Aniyatakathāvaṇṇanā

542-3. Idāni saṅghādisesakathānantaraṃ aniyatakathaṃ dassetumāha ‘‘rahonisajjassādenā’’tiādi. Rahasi nisajjā rahonisajjā, tassā assādo rahonisajjassādo, tena rahonisajjassādena, methunadhammasannissitena kilesenāti attho. Vuttañhi aṭṭhakathāyaṃ ‘‘rahonisajjassādoti methunadhammasannissitakileso vuccatī’’ti (pārā. aṭṭha. 2.451). ‘‘Raho nāma cakkhussa raho sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇiyamāne bhamukaṃ vā ukkhipiyamāne sīsaṃ vā ukkhipiyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotu’’nti (pārā. 445) padabhājane vuttarahesu cakkhussa raho eva idhādhippeto. Yathāha aṭṭhakathāyaṃ ‘‘kiñcāpi pāḷiyaṃ ‘sotassa raho’ti āgataṃ, cakkhussa raheneva pana paricchedo veditabbo’’ti (pārā. aṭṭha. 2.444-445).

Cakkhussa rahattā ‘‘paṭicchanna’’nti imampi paṭicchannattā eva ‘‘alaṃkammaniya’’nti imampi saṅgaṇhāti. Nisajjasaddopādānena ‘‘āsane’’ti idampi gahitameva. ‘‘Mātugāmassa santikaṃ gantukāmo’’ti iminā ‘‘mātugāmena saddhi’’nti idampi gahitameva. Evaṃ sāmatthiyā labbhamānapadopādānena yo pana bhikkhu mātugāmena saddhiṃ eko ekāya raho paṭicchanne āsane alaṃkammaniye nisajjassādenāti vuttaṃ hoti. Cakkhussa rahabhāvena kuṭṭādipaṭicchanne teneva methunasevanakammassa anurūpe āsane tadahujātāyapi manussitthiyā saha nisajjassādarāgena samannāgato hutvāti attho. Ettha ‘‘mātugāmassā’’ti tadahujātampi itthiṃ gaṇhātīti kuto labbhatīti? ‘‘Mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, antamaso tadahujātāpi dārikā, pageva mahattarī’’ti (pārā. 445) padabhājanato labbhati.

‘‘Nivāsetī’’ti iminā ‘‘kāyabandhanaṃ bandhati, cīvaraṃ pārupatī’’ti idaṃ lakkhīyati. Sabbatthāti yathāvuttaṃ payogato pubbāparapayoge saṅgaṇhāti. Teneva ‘‘payoge ca payoge cā’’ti vicchāpayogo kato. Nisīdato cassa dukkaṭanti yojanā. ‘‘Ubhinnampi nisajjāya pācittiya’’nti vakkhamānattā dukkaṭaṃ sandhāya ekakassa nisīdatoti gahetabbaṃ.

544.Nisajjāyaubhinnampīti ettha ‘‘saki’’nti seso, ubhinnaṃ nisajjāpūraṇavasena aññamaññassa pure vā pacchā vā ekakkhaṇe vā mātugāmassa vā bhikkhussa vā ekavāraṃ nisajjāyāti vuttaṃ hoti. Vuttañhetaṃ pāḷiyaṃ ‘‘mātugāme nisinne bhikkhu upanisinno vā hotī’’tiādi (pārā. 445). Hoti pācittiyanti yojanā. Payogagaṇanāya ca honti pācittiyānīti gahetabbaṃ, mātugāmassa vā bhikkhuno vā ubhinnaṃ vā uṭṭhāyuṭṭhāya punappunaṃ upanisīdanapayogagaṇanāya cāti attho. ‘‘Āpattīhipi tīhipī’’ti vakkhamānattā pācittiyaggahaṇaṃ pārājikasaṅghādisesānaṃ upalakkhaṇaṃ hoti, tīsu ekaṃ hotīti vuttaṃ hoti. Ettha ‘‘payogagaṇanāyā’’ti idaṃ pārājikāya na labbhati ekapayogeneva sijjhanato. Kāyasaṃsaggasaṅghādiseso, pana sarīrato punappunaṃ viyujjitvā phusanena pācittiyañca yathāvuttanayeneva labbhati.

Bahūsupi mātugāmesu bahukāni pācittiyāni hontīti yojanā. Bahūsu mātugāmesu nisinnesu nisinnānaṃ gaṇanāya ekeneva payogena bahūni pācittiyāni ca saṅghādisesā ca honti. ‘‘Payogagaṇanāya cā’’ti imassa etthāpi yujjamānattā tāsu visuṃ visuṃ uṭṭhāyuṭṭhāya punappunaṃ nisīdantīsu, sayañca uṭṭhāyuṭṭhāya punappunaṃ nisīdato tāsaṃ gaṇanāya āpajjitabbāpattiyo payogagaṇanāya ca bahū hontīti idaṃ labbhati. Etthāpi pana pārājikaṃ na labbhati, saṅghādiseso, pācittiyañca labbhati.

545. Samīpe ṭhitopi andho anāpattiṃ na karotīti sotassa rahabhāve asatipi padhānabhūtassa ‘‘cakkhussa raho’’ti imassa aṅgassa vijjamānattā vuttaṃ ‘‘antodvādasahatthake’’ti, iminā savanūpacāre vijjamānepīti vuttaṃ hoti. Itthīnaṃ tu satampi ca na karoti anāpattinti yojanā, viññuno purisassa asannihitabhāvenāti adhippāyo. ‘‘Itthīnampi satampi cā’’ti likhanti, tatopi ayameva pāṭho sundaro. Pi-saddo vā tu-saddatthe daṭṭhabbo.

546.Nipajjitvāti ettha ‘‘samīpe’’ti seso, ‘‘niddāyantopī’’ti etassa visesakena ‘‘nipajjitvā’’ti iminā nisīditvā niddāyantoti imassa nivattitattā samīpe nisīditvā niddāyantopi anandho manussapuriso anāpattiṃ karotīti labbhati. ‘‘Kevala’’nti visesanena balavaniddūpagato gahitoti tathā ahutvā antarantarā āpannāpanne vinicchinitvā pavattamānāya kapiniddāya niddāyantopi anāpattiṃ karotīti ayamattho labbhati. ‘‘Pihitadvāragabbhassā’’ti vattabbe majjhapadalopīsamāsavasena ‘‘pihitagabbhassā’’ti vuttaṃ. ‘‘Dvāre’’ti iminā dvārekadesabhūtaṃ ummāraṃ vā taṃsamīpaṃ vā upacārena vuttanti daṭṭhabbaṃ. Sace gabbho pihitadvāro na hoti, anāpattīti byatirekato dassitaṃ.

547. Imasmiṃ aniyatasikkhāpade pāḷiyaṃ anāpattivāre asatipi ‘‘yo pana bhikkhu mātugāmena saddhiṃ raho paṭicchanne āsane nisajjaṃ kappeyya, pācittiya’’nti (pāci. 285) pañcamassa acelakavaggassa catutthasikkhāpade anāpattivāre ‘‘anāpatti yo koci viññū puriso dutiyo hoti, tiṭṭhati na nisīdati, arahopekkho, aññavihito nisīdati, ummattakassa ādikammikassā’’ti (pāci. 288) vutte anāpattivāre saṅgahetumāha ‘‘anandhe satī’’tiādi. ‘‘Etassa samīpe’’ti pakaraṇato labbhati. Idha pulliṅganiddesena puriso labbhati, ‘‘tenāpi abālena bhavitabbaṃ, manussajātikena bhavitabba’’nti idañca ‘‘viññusmi’’nti iminā labbhati. Andhasadisaniddūpagatapaṭipakkhavācianandhapadena ‘‘aniddāyante’’ti labbhati, manāpāmanāpaṃ jānante aniddāyante manussapurise dassanūpacārassa anto vijjamāneti attho.

‘‘Nisajjapaccayā doso natthī’’ti iminā sambandho, evarūpe raho āsane mātugāmena saddhiṃ nisinnapaccayā āpatti natthīti attho. ‘‘Ṭhitassā’’ti imināpi tadeva padaṃ yojetabbaṃ. Viññumhi paṭibale manussapurise asannihitepi tathāvidhe raho āsane mātugāme āsane nisinnepi sayānepi ṭhitepi sayaṃ ṭhitassa nisajjāya abhāvā tappaccayā āpatti na hotīti attho. Arahasaññino nisajjapaccayā doso natthīti raho āsane mātugāmena saddhiṃ nisajjantassāpi ‘‘raho’’ti saññārahitassa nisīdato nisajjapaccayā anāpattīti attho. Vikkhittacetaso nisajjapaccayā doso natthīti yojanā.

548. Ettāvatā pācittiyāpattimattato anāpattippakāraṃ dassetvā idāni imassa sikkhāpadassa aniyatavohārahetubhūtāhi tīhi āpattīhi anāpattipakāraṃ dassetumāha ‘‘na doso’’tiādi. Āpattīhipi tīhipīti ‘‘nisajjaṃ bhikkhu paṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena kāretabbo pārājikena vā saṅghādisesena vā pācittiyena vā’’ti (pārā. 444) pāḷiyaṃ vuttāhi ‘‘paṭhamapārājikāpattikāyasaṃsaggasaṅghādisesāpattipācittiyāpattī’’ti imāhi tīhipi āpattīhīti vuttaṃ hotīti.

Paṭhamāniyatakathāvaṇṇanā.

549. Vattabbabhāvenādhikatadutiyāniyatavinicchayato paṭhamāniyate vuttavinicchayehi samaṃ vinicchayaṃ pahāya tattha avuttaṃ imasseva vinicchayavisesaṃ dassetumāha ‘‘anandhā’’tiādi. Idha duṭṭhullavācāsaṅghādisesassāpi gahitattā tato anāpattikaraṃ dassetuṃ ‘‘abadhiro’’ti vuttaṃ. Anandho abadhiroti ‘‘puriso’’ti idaṃ sandhāya vuttaṃ. ‘‘Itthī’’ti idaṃ sandhāya ‘‘anandhābadhirā’’ti gahetabbaṃ. Evamuparipi. Tenāpi savanūpacārantogadhena bhavitabbanti dassetuṃ ‘‘antodvādasahatthaṭṭho’’ti vuttaṃ.

550.‘‘Andho abadhiro anāpattiṃ na karotī’’ti idaṃ kāyasaṃsaggasaṅghādisesaṃ sandhāya vuttaṃ. ‘‘Badhiro vāpi cakkhumā, na karoti anāpatti’’nti idaṃ pana duṭṭhullavācāsaṅghādisesaṃ sandhāya vuttanti evamettha sandhāya bhāsitattho veditabbo.

Purimāniyatakathāya avuttavisesassa dutiyāniyatakathāya vattumicchitattā ayampi viseso idha vattabbo. Koyaṃ viseso, yo idha vattabboti ce? Tattha ‘‘paṭicchanne āsane alaṃkammaniye’’ti (pārā. 444) vuttaṃ āsanaṅgadvayaṃ idha ‘‘na heva kho pana paṭicchannaṃ āsanaṃ hoti nālaṃkammaniya’’nti (pārā. 453) nisedhetvā ‘‘alañca kho hoti mātugāmaṃ duṭṭhullāhi vācāhi obhāsitu’’nti (pārā. 453) idaṃ apubbaṅgaṃ vuttaṃ. Tatra mātugāmoti antamaso tadahujātāpi dārikā gahitā, idha ‘‘mātugāmo nāma manussitthī, na yakkhī, na petī, na tiracchānagatā, viññū paṭibalā subhāsitadubbhāsitaṃ duṭṭhullāduṭṭhullaṃ ājānitu’’nti (pārā. 454) viññū paṭibalo mātugāmova vutto. Tattha ‘‘pārājikena vā saṅghādisesena vā pācittiyena vā’’ti (pārā. 444) tisso āpattiyo vuttā, idha ‘‘nisajjaṃ bhikkhu paṭijānamāno dvinnaṃ dhammānaṃ aññatarena kāretabbo saṅghādisesena vā pācittiyena vā’’ti (pārā. 453) dveyeva āpattiyo vuttā. Saṅghādisesesu ca tattha ‘‘sā ce evaṃ vadeyya ‘ayyo mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo’’ti (pārā. 448) kāyasaṃsaggasaṅghādisesova vutto, idha so ca vutto, ‘‘sā ce evaṃ vadeyya ‘ayyassa mayā sutaṃ nisinnassa mātugāmaṃ duṭṭhullāhi vācāhi obhāsentassā’ti, so ca taṃ paṭijānāti, āpattiyā kāretabbo’’ti (pārā. 455) duṭṭhullavācāsaṅghādiseso ca vutto. Ettako ubhinnamaniyatānaṃ viseso.

Ayaṃ kasmā na vuttoti? Ayaṃ sambodhavatthuviseso vattumicchito pana aṭṭhakathāgatavinicchayavisesatoti tasmā na vuttoti daṭṭhabbo. Tisamuṭṭhānamevidaṃ kāyacittavācācittakāyavācācittavasena tīṇi samuṭṭhānāni etassāti katvā.

Imehipi dvīhi aniyatasikkhāpadehi sikkhāpadantaresu paññattāyeva āpattiyo, anāpattiyo ca dassitā, na koci āpattiviseso vutto, tasmā kimetesaṃ vacanenāti? Vuccate – vinayavinicchayalakkhaṇaṃ ṭhapetuṃ bhagavatā uppanne vatthumhi dve aniyatā paññattā. Kathaṃ? Evarūpāyapi saddheyyavacanāya upāsikāya vuccamāno paṭijānamānova āpattiyā kāretabbo, na appaṭijānamāno, tasmā ‘‘yāya kāyaci āpattiyā yena kenaci codite paṭiññātakaraṇaṃyevaṅgaṃ kātabba’’nti imehi sikkhāpadehi vinicchayalakkhaṇaṃ ṭhapitanti veditabbaṃ. Atha kasmā bhikkhunīnaṃ aniyataṃ na vuttanti? Idameva lakkhaṇaṃ sabbattha anugatanti na vuttaṃ.

Dutiyāniyatakathāvaṇṇanā.

Iti vinayatthasārasandīpaniyā

Vinayavinicchayavaṇṇanāya

Aniyatakathāvaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app