9. Timiravaggo

9. Timiravaggo 1. Timirapupphiyattheraapadānaṃ 1. ‘‘Candabhāgānadītīre , anusotaṃ vajāmahaṃ; Nisinnaṃ samaṇaṃ disvā, vippasannamanāvilaṃ. 2. ‘‘Tattha cittaṃ pasādetvā [pasādesiṃ (syā.)], evaṃ cintesahaṃ tadā;

ĐỌC BÀI VIẾT

7. Sakacintaniyavaggo

7. Sakacintaniyavaggo 1. Sakacintaniyattheraapadānaṃ 1. ‘‘Pavanaṃ kānanaṃ disvā, appasaddamannāvilaṃ; Isīnaṃ anuciṇṇaṃva, āhutīnaṃ paṭiggahaṃ. 2. ‘‘Thūpaṃ katvāna pulinaṃ [veḷunā (aṭṭha.), veḷinaṃ (syā.)], nānāpupphaṃ

ĐỌC BÀI VIẾT

6. Bījanivaggo

6. Bījanivaggo 1. Vidhūpanadāyakattheraapadānaṃ 1. ‘‘Padumuttarabuddhassa , lokajeṭṭhassa tādino; Bījanikā [vījanikā (sī. syā.)] mayā dinnā, dvipadindassa tādino. 2. ‘‘Sakaṃ cittaṃ pasādetvā, paggahetvāna añjaliṃ;

ĐỌC BÀI VIẾT

5. Upālivaggo

5. Upālivaggo 1. Bhāgineyyupālittheraapadānaṃ 1. ‘‘Khīṇāsavasahassehi , parivuto [pareto (ka. aṭṭha)] lokanāyako; Vivekamanuyutto so, gacchate paṭisallituṃ. 2. ‘‘Ajinena nivatthohaṃ, tidaṇḍaparidhārako; Bhikkhusaṅghaparibyūḷhaṃ, addasaṃ lokanāyakaṃ.

ĐỌC BÀI VIẾT

4. Kuṇḍadhānavaggo

4. Kuṇḍadhānavaggo 1. Kuṇḍadhānattheraapadānaṃ 1. ‘‘Sattāhaṃ paṭisallīnaṃ, sayambhuṃ aggapuggalaṃ; Pasannacitto sumano, buddhaseṭṭhaṃ upaṭṭhahiṃ. 2. ‘‘Vuṭṭhitaṃ kālamaññāya, padumuttaraṃ mahāmuniṃ; Mahantiṃ kadalīkaṇṇiṃ, gahetvā

ĐỌC BÀI VIẾT

2. Sīhāsaniyavaggo

2. Sīhāsaniyavaggo 1. Sīhāsanadāyakattheraapadānaṃ 1. ‘‘Nibbute lokanāthamhi, siddhatthe dvipaduttame [dipaduttame (sī. syā.)]; Vitthārike pāvacane, bāhujaññamhi sāsane. 2. ‘‘Pasannacitto sumano, sīhāsanamakāsahaṃ; Sīhāsanaṃ karitvāna,

ĐỌC BÀI VIẾT

15. Attadaṇḍasuttaniddeso

15. Attadaṇḍasuttaniddeso Atha attadaṇḍasuttaniddesaṃ vakkhati – 170. Attadaṇḍābhayaṃ jātaṃ, janaṃ passatha medhagaṃ; Saṃvegaṃ kittayissāmi, yathā saṃvijitaṃ mayā. Attadaṇḍā bhayaṃ jātanti. Daṇḍāti tayo

ĐỌC BÀI VIẾT

14. Tuvaṭṭakasuttaniddeso

14. Tuvaṭṭakasuttaniddeso Atha tuvaṭṭakasuttaniddesaṃ vakkhati – 150. Pucchāmitaṃ ādiccabandhu,[ādiccabandhū (sī. syā.)]vivekaṃ santipadañca mahesi[mahesiṃ (sī. syā.)]; Kathaṃ disvā nibbāti bhikkhu, anupādiyāno lokasmiṃ

ĐỌC BÀI VIẾT

13. Mahāviyūhasuttaniddeso

13. Mahāviyūhasuttaniddeso Atha mahāviyūhasuttaniddesaṃ vakkhati – 130. Yekecime diṭṭhiparibbasānā, idameva saccanti ca vādayanti[saccanti pavādayanti (syā.)]; Sabbeva te nindamanvānayanti, atho pasaṃsampi labhanti

ĐỌC BÀI VIẾT

12. Cūḷaviyūhasuttaniddeso

12. Cūḷaviyūhasuttaniddeso Atha cūḷaviyūhasuttaniddesaṃ vakkhati – 113. Sakaṃsakaṃ diṭṭhiparibbasānā, viggayha nānā kusalā vadanti; Yo evaṃ jānāti[evaṃ pajānāti (sī.)]sa vedi dhammaṃ, idaṃ

ĐỌC BÀI VIẾT

11. Kalahavivādasuttaniddeso

11. Kalahavivādasuttaniddeso Atha kalahavivādasuttaniddesaṃ vakkhati – 97. Kutopahūtākalahā vivādā, paridevasokā sahamaccharā ca; Mānātimānā sahapesuṇā ca, kutopahūtā te tadiṅgha brūhi. Kutopahūtā kalahā

ĐỌC BÀI VIẾT
Từ điển
Youtube
Live Stream
Tải app