9. Pātimokkhaṭṭhapanakkhandhakaṃ

Pātimokkhuddesayācanakathāvaṇṇanā

383. Pātimokkhaṭṭhapanakkhandhake tadahūti (udā. aṭṭha. 45) tasmiṃ ahani tasmiṃ divase. Uposatheti ettha upavasanti etthāti uposatho, upavasantīti sīlena vā anasanena vā upetā hutvā vasantīti attho. Ayañhi uposatha-saddo ‘‘aṭṭhaṅgasamannāgataṃ uposathaṃ upavasāmī’’tiādīsu (a. ni. 3.71; 10.46) sīle āgato. ‘‘Uposatho vā pavāraṇā vā’’tiādīsu (mahāva. 155) pātimokkhuddesādivinayakamme. ‘‘Gopālakūposatho nigaṇṭhūposatho’’tiādīsu (a. ni. 3.71) upavāse. ‘‘Uposatho nāma nāgarājā’’tiādīsu (dī. ni. 2.246; ma. ni. 3.258) paññattiyaṃ. ‘‘Ajjuposatho pannaraso’’tiādīsu (mahāva. 168) divase. Idhāpi divaseyeva daṭṭhabbo. Tasmā tadahuposatheti tasmiṃ uposathadivasabhūte ahanīti attho. Nisinno hotīti mahābhikkhusaṅghaparivuto ovādapātimokkhaṃ uddisituṃ upāsikāya ratanapāsāde nisinno hoti. Nisajja pana bhikkhūnaṃ cittāni olokento ekaṃ dussīlapuggalaṃ disvā ‘‘sacāhaṃ imasmiṃ puggale idha nisinneyeva pātimokkhaṃ uddisissāmi, sattadhāvassa muddhā phalissatī’’ti tasmiṃ anukampāya tuṇhīyeva ahosi.

Abhikkantāti atikkantā parikkhīṇā. Uddhaste aruṇeti uggate aruṇasīse. Nandimukhiyāti tuṭṭhimukhiyā. Uddhastaṃ aruṇanti aruṇuggamanaṃ patvāpi ‘‘uddisatu, bhante, bhagavā bhikkhūnaṃ pātimokkha’’nti thero bhagavantaṃ pātimokkhuddesaṃ yāci tasmiṃ kāle ‘‘na, bhikkhave, anuposathe uposatho kātabbo’’ti (mahāva. 183) sikkhāpadassa apaññattattā. Aparisuddhā, ānanda, parisāti tikkhattuṃ therena pātimokkhuddesassa yācitattā anuddesassa kāraṇaṃ kathento ‘‘asukapuggalo aparisuddho’’ti avatvā ‘‘aparisuddhā, ānanda, parisā’’ti āha . Kasmā pana bhagavā tiyāmarattiṃ tathā vītināmesi? Tato paṭṭhāya ovādapātimokkhaṃ anuddisitukāmo tassa vatthuṃ pākaṭaṃ kātuṃ.

Addasāti kathaṃ addasa. Attano cetopariyañāṇena tassaṃ parisati bhikkhūnaṃ cittāni parijānanto tassa purisassa dussīlyacittaṃ passi. Yasmā pana citte diṭṭhe taṃsamaṅgīpuggalo diṭṭho nāma hoti, tasmā ‘‘addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīla’’nti vuttaṃ. Yatheva hi anāgate sattasu divasesu pavattaṃ paresaṃ cittaṃ cetopariyañāṇalābhī pajānāti, evaṃ atītepīti. Dussīlanti nissīlaṃ, sīlavirahitanti attho. Pāpadhammanti dussīlattā eva hīnajjhāsayatāya lāmakasabhāvaṃ. Asucinti aparisuddhehi kāyakammādīhi samannāgatattā na suciṃ. Saṅkassarasamācāranti kiñcideva asāruppaṃ disvā ‘‘idaṃ iminā kataṃ bhavissatī’’ti evaṃ paresaṃ āsaṅkanīyatāya saṅkāya saritabbasamācāraṃ. Atha vā kenacideva karaṇīyena mantayante bhikkhū disvā ‘‘kacci nu kho ime mayā katakammaṃ jānitvā mantentī’’ti attanoyeva saṅkāya saritabbasamācāraṃ. Lajjitabbatāya paṭicchādetabbassa karaṇato paṭicchannaṃ kammantaṃ etassāti paṭicchannakammantaṃ. Kucchitasamaṇavesadhāritāya na samaṇanti assamaṇaṃ. Salākaggahaṇādīsu ‘‘kittakā samaṇā’’ti gaṇanāya ‘‘ahampi samaṇomhī’’ti micchāpaṭiññāya samaṇapaṭiññaṃ. Aseṭṭhacāritāya abrahmacāriṃ. Aññe brahmacārino sunivatthe supārute kusumbhakapaṭadhare gāmanigamādīsu piṇḍāya caritvā jīvikaṃ kappente disvā abrahmacārī samāno sayampi tādisena ākārena paṭipajjanto uposathādīsu ca sandissanto ‘‘ahampi brahmacārī’’ti paṭiññaṃ dento viya hotīti brahmacāripaṭiññaṃ. Pūtinā kammena sīlavipattiyā anto anupaviṭṭhattā antopūtiṃ. Chahi dvārehi rāgādikilesāvassavena tintattā avassutaṃ. Sañjātarāgādikacavarattā sīlavantehi chaḍḍetabbattā ca kasambujātaṃ. Majjhe bhikkhusaṅghassa nisinnanti saṅghapariyāpanno viya bhikkhusaṅghassa anto nisinnaṃ.

Diṭṭhosīti ‘‘ayaṃ na pakatatto’’ti bhagavatā diṭṭho asi. Yasmā ca evaṃ diṭṭho, tasmā natthi te tava bhikkhūhi saddhiṃ ekakammādisaṃvāso. Yasmā pana so saṃvāso tava natthi, tasmā uṭṭhehi āvusoti evamettha padayojanā veditabbā. Tatiyampi kho so puggalo tuṇhī ahosīti anekavāraṃ vatvāpi ‘‘thero sayameva nibbinno oramissati, idāni imesaṃ paṭipattiṃ jānissāmī’’ti vā adhippāyena tuṇhī ahosi. Bāhāyaṃ gahetvāti ‘‘bhagavatā mayā ca yāthāvato diṭṭho, yāvatatiyaṃ ‘uṭṭhehī’ti ca vutto na uṭṭhāti, idānissa nikkaḍḍhanakālo , mā saṅghassa uposathantarāyo ahosī’’ti bāhāyaṃ aggahesi. Bahi dvārakoṭṭhakā nikkhāmetvāti dvārakoṭṭhakā dvārasālato nikkhāmetvā, bahīti pana nikkhāmitaṭṭhānadassanaṃ. Atha vā bahidvārakoṭṭhakāti bahidvārakoṭṭhakatopi nikkhāmetvā, na antodvārakoṭṭhakato eva. Ubhayathāpi vihārato bahikatvāti attho. Sūcighaṭikaṃ datvāti aggaḷasūciñca uparighaṭikañca ādahitvā, suṭṭhu kavāṭaṃ thaketvāti attho. Yāva bāhāgahaṇāpi nāmāti ‘‘aparisuddhā, ānanda, parisā’’ti vacanaṃ sutvā eva hi tena pakkamitabbaṃ siyā, evaṃ apakkamitvā yāva bāhāgahaṇāpi nāma so moghapuriso āgamissati, acchariyamidanti dasseti. Idañca garahaṇacchariyamevāti veditabbaṃ.

Mahāsamudde aṭṭhacchariyakathāvaṇṇanā

384.Aṭṭhime, bhikkhave, mahāsamuddeti (udā. aṭṭha. 45) ko anusandhi? Yvāyaṃ aparisuddhāya parisāya pātimokkhassa anuddeso, so imasmiṃ dhammavinaye acchariyo abbhuto dhammoti taṃ aparehi sattahi acchariyaabbhutadhammehi saddhiṃ vibhajitvā dassetukāmo paṭhamaṃ tāva tesaṃ upamābhāvena mahāsamudde acchariyaabbhutadhamme dassento satthā ‘‘aṭṭhime, bhikkhave, mahāsamudde’’tiādimāha. Asurāti devā viya na suranti na īsanti na virocantīti asurā. Surā nāma devā, tesaṃ paṭipakkhāti vā asurā, vepacittipahārādādayo. Tesaṃ bhavanaṃ sinerussa heṭṭhābhāge, te tattha pavisantā nikkhamantā sinerupāde maṇḍapādīni nimminitvā kīḷantāva abhiramanti. Sā tattha tesaṃ abhirati ime guṇe disvāti āha ‘‘ye disvā disvā asurā mahāsamudde abhiramantī’’ti. Tattha abhiramantīti ratiṃ vindanti, anukkaṇṭhamānā vasantīti attho.

Anupubbaninnotiādīni sabbāni anupaṭipāṭiyā ninnabhāvasseva vevacanāni. Na āyatakeneva papātoti nacchinnataṭamahāsobbho viya ādito eva papāto. So hi tīradesato paṭṭhāya ekaṅguladvaṅgulavidatthiratanayaṭṭhiusabhaaḍḍhagāvutagāvutaaḍḍhayojanayojanādivasena gambhīro hutvā gacchanto gacchanto sinerupādamūle caturāsītiyojanasahassagambhīro hutvā ṭhitoti dasseti.

Ṭhitadhammoti ṭhitasabhāvo avaṭṭhitasabhāvo. Kuṇapenāti yena kenaci hatthiassādikaḷevarena. Vāhetīti hatthena gahetvā viya vīcippahāreneva thale khipati. Gaṅgā yamunāti anotattadahassa dakkhiṇamukhato nikkhantanadī pañcadhārā hutvā pavattaṭṭhāne gaṅgātiādinā pañcadhā saṅkhaṃ gatā. Tattha nadī ninnagātiādikaṃ gottaṃ, gaṅgā yamunātiādikaṃ nāmaṃ. Savantiyoti yā kāci savamānā sandamānā gacchantiyo mahānadiyo vā kunnadiyo vā. Appentīti allīyanti osaranti. Dhārāti vuṭṭhidhārā. Pūrattanti puṇṇabhāvo. Mahāsamuddassa hi ayaṃ dhammatā – ‘‘imasmiṃ kāle devo mando jāto, jālakkhipādīni ādāya macchakacchape gaṇhissāmī’’ti vā ‘‘imasmiṃ kāle atimahantā vuṭṭhi, labhissāma nu kho piṭṭhipasāraṇaṭṭhāna’’nti vā na sakkā vattuṃ. Paṭhamakappikakālato paṭṭhāya hi tīraṃ bhassitvā sinerumekhalaṃ āhacca udakaṃ ṭhitaṃ, tato ekaṅgulamattampi udakaṃ neva heṭṭhā otarati, na uddhaṃ uttarati. Ekarasoti asambhinnaraso.

Muttāti khuddakamahantavaṭṭadīghādibhedā anekavidhamuttā. Maṇīti rattanīlādibhedo anekavidho maṇi. Veḷuriyoti vaṃsavaṇṇasirīsapupphavaṇṇādisaṇṭhānato anekavidho. Saṅkhoti dakkhiṇāvaṭṭakatumbakucchidhamanasaṅkhādibhedo anekavidho. Silāti setakāḷamuggavaṇṇādibhedā anekavidhā. Pavāḷampi khuddakamahantarattaghanarattādibhedaṃ anekavidhaṃ. Lohitako padumarāgādibhedo anekavidho. Masāragallaṃ kabaramaṇi. Cittaphalikantipi vadanti. Mahataṃ bhūtānanti mahantānaṃ sattānaṃ. Timi timiṅgalo timitimiṅgaloti tisso macchajātiyo. Timiṃ gilanasamattho timiṅgalo, timiñca timiṅgalañca gilanasamattho timitimiṅgaloti vadanti. Nāgāti ūmipiṭṭhivāsinopi vimānaṭṭhakanāgāpi.

Imasmiṃ dhammavinaye aṭṭhacchariyakathāvaṇṇanā

385.Evamevakhoti kiñcāpi satthā imasmiṃ dhammavinaye soḷasapi bāttiṃsapi tato bhiyyopi acchariyabbhutadhamme vibhajitvā dassetuṃ sakkoti, upamābhāvena pana gahitānaṃ aṭṭhannaṃ anurūpavasena aṭṭheva te upametabbadhamme vibhajitvā dassanto ‘‘evameva kho, bhikkhave, imasmiṃ dhammavinaye aṭṭha acchariyā abbhutā dhammā’’ti āha. Tattha anupubbasikkhāya tisso sikkhā gahitā, anupubbakiriyāya terasa dhutadhammā, anupubbapaṭipadāya satta anupassanā aṭṭhārasa mahāvipassanā aṭṭhatiṃsa ārammaṇavibhattiyo sattatiṃsa bodhipakkhiyadhammā ca gahitā. Na āyatakeneva aññāpaṭivedhoti maṇḍūkassa uppatitvā gamanaṃ viya āditova sīlapūraṇādīni akatvā arahattapaṭivedho nāma natthi, paṭipāṭiyā pana sīlasamādhipaññāyo pūretvāva arahattappattīti attho.

Mamasāvakāti sotāpannādike ariyapuggale sandhāya vadati. Na saṃvasatīti uposathakammādivasena saṃvāsaṃ na karoti. Ukkhipatīti apaneti. Ārakāvāti dūre eva. Tathāgatappavediteti tathāgatena bhagavatā sāvakesu desite akkhāte pakāsite. Na tena nibbānadhātuyā ūnattaṃ vā pūrattaṃ vāti asaṅkhyeyyepi mahākappe buddhesu anuppajjantesu ekasattopi parinibbātuṃ na sakkoti, tadāpi ‘‘tucchā nibbānadhātū’’ti na sakkā vattuṃ, buddhakāle pana ekekasmiṃ samāgame asaṅkhyeyyāpi sattā amataṃ ārādhenti, tadāpi na sakkā vattuṃ ‘‘pūrā nibbānadhātū’’ti. Vimuttirasoti kilesehi vimuccanaraso. Sabbā hi sāsanasampatti yāvadeva anupādāya āsavehi cittassa vimuttīti attho.

Ratanānīti ratijananaṭṭhena ratanāni. Satipaṭṭhānādayo hi bhāviyamānā pubbabhāgepi anekavidhaṃ pītipāmojjaṃ nibbattenti, pageva aparabhāge. Vuttañhetaṃ –

‘‘Yato yato sammasati, khandhānaṃ udayabbayaṃ;

Labhatī pītipāmojjaṃ, amataṃ taṃ vijānata’’nti. (dha. pa. 374);

Lokiyaratananimittaṃ pana pītipāmojjaṃ na tassa kalabhāgampi agghati. Apica –

Cittīkataṃ mahagghañca, atulaṃ dullabhadassanaṃ;

Anomasattaparibhogaṃ, ratananti pavuccati. (dī. ni. aṭṭha. 2.33);

Yadi ca cittīkatādibhāvena ratanaṃ nāma hoti, satipaṭṭhānādīnaññeva bhūto ratanabhāvo. Bodhipakkhiyadhammānañhi so ānubhāvo, yaṃ sāvakā sāvakapāramīñāṇaṃ, paccekasambuddhā paccekabodhiñāṇaṃ, sammāsambuddhā sammāsambodhiṃ adhigacchanti āsannakāraṇattā. Paramparakāraṇañhi dānādiupanissayoti evaṃ ratijananaṭṭhena cittīkatādiatthena ca ratanabhāvo bodhipakkhiyadhammānaṃ sātisayo. Tena vuttaṃ ‘‘tatrimāni ratanāni, seyyathidaṃ – cattāro satipaṭṭhānā’’tiādi.

Ārammaṇe okkanditvā upaṭṭhānaṭṭhena paṭṭhānaṃ, satiyeva paṭṭhānaṃ satipaṭṭhānaṃ. Ārammaṇassa pana kāyādivasena catubbidhattā vuttaṃ ‘‘cattāro satipaṭṭhānā’’ti. Tathā hi kāyavedanācittadhammesu subhasukhaniccaattasaññānaṃ pahānato asubhadukkhāniccānattabhāvaggahaṇato ca nesaṃ kāyānupassanādibhāvo vibhatto.

Sammā padahanti etena, sayaṃ vā sammā padahati, pasatthaṃ sundaraṃ vā padahananti sammappadhānaṃ, puggalassa vā sammadeva padhānabhāvakaraṇato sammappadhānaṃ, vīriyassetaṃ adhivacanaṃ. Tampi anuppannuppannānaṃ akusalānaṃ anuppādanapahānavasena anuppannuppannānaṃ kusalānaṃ uppādanaṭhāpanavasena ca catukiccasādhakattā vuttaṃ ‘‘cattāro sammappadhānā’’ti.

Ijjhatīti iddhi, samijjhati nipphajjatīti attho. Ijjhanti tāya vā sattā iddhā vuddhā ukkaṃsagatā hontīti iddhi. Paṭhamena atthena iddhi eva pādo iddhipādo, iddhikoṭṭhāsoti attho. Dutiyena atthena iddhiyā pādo patiṭṭhā adhigamupāyoti iddhipādo. Tena hi uparūparivisesasaṅkhātaṃ iddhiṃ pajjanti pāpuṇanti. Svāyaṃ iddhipādo yasmā chandādike cattāro adhipatidhamme dhure jeṭṭhake katvā nibbattīyati, tasmā vuttaṃ ‘‘cattāro iddhipādo’’ti.

Pañcindriyānīti saddhādīni pañca indriyāni. Tattha assaddhiyaṃ abhibhavitvā adhimokkhalakkhaṇe indaṭṭhaṃ kāretīti saddhā indriyaṃ. Kosajjaṃ abhibhavitvā paggahalakkhaṇe, pamādaṃ abhibhavitvā upaṭṭhānalakkhaṇe, vikkhepaṃ abhibhavitvā avikkhepalakkhaṇe, aññāṇaṃ abhibhavitvā dassanalakkhaṇe indaṭṭhaṃ kāretīti paññā indriyaṃ.

Tāniyeva assaddhiyādīhi anabhibhavanīyato akampiyaṭṭhena sampayuttadhammesu thirabhāvena ca balāni veditabbāni.

Satta bojjhaṅgāti bodhiyā, bodhissa vā aṅgāti bojjhaṅgā. Yā hi esā dhammasāmaggī, yāya lokuttaramaggakkhaṇe uppajjamānāya līnuddhaccapatiṭṭhānāyūhanakāmasukhattakilamathānuyogaucchedasassatābhinivesādīnaṃ anekesaṃ upaddavānaṃ paṭipakkhabhūtāya satidhammavicayavīriyapītipassaddhisamādhiupekkhāsaṅkhātāya dhammasāmaggiyā ariyasāvako bujjhati kilesaniddāya uṭṭhahati, cattāri vā ariyasaccāni paṭivijjhati, nibbānameva vā sacchikarotīti ‘‘bodhī’’ti vuccati, tassā dhammasāmaggisaṅkhātāya bodhiyā aṅgāti bojjhaṅgā jhānaṅgamaggaṅgādayo viya. Yopesa vuttappakārāya dhammasāmaggiyā bujjhatīti katvā ariyasāvako ‘‘bodhī’’ti vuccati, tassa bodhissa vā aṅgātipi bojjhaṅgā senaṅgarathaṅgādayo viya. Tenāhu porāṇā ‘‘bujjhanakassa puggalassa aṅgāti bojjhaṅgā’’ti (saṃ. ni. aṭṭha. 3.5.182; vibha. aṭṭha. 466; paṭi. ma. aṭṭha. 1.1.25), ‘‘bodhāya saṃvattantīti bojjhaṅgā’’tiādinā (paṭi. ma. 2.17) nayenapi bojjhaṅgaṭṭho veditabbo.

Ariyo aṭṭhaṅgiko maggoti taṃtaṃmaggavajjhehi kilesehi ārakattā ariyabhāvakarattā ariyaphalapaṭilābhakarattā ca ariyo. Sammādiṭṭhiādīni aṭṭhaṅgāni assa atthi, aṭṭhaṅgāniyeva vā aṭṭhaṅgiko. Mārento kilese gacchati, nibbānatthikehi vā maggīyati, sayaṃ vā nibbānaṃ maggatīti maggoti evametesaṃ satipaṭṭhānādīnaṃ atthavibhāgo veditabbo.

Sotāpannoti maggasaṅkhātaṃ sotaṃ āpajjitvā pāpuṇitvā ṭhito, sotāpattiphalaṭṭhoti attho. Sotāpattiphalasacchikiriyāya paṭipannoti sotāpattiphalassa attapaccakkhakaraṇatthāya paṭipajjamāno paṭhamamaggaṭṭho , yo aṭṭhamakotipi vuccati. Sakadāgāmīti sakideva imaṃ lokaṃ paṭisandhiggahaṇavasena āgamanasīlo dutiyaphalaṭṭho. Anāgāmīti paṭisandhiggahaṇavasena kāmalokaṃ anāgamanasīlo tatiyaphalaṭṭho. Yo pana saddhānusārī dhammānusārī ekabījīti evamādiko ariyapuggalavibhāgo, so tesaṃyeva bhedoti. Sesaṃ vuttanayameva.

Etamatthaṃ viditvāti etaṃ attano dhammavinaye matakuṇapasadisena dussīlapuggalena saddhiṃ saṃvāsābhāvasaṅkhātaṃ atthaṃ viditvā. Imaṃ udānanti imaṃ asaṃvāsārahasaṃvāsārahabhāvānaṃ kāraṇaparidīpanaṃ udānaṃ udānesi.

Tattha channamativassatīti āpattiṃ āpajjitvā paṭicchādento aññaṃ navaṃ āpattiṃ

Āpajjati, tato aparanti evaṃ āpattivassaṃ kilesavassaṃ ativiya vassati. Vivaṭaṃ nātivassatīti āpattiṃ āpanno taṃ appaṭicchādetvā vivaranto sabrahmacārīnaṃ pakāsento yathādhammaṃ yathāvinayaṃ paṭikaronto desento vuṭṭhahanto aññaṃ navaṃ āpattiṃ nāpajjati, tenassa taṃ vivaṭaṃ puna āpattivassaṃ kilesavassaṃ na vassati. Yasmā ca etadeva, tasmā channaṃ chāditaṃ āpattiṃ vivaretha. Evaṃ taṃ nātivassatīti evaṃ sante taṃ āpattiṃ āpajjanapuggalānaṃ attabhāvaṃ ativijjhitvā kilesavassanena na vassati na temeti, evaṃ so kilesehi anavassuto parisuddhasīlo samāhito hutvā vipassanaṃ paṭṭhapetvā sammasanto anukkamena nibbānaṃ pāpuṇātīti adhippāyo.

Imasmiṃ dhammavinaye aṭṭhacchariyakathāvaṇṇanā niṭṭhitā.

Pātimokkhasavanārahakathāvaṇṇanā

386. Atha bhagavā cintesi ‘‘idāni bhikkhusaṅghe abbudo jāto, aparisuddhā puggalā uposathaṃ āgacchanti, na ca tathāgato aparisuddhāya parisāya uposathaṃ uddisati, anuddisante ca bhikkhusaṅghassa uposatho pacchijjati, yannūnāhaṃ ito paṭṭhāya bhikkhūnaññeva pātimokkhuddesaṃ anujāneyya’’nti, evaṃ pana cintetvā bhikkhūnaññeva pātimokkhuddesaṃ anujāni . Tena vuttaṃ ‘‘atha kho bhagavā…pe… pātimokkhaṃ uddiseyyāthā’’ti. Tattha nadānāhanti na idāni ahaṃ. Uposathaṃ na karissāmi, pātimokkhaṃ na uddisissāmīti paccekaṃ na-kārena sambandho. Duvidhaṃ pātimokkhaṃ āṇāpātimokkhaṃ ovādapātimokkhanti. Tesu ‘‘suṇātu me bhante’’tiādikaṃ āṇāpātimokkhaṃ, taṃ sāvakāva uddisanti, na buddhā, yaṃ anvaddhamāsaṃ uddisīyati. ‘‘Khantī paramaṃ…pe… sabbapāpassa akaraṇaṃ…pe… anupavādo anupaghāto…pe… etaṃ buddhāna sāsana’’nti (dī. ni. 2.90; dha. pa. 183-185) imā pana tisso gāthā ovādapātimokkhaṃ nāma, taṃ buddhāva uddisanti, na sāvakā. Channampi vassānaṃ accayena uddisanti. Dīghāyukabuddhānañhi dharamānakāle ayameva pātimokkhuddeso, appāyukabuddhānaṃ pana paṭhamabodhiyaṃyeva, tato paraṃ itaro, tañca kho bhikkhū eva uddisanti, na buddhā. Tasmā amhākampi bhagavā vīsativassamattaṃ imaṃ ovādapātimokkhaṃ uddisitvā imaṃ antarāyaṃ disvā tato paraṃ na uddisi.

Aṭṭhānanti akāraṇaṃ. Anavakāsoti tasseva vevacanaṃ. Kāraṇañhi tiṭṭhati ettha phalaṃ tadāyattavuttitāyāti ‘‘ṭhāna’’nti vuccati, evaṃ ‘‘avakāso’’tipi vuccati. Yanti kiriyāparāmasanaṃ. Na ca, bhikkhave, sāpattikena pātimokkhaṃ sotabbantiādi padatthato suviññeyyaṃ. Vinicchayato panettha yaṃ vattabbaṃ, taṃ aṭṭhakathāya vuttameva. Tattha pure vā pacchā vāti ñattito pubbe vā pacchā vā.

Dhammikādhammikapātimokkhaṭṭhapanakathāvaṇṇanā

387.Katañca akatañca ubhayaṃ gahetvāti yassa ekantena katāpi atthi, akatāpi atthi, tassa tadubhayaṃ gahetvā.

Dhammikapātimokkhaṭṭhapanakathāvaṇṇanā

389.Parisāvuṭṭhātīti yasmiṃ vatthusmiṃ pātimokkhaṃ ṭhapitaṃ, taṃ vatthuṃ avinicchinitvā kenaci antarāyena vuṭṭhāti.

393.Paccādiyatīti pati ādiyati, ‘‘akataṃ kamma’’ntiādinā puna ārabhatīti attho.

Attādānaaṅgakathāvaṇṇanā

398. Paraṃ codetuṃ attanā ādātabbaṃ gahetabbaṃ adhikaraṇaṃ attādānaṃ. Tenāha ‘‘sāsanaṃ sodhetukāmo’’tiādi. Vassārattoti vassakālo.

Codakena paccavekkhitabbadhammakathāvaṇṇanā

399.Paṭimāsitunti parāmasituṃ. Palibodhe chinditvā…pe… adhigataṃ mettacittanti iminā appanāppattaṃ mettābhāvanaṃ dasseti. Tenevāha ‘‘vikkhambhanavasena vihatāghāta’’nti.

Codakena upaṭṭhāpetabbadhammakathāvaṇṇanā

400.No dosantaroti ettha cittapariyāyo antara-saddoti āha ‘‘na duṭṭhacitto hutvā’’ti.

Codakacuditakapaṭisaṃyuttakathāvaṇṇanā

401.Karuṇanti appanāppattaṃ karuṇajjhānaṃ. Karuṇāpubbabhāganti parikammupacāravasappavattaṃ karuṇaṃ. Mettañca mettāpubbabhāgañcāti etthāpi eseva nayo. Sesamettha suviññeyyamevāti.

Pātimokkhaṭṭhapanakkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app