Aniyatakaṇḍaṃ

1. Paṭhamaaniyatasikkhāpadavaṇṇanā

‘‘Mātugāmenā’’ti vatvā puna ‘‘ekāyā’’ti vuttattā ‘‘mātugāmasaṅkhātāya ekāya itthiyā’’ti vuttaṃ. Rahoti appakāsaṃ. Appakāsatā ca yo anāpattiṃ karoti, tassa apaccakkhabhāvatoti āha ‘‘cakkhussa raho’’ti. Nanu ‘‘raho nāma cakkhussa raho, sotassa raho. Cakkhussa raho nāma na sakkā hoti akkhiṃ vā nikhaṇiyamāne, bhamukaṃ vā ukkhipiyamāne, sīsaṃ vā ukkhipiyamāne passituṃ. Sotassa raho nāma na sakkā hoti pakatikathā sotu’’nti padabhājanapāḷiyaṃ sotassa rahoti āgataṃ, atha kasmā taṃ avatvā ‘‘cakkhussa raho’’ti ettakameva vuttanti āha ‘‘kiñcāpī’’tiādi. Iminā pāḷiyaṃ ‘‘sotassa raho’’ti idaṃ atthuddhāravasena vuttanti dasseti. Atha kathametaṃ viññāyati ‘‘cakkhusseva raho idha adhippeto’’ti? ‘‘Paṭicchanne āsane’’ti vacanato ‘‘sakkā hoti methunaṃ dhammaṃ paṭisevitu’’nti (pārā. 445) ca vuttattā. Tenevāha ‘‘sacepī’’tiādi. ‘‘Pihitakavāṭassā’’ti (sārattha. ṭī. 2.444-445) iminā paṭicchannabhāvato cakkhussa rahosabbhāvaṃ dasseti. Apihitakavāṭassa (pārā. aṭṭha. 2.444-445) pana dvāre nisinno anāpattiṃ karoti, na kevalaṃ apihitakavāṭassa gabbhassa dvāre nisinnova anāpattiṃ karoti, antodvādasahatthe okāse nisinnopīti veditabbo. Tenāha ‘‘yattha pana sakkā daṭṭhu’’ntiādi. Yasmā nisīditvā niddāyanto kapimiddhapareto kañci kālaṃ cakkhūni ummīleti, kañci kālaṃ nimīleti, na ca mahāniddaṃ okkamati, tasmā ‘‘niddāyantopi anāpattiṃ karotī’’ti vuttaṃ. Nipajjitvā niddāyanto pana tādiso na hotīti āha ‘‘nipajjitvā niddāyantopi na karotī’’ti, anāpattiṃ na karotīti attho. Methunassa mātugāmo dutiyo na hoti. Itthiyo hi aññamaññissā vajjaṃ paṭicchādenti. Teneva vesāliyaṃ (pārā. 76-77) mahāvane dvāraṃ vivaritvā nipanne bhikkhumhi sambahulā itthiyo yāvadatthaṃ katvā pakkamiṃsu. Tenāha ‘‘itthīnaṃ pana satampi na karotī’’ti. Taṃ kammanti ajjhācārakammaṃ. Yasmā nisīditvāva nipajjati, tasmā nipajjanampi antokatvā ‘‘nisajjaṃ kappeyyā’’ti vuttanti dassetuṃ ‘‘ettha cā’’tiādimāha. Tiṇṇaṃ dhammānaṃ aññatarena kāretabboti nisajjaṃ paṭijānamānassa tiṇṇaṃ dhammānaṃ aññatarasamāyogo hotiyevāti vuttaṃ. Pārājikena, pana saṅghādisesena ca pācittiyena ca tenākārena nisajjaṃ paṭijānamānova kāretabbo. Na appaṭijānamānoti nisajjaṃ appaṭijānamāno tiṇṇaṃ dhammānaṃ aññatarena na kāretabboti. Alajjīpi hi paṭijānamānova āpattiyā kāretabbo. Yāva na paṭijānāti, tāva ‘‘neva suddho’’ti vā ‘‘na asuddho’’ti vā vattabbo, vattānusandhinā pana kāretabboti. Vuttañhetaṃ –

‘‘Paṭiññā lajjīsu katā, alajjīsu evaṃ na vijjati;

Bahumpi alajjī bhāseyya, vattānusandhitena kāraye’’ti. (pari. 359);

Na kevalaṃ tiṇṇaṃ dhammānaṃ aññatarena codanāyameva evaṃ paṭiññāya kāretabbo, atha kho nisajjādinā ākārena saddhiṃ codanāyapīti dassetuṃ ‘‘yena vā sā saddheyyavacasā upāsikā vadeyya, tena so bhikkhu kāretabbo’’ti vuttaṃ. Tenevāha ‘‘nisajjādīsu ākāresū’’tiādi. Ettha ca ‘‘paṭijānamāno’’ti avuttepi adhikārattā ‘‘paṭijānamānova tena so bhikkhu kāretabbo’’ti vuttaṃ. Tathārūpāya (sārattha. ṭī. 2.444-445) upāsikāya vacane aññathattābhāvato diṭṭhaṃ nāma tathāpi hoti, aññathāpi hotīti dassane aññathattasambhavaṃ dasseti. Anekaṃsikatāya na niyatoti aniyato. Tenāha ‘‘tiṇṇaṃ āpattīna’’ntiādi.

Rahonisajjassādena mātugāmassa santikaṃ gantukāmo akkhiṃ añjeti, dukkaṭaṃ. Nivāsanaṃ nivāseti, kāyabandhanaṃ bandhati, cīvaraṃ pārupati, sabbattha payoge payoge dukkaṭaṃ. Gacchati, padavāre padavāre dukkaṭaṃ. Gantvāna nisīdati, dukkaṭameva. Tenāha ‘‘methunadhammasannissitakilesasaṅkhātenā’’tiādi. Ettha ca rahonisajjassādassa asatipi methunarāgabhāve tappaṭibaddhakilesattā vuttaṃ ‘‘methunadhammasannissitakilesasaṅkhātenā’’ti. Teneva sannissitaggahaṇaṃ kataṃ. Rahassādenāti ‘‘itthannāmāya saddhiṃ raho nisīditvā hasitalapitādikaṃ kareyya’’nti uppannaassādahetu . Nisajjāya pācittiyaṃ asati upacāragate nipajjitvā aniddāyante anandhe viññupuriseti adhippāyo. Sace sā itthī kenaci karaṇīyena uṭṭhāyuṭṭhāya punappunaṃ nisīdati, nisajjāya nisajjāya pācittiyaṃ. Yaṃ sandhāya gato, sā na diṭṭhā, aññā āgantvā nisīdati, assāde uppanne pācittiyaṃ. Sace sambahulā āgacchanti, mātugāmagaṇanāya pācittiyaṃ. Sace uṭṭhāyuṭṭhāya punappunaṃ nisīdanti, nisajjāgaṇanāyapi pācittiyāni. Aniyametvā ‘‘diṭṭhadiṭṭhāya saddhiṃ rahassādaṃ kappissāmī’’ti gantvā nisinnassāpi āgatāgatānaṃ vasena, punappunaṃ nisajjāya vasena ca vuttanayeneva āpattiyo veditabbā. Vuttappakāre puriseti anandhe viññupurise. Upacāragate satīti dvādasahatthabbhantaragate sati. Sace suddhacittena gantvā nisinnassa santikaṃ āgantvā nisinnāya itthiyā rahassādo uppajjati, evampi anāpatti.

Paṭhamaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

2. Dutiyaaniyatasikkhāpadavaṇṇanā

Naheva kho pana paṭicchannanti ettha pana yampi bahi parikkhittaṃ anto vivaṭaṃ pariveṇaṅgaṇādi, tampi antogadhanti veditabbaṃ. ‘‘Evarūpañhi ṭhānaṃ appaṭicchanneyeva gahita’’nti mahāpaccariyaṃ (pārā. aṭṭha. 2.453) vuttaṃ. Saṅghādisesena vāti kāyasaṃsaggaduṭṭhullobhāsanasaṅkhātena saṅghādisesena vā. Teneva hi padabhājane ‘‘sā ce evaṃ vadeyya ‘ayyo, mayā diṭṭho nisinno mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjanto’’’tiādi (pārā. 455) vuttaṃ. Idaṃ sikkhāpadaṃ duṭṭhullavācāvasena āgataṃ. Duṭṭhullavācañca sutvā taṃ mātugāmopi na paṭicchādeti. Tathā hi duṭṭhullavācāsikkhāpade (pārā. 283 ādayo) yā pana tā itthiyo hirimanā, tā nikkhamitvā bhikkhū ujjhāpesuṃ, tasmā idha itthīpi anāpattiṃ karotīti āha ‘‘itthīpī’’ti. Atha vā idha appaṭicchannattā itthīpi anāpattiṃ karoti, paṭhame pana paṭicchannattā itthisatampi anāpattiṃ na karotīti evamettha attho daṭṭhabbo. Anandho abadhiroti ettha kāyasaṃsaggavasena anandho vutto, duṭṭhullavācāvasena abadhiro.

Samuṭṭhānādīsu idaṃ sikkhāpadaṃ tisamuṭṭhānaṃ – kāyacittato vācācittato kāyavācācittato samuṭṭhāti, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, sukhamajjhattavedanāhi dvivedanaṃ. Tenāha ‘‘samuṭṭhānādīni panettha adinnādānasadisānevā’’ti. Ettha ca kāyasaṃsaggaṃ samāpajjanto duṭṭhullampi bhaṇati, duṭṭhullaṃ bhaṇanto nisīdati cāti ‘‘kāyavācācittato ca samuṭṭhātī’’ti vuttaṃ, duṭṭhullameva vā sandhāya vuttanti gahetabbaṃ.

Dutiyaaniyatasikkhāpadavaṇṇanā niṭṭhitā.

‘‘Aniyatuddeso cāyaṃ diṭṭhādisamūlakacodanāya vatthuṃ paṭijānamānova āpattiyā kāretabbo, na itaroti āpattiropanāropanalakkhaṇadassanatthaṃ vutto’’ti vadanti.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Vinayatthamañjūsāyaṃ līnatthappakāsaniyaṃ

Aniyatavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app