Adhikaraṇabhedo

1. Ukkoṭanabhedādi

340.[cūḷava. 215; pari. 275] Cattāri adhikaraṇāni. Vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ – imāni cattāri adhikaraṇāni.

Imesaṃ catunnaṃ adhikaraṇānaṃ kati ukkoṭā? Imesaṃ catunnaṃ adhikaraṇānaṃ dasa ukkoṭā. Vivādādhikaraṇassa dve ukkoṭā, anuvādādhikaraṇassa cattāro ukkoṭā, āpattādhikaraṇassa tayo ukkoṭā, kiccādhikaraṇassa eko ukkoṭo – imesaṃ catunnaṃ adhikaraṇānaṃ ime dasa ukkoṭā.

Vivādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti? Anuvādādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti? Āpattādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti? Kiccādhikaraṇaṃ ukkoṭento kati samathe ukkoṭeti?

Vivādādhikaraṇaṃ ukkoṭento dve samathe ukkoṭeti. Anuvādādhikaraṇaṃ ukkoṭento cattāro samathe ukkoṭeti. Āpattādhikaraṇaṃ ukkoṭento tayo samathe ukkoṭeti. Kiccādhikaraṇaṃ ukkoṭento ekaṃ samathaṃ ukkoṭeti.

341. Kati ukkoṭā? Katihākārehi ukkoṭanaṃ pasavati? Katihaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti? Kati puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti?

Dvādasa ukkoṭā. Dasahākārehi ukkoṭanaṃ pasavati. Catūhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti. Cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti?

Katame dvādasa ukkoṭā? Akataṃ kammaṃ, dukkaṭaṃ kammaṃ, puna kātabbaṃ kammaṃ, anihataṃ, dunnihataṃ, puna nihanitabbaṃ, avinicchitaṃ, duvinicchitaṃ, puna vinicchitabbaṃ, avūpasantaṃ, duvūpasantaṃ, puna vūpasametabbanti – ime dvādasa ukkoṭā.

Katamehi dasahākārehi ukkoṭanaṃ pasavati? Tattha jātakaṃ adhikaraṇaṃ ukkoṭeti, tattha jātakaṃ vūpasantaṃ adhikaraṇaṃ ukkoṭeti, antarāmagge adhikaraṇaṃ ukkoṭeti, antarāmagge vūpasantaṃ adhikaraṇaṃ ukkoṭeti, tattha gataṃ adhikaraṇaṃ ukkoṭeti, tattha gataṃ vūpasantaṃ adhikaraṇaṃ ukkoṭeti, sativinayaṃ ukkoṭeti, amūḷhavinayaṃ ukkoṭeti, tassapāpiyasikaṃ ukkoṭeti, tiṇavatthārakaṃ ukkoṭeti – imehi dasahākārehi ukkoṭanaṃ pasavati.

Katamehi catūhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti? Chandāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti, dosāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti, mohāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti, bhayāgatiṃ gacchanto adhikaraṇaṃ ukkoṭeti – imehi catūhaṅgehi samannāgato puggalo adhikaraṇaṃ ukkoṭeti.

Katame cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti? Tadahupasampanno ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, āgantuko ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, kārako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ, chandadāyako ukkoṭeti ukkoṭanakaṃ pācittiyaṃ – ime cattāro puggalā adhikaraṇaṃ ukkoṭentā āpattiṃ āpajjanti.

2. Adhikaraṇanidānādi

342. Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ? Anuvādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ? Āpattādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ ? Kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ?

Vivādādhikaraṇaṃ vivādanidānaṃ vivādasamudayaṃ vivādajātikaṃ vivādapabhavaṃ vivādasambhāraṃ vivādasamuṭṭhānaṃ. Anuvādādhikaraṇaṃ anuvādanidānaṃ anuvādasamudayaṃ anuvādajātikaṃ anuvādapabhavaṃ anuvādasambhāraṃ anuvādasamuṭṭhānaṃ. Āpattādhikaraṇaṃ āpattinidānaṃ āpattisamudayaṃ āpattijātikaṃ āpattipabhavaṃ āpattisambhāraṃ āpattisamuṭṭhānaṃ. Kiccādhikaraṇaṃ kiccayanidānaṃ kiccayasamudayaṃ kiccayajātikaṃ kiccayapabhavaṃ kiccayasambhāraṃ kiccayasamuṭṭhānaṃ.

Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ? Anuvādādhikaraṇaṃ…pe… āpattādhikaraṇaṃ…pe… kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ?

Vivādādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetupabhavaṃ, hetusambhāraṃ, hetusamuṭṭhānaṃ. Anuvādādhikaraṇaṃ…pe… āpattādhikaraṇaṃ…pe… kiccādhikaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetupabhavaṃ, hetusambhāraṃ, hetusamuṭṭhānaṃ.

Vivādādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ? Anuvādādhikaraṇaṃ …pe… āpattādhikaraṇaṃ…pe… kiccādhikaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ?

Vivādādhikaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayapabhavaṃ, paccayasambhāraṃ, paccayasamuṭṭhānaṃ. Anuvādādhikaraṇaṃ…pe… āpattādhikaraṇaṃ…pe… kiccādhikaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayapabhavaṃ, paccayasambhāraṃ, paccayasamuṭṭhānaṃ.

3. Adhikaraṇamūlādi

343. Catunnaṃ adhikaraṇānaṃ kati mūlāni, kati samuṭṭhānā? Catunnaṃ adhikaraṇānaṃ tettiṃsa mūlāni, tettiṃsa samuṭṭhānā.

Catunnaṃ adhikaraṇānaṃ katamāni tettiṃsa mūlāni? Vivādādhikaraṇassa dvādasa mūlāni, anuvādādhikaraṇassa cuddasa mūlāni, āpattādhikaraṇassa cha mūlāni, kiccādhikaraṇassa ekaṃ mūlaṃ, saṅgho – catunnaṃ adhikaraṇānaṃ imāni tettiṃsa mūlāni.

Catunnaṃ adhikaraṇānaṃ katame tettiṃsa samuṭṭhānā? Vivādādhikaraṇassa aṭṭhārasabhedakaravatthūni samuṭṭhānā, anuvādādhikaraṇassa catasso vipattiyo samuṭṭhānā, āpattādhikaraṇassa sattāpattikkhandhā samuṭṭhānā, kiccādhikaraṇassa cattāri kammāni samuṭṭhānā – catunnaṃ adhikaraṇānaṃ ime tettiṃsa samuṭṭhānā.

4. Adhikaraṇapaccayāpatti

344. Vivādādhikaraṇaṃ āpattānāpattīti? Vivādādhikaraṇaṃ na āpatti. Kiṃ pana vivādādhikaraṇapaccayā āpattiṃ āpajjeyyāti? Āma, vivādādhikaraṇapaccayā āpattiṃ āpajjeyya. Vivādādhikaraṇapaccayā kati āpattiyo āpajjati? Vivādādhikaraṇapaccayā dve āpattiyo āpajjati. Upasampannaṃ omasati, āpatti pācittiyassa; anupasampannaṃ omasati, āpatti dukkaṭassa – vivādādhikaraṇapaccayā imā dve āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Katihi adhikaraṇehi katisu ṭhānesu katihi samathehi sammanti?

Tā āpattiyo catunnaṃ vipattīnaṃ ekaṃ vipattiṃ bhajanti – ācāravipattiṃ. Catunnaṃ adhikaraṇānaṃ , āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ dvīhi āpattikkhandhehi saṅgahitā – siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhanti. Ekena adhikaraṇena – kiccādhikaraṇena; tīsu ṭhānesu – saṅghamajjhe, gaṇamajjhe, puggalassa santike; tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

345. Anuvādādhikaraṇaṃ āpattānāpattīti? Anuvādādhikaraṇaṃ na āpatti. Kiṃ pana anuvādādhikaraṇapaccayā āpattiṃ āpajjeyyāti? Āma, anuvādādhikaraṇapaccayā āpattiṃ āpajjeyya. Anuvādādhikaraṇapaccayā, kati āpattiyo āpajjati? Anuvādādhikaraṇapaccayā tisso āpattiyo āpajjati. Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃseti, āpatti saṅghādisesassa; amūlakena saṅghādisesena anuddhaṃseti, āpatti pācittiyassa; amūlikāya ācāravipattiyā anuddhaṃseti, āpatti dukkaṭassa – anuvādādhikaraṇapaccayā imā tisso āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Katihi adhikaraṇehi katisu ṭhānesu katihi samathehi sammanti?

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ, siyā ācāravipattiṃ. Catunnaṃ adhikaraṇānaṃ, āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ tīhi āpattikkhandhehi saṅgahitā – siyā saṅghādisesāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhanti. Yā tā āpattiyo garukā tā āpattiyo ekena adhikaraṇena – kiccādhikaraṇena; ekamhi ṭhāne – saṅghamajjhe; dvīhi samathehi sammanti – sammukhāvinayena ca paṭiññātakaraṇena ca. Yā tā āpattiyo lahukā tā āpattiyo ekena adhikaraṇena – kiccādhikaraṇena; tīsu ṭhānesu – saṅghamajjhe gaṇamajjhe puggalassa santike; tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca , siyā sammukhāvinayena ca tiṇavatthārakena ca.

346. Āpattādhikaraṇaṃ āpattānāpattīti? Āpattādhikaraṇaṃ āpatti. Kiṃ pana āpattādhikaraṇapaccayā āpattiṃ āpajjeyyāti? Āma, āpattādhikaraṇapaccayā āpattiṃ āpajjeyya. Āpattādhikaraṇapaccayā kati āpattiyo āpajjati? Āpattādhikaraṇapaccayā catasso āpattiyo āpajjati. Bhikkhunī jānaṃ pārājikaṃ dhammaṃ [pārājikaṃ dhammaṃ ajjhāpannaṃ (syā.)] paṭicchādeti, āpatti pārājikassa; vematikā paṭicchādeti, āpatti thullaccayassa; bhikkhu saṅghādisesaṃ paṭicchādeti, āpatti pācittiyassa; ācāravipattiṃ paṭicchādeti, āpatti dukkaṭassa – āpattādhikaraṇapaccayā imā catasso āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti ? Katihi adhikaraṇehi katisu ṭhānesu katihi samathehi sammanti?

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ siyā ācāravipattiṃ. Catunnaṃ adhikaraṇānaṃ – āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ catūhi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca vācato ca cittato ca samuṭṭhanti. Yā sā āpatti anavasesā sā āpatti na katamena adhikaraṇena, na katamamhi ṭhāne, na katamena samathena sammati. Yā tā āpattiyo lahukā tā āpattiyo ekena adhikaraṇena – kiccādhikaraṇena; tīsu ṭhānesu – saṅghamajjhe, gaṇamajjhe, puggalassa santike; tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

347. Kiccādhikaraṇaṃ āpattānāpattīti? Kiccādhikaraṇaṃ na āpatti. Kiṃ pana kiccādhikaraṇapaccayā āpattiṃ āpajjeyyāti? Āma, kiccādhikaraṇapaccayā āpattiṃ āpajjeyya. Kiccādhikaraṇapaccayā kati āpattiyo āpajjati? Kiccādhikaraṇapaccayā pañca āpattiyo āpajjati. Ukkhittānuvattikā bhikkhunī yāvatatiyaṃ samanubhāsanāya na paṭinissajjati, ñattiyā dukkaṭaṃ; dvīhi kammavācāhi thullaccayā; kammavācāpariyosāne āpatti pārājikassa; bhedakānuvattakā bhikkhū yāvatatiyaṃ samanubhāsanāya na paṭinissajjanti, āpatti saṅghādisesassa; pāpikāya diṭṭhiyā yāvatatiyaṃ samanubhāsanāya na paṭinissajjanti, āpatti pācittiyassa – kiccādhikaraṇapaccayā imā pañca āpattiyo āpajjati.

Tā āpattiyo catunnaṃ vipattīnaṃ kati vipattiyo bhajanti? Catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇaṃ? Sattannaṃ āpattikkhandhānaṃ katihi āpattikkhandhehi saṅgahitā? Channaṃ āpattisamuṭṭhānānaṃ katihi samuṭṭhānehi samuṭṭhanti? Katihi adhikaraṇehi katisu ṭhānesu katihi samathehi sammanti?

Tā āpattiyo catunnaṃ vipattīnaṃ dve vipattiyo bhajanti – siyā sīlavipattiṃ siyā ācāravipattiṃ. Catunnaṃ adhikaraṇānaṃ – āpattādhikaraṇaṃ. Sattannaṃ āpattikkhandhānaṃ pañcahi āpattikkhandhehi saṅgahitā – siyā pārājikāpattikkhandhena, siyā saṅghādisesāpattikkhandhena, siyā thullaccayāpattikkhandhena, siyā pācittiyāpattikkhandhena, siyā dukkaṭāpattikkhandhena. Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhanti – kāyato ca vācato ca cittato ca samuṭṭhanti. Yā sā āpatti anavasesā sā āpatti na katamena adhikaraṇena, na katamamhi ṭhāne, na katamena samathena sammati. Yā sā āpatti garukā sā āpatti ekena adhikaraṇena – kiccādhikaraṇena; ekamhi ṭhāne – saṅghamajjhe; dvīhi samathehi sammati – sammukhāvinayena ca paṭiññātakaraṇena ca. Yā tā āpattiyo lahukā tā āpattiyo ekena adhikaraṇena – kiccādhikaraṇena; tīsu ṭhānesu – saṅghamajjhe, gaṇamajjhe, puggalassa santike; tīhi samathehi sammanti – siyā sammukhāvinayena ca paṭiññātakaraṇena ca, siyā sammukhāvinayena ca tiṇavatthārakena ca.

5. Adhikaraṇādhippāyo

348. Vivādādhikaraṇaṃ hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ. Vivādādhikaraṇaṃ na hoti anuvādādhikaraṇaṃ, na hoti āpattādhikaraṇaṃ, na hoti kiccādhikaraṇaṃ; api ca, vivādādhikaraṇapaccayā hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ. Yathā kathaṃ viya? [cūḷava. 215; pari. 314] Idha bhikkhū vivadanti – dhammoti vā adhammoti vā duṭṭhullāpattīti vā aduṭṭhullāpattīti vā. Yaṃ tattha bhaṇḍanaṃ kalaho viggaho vivādo nānāvādo aññathāvādo vipaccatāya vohāro medhakaṃ, idaṃ vuccati vivādādhikaraṇaṃ. Vivādādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ. Vivadamāno anuvadati anuvādādhikaraṇaṃ. Anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ. Tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ vivādādhikaraṇapaccayā hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ.

Anuvādādhikaraṇaṃ hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ. Anuvādādhikaraṇaṃ na hoti āpattādhikaraṇaṃ, na hoti kiccādhikaraṇaṃ, na hoti vivādādhikaraṇaṃ; api ca, anuvādādhikaraṇapaccayā hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ. Yathā kathaṃ viya? Idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha anuvādo anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ, idaṃ vuccati anuvādādhikaraṇaṃ. Anuvādādhikaraṇe saṅgho vivadati, vivādādhikaraṇaṃ. Vivadamāno anuvadati, anuvādādhikaraṇaṃ. Anuvadamāno āpattiṃ āpajjati, āpattādhikaraṇaṃ. Tāya āpattiyā saṅgho kammaṃ karoti, kiccādhikaraṇaṃ. Evaṃ anuvādādhikaraṇapaccayā hoti āpattādhikaraṇaṃ, hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ.

Āpattādhikaraṇaṃ hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ. Āpattādhikaraṇaṃ na hoti kiccādhikaraṇaṃ, na hoti vivādādhikaraṇaṃ, na hoti anuvādādhikaraṇaṃ; api ca, āpattādhikaraṇapaccayā hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ. Yathā kathaṃ viya? [cūḷava. 215; pari. 348] Pañcapi āpattikkhandhā āpattādhikaraṇaṃ, sattapi āpattikkhandhā āpattādhikaraṇaṃ, idaṃ vuccati āpattādhikaraṇaṃ. Āpattādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ. Vivadamāno anuvadati anuvādādhikaraṇaṃ. Anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ. Tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ āpattādhikaraṇapaccayā hoti kiccādhikaraṇaṃ, hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ.

Kiccādhikaraṇaṃ hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ. Kiccādhikaraṇaṃ na hoti vivādādhikaraṇaṃ, na hoti anuvādādhikaraṇaṃ, na hoti āpattādhikaraṇaṃ; api ca, kiccādhikaraṇapaccayā hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ. Yathā kathaṃ viya? Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ, idaṃ vuccati kiccādhikaraṇaṃ. Kiccādhikaraṇe saṅgho vivadati vivādādhikaraṇaṃ. Vivadamāno anuvadati anuvādādhikaraṇaṃ. Anuvadamāno āpattiṃ āpajjati āpattādhikaraṇaṃ. Tāya āpattiyā saṅgho kammaṃ karoti kiccādhikaraṇaṃ. Evaṃ kiccādhikaraṇapaccayā hoti vivādādhikaraṇaṃ, hoti anuvādādhikaraṇaṃ, hoti āpattādhikaraṇaṃ.

6. Pucchāvāro

349. Yattha sativinayo tattha sammukhāvinayo? Yattha sammukhāvinayo tattha sativinayo? Yattha amūḷhavinayo tattha sammukhāvinayo? Yattha sammukhāvinayo tattha amūḷhavinayo? Yattha paṭiññātakaraṇaṃ tattha sammukhāvinayo? Yattha sammukhāvinayo tattha paṭiññātakaraṇaṃ? Yattha yebhuyyasikā tattha sammukhāvinayo? Yattha sammukhāvinayo tattha yebhuyyasikā? Yattha tassapāpiyasikā tattha sammukhāvinayo? Yattha sammukhāvinayo tattha tassapāpiyasikā? Yattha tiṇavatthārako tattha sammukhāvinayo? Yattha sammukhāvinayo tattha tiṇavatthārako?

7. Vissajjanāvāro

350. Yasmiṃ samaye sammukhāvinayena ca sativinayena ca adhikaraṇaṃ vūpasammati – yattha sativinayo tattha sammukhāvinayo, yattha sammukhāvinayo tattha sativinayo, na tattha amūḷhavinayo, na tattha paṭiññātakaraṇaṃ, na tattha yebhuyyasikā, na tattha tassapāpiyasikā, na tattha tiṇavatthārako. Yasmiṃ samaye sammukhāvinayena ca amūḷhavinayena ca…pe… sammukhāvinayena ca paṭiññātakaraṇena ca…pe… sammukhāvinayena ca yebhuyyasikāya ca…pe… sammukhāvinayena ca tassapāpiyasikāya ca…pe… sammukhāvinayena ca tiṇavatthārakena ca adhikaraṇaṃ vūpasammati – yattha tiṇavatthārako tattha sammukhāvinayo, yattha sammukhāvinayo tattha tiṇavatthārako, na tattha sativinayo, na tattha amūḷhavinayo, na tattha paṭiññātakaraṇaṃ, na tattha yebhuyyasikā, na tattha tassapāpiyasikā.

8. Saṃsaṭṭhavāro

351. Sammukhāvinayoti vā sativinayoti vā – ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā? Labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ? Sammukhāvinayoti vā amūḷhavinayoti vā…pe… sammukhāvinayoti vā paṭiññātakaraṇanti vā… sammukhāvinayoti vā yebhuyyasikāti vā… sammukhāvinayoti vā tassapāpiyasikāti vā… sammukhāvinayoti vā tiṇavatthārakoti – ime dhammā saṃsaṭṭhā udāhu visaṃsaṭṭhā ? Labbhā ca panimesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ?

Sammukhāvinayoti vā sativinayoti vā – ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā; na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ. Sammukhāvinayoti vā amūḷhavinayoti vā…pe… sammukhāvinayoti vā paṭiññātakaraṇanti vā… sammukhāvinayoti vā yebhuyyasikāti vā… sammukhāvinayoti vā tassapāpiyasikāti vā… sammukhāvinayoti vā tiṇavatthārakoti vā – ime dhammā saṃsaṭṭhā, no visaṃsaṭṭhā; na ca labbhā imesaṃ dhammānaṃ vinibbhujitvā vinibbhujitvā nānākaraṇaṃ paññāpetuṃ.

9. Sattasamathanidānaṃ

352. Sammukhāvinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro kiṃsamuṭṭhāno? Sativinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno? Amūḷhavinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno? Paṭiññātakaraṇaṃ kiṃnidānaṃ, kiṃsamudayaṃ, kiṃjātikaṃ, kiṃpabhavaṃ, kiṃsambhāraṃ, kiṃsamuṭṭhānaṃ? Yebhuyyasikā kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā? Tassapāpiyasikā kiṃnidānā, kiṃsamudayā, kiṃjātikā, kiṃpabhavā, kiṃsambhārā, kiṃsamuṭṭhānā tiṇavatthārako kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno?

Sammukhāvinayo nidānanidāno, nidānasamudayo, nidānajātiko, nidānapabhavo, nidānasambhāro, nidānasamuṭṭhāno. Sativinayo…pe… amūḷhavinayo…pe… paṭiññātakaraṇaṃ nidānanidānaṃ, nidānasamudayaṃ, nidānajātikaṃ, nidānapabhavaṃ, nidānasambhāraṃ, nidānasamuṭṭhānaṃ. Yebhuyyasikā…pe… tassapāpiyasikā nidānanidānā, nidānasamudayā, nidānajātikā, nidānapabhavā, nidānasambhārā , nidānasamuṭṭhānā. Tiṇavatthārako nidānanidāno, nidānasamudayo, nidānajātiko, nidānapabhavo, nidānasambhāro, nidānasamuṭṭhāno.

Sammukhāvinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno ? Sativinayo…pe… amūḷhavinayo…pe… paṭiññātakaraṇaṃ…pe… yebhuyyasikā…pe… tassapāpiyasikā…pe… tiṇavatthārako kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno?

Sammukhāvinayo hetunidāno, hetusamudayo, hetujātiko, hetupabhavo, hetusambhāro, hetusamuṭṭhāno . Sativinayo…pe… amūḷhavinayo…pe… paṭiññātakaraṇaṃ hetunidānaṃ, hetusamudayaṃ, hetujātikaṃ, hetupabhavaṃ, hetusambhāraṃ, hetusamuṭṭhānaṃ. Yebhuyyasikā…pe… tassapāpiyasikā hetunidānā, hetusamudayā, hetujātikā, hetupabhavā, hetusambhārā, hetusamuṭṭhānā. Tiṇavatthārako hetunidāno, hetusamudayo, hetujātiko, hetupabhavo, hetusambhāro, hetusamuṭṭhāno.

Sammukhāvinayo kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno? Sativinayo…pe… amūḷhavinayo…pe… paṭiññātakaraṇaṃ…pe… yebhuyyasikā…pe… tassapāpiyasikā…pe… tiṇavatthārako kiṃnidāno, kiṃsamudayo, kiṃjātiko, kiṃpabhavo, kiṃsambhāro, kiṃsamuṭṭhāno? Sammukhāvinayo paccayanidāno, paccayasamudayo, paccayajātiko, paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno. Sativinayo…pe… amūḷhavinayo…pe… paṭiññātakaraṇaṃ paccayanidānaṃ, paccayasamudayaṃ, paccayajātikaṃ, paccayapabhavaṃ, paccayasambhāraṃ, paccayasamuṭṭhānaṃ. Yebhuyyasikā…pe… tassapāpiyasikā paccayanidānā, paccayasamudayā, paccayajātikā, paccayapabhavā, paccayasambhārā, paccayasamuṭṭhānā. Tiṇavatthārako paccayanidāno, paccayasamudayo, paccayajātiko, paccayapabhavo, paccayasambhāro, paccayasamuṭṭhāno.

353. Sattannaṃ samathānaṃ kati mūlāni, kati samuṭṭhānā? Sattannaṃ samathānaṃ chabbīsa mūlāni, chattiṃsa samuṭṭhānā. Sattannaṃ samathānaṃ katamāni chabbī mūlāni? Sammukhāvinayassa cattāri mūlāni. Saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā; sativinayassa cattāri mūlāni; amūḷhavinayassa cattāri mūlāni; paṭiññātakaraṇassa dve mūlāni – yo ca deseti yassa ca deseti; yebhuyyasikāya cattāri mūlāni; tassapāpiyasikāya cattāri mūlāni; tiṇavatthārakassa cattāri mūlāni – saṅghasammukhatā, dhammasammukhatā, vinayasammukhatā, puggalasammukhatā – sattannaṃ samathānaṃ imāni chabbīsa mūlāni.

Sattannaṃ samathānaṃ katame chattiṃsa samuṭṭhānā? Sativinayassa kammassa kiriyā, karaṇaṃ, upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, appaṭikkosanā. Amūḷhavinayassa kammassa…pe… paṭiññātakaraṇassa kammassa… yebhuyyasikāya kammassa… tassapāpiyasikāya kammassa… tiṇavatthārakassa kammassa kiriyā, karaṇaṃ, upagamanaṃ, ajjhupagamanaṃ, adhivāsanā, appaṭikkosanā – sattannaṃ samathānaṃ ime chattiṃsa samuṭṭhānā.

10. Sattasamathanānatthādi

354. Sammukhāvinayoti vā sativinayoti vā – ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nānaṃ? Sammukhāvinayoti vā amūḷhavinayoti vā…pe… sammukhāvinayoti vā paṭiññātakaraṇanti vā… sammukhāvinayoti vā yebhuyyasikāti vā… sammukhāvinayoti vā tassapāpiyasikāti vā… sammukhāvinayoti vā tiṇavatthārakoti vā – ime dhammā nānatthā nānābyañjanā udāhu ekatthā byañjanameva nānaṃ? Sammukhāvinayoti vā sativinayoti vā – ime dhammā nānatthā ceva nānābyañjanā ca. Sammukhāvinayoti vā amūḷhavinayoti vā…pe… sammukhāvinayoti vā paṭiññātakaraṇanti vā… sammukhāvinayoti vā yebhuyyasikāti vā… sammukhāvinayoti vā tassapāpiyasikāti vā… sammukhāvinayoti vā tiṇavatthārakoti vā – ime dhammā nānatthā ceva nānā byañjanā ca.

355.[cūḷava. 224] Vivādo vivādādhikaraṇaṃ, vivādo no adhikaraṇaṃ, adhikaraṇaṃ no vivādo, adhikaraṇañceva vivādo ca? Siyā vivādo vivādādhikaraṇaṃ, siyā vivādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no vivādo, siyā adhikaraṇañceva vivādo ca.

Tattha katamo vivādo vivādādhikaraṇaṃ? Idha bhikkhū vivadanti dhammoti vā adhammoti vā…pe… duṭṭhullā āpattīti vā aduṭṭhullā āpattīti vā. Yaṃ tattha bhaṇḍanaṃ, kalaho, viggaho, vivādo, nānāvādo, aññathāvādo, vipaccatāya vohāro, medhakaṃ – ayaṃ vivādo vivādādhikaraṇaṃ.

Tattha katamo vivādo no adhikaraṇaṃ? Mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati – ayaṃ vivādo no adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no vivādo? Anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ – idaṃ adhikaraṇaṃ no vivādo.

Tattha katamaṃ adhikaraṇañceva vivādo ca? Vivādādhikaraṇaṃ adhikaraṇañceva vivādo ca.

356.[cūḷava. 224 ādayo] Anuvādo anuvādādhikaraṇaṃ, anuvādo no adhikaraṇaṃ, adhikaraṇaṃ no anuvādo, adhikaraṇañceva anuvādo ca? Siyā anuvādo anuvādādhikaraṇaṃ, siyā anuvādo no adhikaraṇaṃ, siyā adhikaraṇaṃ no anuvādo, siyā adhikaraṇañceva anuvādo ca.

Tattha katamo anuvādo anuvādādhikaraṇaṃ? Idha bhikkhū bhikkhuṃ anuvadanti sīlavipattiyā vā ācāravipattiyā vā diṭṭhivipattiyā vā ājīvavipattiyā vā. Yo tattha anuvādo, anuvadanā anullapanā anubhaṇanā anusampavaṅkatā abbhussahanatā anubalappadānaṃ – ayaṃ anuvādo anuvādādhikaraṇaṃ.

Tattha katamo anuvādo no adhikaraṇaṃ? Mātāpi puttaṃ anuvadati, puttopi mātaraṃ anuvadati, pitāpi puttaṃ anuvadati, puttopi pitaraṃ anuvadati, bhātāpi bhātaraṃ anuvadati, bhātāpi bhaginiṃ anuvadati, bhaginīpi bhātaraṃ anuvadati, sahāyopi sahāyaṃ anuvadati – ayaṃ anuvādo no adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no anuvādo? Āpattādhikaraṇaṃ kiccādhikaraṇaṃ vivādādhikaraṇaṃ – idaṃ adhikaraṇaṃ no anuvādo.

Tattha katamaṃ adhikaraṇañceva anuvādo ca? Anuvādādhikaraṇaṃ adhikaraṇañceva anuvādo ca.

357. Āpatti āpattādhikaraṇaṃ, āpatti no adhikaraṇaṃ, adhikaraṇaṃ no āpatti, adhikaraṇañceva āpatti ca? Siyā āpatti āpattādhikaraṇaṃ, siyā āpatti no adhikaraṇaṃ, siyā adhikaraṇaṃ no āpatti, siyā adhikaraṇañceva āpatti ca.

Tattha katamā āpatti āpattādhikaraṇaṃ? Pañcapi āpattikkhandhā āpattādhikaraṇaṃ . Sattapi āpattikkhandhā āpattādhikaraṇaṃ. Ayaṃ āpatti āpattādhikaraṇaṃ.

Tattha katamā āpatti no adhikaraṇaṃ? Sotāpatti samāpatti – ayaṃ āpatti no adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no āpatti? Kiccādhikaraṇaṃ vivādādhikaraṇaṃ anuvādādhikaraṇaṃ – idaṃ adhikaraṇaṃ no āpatti.

Tattha katamaṃ adhikaraṇañceva āpatti ca? Āpattādhikaraṇaṃ adhikaraṇañceva āpatti ca.

358.[cūḷava. 223] Kiccaṃ kiccādhikaraṇaṃ, kiccaṃ no adhikaraṇaṃ, adhikaraṇaṃ no kiccaṃ, adhikaraṇañceva kiccañca? Siyā kiccaṃ kiccādhikaraṇaṃ, siyā kiccaṃ no adhikaraṇaṃ, siyā adhikaraṇaṃ no kiccaṃ, siyā adhikaraṇañceva kiccañca.

Tattha katamaṃ kiccaṃ kiccādhikaraṇaṃ? Yā saṅghassa kiccayatā karaṇīyatā apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammaṃ – idaṃ kiccaṃ kiccādhikaraṇaṃ.

Tattha katamaṃ kiccaṃ no adhikaraṇaṃ? Ācariyakiccaṃ upajjhāyakiccaṃ [upajjhāyakiccaṃ sakiccaṃ (ka.)] samānupajjhāyakiccaṃ samānācariyakiccaṃ – idaṃ kiccaṃ no adhikaraṇaṃ.

Tattha katamaṃ adhikaraṇaṃ no kiccaṃ? Vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ – idaṃ adhikaraṇaṃ no kiccaṃ.

Tattha katamaṃ adhikaraṇañceva kiccañca? Kiccādhikaraṇaṃ adhikaraṇañceva kiccaṃ cāti.

Adhikaraṇabhedo niṭṭhito.

Tassuddānaṃ –

Adhikaraṇaṃ ukkoṭā, ākārā puggalena ca;

Nidānahetupaccayā, mūlaṃ samuṭṭhānena ca.

Āpatti hoti yattha ca, saṃsaṭṭhā nidānena ca [saṃsaṭṭhā nidānapabhavā (sī.)];

Hetupaccayamūlāni, samuṭṭhānena byañjanā;

Vivādo adhikaraṇanti, bhedādhikaraṇe idanti.

 

* Bài viết trích trong Parivārapāḷi >> Vinayapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app