Bāhusaccaguṇamakkhanaṃ

5. Punapi dhammānando ācariyassa bāhusaccaguṇaṃ makkhetukāmo evamāha – ‘‘tassa (buddhaghosassa) samayantarakovidasaṅkhātaṃ bāhusaccaṃ na tato uttaritaraṃ hoti, yaṃ ādhunikānaṃ ganthantarakovidānaṃ sīhaḷikabhikkhūnaṃ yaṃ vā ekādasame kharistavassasatake (1001-1100) uppannānaṃ dakkhiṇaindiyaraṭṭhikānaṃ anuruddha-dhammapālādīnaṃ bhikkhūna’’nti.

Taṃ pana sabbathāpi ayuttavacanameva. Yadi hi ādhunikā vā sīhaḷikabhikkhū, porāṇā vā ācariyaanuruddha-dhammapālattherādayo samayantarabāhusaccavasena ācariyabuddhaghosena samānā vā uttaritarā vā bhaveyyuṃ, te ācariyabuddhaghosattherassa aṭṭhakathāhi anāraddhacittā hutvā tato sundaratarā paripuṇṇatarā ca abhinavaṭṭhakathāyo kareyyuṃ, na pana te tathā karonti, na kevalaṃ na karontiyeva, atha kho tesaṃ ekopi na evaṃ vadati ‘‘ahaṃ buddhaghosena bāhusaccavasena samasamoti vā uttaritaro’’ti vā, aññadatthu te ācariyassa aṭṭhakathāyoyeva saṃvaṇṇenti ca upatthambhenti ca, ācariyaṭṭhāne ca ṭhapenti. Tenetaṃ ñāyati sabbathāpi ayuttavacananti.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app