Aṭṭhama pariccheda

Paṇḍuvāsudevābhiseko

1.

Vijayo so mahārājā, vasse antimake ṭhito;

Iti cintayi ‘‘vuddho’haṃ, na ca vijjati me suto.

2.

Kicchena vāsitaṃ raṭṭhaṃ, nasseyya mama accaye;

Āṇāpeyyaṃ rajjahetu-sumittaṃ bhātaraṃ mama.

3.

Athā’maccehi mantetvā, lekhaṃ tattha visajjayi;

Lekhaṃ datvāna vijayo, na cirena divaṅgato.

4.

Tasmiṃ mate amaccā te, pekkhantā khattiyāgamaṃ;

Upatissagāme ṭhatvāna, raṭṭhaṃ samunusāsisuṃ.

5.

Mate vijayarājamhi, khattiyāgamanā purā;

Ekaṃ vassaṃ ayaṃ laṃkā-dīpo āsi arājako.

6.

Tasmiṃ sīhapure tassa, sīhabāhussa rājino;

Accayena sumitto so, rājā tassa suto ahu.

7.

Tassa puttā tayo āsuṃ, maddarājassa dhītuyā;

Dūtā sīhapuraṃ gantvā, rañño lekhaṃ adaṃsu te.

8.

Lekhaṃ sutvāna so rājā, putte āmantayī tayo;

Ahaṃ mahallako tātā, eko tumhesu gacchatu.

9.

Laṃkaṃ nekaguṇaṃ kantaṃ, mama bhātussa santakaṃ;

Tassa’cca yena tattheva, rajjaṃ kāretu sobhanaṃ.

10.

Kaṇiṭṭhako paṇḍuvāsu-devo rājakumārako;

‘‘Gamissāmīti cintetvā, ñatvā sotthi gatampi ca.

11.

Pitarā samanuññāto, dvattiṃsāmacca dārake;

Ādāya āruhī nāvaṃ, paribbājakaliṅgavā.

12.

Mahākandaranajjā te, mukhadvāramhi otaraṃ;

Te paribbājake disvā, jano sakkari sādhukaṃ.

13.

Pucchitvā nagaraṃ ettha, upayantaṃ kamena te;

Upatissa gāmaṃ sampattā, devatā paripālitā.

14.

Amaccā’numato’macco, pucchi nemittakā tahiṃ;

Khattiyā’gamanaṃ tassa, so byākāsi paraṃpi ca.

15.

Sattame dīvaseyeva, āgamissati khattiyo;

Buddhasāsana metassa, vaṃsajo’va ṭhapessati.

16.

Sattame divaseyeva, te paribbājake tahiṃ;

Patte disvāna pucchitvā, amaccā te vijāniya.

17.

Taṃ paṇṇuvāsudevaṃ te, laṃkārajjena appayuṃ;

Mahesiyā abhāvāso, na tāva abhisecayi.

18.

Amitodanasakkassa, paṇḍusakko suto ahu;

Ñatvā vināsaṃ sakyānaṃ, so ādāya sakaṃ janaṃ.

19.

Gantvā aññāpadesena, gaṅgāpāraṃ tahiṃ puraṃ;

Māpetvā tattha kāresi, rajjaṃ tassa sute labhi.

20.

Dhītā kaṇiṭṭhitā āsi, bhaddakaccāna nāmikā;

Sabbalakkhaṇasampannā, surūpā abhipatthitā.

21.

Tadatthaṃ sattarājāno, paṇṇākāre mahārahe;

Pesesuṃ rājino tassa, bhīto rājūhi so pana.

22.

Ñatvāna sotthigamanaṃ, abhisekaphalampi ca;

Sahadvattiṃsa itthīhi, nāvaṃ āropiyā’sutaṃ.

23.

Gaṅgāya khipi gaṇhātu, pahu me dhītaraṃ iti;

Gahetuṃ te na sakkhiṃsu, nāvāsāpana sīghagā.

24.

Dutiye divaseyeva, goṇāgāmaka paṭṭanaṃ;

Pattāpabbajitā kārā, sabbā tā tattha otaruṃ.

25.

Pucchitvā nagaraṃ ettha, tā kamenopayantiyo;

Upatissagāmaṃ sampattā, devatā paripālitā.

26.

Nemittakassa vacanaṃ, sutvā tatthā’gatā tu tā;

Disvā amacco pucchitvā, ñatvā rañño samappayi.

27.

Taṃ paṇḍuvāsudevaṃ te, amaccā suddhabuddhino;

Rajje samabhisiñciṃsu, puṇṇasabbamanorathaṃ.

28.

Subhaddakaccāna manomarūpiniṃ;

Mahesībhāve abhisiñciya’ttano;

Sahagatā tāya padāsi attanā;

Sahāgatānaṃ vasi bhūmipo sukhantī.

Sujanappasāda saṃvegatthāya kate mahāvaṃse

Paṇḍuvāsudevābhiseko nāma

Aṭṭhamo paricchedo.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app