṭhamatikkanta-pamāṇañca nisīdanaṃ.

632.

Tathā kaṇḍupaṭicchādī, vassasāṭikacīvaraṃ;

Cīvaraṃ sugatassāpi, cīvarena pamāṇakaṃ.

633.

Chahākārehi āpattiṃ, āpajjati na aññathā;

Alajjitāya aññāṇa-kukkuccehi tatheva ca.

634.

Viparitāya saññāya, kappiyepi akappiye;

Satisammosato ceva, āpajjati, na saṃsayo.

635.

Chahi aṅgehi yuttena;

Upasampādanā pana;

Kātabbā, nissayo ceva;

Dātabbo, sāmaṇerako.

636.

Bhikkhunāpaṭṭhapetabbo, satataṃ dhammacakkhunā;

Āpattiṃ pana jānāti, anāpattiṃ garuṃ lahuṃ.

637.

Pātimokkhāni vitthārā, ubhayāni panassa hi;

Svāgatāni bhavanteva, suvibhattāni atthato.

638.

Anubyañjanaso ceva, suttaso suvinicchitā;

Dasavassopi vā hotitirekadasavassiko.

Chakkakathā.

639.

Satta sāmīciyo vuttā, satteva samathāpi ca;

Paññattāpattiyo satta, sattabojjhaṅgadassinā.

Sattakakathā.

640.

Kulāni idha dūseti, ākārehi panaṭṭhahi;

Pupphena ca phalenāpi, cuṇṇenapi ca dūsako.

641.

Mattikādantakaṭṭhehi, veḷuyā vejjikāyapi;

Jaṅghapesanikenāpi, ājīvasseva kāraṇā.

642.

Aṭṭhevānatirittāpi , atirittāpi aṭṭha ca;

Akappiyakataṃ cevāgahituccāritampi ca.

643.

Kataṃ ahatthapāsepi, na ca bhuttāvinā kataṃ;

Pavāritena yañceva, kataṃ bhuttāvināpi ca.

644.

Āsanā vuṭṭhitenāpi, atirittakatampi ca;

Avuttamalametanti, na gilānātirittakaṃ.

645.

Ime aṭṭheva niddiṭṭhā, ñeyyā anatirittakā;

Atirittā panetesaṃ, paṭikkhepena dīpitā.

646.

Sahapubbapayogesu, dukkaṭaṃ ñātañattisu;

Durūpaciṇṇe āmāse, dukkaṭaṃ paṭisāvane.

647.

Aṭṭhamaṃ pana niddiṭṭhaṃ, tathā vinayadukkaṭaṃ;

Iti aṭṭhavidhaṃ hoti, sabbameva ca dukkaṭaṃ.

648.

Ehibhikkhūpasampadā, saraṇagamanena ca;

Pañhābyākaraṇovādā, garudhammapaṭiggaho.

649.

Tathā ñatticatutthena, kammenevaṭṭhavācikā;

Dūtena bhikkhunīnanti, aṭṭheva upasampadā.

650.

Asaddhammā panaṭṭheva, niddiṭṭhā suddhadiṭṭhinā;

Aṭṭhevuposathaṅgāni, veditabbāni viññunā.

651.

Sakkāro ca asakkāro;

Lābhālābho yasāyaso;

Pāpicchā pāpamittattaṃ;

Asaddhammā panaṭṭhime.

652.

Pāṇaṃ na hane, na cādinnamādiye;

Musā na bhāse, na ca majjapo siyā;

Abrahmacariyā virameyya methunā;

Rattiṃ na bhuñjeyya vikālabhojanaṃ.

653.

Mālaṃ na dhāre, na ca gandhamācare;

Mañce chamāyaṃva sayetha santhate;

Etañhi aṭṭhaṅgikamāhuposathaṃ;

Buddhena dukkhantagunā pakāsitaṃ.

654.

Aṭṭheva pana pānāni, niddiṭṭhāni mahesinā;

Bhikkhu aṭṭhaṅgasaṃyutto, bhikkhunovādamarahati.

Aṭṭhakakathā.

655.

Bhojanāni paṇītāni, nava vuttāni satthunā;

Dukkaṭaṃ pana niddiṭṭhaṃ, nava maṃsāni khādato.

656.

Pātimokkhassa uddesā, naveva paridīpitā;

Uposathā navevettha, saṅgho navahi bhijjati.

Navakakathā.

657.

Dasa akkosavatthūni, dasa sikkhāpadāni ca;

Akappiyāni maṃsāni, dasa sukkāni ve dasa.

658.

Jāti nāmañca gottañca, kammaṃ sippañca rogatā;

Liṅgāpatti kilesā ca, akkosena daseva hi.

659.

Dasa ādīnavā rañño, antepurappavesane;

Dasākārehi saṅghādi-seso channoti dīpito.

660.

Dasa kammapathā puññā, apuññāpi tathā dasa;

Daseva dānavatthūni, daseva ratanāni ca.

661.

Annaṃ pānañca vatthañca, mālā gandhavilepanaṃ;

Yānañca seyyāvasathaṃ, padīpeyyantime dasa.

662.

Avandiyā munindena, dīpitā dasa puggalā;

Daseva paṃsukūlāni, dasa cīvaradhāraṇā.

663.

Sosānikaṃ pāpaṇikaṃ, tathā undūrakhāyitaṃ;

Gokhāyitagginā daḍḍhaṃ, ajikūpacikakhāyitaṃ.

664.

Thūpacīvarikañceva, tatheva abhisekiyaṃ;

Gatapacchāgatañceti, dasadhā paṃsukūlikaṃ.

665.

Sabbanīlādayo vuttā, dasa cīvaradhāraṇā;

Cīvarāni navevettha, saddhiṃ saṃkaccikāya ca.

Dasakakathā.

666.

Ekādasa panābhabbā, puggalā paṇḍakādayo;

Hontevānupasampannā, upasampāditāpi ca.

667.

Pattā akappiyā vuttā, ekādasa bhavanti hi;

Dārujena ca pattena, daseva ratanubbhavā.

668.

Ekādasa tathā honti, pādukāpi akappiyā;

Ekādaseva sīmāyo, asīmāti pakāsitā.

669.

Atikhuddātimahantā, khaṇḍacchāyānimittakā;

Animittā, bahiṭṭhena, sammatā, nadiyaṃ tathā.

670.

Jātassare, samudde vā, sambhinnajjhotthaṭāpi ca;

Sīmāyapi asīmāyo, ekādasa imā siyuṃ.

671.

Ekādaseva pathavī, kappiyā ca akappiyā;

Gaṇṭhikā kappiyā vuttā, ekādasa ca vīdhakā.

672.

Ekādasavidhaṃ vuttaṃ, adhiṭṭhātabbacīvaraṃ;

Ticīvaraṃ tathā kaṇḍu-paṭicchādī, nisīdanaṃ.

673.

Paccattharaṇaṃ, vassika-sāṭikā, mukhapuñchanaṃ;

Dakasāṭi, parikkhāra-coḷaṃ, saṃkaccikāpi ca.

674.

Yāvatatiyakā sabbe, ekādasa pakāsitā;

Ariṭṭho, caṇḍakāḷī ca, ukkhittassānuvattikā.

675.

Aṭṭha saṅghādisesesu, ubhinnaṃ tu vasā pana;

Ekādasa ime yāva-tatiyāti pakāsitā.

676.

Nissayassa dasekāva, paṭippassaddhiyo pana;

Chadhācariyato vuttā, upajjhāyā tu pañcadhā.

Ekādasakakathā.

677.

Teraseva dhutaṅgāni, paramāni ca cuddasa;

Soḷaseva tu ‘‘jāna’’nti, paññattāni mahesinā.

678.

Sauttaraṃ vinayavinicchayaṃ tu yo;

Anuttaraṃ sakalamapīdha jānati;

Mahattare vinayanaye anuttare;

Niruttaro bhavati hi so, na saṃsayo.

Ekuttaranayo samatto.

Sedamocanakathā

679.

Ito paraṃ pavakkhāmi, bhikkhūnaṃ suṇataṃ puna;

Sedamocanagāthāyo, paṭubhāvakarā varā.

680.

Ubbhakkhakaṃ vivajjetvā, adhonābhiṃ vivajjiya;

Paṭicca methunaṃ dhammaṃ, kathaṃ pārājiko siyā?

681.

Kabandhasattakāyassa, ure hoti mukhaṃ sace;

Mukhena methunaṃ dhammaṃ, katvā pārājiko bhave.

682.

Suññe nissattake dīpe, eko bhikkhu sace vase;

Methunapaccayā tassa, kathaṃ pārājiko siyā?

683.

Lambī vā mudupiṭṭhī vā, vaccamagge mukhepi vā;

Aṅgajātaṃ pavesento, sake pārājiko bhave.

684.

Sayaṃ nādiyate kiñci, parañca na samādape;

Saṃvidhānañca nevatthi, kathaṃ pārājiko siyā?

685.

Suṅkaghāte atikkante, nādiyanto parassa tu;

Āṇattiñca vināyeva, hoti pārājiko yati.

686.

Haranto garukaṃ bhaṇḍaṃ, theyyacittena puggalo;

Parassa tu parikkhāraṃ, na ca pārājiko kathaṃ?

687.

Tiracchānagatānaṃ tu, puggalo garubhaṇḍakaṃ;

Gaṇhanto theyyacittena, na ca pārājiko siyā.

688.

Attano santakaṃ datvā, bhikkhu pārājiko kathaṃ?

‘‘Maratū’’ti asappāya-bhojanaṃ deti ce cuto.

689.

Pitari pitusaññī ca, mātusaññī ca mātari;

Hantvānantariyaṃ kammaṃ, na phuseyya kathaṃ naro?

690.

Tiracchānagatā mātā, tiracchānagato pitā;

Tasmānantariyaṃ natthi, māritesu ubhosupi.

691.

Anādiyanto garukaṃ, parañca na samādape;

Gacchaṃ ṭhito nisinno vā, kathaṃ pārājiko bhaṇa?

692.

Manussuttarike dhamme, katvāna katikaṃ tato;

Sambhāvanādhippāyo so, atikkamati ce cuto.

693.

Saṅghādisesā cattāro, bhaveyyuṃ ekavatthukā;

Kathaṃ? Kathehi me puṭṭho, vinaye ce visārado.

694.

Sañcarittañca duṭṭhullaṃ, saṃsaggaṃ attakāmataṃ;

Itthiyā paṭipajjanto, phuseyya caturo ime.

695.

Saṅghādisesamāpanno, chādetvā suciraṃ pana;

Acaritvā yathāvuttaṃ, vattaṃ so vuṭṭhito kathaṃ?

696.

Sukkavissaṭṭhimāpanno , bhikkhubhāve ṭhito pana;

Parivatte tu liṅgasmiṃ, natthi saṅghādisesatā.

697.

Kuddho ārādhako hoti;

Kuddho hoti ca nindito;

Atha ko nāma so dhammo;

Yena kuddho pasaṃsito?

698.

Vaṇṇasmiṃ bhaññamāne yo, titthiyānaṃ tu kujjhati;

Ārādhako, sambuddhassa, yadi kujjhati nindito.

699.

Atthaṅgate tu sūriye, bhojanaṃ bhikkhu bhuñjati;

Na khittacittonummatto, nirāpatti kathaṃ bhave?

700.

Yo ca romanthayitvāna, rattiṃ ghasati bhojanaṃ;

Natthi tassa panāpatti, vikālabhojanena hi.

701.

Atthaṅgate ca sūriye, gahetvā bhikkhu bhojanaṃ;

Sace bhuñjeyya āpatti, anāpatti kathaṃ bhave?

702.

Vikāluttarakuruṃ gantvā, tattha laddhāna bhojanaṃ;

Āgantvā idha kālena, natthi āpatti bhuñjato.

703.

Gāme vā yadi vāraññe, yaṃ paresaṃ mamāyitaṃ;

Na harantova taṃ theyyā, kathaṃ pārājiko siyā?

704.

Theyyasaṃvāsako nāma, liṅgasaṃvāsathenako;

Parabhaṇḍaṃ agaṇhanto, hoti esa parājito.

705.

Nārī rūpavatī bālā, bhikkhu rattena cetasā;

Methunaṃ tāya katvāpi, so na pārājiko kathaṃ?

706.

Bhikkhu rūpavatiṃ nāriṃ, supinantena passati;

Tāya methunasaṃyoge, katepi na vinassati.

707.

Ekissā dve siyuṃ puttā, jātā idha panitthiyā;

Dvinnaṃ mātā pitā sāva, kathaṃ hoti bhaṇāhi me?

708.

Ubhatobyañjanā itthī, gabbhaṃ gaṇhāti attanā;

Gaṇhāpeti paraṃ gabbhaṃ, tasmā mātā pitā ca sā.

709.

Purisena sahāgāre, raho vasati bhikkhunī;

Parāmasati tassaṅgaṃ, anāpatti kathaṃ siyā?

710.

Sahāgārikaseyyañca, sabbañca paṭijagganaṃ;

Dārakassa ca mātā hi, kātuṃ labhati bhikkhunī.

711.

Ko ca bhikkhūhi sikkhāsu, asādhāraṇataṃ gato;

Na pārivāsiko brūhi, na ukkhittādikopi ca?

712.

Gahetuṃ khurabhaṇḍaṃ tu, sace nhāpitapubbako;

Na so labhati aññesaṃ, kappatīti ca niddise.

713.

Katheti kusalaṃ dhammaṃ, paramaṃ atthasaṃhitaṃ;

Katamo puggalo brūhi, na mato na ca jīvati?

714.

Katheti kusalaṃ dhammaṃ, paramaṃ atthasaṃhitaṃ;

Hoti nimmitabuddho so, na mato na ca jīvati.

715.

Saṃyācikaṃ karontassa, kuṭiṃ desitavatthukaṃ;

Pamāṇikamanārambhaṃ, āpatti saparikkamaṃ.

716.

Naro karoti ce kuṭiṃ, sa sabbamattikāmayaṃ;

Na muccateva vajjato, jinena vuttato tato.

717.

Saṃyācikāya bhikkhussa, anāpatti kathaṃ siyā;

Sabbalakkhaṇahīnaṃ tu, karontassa kuṭiṃ pana?

718.

Saṃyācikaṃ karontassa, tiṇacchadanakaṃ kuṭiṃ;

Bhikkhuno jinacandena, anāpatti pakāsitā.

719.

Na kāyikaṃ kañci payogamācare;

Na kiñci vācāya paraṃ bhaṇeyya;

Phuse garuṃ antimavatthuhetukaṃ;

Visārado ce vinaye bhaṇāhi tvaṃ?

720.

Parassā pana yā vajjaṃ, paṭicchādeti bhikkhunī;

Ayaṃ pārājikāpattiṃ, tannimittaṃ garuṃ phuse.

721.

Na kāyikaṃ kiñcipi pāpamācare;

Na kiñci vācāya careyya pāpakaṃ;

Sunāsitoyeva ca nāsito siyā;

Kathaṃ tuvaṃ brūhi mayāsi pucchito?

722.

Abhabbā pana ye vuttā, puggalā paṇḍakādayo;

Ekādasa munindena, nāsitā te sunāsitā.

723.

Anuggiraṃ giraṃ kiñci, subhaṃ vā yadi vāsubhaṃ;

Phuse vācasikaṃ vajjaṃ, kathaṃ me pucchito bhaṇa?

724.

Santimeva panāpattiṃ, bhikkhu nāvikareyya yo;

Sampajānamusāvāde, dukkaṭaṃ tassa vaṇṇitaṃ.

725.

Ekatoupasampannā, ubho tāsaṃ tu hatthato;

Cīvaraṃ gaṇhato honti, nānāāpattiyo kathaṃ?

726.

Ekatoupasampannā , bhikkhūnaṃ tu vasena yā;

Cīvaraṃ hatthato tassā, pācitti paṭigaṇhato.

727.

Ekatoupasampannā, bhikkhunīnaṃ vasena yā;

Cīvaraṃ hatthato tassā, dukkaṭaṃ paṭigaṇhato.

728.

Saṃvidhāya ca cattāro, garuṃ theniṃsu bhaṇḍakaṃ;

Thero thullaccayaṃ tesu, patto, sesā parājayaṃ.

729.

Kathaṃ ? Chamāsakaṃ bhaṇḍaṃ, tattha sāhatthikā tayo;

Haṭā therena māsā tu, tayo āṇattiyāpi ca.

730.

Tīhi sāhatthikokeko;

Pañca āṇattiyā haṭā;

Tasmā thullaccayaṃ thero;

Patto, sesā parājayaṃ.

731.

Bahiddhā gehato bhikkhu, itthī gabbhantaraṃ gatā;

Chiddaṃ gehassa no atthi, methunapaccayā cuto.

732.

Antodussakuṭiṭṭhena, mātugāmena methunaṃ;

Santhatādivaseneva, katvā hoti parājito.

733.

Sappiādiṃ tu bhesajjaṃ, gahetvā sāmameva taṃ;

Avītivatte sattāhe, kathaṃ āpatti sevato?

734.

Parivattitaliṅgassa, bhikkhuno itarāya vā;

Avītivatte sattāhe, hoti āpatti sevato.

735.

Nissaggiyena pācitti, suddhapācittiyampi ca;

Ekatova kathaṃ bhikkhu, āpajjeyya bhaṇāhi me?

736.

Saṅghe pariṇataṃ lābhaṃ, attano ca parassa ca;

Ekato pariṇāmento, payogena dvayaṃ phuse.

737.

Bhikkhū samāgamma samaggasaññā;

Sabbe kareyyuṃ pana saṅghakammaṃ;

Bhikkhuṭṭhito dvādasayojanasmiṃ;

Kathaṃ kataṃ kuppati vaggahetu?

738.

Atthi sace pana bhikkhu nisinno;

Dvādasayojanike nagare tu;

Tattha kataṃ pana kammamakammaṃ;

Natthi vihāragatā yadi sīmā.

739.

Saṅghāṭi pārutā kāye, nivatthontaravāsako;

Nissaggiyāni sabbāni, kathaṃ honti kathehi me?

740.

Kaṇṇaṃ gahetvā tattheva, kaddamaṃ yadi dhovati;

Bhikkhunī kāyaṅgāneva, tāni nissaggiyāni hi.

741.

Purisaṃ apitaraṃ hantvā, itthiṃ hantvā amātaraṃ;

Ānantariyakaṃ kammaṃ, āpajjati kathaṃ naro?

742.

Parivatte tu liṅgasmiṃ, pitaraṃ itthitaṃ gataṃ;

Mātaraṃ purisattaṃ tu, gataṃ hantvā garuṃ phuse.

743.

Mātaraṃ pana māretvā, māretvā pitarampi ca;

Ānantariyakaṃ kammaṃ, nāpajjeyya kathaṃ naro?

744.

Tiracchānagatā mātā, tiracchānagato pitā;

Mātaraṃ pitaraṃ hantvā, nānantariyakaṃ phuse.

745.

Codetvā sammukhībhūtaṃ, saṅgho kammaṃ kareyya ce;

Kathaṃ kammaṃ akammaṃ taṃ, saṅgho sāpattiko siyā?

746.

Vuttaṃ tu paṇḍakādīnaṃ, sandhāya upasampadaṃ;

Anāpattissa kammaṃ tu, sandhāyāti kurundiyaṃ.

747.

Kappabindukataṃ rattaṃ, cīvaraṃ tu adhiṭṭhitaṃ;

Kathamassa siyāpatti, sevamānassa dukkaṭaṃ?

748.

Sakaṃ anissajitvāna, yo nissaggiyacīvaraṃ;

Paribhuñjati tassāya-māpatti paridīpitā.

749.

Pañca pācittiyāneva, nānāvatthukatāni hi;

Apubbaṃ acarimaṃ eka-kkhaṇe āpajjate kathaṃ?

750.

Bhesajjāni hi pañceva, gahetvā bhājane visuṃ;

Ṭhapitesu ca sattāhā-tikkame honti pañcapi.

751.

Na rattacitto na ca theyyacitto;

Na cāpi cittaṃ maraṇāya tassa;

Dentassa pārājikamāha satthā;

Thullaccayaṃ taṃ paṭigaṇhatopi.

752.

Salākaṃ saṅghabhedāya, padentassa parājayo;

Hoti thullaccayaṃ tassa, salākaṃ paṭigaṇhato.

753.

Ekattha nikkhipitvāna, cīvaraṃ addhayojane;

Aruṇaṃ uṭṭhāpentassa, anāpatti kathaṃ siyā?

754.

Suppatiṭṭhitanigrodha-sadise rukkhamūlake;

Anāpatti hi so rukkho, hoti ekakulassa ce.

755.

Kathaṃ āpattiyo nānā-;

Vatthukāyo hi kāyikā;

Apubbaṃ acarimaṃ eka-;

Kkhaṇe sambahulā phuse?

756.

Nānitthīnaṃ tu kese vā, tāsaṃ aṅguliyopi vā;

Ekato gahaṇe tassa, honti sambahulā pana.

757.

Kathaṃ vācasikā nānā-vatthukāyo na kāyikā;

Apubbaṃ acarimaṃ eka-kkhaṇe āpattiyo phuse?

758.

Duṭṭhullaṃ yo vadati ca vācaṃ;

‘‘Sabbā tumhe sikharaṇiyo’’ti;

Vuttā dosā vinayanasatthe;

Tassitthīnaṃ gaṇanavasena.

759.

Itthiyā purisenāpi, paṇḍakena nimittake;

Methunaṃ na ca sevanto, methunappaccayā cuto?

760.

Methune pubbabhāgaṃ tu, kāyasaṃsaggataṃ gatā;

Methunappaccayā chejjaṃ, āpannā aṭṭhavatthukaṃ.

761.

Mātaraṃ cīvaraṃ yāce, saṅghe pariṇataṃ na ca;

Kenassa hoti āpatti, anāpatti ca ñātake?

762.

Vassasāṭikalābhatthaṃ , samaye piṭṭhisaññite;

Siyāpatti satuppādaṃ, karoto mātarampi ca.

763.

Saṅghādisesamāpattiṃ, pācittiṃ dukkaṭaṃ kathaṃ;

Pāṭidesaniyaṃ thulla-ccayaṃ ekakkhaṇe phuse?

764.

Avassutāvassutahatthato hi;

Piṇḍaṃ gahetvā lasuṇaṃ paṇītaṃ;

Manussamaṃsañca akappamaññaṃ;

Sabbekato khādati, honti tassā.

765.

Eko upajjhāyakapuggaleko;

Ācariyako dvepi ca puṇṇavassā;

Ekāva tesaṃ pana kammavācā;

Ekassa kammaṃ tu na rūhate kiṃ?

766.

Kesaggamattampi mahiddhikesu;

Ākāsago hoti sace paneko;

Katampi taṃ rūhati neva kammaṃ;

Ākāsagasseva, na bhūmigassa.

767.

Saṅghenapi hi ākāse, ṭhitena pana iddhiyā;

Bhūmigassa na kātabbaṃ, karoti yadi kuppati.

768.

Na ca kappakataṃ vatthaṃ, na ca rattaṃ akappiyaṃ;

Nivatthassa panāpatti, anāpatti kathaṃ siyā?

769.

Acchinnacīvarassettha, bhikkhussa pana kiñcipi;

Na cassākappiyaṃ nāma, cīvaraṃ pana vijjati.

770.

Na kutopi ca gaṇhati kiñci have;

Na tu deti ca kiñcipi bhojanato;

Garukaṃ pana vajjamupeti kathaṃ;

Vada me vinaye kusalosi yadi?

771.

Ādāya yaṃ kiñci avassutamhā;

Uyyojitā bhuñjati bhojanañce;

Uyyojitā yā pana yāya tassā;

Saṅghādisesaṃ kathayanti dhīrā.

772.

Kassaci kiñci na deti sahatthā;

Neva ca gaṇhati kiñci kutoci;

Vajjamupeti lahuṃ, na garuṃ tu;

Brūhi kathaṃ yadi bujjhasi sādhu?

773.

Dantaponodakānaṃ tu, gahaṇe pana bhikkhunī;

Uyyojentī lahuṃ vajjaṃ, āpajjati nisevite.

774.

Āpajjati panāpattiṃ, garukaṃ sāvasesakaṃ;

Chādeti, na phuse vajjaṃ, kathaṃ jānāsi me vada?

775.

Saṅghādisesamāpattiṃ, āpajjitvā anādaro;

Chādentopi tamāpattiṃ, nāññaṃ ukkhittako phuse.

776.

Sappāṇappāṇajaṃ neva, jaṅgamaṃ na vihaṅgamaṃ;

Dvijaṃ kantamakantañca, sace jānāsi me vada?

777.

Sappāṇappāṇajo vutto;

Cittajo utujopi ca;

Dvīheva pana jātattā;

Mato saddo dvijoti hi.

778.

Vinaye anayūparame parame;

Sujanassa sukhānayane nayane;

Paṭu hoti padhānarato na rato;

Idha yo pana sāramate ramate.

Sedamocanagāthāyo samattā.

Sādhāraṇāsādhāraṇakathā

779.

Sabbasikkhāpadānāhaṃ , nidānaṃ gaṇanampi ca;

Bhikkhūhi bhikkhunīnañca, bhikkhūnaṃ bhikkhunīhi ca.

780.

Asādhāraṇapaññattaṃ, tathā sādhāraṇampi ca;

Pavakkhāmi samāsena, taṃ suṇātha samāhitā.

781.

Nidānaṃ nāma vesālī, tathā rājagahaṃ puraṃ;

Sāvatthāḷavi kosambī, sakkabhaggā pakāsitā.

782.

Kati vesāliyā vuttā, kati rājagahe katā?

Kati sāvatthipaññattā, kati āḷaviyaṃ katā?

783.

Kati kosambipaññattā, kati sakkesu bhāsitā?

Kati bhaggesu paññattā, taṃ me akkhāhi pucchito?

784.

Dasa vesāliyā vuttā, ekavīsa giribbaje;

Chaūnāni satāneva, tīṇi sāvatthiyaṃ katā.

785.

Cha panāḷaviyaṃ vuttā, aṭṭha kosambiyaṃ katā;

Aṭṭha sakkesu paññattā, tayo bhaggesu dīpitā.

786.

Methunaṃ viggaho ceva, catutthantimavatthukaṃ;

Atirekacīvaraṃ suddha-kāḷakeḷakalomakaṃ.

787.

Bhūtaṃ paramparañceva, mukhadvāramacelako;

Bhikkhunīsu ca akkoso, dasa vesāliyaṃ katā.

788.

Dutiyantimavatthuñca, dve anuddhaṃsanāni ca;

Saṅghabhedā duve ceva, cīvarassa paṭiggaho.

789.

Rūpiyaṃ suttaviññatti, tathā ujjhāpanampi ca;

Paripācitapiṇḍo ca, tatheva gaṇabhojanaṃ.

790.

Vikālabhojanañceva, cārittaṃ nhānameva ca;

Ūnavīsativassañca, datvā saṅghena cīvaraṃ.

791.

Vosāsantī ca naccaṃ vā, gītaṃ vā cārikadvayaṃ;

Chandadānenime rāja-gahasmiṃ ekavīsati.

792.

Kuṭi kosiyaseyyañca, pathavībhūtagāmakaṃ;

Sappāṇakañca siñcanti, ete chāḷaviyaṃ katā.

793.

Mahallakavihāro ca, dovacassaṃ tatheva ca;

Aññenaññaṃ tathā dvāra-kosā majjhañca pañcamaṃ.

794.

Anādariyaṃ sahadhammo, payopānañca sekhiye;

Kosambiyaṃ tu paññattā, aṭṭhime suddhadiṭṭhinā.

795.

Dhovaneḷakalomāni, patto ca dutiyo pana;

Ovādopi ca bhesajjaṃ, sūci āraññakesu ca.

796.

Udakasuddhikañceva, ovādāgamanampi ca;

Pure kapilavatthusmiṃ, paññattā pana aṭṭhime.

797.

Jotiṃ samādahitvāna, sāmisena sasitthakaṃ;

Ime bhaggesu paññattā, tayo ādiccabandhunā.

798.

Pārājikāni cattāri, garukā soḷasā, duve;

Aniyatā, catuttiṃsa, honti nissaggiyāni hi.

799.

Chappaṇṇāsasatañceva , khuddakāni bhavanti hi;

Daseva pana gārayhā, dvesattati ca sekhiyā.

800.

Chaūnāni ca tīṇeva, satāni samacetasā;

Ime vuttāvasesā hi, sabbe sāvatthiyaṃ katā.

801.

Pārājikāni cattāri, satta saṅghādisesakā;

Nissaggiyāni aṭṭheva, dvattiṃseva ca khuddakā.

802.

Dve gārayhā, tayo sekhā, chappaññāseva sabbaso;

Bhavanti chasu paññattā, nagaresu ca piṇḍitā.

803.

Sabbāneva panetāni, nagaresu ca sattasu;

Aḍḍhuḍḍhāni satāneva, paññattāni bhavanti hi.

804.

Sikkhāpadāni bhikkhūnaṃ, vīsañca dve satāni ca;

Bhikkhunīnaṃ tu cattāri, tathā tīṇi satāni ca.

805.

Pārājikāni cattāri, garukā pana terasa;

Aniyatā duve vuttā, tiṃsa nissaggiyāni ca.

806.

Khuddakā navuti dve ca, cattāro pāṭidesanā;

Nippapañcena niddiṭṭhā, pañcasattati sekhiyā.

807.

Dve satāni ca vīsañca, vasā bhikkhūnameva ca;

Sikkhāpadāni uddesamāgacchanti uposathe.

808.

Pārājikāni aṭṭheva, garukā dasa satta ca;

Nissaggiyāni tiṃseva, chasaṭṭhi ca satampi ca.

809.

Khuddakānaṭṭha gārayhā, pañcasattati sekhiyā;

Sabbāni pana cattāri, tathā tīṇi satāni ca.

810.

Bhavanti pana etāni, bhikkhunīnaṃ vasā pana;

Sikkhāpadāni uddesamāgacchanti uposathe.

811.

Chacattālīsa honteva, bhikkhūnaṃ bhikkhunīhi tu;

Asādhāraṇabhāvaṃ tu, gamitāni mahesinā.

812.

Cha ca saṅghādisesā ca, tathā aniyatā duve;

Dvādaseva ca nissaggā, dvāvīsati ca khuddakā.

813.

Cattāropi ca gārayhā, chacattālīsa hontime;

Bhikkhūnaṃyeva paññattā, gotamena yasassinā.

814.

Visaṭṭhi kāyasaṃsaggo, duṭṭhullaṃ attakāmatā;

Kuṭi ceva vihāro ca, chaḷete garukā siyuṃ.

815.

Nissaggiyādivaggasmiṃ, dhovanañca paṭiggaho;

Eḷakalomavaggepi, ādito pana satta ca.

816.

Tatiyepi ca vaggasmiṃ, patto ca paṭhamo tathā;

Vassasāṭikamārañña-miti dvādasa dīpitā.

817.

Pācittiyāni vuttāni, sabbāni gaṇanāvasā;

Bhikkhūnaṃ bhikkhunīnañca, aṭṭhāsītisataṃ, tato.

818.

Sabbo bhikkhunivaggopi, saparamparabhojano;

Tathā anatiritto ca, abhihaṭṭhuṃ pavāraṇā.

819.

Paṇītabhojanaviññatti, tathevācelakopi ca;

Nimantito sabhatto ca, duṭṭhullacchādanampi ca.

820.

Ūnavīsativassaṃ tu, mātugāmena saddhipi;

Antepurappaveso ca, vassasāṭi nisīdanaṃ.

821.

Khuddakāni panetāni, dvāvīsati bhavanti hi;

Cattāro pana gārayhā, bhikkhūnaṃ pātimokkhake.

822.

Ekato pana paññattā, chacattālīsa hontime;

Bhikkhunīhi tu bhikkhūnaṃ, asādhāraṇataṃ gatā.

823.

Bhikkhūhi bhikkhunīnañca, sataṃ tiṃsa bhavanti hi;

Asādhāraṇabhāvaṃ tu, gamitāni mahesinā.

824.

Pārājikāni cattāri, dasa saṅghādisesakā;

Dvādaseva ca nissaggā, khuddakā navuticcha ca.

825.

Aṭṭheva pana gārayhā, sataṃ tiṃsa bhavantime;

Bhikkhunīnañca bhikkhūhi, asādhāraṇataṃ gatā.

826.

Bhikkhunīnaṃ tu saṅghādi-sesehi cha panādito;

Yāvatatiyakā ceva, cattāroti ime dasa.

827.

Akālacīvarañceva, tathā acchinnacīvaraṃ;

Sattaññadatthikādīni, patto ceva garuṃ lahuṃ.

828.

Dvādaseva panetāni, bhikkhunīnaṃ vasenidha;

Nissaggiyāni satthārā, paññattāni panekato.

829.

Asādhāraṇapaññattā, khuddakā navuticcha ca;

Gārayhā ca panaṭṭhāti, sabbeva gaṇanāvasā.

830.

Bhikkhunīnaṃ tu bhikkhūhi, asādhāraṇataṃ gatā;

Ekatoyeva paññattā, sataṃ tiṃsa bhavanti hi.

831.

Asādhāraṇubhinnampi, sataṃ sattati caccha ca;

Pārājikāni cattāri, garukā ca dasaccha ca.

832.

Aniyatā duve ceva, nissaggā catuvīsati;

Sataṃ aṭṭhārasevettha, khuddakā paridīpitā.

833.

Dvādaseva ca gārayhā, sataṃ sattati caccha ca;

Asādhāraṇubhinnampi, imeti paridīpitā.

834.

Sādhāraṇā ubhinnampi, paññattā pana satthunā;

Sataṃ sattati cattāri, bhavantīti pakāsitā.

835.

Pārājikāni cattāri, satta saṅghādisesakā;

Aṭṭhārasa ca nissaggā, samasattati khuddakā.

836.

Pañcasattati paññattā, sekhiyāpi ca sabbaso;

Sataṃ sattati cattāri, ubhinnaṃ samasikkhatā.

Sādhāraṇāsādhāraṇakathā.

Lakkhaṇakathā

837.

Ito paraṃ pavakkhāmi, lakkhaṇaṃ pana sabbagaṃ;

Savane sādaraṃ katvā, vadato me nibodhatha.

838.

Nidānaṃ puggalo vatthu, paññattividhimeva ca;

Vipattāpattanāpatti, āṇattaṅgakiriyāpi ca.

839.

Saññācittasamuṭṭhānaṃ, vajjakammapabhedakaṃ;

Tikadvayanti sabbattha, yojetabbamidaṃ pana.

840.

Pubbe vuttanayaṃ yañca, yañca uttānamevidha;

Taṃ sabbaṃ pana vajjetvā, karissāmatthajotanaṃ.

841.

Puggalo nāma yaṃ yaṃ tu, bhikkhumārabbha bhikkhuniṃ;

Sikkhāpadaṃ tu paññattaṃ, ayaṃ vuccati puggalo.

842.

Tevīsatividhā te ca, sudinnadhaniyādayo;

Bhikkhūnaṃ pātimokkhasmiṃ, ādikammikapuggalā.

843.

Bhikkhunīnaṃ tathā pāti-mokkhasmiṃ ādikammikā;

Thullanandādayo satta, sabbe tiṃsa bhavanti hi.

844.

Vatthūti puggalasseva, tassa tassa ca sabbaso;

Vatthuno tassa tasseva, ajjhācāro pavuccati.

845.

Kevalā pana paññatti, mūlabhūtā tatheva sā;

Anvanuppannasabbattha-padesapadapubbikā.

846.

Sādhāraṇā ca paññatti, tathāsādhāraṇāpi ca;

Ekatoubhatopubbā, evaṃ navavidhā siyā.

847.

Tattha ‘‘yo methunaṃ dhammaṃ, paṭiseveyya bhikkhu’’ti;

‘‘Adinnaṃ ādiyeyyā’’ti, paññatticcevamādikā.

848.

Hoti ‘‘antamaso bhikkhu, tiracchānagatāyapi’’;

Iccevamādikā sabbā, anupaññatti dīpitā.

849.

Tathānuppannapaññatti, anuppanne tu vajjake;

Aṭṭhannaṃ garudhammānaṃ, vasenevāgatā hi sā.

850.

Cammattharaṇakañceva, saguṇaṅguṇupāhanaṃ;

Tatheva ca dhuvanhānaṃ, pañcavaggūpasampadā.

851.

Esā padesapaññatti, nāmāti hi catubbidhā;

Vuttā majjhimadesasmiṃ-yeva hoti, na aññato.

852.

Ito sesā hi sabbattha-paññattīti pakāsitā;

Atthato ekamevettha, sādhāraṇadukādikaṃ.

853.

Sāṇattikā panāpatti, hoti nāṇattikāpi ca;

Āṇattīti ca nāmesā, ñeyyā āṇāpanā pana.

854.

Āpattīnaṃ tu sabbāsaṃ, sabbasikkhāpadesupi;

Sabbo panaṅgabhedo hi, viññātabbo vibhāvinā.

855.

Kāyenapi ca vācāya, yā karontassa jāyate;

Ayaṃ kriyasamuṭṭhānā, nāma pārājikā viya.

856.

Kāyavācāhi kattabbaṃ, akarontassa hoti yā;

cākriyasamuṭṭhānā, paṭhame kathine viya.

857.

Karontassākarontassa, bhikkhuno hoti yā pana;

kriyākriyato hoti, cīvaraggahaṇe viya.

858.

Siyā pana karontassa, akarontassa yā siyā;

kriyākriyato hoti, rūpiyuggahaṇe viya.

859.

Tathā siyā karontassa;

Yā karoto akubbato;

Siyā kiriyato ceva;

kriyākriyatopi ca.

860.

Sabbā cāpattiyo saññā-;

Vasena duvidhā siyuṃ;

Saññāvimokkhā nosaññā-;

Vimokkhāti pakāsitā.

861.

Vītikkamanasaññāya, abhāvena yato pana;

Vimuccati ayaṃ saññā-vimokkhāti pakāsitā.

862.

Itarā pana nosaññā-vimokkhāti pakāsitā;

Puna sabbāva cittassa, vasena duvidhā siyuṃ.

863.

Sacittakā acittāti, sucittena pakāsitā;

Sacittakasamuṭṭhāna-vasena pana yā siyā.

864.

Ayaṃ sacittakā nāma, āpatti paridīpitā;

Sacittakehi vā missa-vasenāyamacittakā.

865.

Sabbā cāpattiyo vajja-vasena duvidhā rutā;

Suvijjenānavajjena, lokapaṇṇattivajjato.

866.

Yassā sacittake pakkhe, cittaṃ akusalaṃ siyā;

Lokavajjāti nāmāyaṃ, sesā paṇṇattivajjakā.

867.

Sabbā cāpattiyo kamma-vasena tividhā siyuṃ;

Kāyakammaṃ vacīkammaṃ, tathā tadubhayampi ca.

868.

Tikadvayanti nāmetaṃ, kusalāditikadvayaṃ;

Kusalākusalacitto vā, tathābyākatamānaso.

869.

Hutvā āpajjatāpattiṃ, āpajjanto na aññathā;

Sukhavedanāsamaṅgī vā, tathā dukkhādisaṃyuto.

870.

Idaṃ tu lakkhaṇaṃ vuttaṃ, sabbasikkhāpadesupi;

Yojetvā pana dasseyya, vinayasmiṃ visārado.

871.

Taruṃ timūlaṃ navapattamenaṃ;

Catussikhaṃ sattaphalaṃ chapupphaṃ;

Jānāti yo dvippabhavaṃ dvisākhaṃ;

Jānāti paññattimasesato so.

872.

Imamuttaraṃ gatamanuttarataṃ;

Pariyāpuṇāti paripucchati yo;

Upayātanuttaratamuttarato;

Sa ca kāyavācavinaye vinaye.

Lakkhaṇakathā.

873.

Soḷasaparivārassa, parivārassa sabbaso;

Ito paraṃ pavakkhāmi, sabbasaṅkalanaṃ nayaṃ.

874.

Kati āpattiyo vuttā;

Kāyikā, vācasikā kati?

Chādentassa katāpattī;

Kati saṃsaggapaccayā?

875.

Kāyikā chabbidhāpatti, tathā vācasikāpi ca;

Chādentassa ca tissova, pañca saṃsaggapaccayā.

876.

Kati āpattimūlāni, paññattāni mahesinā?

Kati āpattiyo vuttā, duṭṭhullacchādane pana?

877.

Dve panāpattimūlāni, kāyo vācā bhavanti hi;

Pārājikā ca pācitti, duṭṭhullacchādane siyuṃ.

878.

Kati gāmantare vuttā, nadīpāre tathā kati?

Kati thullaccayaṃ maṃse, kati maṃsesu dukkaṭaṃ?

879.

Gāmantare catassova, nadīpārepi tattakā;

Thullaccayaṃ manussānaṃ, maṃse, navasu dukkaṭaṃ.

880.

Bhikkhu bhikkhuniyā saddhiṃ, saṃvidhāti ca dukkaṭaṃ;

Pācittaññassa gāmassa, upacārokkame siyā.

881.

Thullaccayaṃ parikkhitte, gāmasmiṃ paṭhame pade;

Garukaṃ dutiye tassā, gāmantaraṃ vajantiyā.

882.

Tathā bhikkhuniyā saddhiṃ, saṃvidhāne tu dukkaṭaṃ;

Abhirūhati nāvaṃ ce, hoti pācitti bhikkhuno.

883.

Nadiyuttaraṇe kāle, pāde thullaccayaṃ phuse;

Paṭhame, dutiye tassā, hoti bhikkhuniyā garuṃ.

884.

Kati vācasikā rattiṃ, kati vācasikā divā?

Duve vācasikā rattiṃ, duve vācasikā divā.

885.

Rattandhakāre purisena saddhiṃ;

Ṭhitā adīpe pana hatthapāse;

Pācitti tassā yadi sallapeyya;

Vadeyya ce dukkaṭameva dūre.

886.

Channe divā yā purisena saddhiṃ;

Ṭhitā vadeyyassa ca hatthapāse;

Pācitti, hitvā pana hatthapāsaṃ;

Vadeyya ce dukkaṭameva tassā.

887.

Kati vā dadamānassa, kati vā paṭigaṇhato?

Dadamānassa tissova, catassova paṭiggahe.

888.

Manussassa visaṃ deti, sace marati tena so;

Hoti pārājikaṃ, yakkhe, pete thullaccayaṃ mataṃ.

889.

Tiracchānagate tena, mate pācittiyaṃ siyā;

Tathā pācitti aññāti-kāya ce deti cīvaraṃ.

890.

Hatthagāhe tathā veṇi-gāhe saṅghādisesatā;

Mukhena aṅgajātassa, gahaṇe tu parājayo.

891.

Aññātikāya hatthamhā, cīvarassa paṭiggahe;

Sanissaggā ca pācitti, hotīti pariyāputā.

892.

Avassutassa hatthamhā, sayaṃ vāpi avassutā;

Hoti thullaccayaṃ tassā, bhojanaṃ paṭigaṇhato.

893.

Kati ñatticatutthena, vuttā sammutiyo idha?

Ekā eva panuddiṭṭhā, bhikkhunovādasammuti.

894.

Kati dhaññarasā vuttā, vikāle kappiyā pana?

Loṇasovīrakaṃ ekaṃ, vikāle kappiyaṃ mataṃ.

895.

Kati pārājikā kāyā, kati saṃvāsabhūmiyo?

Ratticchedo katīnaṃ tu, paññattā dvaṅgulā kati?

896.

Pārājikāni kāyamhā, dve dve saṃvāsabhūmiyo;

Ratticchedo duvinnaṃ tu, paññattā dvaṅgulā duve.

897.

Paṭhamantimavatthuñca, kāyasaṃsaggajampi ca;

Pārājikāni kāyamhā, ime dve pana jāyare.

898.

Samānasaṃvāsakabhūmi ekā;

Tatheva nānāpadapubbikā ca;

Dve eva saṃvāsakabhūmiyo hi;

Mahesinā kāruṇikena vuttā.

899.

Pārivāsikabhikkhussa , tathā mānattacārino;

Ratticchedo duvinnaṃ tu, dvayātītena dīpito.

900.

Dvaṅgulapabbaparamaṃ, ādātabbaṃ, tatheva ca;

Dvaṅgulaṃ vā dumāsaṃ vā, paññattā dvaṅgulā duve.

901.

Kati pāṇātipātasmiṃ, vācā pārājikā kati?

Kati obhāsane vuttā, sañcaritte tathā kati?

902.

Tisso pāṇātipātasmiṃ;

Vācā pārājikā tayo;

Obhāsane tayo vuttā;

Sañcaritte tathā tayo.

903.

Anodissakamopāte, khate marati mānuso;

Pārājikaṃ siyā, yakkhe, pete thullaccayaṃ mate.

904.

Tiracchānagate tattha, mate pācittiyaṃ vade;

Imā pāṇātipātasmiṃ, tisso āpattiyo siyuṃ.

905.

Manussamāraṇādinnā-dānamāṇattiyāpi ca;

Manussuttaridhammañca, vadato vācikā tayo.

906.

Maggadvayaṃ panodissa, vaṇṇādibhaṇane garuṃ;

Thullaccayaṃ panodissa, ubbhajāṇumadhakkhakaṃ.

907.

Ubbhakkhakamadhojāṇu-mādissa bhaṇato pana;

Dukkaṭaṃ pana niddiṭṭhaṃ, tisso obhāsanā yimā.

908.

Paṭiggaṇhanatādīhi, tīhi saṅghādisesatā;

Dvīhi thullaccayaṃ vuttaṃ, ekena pana dukkaṭaṃ.

909.

Chindato kati āpatti, chaḍḍitappaccayā kati?

Chindantassa tu tissova, pañca chaḍḍitapaccayā.

910.

Hoti pārājikaṃ tassa, chindantassa vanappatiṃ;

Bhūtagāmaṃ tu pācitti, aṅgajātaṃ tu thullatā.

911.

Visaṃ chaḍḍetyanodissa, manusso marati tena ce;

Pārājikaṃ, mate yakkhe, pete thullaccayaṃ siyā.

912.

Tiracchāne tu pācitti, visaṭṭhichaḍḍane garuṃ;

Harituccārapassāva-chaḍḍane dukkaṭaṃ mataṃ.

913.

Gacchato katidhāpatti, ṭhitassa kati me vada?

Kati honti nisinnassa, nipannassāpi kittakā?

914.

Gacchantassa catassova, ṭhitassāpi ca tattakā;

Nisinnassa catassova, nipannassāpi tattakā.

915.

Bhikkhu bhikkhuniyā saddhiṃ, saṃvidhāne tu dukkaṭaṃ;

Pācittaññassa gāmassa, upacārokkame siyā.

916.

Thullaccayaṃ parikkhitte, gāmasmiṃ paṭhame pade;

Garukaṃ dutiye hoti, gāmantaraṃ vajantiyā.

917.

Paṭicchanne panokāse, bhikkhunī mittasanthavā;

Posassa hatthapāse tu, pācitti yadi tiṭṭhati.

918.

Hatthapāsaṃ jahitvāna, sace tiṭṭhati dukkaṭaṃ;

Aruṇuggamane kāle, dutiyā hatthapāsakaṃ.

919.

Hitvā tiṭṭhantiyā tassā, thullaccayamudīritaṃ;

Hitvā tiṭṭhati ce tassā, hoti saṅghādisesatā.

920.

Nisinnāya catassova, nipannāyāpi tattakā;

Honti vuttappakārāva, viññeyyā vinayaññunā.

921.

Yāvatatiyake vuttā, kati āpattiyo vada?

Yāvatatiyake vuttā, tisso āpattiyo suṇa.

922.

Phuse pārājikāpattiṃ, ukkhittassānuvattikā;

Saṅghādisesatā saṅgha-bhedakassānuvattino.

923.

Anissagge tu pācitti, pāpikāya ca diṭṭhiyā;

Yāvatatiyake tisso, honti āpattiyo imā.

924.

Khādato kati niddiṭṭhā, bhojanappaccayā kati?

Khādato pana tissova, pañca bhojanakāraṇā.

925.

Thullaccayaṃ manussānaṃ, maṃsaṃ khādati, dukkaṭaṃ;

Sesakānaṃ tu, pācitti, lasuṇaṃ bhakkhayantiyā.

926.

Avassutassa posassa, hatthato hi avassutā;

Gahetvā bhojanaṃ kiñci, sabbaṃ maṃsaṃ akappiyaṃ.

927.

Viññāpetvāna attatthaṃ, gahetvā bhojanampi ca;

Lasuṇampi ca missetvā, ekatajjhoharantiyā.

928.

Thullaccayañca pācitti, pāṭidesaniyampi ca;

Dukkaṭaṃ garukañcāti, pañca āpattiyo siyuṃ.

929.

Olokentassa niddiṭṭhā, kati āpattiyo vada?

Olokentassa niddiṭṭhā, ekāpatti mahesinā.

930.

Dukkaṭaṃ rattacittena, aṅgajātaṃ panitthiyā;

Olokentassa vā vuttaṃ, mukhaṃ bhikkhaṃ dadantiyā.

931.

Kati ukkhittakā vuttā, sammāvattanakā kati?

Tayo ukkhittakā vuttā, tecattālīsa vattanā.

932.

Adassanappaṭīkamme, āpannāpattiyā duve;

Eko appaṭinissagge, pāpikāya ca diṭṭhiyā.

933.

Kati nāsitakā vuttā, katīnaṃ ekavācikā?

Tayo nāsitakā vuttā, tiṇṇannaṃ ekavācikā.

934.

Mettiyā dūsako ceva, kaṇṭakoti tayo ime;

Liṅgasaṃvāsadaṇḍehi, nāsitā hi yathākkamaṃ.

935.

Ekupajjhāyakeneva, ekenācariyena ca;

Dve tayo anusāvetuṃ, vaṭṭatīti ca niddise.

936.

Ñattiyā kappanā ceva, tathā vippakatampi ca;

Atītakaraṇañceti, tayo kammassa saṅgahā.

937.

Ñattiyākappanā nāma, ‘‘dadeyya’’ccevamādikā;

‘‘Deti saṅgho, karotī’’ti, ādi vippakataṃ siyā.

938.

‘‘Dinnaṃ, kataṃ’’ paniccādi, atītakaraṇaṃ siyā;

Saṅgayhanti hi sabbāni, kammānetehi tīhipi.

939.

Saṅghe salākagāhena, kammenapi ca kevalaṃ;

Kāraṇehi pana dvīhi, saṅgho bhijjati, naññathā.

940.

Saṅghabhedakabhikkhussa, tassa pārājikaṃ siyā;

Anuvattakabhikkhūnaṃ, thullaccayamudīritaṃ.

941.

Payuttāyuttavācāya, kati āpattiyo phuse?

Payuttāyuttavācāya, cha panāpattiyo phuse.

942.

Ājīvahetu pāpiccho, icchāpakatamānaso;

Asantaṃ uttariṃ dhammaṃ, ullapanto parājito.

943.

Sañcarittaṃ samāpanne, tathā saṅghādisesatā;

Yo te vasati ārāme, vadaṃ thullaccayaṃ phuse.

944.

Viññāpetvā paṇītaṃ tu, bhojanaṃ bhikkhu bhuñjati;

Pācitti bhikkhuniyā ce, pāṭidesaniyaṃ siyā.

945.

Viññāpetvāna sūpaṃ vā, odanaṃ vā anāmayo;

Bhikkhu bhuñjati ce tassa, hoti āpatti dukkaṭaṃ.

946.

Dasasatāni rattīnaṃ, chādetvāpattiyo pana;

Dasa rattiyo vasitvāna, mucceyya pārivāsiko.

947.

Pārājikāni aṭṭheva, tevīsa garukā pana;

Dveyevāniyatā vuttā, buddhenādiccabandhunā.

948.

Nissaggiyāni vuttāni, dvecattālīsa honti hi;

Honti pācittiyā sabbā, aṭṭhāsītisataṃ pana.

949.

Pāṭidesaniyā vuttā, dvādaseva mahesinā;

Vuttā pana susikkhena, pañcasattati sekhiyā.

950.

Paññattāni supaññena, gotamena yasassinā;

Bhavanti pana sabbāni, aḍḍhuḍḍhāni satāni hi.

951.

Yo panetesu vattabbo;

Sārabhūto vinicchayo;

So mayā sakalo vutto;

Samāseneva sabbathā.

952.

Mayā suṭṭhu vicāretvā, pāḷiaṭṭhakathānayaṃ;

Katattā ādaraṃ katvā, uggahetabbamevidaṃ.

953.

Atthe akkharabandhe vā, viññāsassa kamepi vā;

Kaṅkhā tasmā na kātabbā, kātabbā bahumānatā.

954.

Sauttaraṃ yo jānāti;

Vinayassa vinicchayaṃ;

Nissayaṃ so vimuñcitvā;

Yathākāmaṅgamo siyā.

955.

Nissayaṃ dātukāmena, savibhaṅgaṃ samātikaṃ;

Suṭṭhu vācuggataṃ katvā, ñatvā dātabbamevidaṃ.

956.

Imaṃ paṭhati cinteti, suṇāti paripucchati;

Vāceti ca paraṃ niccaṃ, atthaṃ upaparikkhati.

957.

Yo tassa pana bhikkhussa, atthā vinayanissitā;

Upaṭṭhahanti sabbeva, hatthe āmalakaṃ viya.

958.

Imaṃ paramamuttaraṃ uttaraṃ;

Naro hamatasāgaraṃ sāgaraṃ;

Abuddhijanasāradaṃ sāradaṃ;

Siyā vinayapārago pārago.

959.

Ato hi niccaṃ imamuttamaṃ tamaṃ;

Vidhūya sikkhe guṇasaṃhitaṃ hitaṃ;

Naro hi sakkaccavapūrato rato;

Sukhassa sabbaṅgaṇakammadaṃ padaṃ.

960.

Vinaye paṭubhāvakare parame;

Piṭake paṭutaṃ abhipatthayatā;

Vidhinā paṭunā paṭunā yatinā;

Pariyāpuṇitabbamidaṃ satataṃ.

Nigamanakathā

961.

Racito buddhadattena, suddhacittena dhīmatā;

Suciraṭṭhitikāmena, sāsanassa mahesino.

962.

Antarenantarāyaṃ tu, yathā siddhimupāgato;

Atthato ganthato ceva, uttaroyamanuttaro.

963.

Tathā sijjhantu saṅkappā, sattānaṃ dhammasaṃyutā;

Rājā pātu mahiṃ sammā, kāle devo pavassatu.

964.

Yāva tiṭṭhati selindo, yāva cando virocati;

Tāva tiṭṭhatu saddhammo, gotamassa mahesino.

965.

Khantisoraccasosīlya-buddhisaddhādayādayo;

Patiṭṭhitā guṇā yasmiṃ, ratanānīva sāgare.

966.

Vinayācārayuttena, tena sakkacca sādaraṃ;

Yācito saṅghapālena, therena thiracetasā.

967.

Suciraṭṭhitikāmena , vinayassa mahesino;

Bhikkhūnaṃ pāṭavatthāya, vinayassa vinicchaye.

968.

Akāsiṃ paramaṃ etaṃ, uttaraṃ nāma nāmato;

Savane sādaraṃ katvā, sikkhitabbo tato ayaṃ.

969.

Paññāsādhikasaṅkhyāni, navagāthāsatāni hi;

Gaṇanā uttarassāyaṃ, chandasānuṭṭhubhena tu.

970.

Gāthā catusahassāni, satañca ūnavīsati;

Pamāṇato imā vuttā, vinayassa vinicchayeti.

Iti tambapaṇṇiyena paramaveyyākaraṇena tipiṭakanayavidhikusalena paramakavijanahadayapadumavanavikasanakarena kavivaravasabhena paramaratikaravaramadhuravacanuggārena uragapurena buddhadattena racito uttaravinicchayo samattoti.

Uttaravinicchayo niṭṭhito.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app