Pācittiyakaṇḍo

1. Musāvādavaggo

1. Musāvādasikkhāpadavaṇṇanā

Pācittiyesu musāvādavaggassa paṭhame sampajānamusāvādeti pubbepi jānitvā vacanakkhaṇepi jānantasseva musāvādabhaṇane. Bhaṇanañca nāma idha abhūtassa vā bhūtataṃ, bhūtassa vā abhūtataṃ katvā kāyena vā vācāya vā viññāpanappayogo, nimittatthe cetaṃ bhummavacanaṃ. Tasmā yo sampajānamusāvādaṃ vadati, tassa taṃnimittaṃ taṃhetu tappaccayā pācittiyaṃ hotīti evamettha aññesu ca īdisesu attho veditabbo.

Sāvatthiyaṃ hatthakaṃ sakyaputtaṃ ārabbha avajānitvā paṭijānanādivatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, uttarimanussadhammārocanatthaṃ musā bhaṇantassa pārājikaṃ, amūlakena pārājikena anuddhaṃsanatthaṃ saṅghādiseso, saṅghādisesena anuddhaṃsanatthaṃ pācittiyaṃ, ācāravipattiyā anuddhaṃsanatthaṃ dukkaṭaṃ, ‘‘yo te vihāre vasī’’tiādinā (pārā. 220) pariyāyena uttarimanussadhammārocanatthaṃ paṭivijānantassa musā bhaṇite thullaccayaṃ, appaṭivijānantassa dukkaṭaṃ, kevalaṃ musā bhaṇantassa idha pācittiyaṃ. Anupadhāretvā sahasā bhaṇantassa, ‘‘aññaṃ bhaṇissāmī’’ti aññaṃ bhaṇantassa, ummattakādīnañca anāpatti. Visaṃvādanapurekkhāratā, visaṃvādanacittena yamatthaṃ vattukāmo, tassa puggalassa viññāpanapayogo cāti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Musāvādasikkhāpadavaṇṇanā niṭṭhitā.

2. Omasavādasikkhāpadavaṇṇanā

Dutiye omasavādeti ovijjhanavacane, jātināmagottakammasippaābādhaliṅgakilesaāpattiakkosesu bhūtena vā abhūtena vā yena kenaci pārājikaṃ āpannaṃ vā anāpannaṃ vā yaṃkiñci bhikkhuṃ yāya kāyaci vācāya vā hatthamuddāya vā anaññāpadesena akkosanavacane pācittiyanti attho.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha omasanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tehiyeva dasahi akkosavatthūhi ‘‘santi idhekacce caṇḍālā’’tiādinā (pāci. 26) nayena aññāpadesaṃ katvā akkosantassa, ‘‘corosi gaṇṭhibhedakosī’’tiādīhi pāḷimuttakapadehi akkosantassa, yathā tathā vā anupasampannaṃ akkosantassa ca dukkaṭaṃ. Idha bhikkhunīpi anupasampannasaṅkhyaṃ gacchati. Anakkositukāmassa kevalaṃ davakamyatāya vadato sabbattha dubbhāsitaṃ. Atthadhammaanusāsanipurekkhārānaṃ, ummattakādīnañca anāpatti. Yaṃ akkosati, tassa upasampannatā, anaññāpadesena jātiādīhi akkosanaṃ, ‘‘maṃ akkosatī’’ti jānanā, atthapurekkhāratādīnaṃ abhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, vedanā pana idha dukkhāti.

Omasavādasikkhāpadavaṇṇanā niṭṭhitā.

3. Pesuññasikkhāpadavaṇṇanā

Tatiye bhikkhupesuññeti bhikkhussa pesuññe, jātiādīhi akkosavatthūhi bhikkhū akkosantassa bhikkhuno sutvā vacanaṃ bhikkhuno piyakamyatāya vā bhedādhippāyena vā yo akkuddho, tassa bhikkhussa kāyena vā vācāya vā upasaṃhaṭe tasmiṃ pesuññakaraṇavacane pācittiyanti attho.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha pesuññaupasaṃharaṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, vuttanayeneva aññāpadesena akkosantassa vacanūpasaṃhāre vā pāḷimuttakaakkosūpasaṃhāre vā anupasampannassa ca upasaṃhāre dukkaṭaṃ. Idhāpi bhikkhunī anupasampannaṭṭhāne ṭhitā. Na piyakamyatāya, na bhedādhippāyena kevalaṃ pāpagarahitāya vadantassa, ummattakādīnañca anāpatti. Jātiādīhi anaññāpadesena akkosantassa bhikkhuno sutvā vacanaṃ bhikkhussa upasaṃharaṇaṃ, piyakamyatābhedādhippāyesu aññataratā , tassa vijānanāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānevāti.

Pesuññasikkhāpadavaṇṇanā niṭṭhitā.

4. Padasodhammasikkhāpadavaṇṇanā

Catutthe padaso dhammaṃ vāceyyāti saṅgītittayaṃ anāruḷhampi rājovādatikkhindriyacatuparivattananandopanandakulumpasuttamaggakathādidhammañca saṅgītittayamāruḷhaṃ tipiṭakadhammañca padaṃ padaṃ vāceyya, padānupadaanvakkharaanubyañjanesu ekekaṃ koṭṭhāsanti attho. Pācittiyanti etesu padādīsu bhikkhuñca bhikkhuniñca ṭhapetvā yaṃkañci koṭṭhāsaṃ avasesapuggalehi saddhiṃ ekato bhaṇantassa padādigaṇanāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha padaso dhammavācanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ. Upasampanne anupasampannasaññino vematikassa vā dukkaṭaṃ. Anupasampannena saddhiṃ ekato uddesaggahaṇe, sajjhāyakaraṇe, tassa santike uddesaggahaṇe, yebhuyyena paguṇaganthaṃ bhaṇantassa, osārentassa ca khalitaṭṭhāne ‘‘evaṃ bhaṇāhī’’ti vacane ca ekato bhaṇantassāpi, ummattakādīnañca anāpatti. Anupasampannatā, vuttalakkhaṇaṃ dhammaṃ padaso vācanatā, ekato osāpanañcāti imānettha tīṇi aṅgāni. Padasodhammasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Padasodhammasikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamasahaseyyasikkhāpadavaṇṇanā

Pañcame anupasampannenāti bhikkhuṃ ṭhapetvā antamaso pārājikavatthubhūtena tiracchānagatenāpi. Uttaridirattatirattanti dvinnaṃ vā tiṇṇaṃ vā rattīnaṃ upari. Sahaseyyanti sabbacchannaparicchanne yebhuyyena channaparicchanne vā senāsane pubbāpariyena vā ekakkhaṇena vā ekato nipajjanaṃ. Kappeyyāti vidaheyya sampādeyya. Tattha chadanaṃ anāhacca diyaḍḍhahatthubbedhena pākārādinā paricchinnampi sabbaparicchannamicceva veditabbaṃ, tasmā iminā lakkhaṇena samannāgato sacepi sattabhūmiko pāsādo ekūpacāro hoti, satagabbhaṃ vā catusālaṃ, yo tattha vā aññattha vā tādise tena vā aññena vā anupasampannena saha tisso rattiyo sayitvā catutthadivase atthaṅgate sūriye anupasampanne nipanne gabbhadvāraṃ pidhāya vā apidhāya vā nipajjati, paṭhamanipanno vā tasmiṃ nipajjante na vuṭṭhāti, tassa ubhinnaṃ uṭṭhahitvā nipajjanappayogagaṇanāya anupasampannagaṇanāya ca pācittiyaṃ. Ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pāci. aṭṭha. 51) sabbappakārato vutto.

Āḷaviyaṃ sambahule bhikkhū ārabbha anupasampannena sahaseyyavatthusmiṃ paññattaṃ, ‘‘uttaridirattatiratta’’nti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, upasampanne anupasampannasaññino vematikassa vā upaddhacchannaparicchannādīsu ca dukkaṭaṃ. Ūnakadirattatirattaṃ vasantassa, tatiyāya rattiyā purāruṇā nikkhamitvā puna vasantassa, sabbacchannasabbāparicchannādīsu vasantassa, itarasmiṃ nisinne nipajjantassa, nipanne vā nisīdantassa, ummattakādīnañca anāpatti. Pācittiyavatthukasenāsanaṃ, tattha anupasampannena saha nipajjanaṃ, catutthadivase sūriyatthaṅgamananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Paṭhamasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyasahaseyyasikkhāpadavaṇṇanā

Chaṭṭhe mātugāmenāti antamaso tadahujātāyapi manussitthiyā. Dissamānarūpā pana yakkhipetiyo paṇḍako methunavatthubhūtā ca tiracchānitthiyo idha dukkaṭavatthukā honti.

Sāvatthiyaṃ āyasmantaṃ anuruddhattheraṃ ārabbha mātugāmena sahaseyyavatthusmiṃ paññattaṃ, sesaṃ anantarasikkhāpade vuttanayeneva veditabbaṃ aññatra rattiparicchedā, tatra hi catutthadivase āpatti, idha pana paṭhamadivasepīti.

Dutiyasahaseyyasikkhāpadavaṇṇanā niṭṭhitā.

7. Dhammadesanāsikkhāpadavaṇṇanā

Sattame uttarichappañcavācāhītiettha eko gāthāpādo ekā vācāti evaṃ sabbattha vācāpamāṇaṃ veditabbaṃ. Dhammaṃ deseyyāti padasodhammasikkhāpade vuttalakkhaṇaṃ dhammaṃ vā aṭṭhakathādhammaṃ vā bhāseyya. Aññatra viññunā purisaviggahenāti vinā viññunā purisena. Manussaviggahaṃ gahetvā ṭhitena pana yakkhena vā petena vā tiracchānena vā saddhiṃ ṭhitāyapi dhammaṃ desetuṃ na vaṭṭati. Pācittiyanti dutiyāniyate vuttalakkhaṇena manussena vinā viññumanussitthiyā channaṃ vācānaṃ upari padādivasena dhammaṃ desentassa padādigaṇanāya, bahūnaṃ desayato mātugāmagaṇanāya ca pācittiyaṃ.

Sāvatthiyaṃ udāyittheraṃ ārabbha mātugāmassa dhammadesanāvatthusmiṃ paññattaṃ, ‘‘aññatra viññunā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, amātugāme mātugāmasaññino vematikassa vā yakkhipetipaṇḍakamanussaviggahatiracchānitthīnaṃ desentassa ca dukkaṭaṃ. Chahi vācāhi, tato vā oraṃ desentassa, vuttalakkhaṇe vā purise sati, sayaṃ vā uṭṭhāya, puna nisīditvā mātugāmassa vā uṭṭhahitvā puna nisinnassa, aññassa vā mātugāmassa desayato, ‘‘dīghanikāyo nāma bhante kimatthiyo’’ti evaṃ pana puṭṭhe sabbampi dīghanikāyaṃ desentassa, aññassatthāya vuccamānaṃ mātugāme suṇante, ummattakādīnañca anāpatti. Vuttalakkhaṇassa dhammassa channaṃ vācānaṃ upari desanā, vuttalakkhaṇo mātugāmo, iriyāpathaparivattābhāvo, kappiyakārakassābhāvo, apañhāvissajjanāti imānettha pañca aṅgāni. Samuṭṭhānādīni padasodhammasadisāneva, kevalaṃ idha kiriyākiriyaṃ hotīti.

Dhammadesanāsikkhāpadavaṇṇanā niṭṭhitā.

8. Bhūtārocanasikkhāpadavaṇṇanā

Aṭṭhame uttarimanussadhammanti catutthapārājike vuttalakkhaṇaṃ uttarimanussānaṃ jhāyīnañceva ariyānañca dhammaṃ. Bhūtasmiṃ pācittiyanti attani jhānādidhamme sati taṃ bhikkhuñca bhikkhuniñca ṭhapetvā aññassa ārocayato pācittiyaṃ.

Vesāliyaṃ vaggumudātīriye bhikkhū ārabbha tesaṃ bhūtārocanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti , anāṇattikaṃ, nippariyāyena attani vijjamānaṃ jhānādidhammaṃ ārocentassa sace yassa āroceti, so anantarameva ‘‘ayaṃ jhānalābhī’’ti vā ‘‘ariyo’’ti vā yena kenaci ākārena tamatthaṃ jānāti, pācittiyaṃ. No ce jānāti, dukkaṭaṃ. Pariyāyena ārocitaṃ pana jānātu vā, mā vā, dukkaṭameva. Tathārūpe kāraṇe sati upasampannassa ārocayato, ādikammikassa ca anāpatti. Yasmā pana ariyānaṃ ummattakādibhāvo natthi, jhānalābhino pana tasmiṃ sati jhānā parihāyanti, tasmā te idha na gahitā. Uttarimanussadhammassa bhūtatā, anupasampannassa ārocanaṃ, taṅkhaṇavijānanā, anaññāpadesoti imānettha cattāri aṅgāni. Bhūtārocanasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, kusalābyākatacittehi dvicittaṃ, sukhamajjhattavedanāhi dvivedananti.

Bhūtārocanasikkhāpadavaṇṇanā niṭṭhitā.

9. Duṭṭhullārocanasikkhāpadavaṇṇanā

Navame bhikkhussāti pārājikaṃ anajjhāpannassa. Duṭṭhullanti kiñcāpi dvinnaṃ āpattikkhandhānametaṃ adhivacanaṃ, idha pana saṅghādisesameva adhippetaṃ. Aññatra bhikkhusammutiyāti yaṃ saṅgho abhiṇhāpattikassa bhikkhuno āyatiṃ saṃvaratthāya āpattīnañca kulānañca pariyantaṃ katvā vā akatvā vā tikkhattuṃ apaloketvā katikaṃ karoti, taṃ ṭhapetvā, ayathākatikāya ‘‘ayaṃ asuciṃ mocetvā saṅghādisesaṃ āpanno’’tiādinā nayena vatthunā saddhiṃ āpattiṃ ghaṭetvā ārocentassa pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha duṭṭhullāpattiārocanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ , aduṭṭhullāya duṭṭhullasaññino vematikassa vā dukkaṭaṃ, avasese cha āpattikkhandhe, anupasampannassa purimapañcasikkhāpadavītikkamasaṅkhātaṃ duṭṭhullaṃ vā itaraṃ aduṭṭhullaṃ vā ajjhācāraṃ ārocentassāpi dukkaṭameva. Vatthumattaṃ vā āpattimattaṃ vā ārocentassa, bhikkhusammutiparicchedaṃ anatikkamitvā ārocentassa, ummattakādīnañca anāpatti. Vuttalakkhaṇassa bhikkhuno savatthuko saṅghādiseso, anupasampannassa ārocanaṃ, bhikkhusammutiyā abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, vedanā pana idha dukkhāyevāti.

Duṭṭhullārocanasikkhāpadavaṇṇanā niṭṭhitā.

10. Pathavīkhaṇanasikkhāpadavaṇṇanā

Dasame pathavinti duvidhā pathavī jātapathavī ajātapathavīti. Tattha jātapathavī suddhamissapuñjavasena tividhā, tattha suddhapathavī nāma pakatiyā suddhapaṃsu vā suddhamattikā vā. Missapathavī nāma yattha paṃsuto vā mattikāto vā pāsāṇasakkharakathalamarumbavālukāsu aññatarassa tatiyabhāgo hoti. Puñjapathavī nāma ‘‘atirekacātumāsaṃ ovaṭṭho paṃsupuñjo vā mattikāpuñjo vā’’ti (pāci. 86) vuttaṃ, vuttalakkhaṇena pana missakapuñjopi piṭṭhipāsāṇe ṭhitasukhumarajampi ca deve phusāyante sakiṃ tintaṃ catumāsaccayena tintokāso puñjapathavisaṅkhameva gacchati. Tividhāpi cesā pathavī uddhanapattapacanādivasena vā yathā tathā vā adaḍḍhā ‘jātapathavī’ti vuccati, daḍḍhā pana vuttappamāṇato adhikatarapāsāṇādimissā vā ajātapathavī nāma hoti, ko pana vādo suddhapāsāṇādibhedāya. Tattha yā ‘jātapathavī’ti vuttā, ayaṃ akappiyapathavī. Yo bhikkhu taṃ evarūpaṃ pathaviṃ sayaṃ khaṇati, khaṇanabhedanavilekhanapacanādīhi vikopeti, tassa payogagaṇanāya pācittiyaṃ. Yo pana khaṇāpeti, vuttanayeneva vikopāpeti, tassa ‘‘imaṃ padesa’’nti vā ‘‘imaṃ pathavi’’nti vā evaṃ niyametvā ‘‘khaṇa, bhindā’’tiādinā nayena āṇāpentassa āṇattiyā dukkaṭaṃ, sakiṃ āṇatte divasampi khaṇante āṇāpakassa ekameva pācittiyaṃ, sace itaro punappunaṃ āṇāpeti, vācāya vācāya pācittiyaṃ.

Āḷaviyaṃ āḷavake bhikkhū ārabbha pathavikhaṇanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, pathaviyā vematikassa, apathaviyā pathavisaññino ceva vematikassa ca dukkaṭaṃ. Okāsaṃ aniyametvā ‘‘pokkharaṇiṃ khaṇa, āvāṭaṃ khaṇa, kandaṃ khaṇā’’tiādīni bhaṇantassa, ātapena sussitvā phalitakaddamaṃ vā gokaṇṭakaṃ vā heṭṭhā pathaviyā asambaddhaṃ bhijjitvā patitanaditaṭaṃ vā mahantampi naṅgalacchinnamattikāpiṇḍantievamādīni sabbañca ajātapathaviṃ vikopentassa, ‘‘imassa thambhassa āvāṭaṃ jāna , mattikaṃ dehi, mattikaṃ āhara, paṃsunā me attho, mattikaṃ kappiyaṃ karohī’’ti bhaṇantassa, asañcicca rukkhādipavaṭṭanena bhindantassa, asatiyā pādaṅguṭṭhakādīhi vilekhantassa, jātapathavibhāvaṃ vā, ‘‘khaṇāmi vā aha’’nti ajānantassa, ummattakādīnañca anāpatti. Jātapathavī, pathavisaññitā, khaṇanakhaṇāpanānaṃ aññataranti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Pathavīkhaṇanasikkhāpadavaṇṇanā niṭṭhitā.

Musāvādavaggo paṭhamo.

2. Bhūtagāmavaggo

1. Bhūtagāmasikkhāpadavaṇṇanā

Bhūtagāmavaggassa paṭhame bhūtagāmapātabyatāyāti ettha bhavanti ahesuñcāti bhūtā, jāyanti vaḍḍhanti jātā vaḍḍhitā cāti attho. Gāmoti rāsi, bhūtānaṃ gāmo, bhūtā eva vā gāmoti bhūtagāmo, patiṭṭhitaharitatiṇarukkhādīnametaṃ adhivacanaṃ. Pātabyassa bhāvo pātabyatā, chedanabhedanādīhi yathāruci paribhuñjitabbatāti attho, tassaṃ bhūtagāmapātabyatāya, nimittatthe cetaṃ bhummavacanaṃ, bhūtagāmapātabyatāhetu bhūtagāmassa chedanādipaccayā pācittiyanti attho. Tasmā yo bhikkhu pathaviudakapākārādīsu yatthakatthaci jātaṃ asukkhaṃ antamaso atisukhumatiṇampi sāsapabījakasevālampi uddharaṇacchedanavijjhanādīhi vikopeti vā pathavikhaṇane vuttanayena vikopāpeti vā pācittiyaṃ āpajjati.

Āḷaviyaṃ āḷavake bhikkhū ārabbha rukkhachindanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, bhūtagāmato viyojitamūlabījakhandhabījaphalubījaaggabījabījabījānaṃ aññataraṃ bhājanagataṃ vā rāsikataṃ vā bhūmiyaṃ ropitampi nikkhantamūlamattaṃ vā nikkhantaaṅkuramattaṃ vā sacepissa vidatthimattā pattavaṭṭi niggacchati, anikkhante vā mūle nikkhante vā mūle yāva aṅkuro harito na hoti, tāva taṃ vikopentassa dukkaṭaṃ, tathā bhūtagāmabījagāme vematikassa, abhūtagāmabījagāme bhūtagāmabījagāmasaññino ceva vematikassa ca. Ubhayattha pana atathāsaññissa, ummattakādīnañca anāpatti, asañcicca asatiyā ajānitvā vā vikopentassa, ‘imaṃ rukkha’nti evaṃ aniyametvā ‘‘rukkhaṃ chinda, valliṃ chindā’’tiādīni bhaṇantassa, ‘‘imaṃ pupphaṃ vā phalaṃ vā jāna, imaṃ dehi, imaṃ āhara, iminā me attho, imaṃ kappiyaṃ karohī’’ti bhaṇantassa ca anāpatti. Evaṃ kappiyavacanena bhūtagāmato viyojitaṃ pana bījajātaṃ puna pi ‘‘kappiyaṃ karohī’’ti kāretvāva paribhuñjitabbaṃ. Evañhissa bījagāmaparimocanampi kataṃ hoti.

Kappiyaṃ karontena pana agginā vā nakhena vā satthena vā kattabbaṃ, agginā karontena ca yena kenaci agginā ekadese phusantena ‘kappiya’nti vatvāva kātabbaṃ. Satthena karontena yassa kassaci tikhiṇasatthassa antamaso sūcinakhacchedanādīnampi tuṇḍena vā dhārāya vā vedhaṃ vā chedaṃ vā dassentena tatheva kātabbaṃ. Nakhena karontena ṭhapetvā gomahiṃsādīnaṃ khure yena kenaci apūtinā manussānaṃ vā tiracchānānaṃ vā nakhena antamaso chinditvā āhaṭenāpi satthe vuttanayeneva kātabbaṃ. Tattha sacepi bījānaṃ pabbatamatto rāsi, rukkhasahassaṃ vā chinditvā ekābaddhaṃ, ucchūnaṃ vā mahābhāro bandhitvā ṭhapito hoti, ekasmiṃ bīje vā rukkhasākhāya vā ucchumhi vā kappiye kate sabbaṃ kataṃ hoti. Ucchuṃ ‘‘kappiyaṃ karissāmī’’ti tehi saddhiṃ baddhaṃ dārukaṃ vijjhati, vaṭṭatiyeva. Sace pana yāya valliyā bhāro baddho, taṃ vijjhati, na vaṭṭati. Maricapakkādīhi missetvā bhattaṃ āharanti, ‘‘kappiyaṃ karohī’’ti vutte sacepi bhattasitthe vijjhati, vaṭṭatiyeva, tilataṇḍulesupi eseva nayo. Yāguyā pakkhittāni pana ekābaddhāni hutvā na santiṭṭhanti, tattha ekekaṃ vijjhitvāva kātabbaṃ. Kapiṭṭhaphalādīnaṃ anto miñjaṃ kaṭāhaṃ muñcitvā sañcarati, bhindāpetvā kappiyaṃ kāretabbaṃ. Ekābaddhā ce, kaṭāhepi kātuṃ vaṭṭati. Yaṃ pana phalaṃ taruṇaṃ hoti abījaṃ yañca nibbattabījaṃ bījaṃ apanetvā paribhuñjitabbaṃ, tattha kappiyakaraṇakiccaṃ natthi. Bhūtagāmo, bhūtagāmasaññitā, vikopanaṃ vā vikopāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni pathavikhaṇanasadisānevāti.

Bhūtagāmasikkhāpadavaṇṇanā niṭṭhitā.

2. Aññavādakasikkhāpadavaṇṇanā

Dutiye yamatthaṃ saṅghamajjhe vinayadharo pucchati, tato aññaṃ vadatīti aññavādako, aññenaññaṃ paṭicaraṇassetaṃ nāmaṃ. Vihesatīti vihesako, tuṇhībhāvassetaṃ nāmaṃ, tasmiṃ aññavādake vihesake. Pācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ. Tasmā yo bhikkhu sāvasesaṃ āpattiṃ āpanno saṅghamajjhe anuyuñjiyamāno taṃ na kathetukāmo aññena vacanena aññaṃ chādento tathā tathā vikkhipati, yo ca tuṇhībhāvena viheseti, tesaṃ yaṃ bhagavatā aññavādakakammañceva vihesakakammañca anuññātaṃ, tasmiṃ saṅghena kate puna tathā karontānaṃ pācittiyaṃ.

Kosambiyaṃ channattheraṃ ārabbha aññenaññaṃ paṭicaraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, anāropite pana aññavādake vā vihesake vā tathā karontassa dukkaṭameva. Āpattiṃ āpannabhāvaṃ vā ajānantassa ‘‘kiṃ tumhe bhaṇathā’’ti pucchato, gelaññena vā, ‘‘saṅghassa bhaṇḍanādīni vā bhavissanti, adhammena vā vaggena vā nakammārahassa vā kammaṃ karissantī’’ti iminā adhippāyena na kathentassa, ummattakādīnañca anāpatti. Dhammakammena āropitatā, āpattiyā vā vatthunā vā anuyuñjiyamānatā, chādetukāmatāya aññenaññaṃ paṭicaraṇaṃ vā tuṇhībhāvo vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana siyā kiriyaṃ, siyā akiriyaṃ, dukkhavedanañca hotīti.

Aññavādakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ujjhāpanakasikkhāpadavaṇṇanā

Tatiye yena vacanena ujjhāpenti ‘‘chandāya itthannāmo idaṃ nāma karotī’’tiādīni vadantā upasampannaṃ saṅghena sammataṃ senāsanapaññāpakādibhedaṃ tassa ayasakāmā hutvā bhikkhūhi avajānāpenti, avaññāya olokāpenti, lāmakato vā cintāpenti, taṃ vacanaṃ ujjhāpanakaṃ. Yena ca tatheva vadantā khiyyanti, sabbattha tassa avaṇṇaṃ pakāsenti, taṃ khiyyanakaṃ, tasmiṃ ujjhāpanake khiyyanake. Pācittiyanti vatthudvaye pācittiyadvayaṃ vuttaṃ. Tasmā yo sammatassa bhikkhuno ayasakāmatāya upasampannassa vadanto ujjhāpeti vā khiyyati vā, tassa pācittiyaṃ hoti.

Rājagahe mettiyabhūmajake bhikkhū ārabbha ujjhāpanakhiyyanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, yaṃ tassa upasampannassa sammutikammaṃ kataṃ, tasmiṃ dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, anupasampannassa pana santike tathā bhaṇantassa, asammatassa ca avaṇṇaṃ yassa kassaci santike bhaṇantassa, anupasampannassa pana sammatassa vā asammatassa vā avaṇṇaṃ yassa kassacideva santike bhaṇantassa ca dukkaṭameva. Pakatiyāva chandādivasena karontaṃ ujjhāpentassa vā khiyyantassa vā, ummattakādīnañca anāpatti. Dhammakammena sammatatā, upasampannatā, agatigamanābhāvo, tassa avaṇṇakāmatā, yassa santike vadati, tassa upasampannatā, ujjhāpanaṃ vā khiyyanaṃ vāti imānettha cha aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedanamevāti.

Ujjhāpanakasikkhāpadavaṇṇanā niṭṭhitā.

4. Paṭhamasenāsanasikkhāpadavaṇṇanā

Catutthe saṅghikanti saṅghassa santakaṃ. Mañcādīsu yokoci mañcasaṅkhepena kato sabbopi mañcoyeva, pīṭhepi eseva nayo. Yena kenaci pana coḷena vā kappiyacammena vā chaviṃ katvā ṭhapetvā manussalomaṃ tālīsapattañca yehi kehici lomapaṇṇatiṇavākacoḷehi pūretvā katasenāsanaṃ bhisīti vuccati. Tattha nisīditumpi nipajjitumpi vaṭṭati, pamāṇaparicchedopi cettha natthi. Kocchaṃ pana vākausīramuñjapabbajādīnaṃ aññataramayaṃ anto saṃvellitvā baddhaṃ heṭṭhā ca upari ca vitthataṃ paṇavasaṇṭhānaṃ majjhe sīhacammādiparikkhittaṃ hoti, akappiyacammaṃ nāmettha natthi. Senāsanañhi sovaṇṇamayampi vaṭṭati. Ajjhokāseti ettha ye avassikasaṅketā vassānamāsāti evaṃ asaññitā aṭṭha māsā, te ṭhapetvā itaresu catūsu māsesu sacepi devo na vassati. Tathāpi pakatiajjhokāse ca ovassakamaṇḍape ca santharituṃ na vaṭṭati. Yattha pana hemante vassati, tattha aparepi cattāro māse na vaṭṭati. Gimhe pana sabbattha vigatavalāhakaṃ visuddhaṃ nabhaṃ hoti, tasmā tadā kenacideva karaṇīyena gacchati, vaṭṭati. Kākādīnaṃ nibaddhavāsarukkhamūle pana kadācipi na vaṭṭati. Iti yattha ca yadā ca santharituṃ na vaṭṭati, taṃ sabbamidha ajjhokāsasaṅkhameva gatanti veditabbaṃ.

Santharitvāti tathārūpe ṭhāne attano vā parassa vā atthāya santharitvā. Aññassatthāya santhatampi hi yāva so tattha na nisīdati, ‘gaccha tva’nti vā na bhaṇati, tāva santhārakasseva bhāro. Santharāpetvāti anupasampannena santharāpetvā. Etadeva hi tassa palibodho hoti, upasampannena santhataṃ santhārakasseva bhāro, tañca kho yāva āṇāpako tattha na nisīdati, ‘gaccha tva’nti vā na bhaṇati. Yasmiñhi attanā santharāpite vā pakatisanthate vā upasampanno nisīdati, sabbaṃ taṃ nisinnasseva bhāro, tasmā santharāpitantveva saṅkhaṃ gacchati. Taṃ pakkamanto neva uddhareyya, na uddharāpeyyāti attanā vā uddharitvā patirūpe ṭhāne na ṭhapeyya, parena vā tathā na kārāpeyya. Anāpucchaṃ vā gaccheyyāti yo bhikkhu vā sāmaṇero vā ārāmiko vā lajjī hoti, attano palibodhaṃ viya maññati, tathārūpaṃ anāpucchitvā taṃ senāsanaṃ tassa aniyyātetvā nirapekkho gacchati, thāmamajjhimassa purisassa leḍḍupātaṃ atikkameyya, tassa ekena pādena leḍḍupātātikkame dukkaṭaṃ, dutiyapādātikkame pācittiyaṃ. Bhojanasālāya ṭhito pana ‘‘asukasmiṃ nāma divāvihāraṭṭhāne paññapetvā gacchāhī’’ti pesetvā tato nikkhamitvā aññattha gacchanto pāduddhārena kāretabbo.

Sāvatthiyaṃ sambahule bhikkhū ārabbha santhataṃ anuddharitvā anāpucchaṃ pakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, cimilikaṃ vā uttarattharaṇaṃ vā bhūmattharaṇaṃ vā taṭṭikaṃ vā cammakkhaṇḍaṃ vā pādapuñchanaṃ vā phalakapīṭhaṃ vā yaṃ vā panaññaṃ kañci dārubhaṇḍaṃ mattikābhaṇḍaṃ antamaso pattādhārakampi vuttalakkhaṇe ajjhokāse ṭhapetvā gacchantassa dukkaṭameva. Āraññakena pana asati anovassake sabbaṃ rukkhe laggetvāpi yathā vā upacikāhi na khajjati, evaṃ katvāpi gantuṃ vaṭṭati. Abbhokāsikena pana cīvarakuṭikaṃ katvāpi rakkhitabbaṃ. Attano santake, vissāsikapuggalike, uddharaṇādīni katvā gamane, otāpentassa, ‘‘āgantvā uddharissāmī’’ti gacchato, vuḍḍhatarā uṭṭhāpenti, amanusso tattha nisīdati, koci issaro gaṇhāti, sīhādayo taṃ ṭhānaṃ āgantvā tiṭṭhanti, evaṃ senāsanaṃ palibuddhaṃ hoti, tathā palibuddhe vā senāsane, jīvitabrahmacariyantarāyakarāsu āpadāsu vā gacchantassa, ummattakādīnañca anāpatti. Mañcādīnaṃ saṅghikatā, vuttalakkhaṇe dese santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, nirapekkhatā, leḍḍupātātikkamoti imānettha cha aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.

Paṭhamasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

5. Dutiyasenāsanasikkhāpadavaṇṇanā

Pañcame vihāreti gabbhe vā aññatarasmiṃ vā sabbaparicchanne vuttasenāsane. Seyyanti seyyā nāma bhisī cimilikā uttarattharaṇaṃ bhūmattharaṇaṃ taṭṭikā cammakkhaṇḍo nisīdanaṃ paccattharaṇaṃ tiṇasanthāro paṇṇasanthāroti vuttaṃ. Tattha cimilikā nāma parikammakatāya bhūmiyā vaṇṇānurakkhaṇatthaṃ katā. Uttarattharaṇaṃ nāma mañcapīṭhādīnaṃ upari attharitabbayuttakaṃ paccattharaṇaṃ. Bhūmattharaṇaṃ nāma cimilikāya sati tassā upari, asati suddhabhūmiyaṃ attharitabbā kaṭasārakādi vikati. Taṭṭikā nāma tālapaṇṇādīhi katataṭṭikā. Cammakkhaṇḍo nāma yaṃkiñci cammaṃ, sīhacammādīnañhi pariharaṇeyeva parikkhepo, senāsanaparibhoge pana akappiyacammaṃ nāma natthi. Paccattharaṇaṃ nāma pāvāro kojavoti ettakameva, sesaṃ pākaṭameva. Iti imāsu dasasu seyyāsu ekampi seyyaṃ attano vassaggena gahetvā vuttalakkhaṇe vihāre santharitvā vā santharāpetvā vā yo bhikkhu disaṃgamiko yathā ṭhapitaṃ upacikāhi na khajjati, tathā ṭhapanavasena neva uddhareyya, na uddharāpeyya, purimasikkhāpade vuttanayena anāpucchaṃ vā gaccheyya, tassa parikkhittassa ārāmassa parikkhepaṃ, aparikkhittassa upacāraṃ atikkamantassa paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ. Yattha pana upacikāsaṅkā natthi, tato anāpucchāpi gantuṃ vaṭṭati, āpucchanaṃ pana vattaṃ.

Sāvatthiyaṃ sattarasavaggiye bhikkhū ārabbha saṅghike vihāre seyyaṃ santharitvā anuddharitvā anāpucchā pakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, vuttalakkhaṇassa pana vihārassa upacāre bahi āsanne upaṭṭhānasālāya vā aparicchannamaṇḍape vā paricchanne vāpi bahūnaṃ sannipātabhūte rukkhamūle vā santharitvā vā santharāpetvā vā, mañcapīṭhañca vihāre vā vuttappakāre vihārūpacāre vā santharitvā vā santharāpetvā vā uddharaṇādīni akatvā gacchantassa dukkaṭameva. Attano santake, vissāsikapuggalike, uddharaṇādīni katvā, purimanayeneva palibuddhaṃ chaḍḍetvā gamane, yo ca ‘‘ajjeva āgantvā paṭijaggissāmī’’ti evaṃ sāpekkho nadipāraṃ vā gāmantaraṃ vā gantvā yatthassa gamanacittaṃ uppannaṃ, tattheva ṭhito kañci pesetvā vā āpucchati, nadipūrarājacorādīsu vā kenaci palibuddho na sakkoti paccāgantuṃ, tassa ca, āpadāsu ca, ummattakādīnañca anāpatti. Vuttalakkhaṇaseyyā , tassā saṅghikatā, vuttalakkhaṇe vihāre santharaṇaṃ vā santharāpanaṃ vā, apalibuddhatā, āpadāya abhāvo, anapekkhassa disāpakkamanaṃ , upacārasīmātikkamoti imānettha satta aṅgāni. Samuṭṭhānādīni anantarasikkhāpade vuttanayānevāti.

Dutiyasenāsanasikkhāpadavaṇṇanā niṭṭhitā.

6. Anupakhajjasikkhāpadavaṇṇanā

Chaṭṭhe jānanti ‘‘anuṭṭhāpanīyo aya’’nti jānanto, tenevassa padabhājane ‘‘vuḍḍho’ti jānāti, ‘gilāno’ti jānāti, ‘saṅghena dinno’ti jānātī’’ti (pāci. 121) vuttaṃ. Vuḍḍho hi attano vuḍḍhatāya anuṭṭhāpanīyo, gilāno gilānatāya, saṅgho pana bhaṇḍāgārikassa vā dhammakathikavinayadharagaṇavācakācariyānaṃ vā bahūpakārataṃ guṇavisiṭṭhatañca sallakkhetvā dhuvavāsatthāya vihāraṃ sallakkhetvā sammannitvā deti, tasmā yassa saṅghena dinno, sopi anuṭṭhāpanīyo. Pubbupagatanti pubbaṃ upagataṃ. Anupakhajjāti mañcapīṭhānaṃ vā tassa vā bhikkhuno pavisantassa vā nikkhamantassa vā upacāraṃ anupavisitvā. Tattha mañcapīṭhānaṃ tāva mahallake vihāre samantā diyaḍḍho hattho upacāro, khuddake yato pahoti, tato diyaḍḍho hattho , tassa pana pavisantassa pādadhovanapāsāṇato yāva mañcapīṭhaṃ, nikkhamantassa mañcapīṭhato yāva passāvaṭṭhānaṃ, tāva upacāro. Seyyaṃ kappeyyāti tassa sambādhaṃ kattukāmatāya tasmiṃ upacāre dasasu seyyāsu ekampi santharantassa vā santharāpentassa vā dukkaṭaṃ, tattha nisīdantassa vā nipajjantassa vā pācittiyaṃ, dvepi karontassa dve pācittiyāni, punappunaṃ karontassa payogagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha anupakhajja seyyakappanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, vuttūpacārato vā bahi, upaṭṭhānasālādike vā, vihārassa upacāre vā, santharaṇasantharāpanesupi nisajjasayanesupi dukkaṭameva. Attano vā, vissāsikassa vā santake pana vihāre santharantassa, yo ca gilāno vā sītuṇhapīḷito vā pavisati, tassa ca, āpadāsu ca, ummattakādīnañca anāpatti. Saṅghikavihāratā, anuṭṭhāpanīyabhāvajānanaṃ, sambādhetukāmatā, upacāre nisīdanaṃ vā nipajjanaṃ vāti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāneva, idaṃ pana dukkhavedanamevāti.

Anupakhajjasikkhāpadavaṇṇanā niṭṭhitā.

7. Nikkaḍḍhanasikkhāpadavaṇṇanā

Sattame kupitoti kuddho. Anattamanoti atuṭṭhacitto. Nikkaḍḍheyya vā nikkaḍḍhāpeyya vā pācittiyanti ettha ye anekabhūmakā pāsādā, anekakoṭṭhakāni vā catussālāni, tādisesu senāsanesu gahetvā antarā aṭṭhapetvā ekeneva payogena atikkāmentassa ekaṃ pācittiyaṃ, ṭhapetvā ṭhapetvā nānāpayogehi atikkāmentassa dvāragaṇanāya pācittiyāni, hatthena anāmasitvā ‘nikkhamā’ti vatvā vācāya nikkaḍḍhantassāpi eseva nayo. Nikkaḍḍhāpentassa pana ‘nikkaḍḍhā’ti āṇattamatte dukkaṭaṃ, sakiṃ āṇatte pana tasmiṃ bahukepi dvāre nikkhamante itarassa ekameva pācittiyaṃ. Sace pana ‘‘ettakāni dvārāni nikkaḍḍhāhī’’ti vā, ‘‘yāva mahādvāraṃ, tāva nikkaḍḍhāhī’’ti vā evaṃ niyametvā āṇatto hoti, dvāragaṇanāya pācittiyāni.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha bhikkhuṃ saṅghikā vihārā nikkaḍḍhanavatthusmiṃ

Paññattaṃ , sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, tassa parikkhāranikkaḍḍhane, upaṭṭhānasālādikā vihārūpacārā tassa vā tassa parikkhārassa vā nikkaḍḍhane, anupasampannassa pana anupasampannaparikkhārassa vā vihārā vā vihārūpacārā vā nikkaḍḍhane nikkaḍḍhāpane ca dukkaṭameva. Tañca kho asambaddhesu parikkhāresu parikkhāragaṇanāya veditabbaṃ. Attano vā, vissāsikassa vā santakā vihārā nikkaḍḍhane, sakalasaṅghārāmatopi bhaṇḍanakārakassa vā tassa parikkhārassa vā nikkaḍḍhane nikkaḍḍhāpane vā, attano vasanaṭṭhānato alajjissa, ummattakassa, na sammāvattantānaṃ antevāsikasaavihārikānaṃ, tesaṃ parikkhārassa vā nikkaḍḍhane ca, sayaṃ ummattakādīnañca anāpatti. Saṅghikavihāro , upasampannassa bhaṇḍanakārakabhāvādivinimuttatā, kopena nikkaḍḍhanaṃ vā nikkaḍḍhāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Nikkaḍḍhanasikkhāpadavaṇṇanā niṭṭhitā.

8. Vehāsakuṭisikkhāpadavaṇṇanā

Aṭṭhame uparivehāsakuṭiyāti upari acchannatalāya dvibhūmikakuṭiyā vā tibhūmikakuṭiyā vā, padabhājane pana idha adhippetaṃ kuṭiṃ dassetuṃ ‘‘majjhimassa purisassa asīsaghaṭṭā’’ti (pāci. 131) vuttaṃ. Āhaccapādakanti aṅge vijjhitvā pavesitapādakaṃ. Abhinisīdeyyāti abhibhavitvā ajjhottharitvā nisīdeyya, bhummatthe vā etaṃ upayogavacanaṃ, mañce vā pīṭhe vā nisīdeyya vā nipajjeyya vāti attho. Abhīti idaṃ pana padasobhaṇatthe upasaggamattameva, tasmā yo bhikkhu vuttalakkhaṇāya vehāsakuṭiyā sabbantimena paricchedena yāva pamāṇamajjhimassa purisassa sabbaso heṭṭhimāhi tulāhi sīsaṃ na ghaṭṭeti, ettakaṃ uccāya tulānaṃ upari ṭhapite āhaccapādake mañce vā pīṭhe vā nisīdati vā nipajjati vā, tassa anupakhajjasikkhāpade vuttanayena payogagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha uparivehāsakuṭiyā āhaccapādakaṃ mañcaṃ pīṭhaṃ sahasā abhinisīdanaabhinipajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, puggalike tikadukkaṭaṃ, attano vā, vissāsikassa vā santake vihāre, avehāsakuṭiyā, sīsaghaṭṭāya, yassa vā heṭṭhā dabbasambhārādīnaṃ nikkhittattā aparibhogaṃ hoti, uparitalaṃ vā padarasañcitaṃ sudhādiparikammakataṃ vā, tattha āhaccapādake nisīdantassa, yo ce tasmiṃ vehāsaṭṭhepi āhaccapādake ṭhito kiñci gaṇhāti vā laggati vā, yassa ca paṭāṇī dinnā hoti, pādasīsānaṃ upari āṇī pavesitā, tattha nisīdantassa, ummattakādīnañca anāpatti. Saṅghiko vihāro, asīsaghaṭṭā vehāsakuṭi, heṭṭhā saparibhogaṃ , apaṭāṇidinne āhaccapādake nisīdanaṃ vā nipajjanaṃ vāti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Vehāsakuṭisikkhāpadavaṇṇanā niṭṭhitā.

9. Mahallakavihārasikkhāpadavaṇṇanā

Navame mahallakanti sassāmikaṃ. Vihāranti ullittāvallittaṃ. Yāva dvārakosātiettha dvārakoso nāma ukkaṭṭhaparicchedena piṭṭhasaṅghāṭassa sāmantā aḍḍhateyyahattho padeso. Aggaḷaṭṭhapanāyāti sakavāṭakassa dvārabandhassa niccalabhāvatthāya. Kavāṭañhi lahuparivattakaṃ vivaraṇakāle bhittiṃ āhanati, pidahanakāle dvārabandhaṃ. Tena āhanena bhitti kampati, tato mattikā calati, calitvā sithilā vā hoti patati vā, tenāha bhagavā ‘‘yāva dvārakosā aggaḷaṭṭhapanāyā’’ti. Tattha kiñcāpi ‘‘idaṃ nāma kattabba’’nti neva mātikāyaṃ, na padabhājane vuttaṃ, aṭṭhuppattiyaṃ pana ‘‘punappunaṃ chādāpesi, punappunaṃ lepāpesī’’ti (pāci. 134) adhikārato yāva dvārakosā aggaḷaṭṭhapanāya punappunaṃ limpitabbo vā lepāpetabbo vāti evamattho daṭṭhabbo. Ālokasandhiparikammāyātiettha ālokasandhīti vātapānakavāṭakā vuccanti. Te vivaraṇakāle vidatthimattampi atirekampi bhittippadesaṃ paharanti, upacāro panettha sabbadisāsu labbhati, tasmā sabbadisāsu kavāṭavitthārappamāṇo okāso ālokasandhiparikammatthāya limpitabbo vā lepāpetabbo vāti ayamettha adhippāyo.

Evaṃ lepakamme yaṃ kattabbaṃ, taṃ dassetvā idāni chadane kattabbaṃ dassetuṃ dvatticchadanassātiādimāha. Tattha dvatticchadanassa pariyāyanti chadanassa dvattipariyāyaṃ, pariyāyaṃ vuccati parikkhepo, parikkhepadvayaṃ vā parikkhepattayaṃ vā adhiṭṭhātabbanti attho. Appaharite ṭhitenāti aharite ṭhitena. Haritanti cettha sattadhaññādibhedaṃ pubbaṇṇaṃ, muggamāsatilakulatthaalābukumbhaṇḍādibhedañca aparaṇṇaṃ adhippetaṃ. Yaṃ tasmiṃ khette vuttaṃ na tāva sampajjati, vasse pana patite sampajjissati, tampi haritasaṅkhameva gacchati. Tasmā tasmiṃ ṭhatvā adhiṭṭhahanto dukkaṭaṃ āpajjati. Appaharite ṭhatvā adhiṭṭhahantassāpi ayaṃ paricchedo, piṭṭhivaṃsassa vā kūṭāgārathūpikāya vā passe nisinno puriso chadanamukhavaṭṭiantena olokento yasmiṃ bhūmibhāge ṭhitaṃ bhikkhuṃ passati, yasmiñca ṭhito taṃ upari nisinnakaṃ tatheva ullokento passati, tasmiṃ ṭhātabbaṃ, tassa anto aharitepi ṭhātuṃ na labhati. Tato ce uttarīti maggena chādiyamāne tiṇṇaṃ maggānaṃ, pariyāyena chādiyamāne tiṇṇaṃ pariyāyānaṃ upari iṭṭhakasilāsudhāhi chādiyamāne iṭṭhakasilāsudhāpiṇḍagaṇanāya, tiṇapaṇṇehi chādiyamāne paṇṇagaṇanāya ceva tiṇamuṭṭhigaṇanāya ca pācittiyaṃ.

Kosambiyaṃ channattheraṃ ārabbha punappunaṃ chādāpanalepāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnadvattipariyāye atirekasaññino vematikassa vā dukkaṭaṃ. Setavaṇṇādikaraṇe, dvattipariyāye vā ūnakadvattipariyāye vā, leṇaguhātiṇakuṭikādīsu, aññassatthāya, attano dhanena kārentassa, vāsāgāraṃ ṭhapetvā sesāni adhiṭṭhahantassa, ummattakādīnañca anāpatti. Mahallakavihāratā, attano vāsāgāratā, uttari adhiṭṭhānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcaritte vuttanayānevāti.

Mahallakavihārasikkhāpadavaṇṇanā niṭṭhitā.

10. Sappāṇakasikkhāpadavaṇṇanā

Dasame jānaṃ sappāṇakanti ‘‘sappāṇakaṃ eta’’nti disvā vā sutvā vā yena kenaci ākārena jānanto. Siñceyya vā siñcāpeyya vāti tena udakena sayaṃ vā siñceyya, aññaṃ vā āṇāpetvā siñcāpeyya. Tattha dhāraṃ avicchinditvā siñcantassa ekasmiṃ ghaṭe ekāva āpatti, vicchindantassa payogagaṇanāya āpattiyo. Mātikaṃ pamukhaṃ karoti, divasampi sandatu, ekāva āpatti. Tattha tattha bandhitvā aññato nentassa payogagaṇanāya āpattiyo. Bahukampi tiṇapaṇṇasākhādiṃ ekappayogena udake pakkhipantassa ekāva āpatti, ekekaṃ pakkhipantassa payogagaṇanāya āpattiyo. Idañca yaṃ evaṃ pakkhipiyamāne pariyādānaṃ gacchati, āvilaṃ vā hoti, yathā pāṇakā maranti, tādisaṃ sandhāya vuttaṃ, na mahāudakaṃ. Siñcāpane āṇattiyā dukkaṭaṃ, ekāṇattiyā bahukampi siñcatu, āṇāpakassa ekameva pācittiyaṃ.

Āḷaviyaṃ āḷavake bhikkhū ārabbha siñcanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ , appāṇake sappāṇakasaññino, ubhosu vematikassa dukkaṭaṃ. Appāṇakasaññino, asañcicca assatiyā vā siñcantassa, ajānantassa, ummattakādīnañca anāpatti. Udakassa sappāṇakatā, ‘‘siñcanena pāṇakā marissantī’’ti jānanaṃ, tañca udakaṃ tādisameva, vinā vadhakacetanāya yena kenaci karaṇīyena tiṇādīnaṃ siñcananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

Bhūtagāmavaggo dutiyo.

3. Ovādavaggo

1. Ovādasikkhāpadavaṇṇanā

Ovādavaggassa paṭhame asammatoti yā aṭṭhaṅgasamannāgatassa bhikkhuno bhagavatā ñatticatutthena kammena (pāci. 146) bhikkhunovādakasammuti anuññātā, tāya asammato. Ovadeyyāti bhikkhunisaṅghaṃ vā sambahulā vā ekaṃ bhikkhuniṃ vā ‘‘vassasatūpasampannāya bhikkhuniyā tadahupasampannassa bhikkhuno abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ kātabba’’nti ādike (cūḷava. 403) aṭṭha garudhamme ovādavasena osārento ovadeyya. Pācittiyanti ovādapariyosāne pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ovadanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, aññena vā dhammena bhikkhunīsu upasampannamattaṃ vā ovadato dukkaṭaṃ. Sammatassāpi tañce sammutikammaṃ adhammakammaṃ hoti, tasmiṃ adhammakamme adhammakammasaññino vagge bhikkhunisaṅghe ovadato tikapācittiyaṃ, tathā vematikassa dhammakammasaññino cāti nava pācittiyāni, samaggepi bhikkhunisaṅghena vāti adhammakammavasena aṭṭhārasa. Sace pana taṃ dhammakammaṃ hoti, ‘‘dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadatī’’ti (pāci. 151) idaṃ avasānapadaṃ ṭhapetvā teneva nayena sattarasa dukkaṭāni, ‘‘samaggamhāyyā’’ti ca vutte aññaṃ dhammaṃ, ‘‘vaggamhāyyā’’ti ca vutte aṭṭha garudhamme bhaṇantassa, ovādañca aniyyātetvā aññaṃ dhammaṃ bhaṇantassa dukkaṭameva. Yo pana dhammakamme dhammakammasaññī samaggaṃ bhikkhunisaṅghaṃ samaggasaññī ovadati, garudhammapāḷiṃ uddesaṃ deti, paripucchaṃ deti, ‘‘osārehi ayyā’’ti vuccamāno osāreti, pañhaṃ puṭṭho katheti, bhikkhunīnaṃ suṇamānānaṃ aññassatthāya bhaṇati, sikkhamānāya vā sāmaṇeriyā vā bhaṇati, tassa, ummattakādīnañca anāpatti. Asammatatā, bhikkhuniyā paripuṇṇūpasampannatā, ovādavasena aṭṭhagarudhammabhaṇananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni padasodhammasadisānevāti.

Ovādasikkhāpadavaṇṇanā niṭṭhitā.

2. Atthaṅgatasikkhāpadavaṇṇanā

Dutiye ovadeyyāti aṭṭhagarudhammehi vā aññena vā dhammena ovadantassa sammatassāpi pācittiyameva.

Sāvatthiyaṃ āyasmantaṃ cūḷapanthakaṃ ārabbha atthaṅgate sūriye ovadanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, sūriye atthaṅgate atthaṅgatasaññino vematikassa vā, ekatoupasampannaṃ ovadantassa ca dukkaṭaṃ. Purimasikkhāpade viya uddesādinayena anāpatti. Atthaṅgatasūriyatā, paripuṇṇūpasampannatā, ovadananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni padasodhammasadisānevāti.

Atthaṅgatasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhikkhunupassayasikkhāpadavaṇṇanā

Tatiye bhikkhunupassayanti bhikkhuniyā ekarattaṃ vasanaṭṭhānampi. Ovadeyyāti idha garudhammehi ovadantasseva pācittiyaṃ. Sace pana asammato hoti, dve pācittiyāni. Sace pana sūriyepi atthaṅgate ovadati, tīṇi honti. Sammatassa pana rattiṃ ovadantassapi dve eva honti. Sammatattā hi bhikkhussa garudhammovādamūlakaṃ pācittiyaṃ natthi. Gilānāti na sakkoti ovādāya vā saṃvāsāya vā gantuṃ.

Sakkesu chabbaggiye bhikkhū ārabbha bhikkhunupassayaṃ upasaṅkamitvā ovadanavatthusmiṃ paññattaṃ, ‘‘aññatra samayā’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampannāya upasampannasaññino vematikassa vā, ekatoupasampannaṃ yena kenaci, itaraṃ aññena dhammena ovadantassa ca dukkaṭaṃ. Samaye, anupasampannāya, purimasikkhāpade viya uddesādinayena ca anāpatti. Upassayūpagamanaṃ, paripuṇṇūpasampannatā, samayābhāvo, garudhammehi ovadananti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyaṃ hotīti.

Bhikkhunupassayasikkhāpadavaṇṇanā niṭṭhitā.

4. Āmisasikkhāpadavaṇṇanā

Catutthe āmisahetūti cīvarādīnaṃ aññatarahetu. Bhikkhūti sammatā bhikkhū idhādhippetā. Pācittiyanti evarūpe bhikkhū avaṇṇakāmatāya evaṃ bhaṇantassa pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ‘‘āmisahetu ovadantī’’ti bhaṇanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, dhammakamme tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, asammataṃ upasampannañca, anupasampannañca sammataṃ vā asammataṃ vā evaṃ bhaṇantassa dukkaṭameva. Tattha yo bhikkhu kāle sammutiṃ labhitvā sāmaṇerabhūmiyaṃ saṇṭhito, ayaṃ sammato nāma anupasampanno. Pakatiyā cīvarādihetu ovadantaṃ pana evaṃ bhaṇantassa , ummattakādīnañca anāpatti. Upasampannatā, dhammena laddhasammutitā, anāmisantaratā, avaṇṇakāmatāya evaṃ bhaṇananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedanamevāti.

Āmisasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaradānasikkhāpadavaṇṇanā

Pañcame sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha cīvaradānavatthusmiṃ paññattaṃ, sesakathāmaggo panettha cīvarappaṭiggahaṇasikkhāpade vuttanayeneva veditabbo. Tatra hi bhikkhu paṭiggāhako, idha bhikkhunī, ayaṃ viseso, sesaṃ tādisamevāti.

Cīvaradānasikkhāpadavaṇṇanā niṭṭhitā.

6. Cīvarasibbanasikkhāpadavaṇṇanā

Chaṭṭhe cīvaranti nivāsanapārupanupagaṃ. Sibbeyya vā sibbāpeyyā vāti ettha sayaṃ sibbantassa sūciṃ pavesetvā pavesetvā nīharaṇe pācittiyaṃ, satakkhattumpi vijjhitvā sakiṃ nīharantassa ekameva pācittiyaṃ. ‘Sibbā’ti vutto pana sacepi sabbaṃ sūcikammaṃ niṭṭhāpeti, āṇāpakassa ekameva pācittiyaṃ. Atha ‘‘yaṃ ettha cīvare kattabbaṃ, sabbaṃ taṃ tava bhāro’’ti vutto niṭṭhāpeti, tassa ārāpathe ārāpathe pācittiyaṃ. Āṇāpakassa ekavācāya sambahulānipi, punappunaṃ āṇattiyaṃ pana vattabbameva natthi.

Sāvatthiyaṃ udāyittheraṃ ārabbha cīvarasibbanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, ñātikāya aññātikasaññino vā vematikassa vā, ekatoupasampannāya sibbantassa ca dukkaṭaṃ. Aññaṃ thavikādiparikkhāraṃ sibbantassa, ñātikāya, sikkhamānasāmaṇerīnañca cīvarampi sibbantassa, ummattakādīnañca anāpatti. Aññātikāya bhikkhuniyā santakatā , nivāsanapārupanupagatā, vuttalakkhaṇaṃ sibbanaṃ vā sibbāpanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānevāti.

Cīvarasibbanasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

Sattame saṃvidhāyāti saṃvidahitvā, gamanakāle saṅketaṃ katvāti attho. Ekaddhānamagganti ekaṃ addhānasaṅkhātaṃ maggaṃ, ekato vā addhānamaggaṃ. Satthagamanīyoti satthena saddhiṃ gantabbo, sesaṃ uttānapadatthameva. Ayaṃ panettha vinicchayo – akappiyabhūmiyaṃ saṃvidahantassa saṃvidahanapaccayā tāva dukkaṭaṃ. Tattha ṭhapetvā bhikkhunupassayaṃ antarārāmaṃ āsanasālaṃ titthiyaseyyañca sesā akappiyabhūmi, tattha ṭhatvā saṃvidahantassāti attho. Saṃvidahitvā pana ‘‘ajja vā sve vā’’ti niyamitaṃ kālaṃ visaṅketaṃ akatvā, dvāravisaṅketaṃ pana maggavisaṅketaṃ vā katvāpi bhikkhuniyā saddhiṃ gacchantassa yāva āsannassāpi aññassa gāmassa ‘‘ayaṃ imassa upacāro’’ti manussehi ṭhapitaṃ upacāraṃ na okkamati, tāva anāpatti. Taṃ okkamantassa pana paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ, iti gāmūpacārokkamanagaṇanāya pācittiyāni. Addhayojanātikkame pana gāme asati addhayojanagaṇanāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ekaddhānamaggappaṭipajjanavatthusmiṃ paññattaṃ, ‘‘aññatra samayā’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, asaṃvidahite saṃvidahitasaññino vematikassa vā, yo ca bhikkhuniyā asaṃvidahantiyā kevalaṃ attanāva saṃvidahati, tassa dukkaṭaṃ. Samaye saṃvidahitvāpi gacchantassa, attanā asaṃvidahantassa, visaṅketena vā, āpadāsu gacchantassa, ummattakādīnañca anāpatti. Dvinnampi saṃvidahitvā maggappaṭipatti, avisaṅketatā, samayābhāvo, anāpadā, gāmantarokkamanaṃ vā addhayojanātikkamo vāti imānettha pañca aṅgāni. Ekatoupasampannādīhi pana saddhiṃ mātugāmasikkhāpadena āpatti, addhānasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Nāvābhiruhanasikkhāpadavaṇṇanā

Aṭṭhame saṃvidhāyāti kīḷāpurekkhāro saṃvidahitvā, abhiruhanakāle saṅketaṃ katvāti attho. Uddhaṃgāmininti kīḷāvasena uddhaṃ nadiyā paṭisotaṃ gacchantiṃ. Adhogāmininti tatheva adho anusotaṃ gacchantiṃ. Yaṃ pana titthappaṭipādanatthaṃ uddhaṃ vā adho vā haranti, ettha anāpatti. Aññatra tiriyaṃ taraṇāyāti upayogatthe nissakkavacanaṃ, yā tiriyaṃ taraṇā, taṃ ṭhapetvāti attho. Pācittiyanti sagāmakatīrapassena gamanakāle gāmantaragaṇanāya, agāmakatīrapassena vā yojanavitthatāya nadiyā majjhena vā gamanakāle addhayojanagaṇanāya pācittiyaṃ, samudde pana yathāsukhaṃ gantuṃ vaṭṭati.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha nāvābhiruhanavatthusmiṃ paññattaṃ, ‘‘aññatra tiriyaṃ taraṇāyā’’ti ayamettha anupaññatti, sesaṃ anantarasikkhāpade vuttanayeneva veditabbanti.

Nāvābhiruhanasikkhāpadavaṇṇanā niṭṭhitā.

9. Paripācitasikkhāpadavaṇṇanā

Navame bhikkhuniparipācitanti bhikkhuniyā paripācitaṃ, neva tassa nāttano ñātakappavāritānaṃ gihīnaṃ santike bhikkhussa guṇaṃ pakāsetvā ‘‘detha ayyassa, karotha ayyassā’’ti evaṃ nipphāditaṃ laddhabbaṃ katanti attho. Pubbe gihisamārambhāti ettha samārambhoti samāraddhaṃ, paṭiyāditassetaṃ nāmaṃ. Gihīnaṃ samārambho gihisamārambho, bhikkhuniyā paripācanato pubbe paṭhamataraṃyeva yaṃ bhikkhūnaṃ atthāya gihīnaṃ paṭiyāditabhattaṃ, ñātakappavāritānaṃ vā santakaṃ, taṃ ṭhapetvā aññaṃ jānaṃ bhuñjantassa pācittiyanti attho. Tañca kho ajjhoharaṇagaṇanāya, paṭiggahaṇe panassa dukkaṭaṃ.

Rājagahe devadattaṃ ārabbha bhikkhuniparipācitapiṇḍapātabhuñjanavatthusmiṃ paññattaṃ, ‘‘aññatra pubbe gihisamārambhā’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, ekatoupasampannāya paripācitaṃ bhuñjantassa , aparipācite paripācitasaññino, ubhayattha vematikassa ca dukkaṭaṃ. Ubhayattha aparipācitasaññino, gihisamārambhe, sikkhamānasāmaṇerādīhi paripācite, pañca bhojanāni ṭhapetvā avasese, ummattakādīnañca anāpatti. Bhikkhuniyā paripācitatā, paripācitabhāvajānanaṃ, gihisamārambhābhāvo, odanādīnaṃ aññataratā, tassa ajjhoharaṇanti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamapārājikasaasāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Paripācitasikkhāpadavaṇṇanā niṭṭhitā.

10. Rahonisajjasikkhāpadavaṇṇanā

Dasame sabbopi kathāmaggo dutiyaaniyate vuttanayeneva veditabbo. Idañhi sikkhāpadaṃ dutiyaaniyatena ca upari upanandassa catutthasikkhāpadena ca ekaparicchedaṃ, aṭṭhuppattivasena pana visuṃ paññattanti.

Rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

Ovādavaggo tatiyo.

4. Bhojanavaggo

1. Āvasathasikkhāpadavaṇṇanā

Bhojanavaggassa paṭhame agilānenāti addhayojanampi gantuṃ samatthena. Ekoti ekadivasiko. Āvasathapiṇḍoti ‘‘imesaṃ vā ettakānaṃ vā’’ti ekaṃ pāsaṇḍaṃ vā, ‘‘ettakamevā’’ti evaṃ bhattaṃ vā anodissa sālādīsu yattha katthaci puññakāmehi paññattaṃ bhojanaṃ. Bhuñjitabboti ekakulena vā nānākulehi vā ekato hutvā ekasmiṃ vā ṭhāne, nānāṭhānesu vā ‘‘ajja ekasmiṃ, sve ekasmi’’nti evaṃ aniyataṭṭhāne vā paññatto ekasmiṃ ṭhāne ekadivasameva bhuñjitabbo. Tato ce uttarīti dutiyadivasato paṭṭhāya tasmiṃ vā ṭhāne aññasmiṃ vā ṭhāne tesaṃ santakassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha anuvasitvā āvasathapiṇḍabhuñjanavatthusmiṃ paññattaṃ, ‘‘agilānenā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, gilānassa agilānasaññino vematikassa vā dukkaṭaṃ. Gilānassa gilānasaññino, yo ca sakiṃ bhuñjati, gacchanto vā antarāmagge ekadivasaṃ , gataṭṭhāne ekadivasaṃ, paccāgantopi antarāmagge ekadivasaṃ, āgataṭṭhāne ekadivasaṃ, gamissāmī’ti ca bhuñjitvā nikkhanto kenaci upaddavena nivattitvā khemabhāvaṃ ñatvā gacchanto puna ekadivasaṃ bhuñjati, yassa vā sāmikā nimantetvā denti, yo vā bhikkhūnaṃyeva uddissa paññattaṃ, na yāvadatthaṃ paññattaṃ, ṭhapetvā vā pañca bhojanāni aññaṃ bhuñjati, tassa ca, ummattakādīnañca anāpatti. Āvasathapiṇḍatā, agilānatā, anuvasitvā paribhojananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasikkhāpadasadisānīti.

Āvasathasikkhāpadavaṇṇanā niṭṭhitā.

2. Gaṇabhojanasikkhāpadavaṇṇanā

Dutiye gaṇabhojaneti gaṇassa bhojane. Idha ca gaṇoti cattāro vā tatuttari vā bhikkhū , tesaṃ nimantanato vā viññattito vā laddhe odanādīnaṃ pañcannaṃ bhojanānaṃ aññatarabhojaneti attho. Tatthāyaṃ vinicchayo – sace hi koci cattāro bhikkhū upasaṅkamitvā yena kenaci vevacanena vā bhāsantarena vā pañcannaṃ bhojanānaṃ nāmaṃ gahetvā ‘‘odanena nimantemi, odanaṃ me gaṇhathā’’tiādinā nayena nimanteti, te ce evaṃ ekato vā nānāto vā nimantitā ekato vā nānāto vā gantvā ekato gaṇhanti, pacchā ekato vā nānāto vā bhuñjanti, gaṇabhojanaṃ hoti. Paṭiggahaṇameva hettha pamāṇaṃ. Sace odanādīnaṃ nāmaṃ gahetvā ekato vā nānāto vā viññāpetvā ca gantvā ca ekato gaṇhanti, evampi gaṇabhojanameva. Tassa duvidhassāpi evaṃ paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ. Gilānasamayādīsu yadā pādānampi phalitattā na sakkā piṇḍāya carituṃ, ayaṃ gilānasamayo. Atthatakathinānaṃ pañca māsā, itaresaṃ kattikamāsoti ayaṃ cīvaradānasamayo. Yadā yo cīvare kariyamāne kiñcideva cīvare kattabbaṃ kammaṃ karoti, ayaṃ cīvarakārasamayo. Yadā addhayojanampi gantukāmo vā hoti gacchati vā gato vā, ayaṃ addhānagamanasamayo. Nāvābhiruhanasamayepi eseva nayo. Yadā gocaragāme cattāro bhikkhū piṇḍāya caritvā na yāpenti, ayaṃ mahāsamayo. Yadā yokoci pabbajito bhattena nimanteti, ayaṃ samaṇabhattasamayo, etesu samayesu bhuñjituṃ vaṭṭati.

Rājagahe devadattaṃ ārabbha viññāpetvā bhuñjanavatthusmiṃ paññattaṃ, ‘‘aññatra samayā’’ti ayamettha sattavidhā anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, nagaṇabhojane gaṇabhojanasaññissa vematikassa vā dukkaṭaṃ. Nagaṇabhojanasaññissa pana, ye ca dve tayo ekato gaṇhanti, bahūnaṃ piṇḍāya caritvā ekato bhuñjantānaṃ, niccabhattikādīsu, pañca bhojanāni ṭhapetvā sabbattha, ummattakādīnañca anāpatti. Gaṇabhojanatā, samayābhāvo, ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Gaṇabhojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Paramparabhojanasikkhāpadavaṇṇanā

Tatiye paramparabhojaneti gaṇabhojane vuttanayeneva pañcahi bhojanehi nimantitassa yena yena paṭhamaṃ nimantito, tassa tassa bhojanato uppaṭipāṭiyā vā avikappetvā vā parassa parassa bhojane. Tasmā yo bhikkhu pañcasu sahadhammikesu aññatarassa ‘‘mayhaṃ bhattapaccāsaṃ tuyhaṃ dammī’’ti vā ‘‘vikappemī’’ti vā evaṃ sammukhā vā ‘‘itthannāmassa dammī’’ti (pāci. 226) vā ‘‘vikappemī’’ti vā evaṃ parammukhāvā paṭhamanimantanaṃ avikappetvā pacchā nimantitakule laddhabhikkhato ekasitthampi ajjhoharati, pācittiyaṃ. Samayā vuttanayā eva.

Vesāliyaṃ sambahule bhikkhū ārabbha aññatra nimantitabhojanavatthusmiṃ paññattaṃ, ‘‘aññatra samayā’’ti ayamettha tividhā anupaññatti, parivāre pana vikappanampi gahetvā ‘‘catasso anupaññattiyo’’ti (pari. 86) vuttaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, naparamparabhojane paramparabhojanasaññino vematikassa vā dukkaṭaṃ. Naparamparabhojanasaññissa pana, yo ca samaye vā vikappetvā vā ekasaṃsaṭṭhāni vā dve tīṇi nimantanāni ekato vā katvā bhuñjati, nimantanappaṭipāṭiyā bhuñjati, sakalena gāmena vā pūgena vā nimantito tesu yatthakatthaci bhuñjati, nimantiyamāno vā ‘‘bhikkhaṃ gahessāmī’’ti vadati, tassa, niccabhattikādīsu, pañca bhojanāni ṭhapetvā sabbattha, ummattakādīnañca anāpatti. Paramparabhojanatā, samayābhāvo, ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.

Paramparabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4. Kāṇamātāsikkhāpadavaṇṇanā

Catutthe pūvehīti paheṇakatthāya paṭiyattehi atirasakamodakasakkhalikādīhi yehi kehici khajjakehi. Manthehīti pātheyyatthāya paṭiyattehi yehi kehici sattutilataṇḍulādīhi. Dvattipattapūrāti mukhavaṭṭiyā heṭṭhimalekhaṃ anatikkantā dve vā tayo vā pattapūrā. Tato ce uttarīti sacepi tatiyaṃ pattaṃ thūpīkataṃ gaṇhāti, mukhavaṭṭiyā heṭṭhimalekhato upariṭṭhitapūvagaṇanāya pācittiyaṃ. Dvattipattapūre paṭiggahetvāti ettha yena dve gahitā honti, tena bahi bhikkhuṃ disvā ‘‘ettha mayā dve pattapūrā gahitā, tvaṃ ekaṃ gaṇheyyāsī’’ti vattabbaṃ, tenāpi aññaṃ passitvā ‘‘paṭhamaṃ āgatena dve pattapūrā gahitā, mayā eko gahito, tvaṃ mā gaṇhī’’ti vattabbaṃ. Yena paṭhamaṃ eko gahito , tassāpi paramparārocane eseva nayo. Yena pana sayameva tayo gahitā, tena aññaṃ disvā ‘‘mā kho tvaṃ ettha paṭiggaṇhīti vattabbaṃ, avadantassa dukkaṭaṃ, taṃ sutvā gaṇhantassāpi dukkaṭameva. Tato nīharitvā bhikkhūhi saddhiṃ saṃvibhajitabbanti laddhaṭṭhānato sabbāsannaṃ āsanasālaṃ vā vihāraṃ vā yattha vā pana nibaddhaṃ paṭikkamati, tattha gantvā ekaṃ pattapūraṃ attano ṭhapetvā sesaṃ bhikkhusaṅghassa dātabbaṃ. Yathāmittaṃ pana dātuṃ na labbhati. Yena eko gahito, na tena kiñci akāmā dātabbaṃ, yathāruci kātabbaṃ.

Sāvatthiyaṃ sambahule bhikkhū ārabbha na mattaṃ jānitvā paṭiggahaṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakadvattipattapūre atirekasaññissa vematikassa vā dukkaṭaṃ. Ūnakasaññissa pana, na paheṇakatthāya na pātheyyatthāya vā paṭiyattaṃ, tadatthāya paṭiyattasesakaṃ vā, gamane vā paṭippassaddhe, ñātakappavāritānaṃ vā dentānaṃ, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Vuttalakkhaṇapūvamanthatā, asesakatā, appaṭippassaddhagamanatā, anaññātakāditā, atirekappaṭiggahaṇanti imānettha pañca aṅgāni, samuṭṭhānādīni sañcarittasadisānevāti.

Kāṇamātāsikkhāpadavaṇṇanā niṭṭhitā.

5. Paṭhamapavāraṇāsikkhāpadavaṇṇanā

Pañcame bhuttāvīti bhuttavā, yena pañcannaṃ bhojanānaṃ sāsapamattampi ajjhoharitaṃ, so evaṃ vuccati. Pavāritoti ‘‘asanaṃ paññāyati, bhojanaṃ paññāyati, hatthapāse ṭhito abhiharati, paṭikkhepo paññāyatī’’ti (pāci. 239) evaṃ pāḷiyaṃ vuttapañcaṅgavasena katappavāraṇo, katappaṭikkhepoti attho. Tattha yasmā ‘‘asanaṃ paññāyatī’’ti iminā vippakatabhojano ‘pavārito’ti vutto. Yo ca vippakatabhojano, tena kiñci bhuttaṃ, kiñci abhuttaṃ, yañca bhuttaṃ, taṃ sandhāya ‘bhuttāvī’tipi saṅkhaṃ gacchati. Tasmā ‘bhuttāvī’tivacanena visuṃ kiñci atthasiddhiṃ na passāma, ‘‘dirattatiratta’’ntiādīsu (pāci. 52) pana dirattādivacanaṃ viya pavāritapadassa parivārabhāvena byañjanasiliṭṭhatāya cetaṃ vuttanti veditabbaṃ.

Pavāraṇaṅgesu pana asanaṃ paññāyatīti vippakatabhojanaṃ dissati, taṃ bhuñjamāno cesa puggalo hotīti attho. Bhojanaṃ paññāyatīti pavāraṇappahonakaṃ bhojanaṃ dissati, odanādīnaṃ ce aññataraṃ paṭikkhipitabbaṃ bhojanaṃ hotīti attho. Hatthapāse ṭhitoti pavāraṇappahonakaṃ ce bhojanaṃ gaṇhitvā dāyako aḍḍhateyyahatthappamāṇe okāse ṭhito hotīti attho . Abhiharatīti so ce dāyako tassa taṃ bhojanaṃ kāyena abhisaṃharatīti attho. Paṭikkhepo paññāyatīti paṭikkhepo dissati, taṃ ce abhihaṭaṃ so bhikkhu kāyena vā vācāya vā paṭikkhipatīti attho. Evaṃ pañcannaṃ aṅgānaṃ vasena pavārito hoti.

Tatrāyaṃ vinicchayo – ‘asana’ntiādīsu tāva yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipati, taṃ odano kummāso sattu maccho maṃsanti imesaṃ aññatarameva veditabbaṃ. Tattha odano nāma sāli vīhi yavo godhumo kaṅgu varako kudrūsakoti imesaṃ sattannaṃ dhaññānaṃ taṇḍule gahetvā ‘‘bhattaṃ pacāmā’’ti vā ‘‘yāguṃ pacāmā’’ti vā yaṃkiñci sandhāya pacantu, sace uṇhaṃ vā sītalaṃ vā bhuñjantānaṃ bhojanakāle gahitagahitaṭṭhāne odhi paññāyati, odano hoti, pavāraṇaṃ janeti. Yo pana pāyāso vā ambilayāgu vā uddhanato otāritamattā abbhuṇhā sakkā hoti āvijjhitvā pivituṃ, sā yassa hatthena gahitokāsepi odhi na paññāyati, pavāraṇaṃ na janeti. Sace pana usumāya vigatāya ghanabhāvaṃ gacchati, odhiṃ dasseti, puna pavāraṇaṃ janeti, pubbe tanukabhāvo na rakkhati. Sacepi bahū paṇṇaphalakaḷīre pakkhipitvā muṭṭhimattāpi taṇḍulā pakkhittā honti, bhojanakāle ce odhi paññāyati, pavāraṇaṃ janeti. Ayāguke nimantane ‘‘yāguṃ dassāmā’’ti bhatte udakakañjikakhīrādīni ākiritvā ‘‘yāguṃ gaṇhathā’’ti denti, kiñcāpi tanukā hoti, pavāraṇaṃ janetiyeva. Sace pana pakkuthitesu udakādīsu pakkhipitvā pacitvā denti, yāgusaṅgahameva gacchati. Sace yāguyāpi sāsapamattampi macchamaṃsakkhaṇḍaṃ vā nhāru vā pakkhittaṃ hoti, pavāraṇaṃ janeti. Ṭhapetvā sānulomānaṃ vuttadhaññānaṃ taṇḍule aññehi veḷutaṇḍulādīhi vā kandamūlaphalehi vā yehi kehici katabhattaṃ pavāraṇaṃ na janeti. Kummāso nāma yavehi kato. Aññehi pana muggādīhi katakummāso pavāraṇaṃ na janeti. Sattu nāma satta dhaññāni bhajjitvā kato. Antamaso kharapākabhajjitānaṃ vīhīnaṃ taṇḍule koṭṭetvā katacuṇṇampi kuṇḍakampi sattusaṅgahameva gacchati. Samapākabhajjitānaṃ pana ātapasukkhānaṃ kuṇḍakaṃ vā, ye keci taṇḍulā vā lājā vā, lājehi katabhattasattuādīni vā na pavārenti. Macchamaṃsesu sace yāguṃ pivantassa yāgusitthamattāneva dve macchakkhaṇḍāni vā maṃsakkhaṇḍāni vā ekabhājane vā nānābhājane vā denti, tāni ce akhādanto aññaṃ pavāraṇappahonakaṃ yaṃkiñci paṭikkhipati, na pavāreti. Tato ekaṃ khāditaṃ, ekaṃ hatthe vā patte vā hoti, sace aññaṃ paṭikkhipati pavāreti. Dvepi khāditāni honti, mukhe sāsapamattampi avasiṭṭhaṃ natthi, sacepi aññaṃ paṭikkhipati, na pavāreti. Yo pana akappiyamaṃsaṃ kuladūsanavejjakammauttarimanussadhammārocanasāditarūpiyādīhi nibbattaṃ akappiyabhojanañca aññaṃ kappiyaṃ vā akappiyaṃ vā khādanto paṭikkhipati, na pavāreti.

Evaṃ yañca asnāti, yañca bhojanaṃ hatthapāse ṭhitena abhihaṭaṃ paṭikkhipanto pavāraṇaṃ janeti, taṃ ñatvā idāni yathā āpajjati, tassa jānanatthaṃ ayaṃ vinicchayo veditabbo – ‘‘asanaṃ bhojana’’nti ettha tāva yena ekasitthampi ajjhohaṭaṃ hoti, so sace pattamukhahatthesu yatthakatthaci bhojane sati sāpekkhova aññaṃ vuttalakkhaṇaṃ bhojanaṃ paṭikkhipati, pavāreti. Sace pana nirapekkho hoti, yaṃ pattādīsu avasiṭṭhaṃ, taṃ na ca ajjhoharitukāmo, aññassa vā dātukāmo, aññatra vā gantvā bhuñjitukāmo, so paṭikkhipantopi na pavāreti. ‘‘Hatthapāse ṭhito’’ti ettha pana sace bhikkhu nisinno hoti, ānisadassa pacchimantato paṭṭhāya, sace ṭhito, paṇhīnaṃ antato paṭṭhāya, sace nipanno, yena passena nipanno, tassa pārimantato paṭṭhāya dāyakassa nisinnassa vā ṭhitassa vā nipannassa vā ṭhapetvā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena paricchinditvā aḍḍhateyyahattho ‘hatthapāso’ti veditabbo. Tasmiṃ ṭhatvā abhihaṭaṃ paṭikkhipantasseva pavāraṇā hoti, na tato paraṃ. ‘Abhiharatī’ti hatthapāsabbhantare ṭhito gahaṇatthaṃ upanāmeti. Sace pana anantaranisinnopi bhikkhu hatthe vā ādhārake vā ṭhitaṃ pattaṃ anabhiharitvāva ‘‘bhattaṃ gaṇhathā’’ti vadati, taṃ paṭikkhipato pavāraṇā natthi. Bhattapacchiṃ ānetvā purato bhūmiyaṃ ṭhapetvā evaṃ vuttepi eseva nayo. Īsakaṃ pana uddharitvā vā apanāmetvā vā ‘gaṇhathā’ti vutte taṃ paṭikkhipato pavāraṇā hoti. Bhattapacchiṃ gahetvā parivisantassa añño ‘‘ahaṃ dhāressāmī’’ti gahitamattameva karoti, parivesakoyeva pana taṃ dhāreti, tasmā sā abhihaṭāva hoti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā hoti. Sace pana parivesakena phuṭṭhamattāva hoti, itarova naṃ dhāreti, tato dātukāmatāya gaṇhantaṃ paṭikkhipantassa pavāraṇā na hoti. Kaṭacchunā uddhaṭe pana hoti, dvinnaṃ samabhārepi paṭikkhipanto pavāretiyeva. Anantarassa diyyamāne itaro pattaṃ pidahati, aññassa abhihaṭaṃ nāma paṭikkhittaṃ hoti, tasmā pavāraṇā natthi. ‘Paṭikkhepo’ti ettha vācāya abhihaṭe paṭikkhepo na ruhati, kāyena abhihaṭaṃ pana aṅgulicalanādinā kāyavikārena vā ‘‘alaṃ, mā dehī’’tiādinā vacīvikārena vā paṭikkhipato pavāraṇā hoti.

Eko samaṃsakaṃ rasaṃ abhiharati, ‘‘rasaṃ paṭiggaṇhathā’’ti vadati, taṃ sutvā paṭikkhipato pavāraṇā natthi. ‘Maṃsarasa’nti vutte pana paṭikkhipato pavāraṇā hoti. ‘‘Imaṃ gaṇhathā’’ti vuttepi hotiyeva. Maṃsaṃ visuṃ katvā ‘maṃsarasa’nti vuttepi sace sāsapamattampi khaṇḍaṃ atthi, paṭikkhipato pavāraṇā hoti. Sace natthi, vaṭṭati. Kaḷīrapanasādīhi missetvā macchamaṃsaṃ pacanti, taṃ gahetvā ‘‘kaḷīrasūpaṃ gaṇhatha, panasabyañjanaṃ gaṇhathā’’ti vadati, evampi na pavāreti. Kasmā? Apavāraṇārahassa nāmena vuttattā. ‘‘Macchamaṃsaṃ byañjana’’nti vā ‘‘imaṃ gaṇhathā’’ti vā vutte pana pavāreti, ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ vutto. Gamanādīsu pana yasmiṃ iriyāpathe pavāreti, taṃ avikopenteneva bhuñjitabbaṃ.

Anatirittanti na atirittaṃ, na adhikanti attho. Taṃ pana kappiyakatādīhi sattahi vinayakammākārehi akataṃ vā gilānassa anadhikaṃ vā hoti. Tasmā padabhājane (pāci. 239) ‘akappiyakata’ntiādi vuttaṃ, tattha yaṃ phalaṃ vā kandamūlādi vā pañcahi samaṇakappiyehi kappiyaṃ akataṃ, yañca akappiyamaṃsaṃ vā akappiyabhojanaṃ vā, etaṃ akappiyaṃ nāma, taṃ akappiyaṃ ‘‘alametaṃ sabba’’nti evaṃ atirittaṃ kataṃ akappiyakatanti veditabbaṃ. Appaṭiggahitakatanti bhikkhunā appaṭiggahitaṃyeva purimanayena atirittaṃ kataṃ. Anuccāritakatanti kappiyaṃ kāretuṃ āgatena bhikkhunā īsakampi anukkhittaṃ vā anapanāmitaṃ vā kataṃ. Ahatthapāse katanti kappiyaṃ kāretuṃ āgatassa hatthapāsato bahi ṭhitena kataṃ. Abhuttāvinā katanti yo atirittaṃ karoti, tena pavāraṇappahonakaṃ bhojanaṃ abhuttena kataṃ. Bhuttāvinā pavāritena āsanā vuṭṭhitena katanti idaṃ uttānameva. ‘‘Alametaṃ sabba’’nti avuttanti vacībhedaṃ katvā evaṃ avuttaṃ hoti. Iti imehi sattahi vinayakammākārehi yaṃ atirittaṃ kappiyaṃ akataṃ, yañca pana na gilānātirittaṃ, tadubhayampi anatirittaṃ. Atirittaṃ pana tasseva paṭipakkhanayena veditabbaṃ.

Apicettha bhuttāvinā kataṃ hotīti (pāci. 239) antamaso anantaranisinnassa pattato ekampi sitthaṃ vā maṃsahīraṃ vā khāditvā katampi bhuttāvinā kataṃ hoti, yo pātova evaṃ bhuttāvī pavārito nisīdatiyeva, so upakaṭṭhepi kāle abhihaṭaṃ piṇḍaṃ bhikkhunā upanītaṃ kappiyaṃ kātuṃ labhati. Sace pana tasmiṃ kappiye kate bhuñjantassa aññaṃ āmisaṃ ākiranti, taṃ so puna kātuṃ na labhati. Yañhi akataṃ, taṃ kātabbaṃ. Yena ca akataṃ, tena ca kātabbanti (pāci. aṭṭha. 238-9) vuttaṃ, tasmā tasmiṃ bhājane kariyamāne paṭhamakatena saddhiṃ kataṃ hotīti taṃ kātuṃ na vaṭṭati. Aññasmiṃ pana bhājane tena vā aññena vā kātuṃ vaṭṭati. Evaṃ kataṃ paṭhamakatena missetvāpi bhuñjituṃ vaṭṭati, na kevalañca tassa yena pana kataṃ, taṃ ṭhapetvā aññesaṃ pavāritānampi bhuñjituṃ vaṭṭati. Yathā pana akatena missaṃ na hoti, evaṃ mukhañca hatthañca suddhaṃ katvā bhuñjitabbaṃ. Gilānātirittaṃ pana na kevalaṃ gilānassa bhuttāvasesameva, atha kho yaṃkiñci gilānaṃ uddissa ‘‘ajja vā sve vā yadā vā icchati, tadā khādissatī’’ti āhaṭaṃ, taṃ sabbaṃ ‘gilānātiritta’nti veditabbaṃ. Khādanīyaṃ vā bhojanīyaṃ vāti yaṃkiñci yāvakālikaṃ. Khādeyya vā bhuñjeyya vā pācittiyanti ettha vuttanayena pavāritassa anatirittaṃ yaṃkiñci āmisaṃ ajjhoharaṇatthāya paṭiggaṇhato gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Sāvatthiyaṃ sambahule bhikkhū ārabbha aññatra bhuñjanavatthusmiṃ paññattaṃ, ‘‘anatiritta’’nti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, yāmakālikādīni āhāratthāya gaṇhato, nirāmisāni ajjhoharato ca dukkaṭaṃ, tathā atiritte anatirittasaññino ceva vematikassa ca. Atirittasaññino pana, ‘‘atirittaṃ kārāpetvā bhuñjissāmī’’ti gaṇhantassa, aññassatthāya gaṇhantassa, yāmakālikādīni tesaṃ anuññātaparibhogavasena nirāmisāni paribhuñjantassa, ummattakādīnañca anāpatti. Pavāritabhāvo, āmisassa anatirittatā, kālena ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.

Paṭhamapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

6. Dutiyapavāraṇāsikkhāpadavaṇṇanā

Chaṭṭhe abhihaṭṭhuṃ pavāreyyāti abhiharitvā ‘‘handa, bhikkhu khāda vā bhuñja vā’’ti evaṃ pavāreyya. Jānanti sutvā vā disvā vā tassa pavāritabhāvaṃ jānanto. Āsādanāpekkhoti āsādanaṃ codanaṃ maṅkukaraṇabhāvaṃ apekkhamāno. Bhuttasmiṃ pācittiyanti ettha abhihāre tāva dukkaṭaṃ, sace so taṃ gaṇhāti, puna abhihārakassa dukkaṭaṃ, tasmiṃ pana bhuñjante abhihārakassa tassa ajjhohāre ajjhohāre dukkaṭaṃ, bhojanapariyosāne pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha anatirittena bhojanena abhihaṭṭhuṃ pavāraṇāvatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, pavārite pavāritasaññino pācittiyaṃ. Vematikassa, yāmakālikādīni āhāratthāya abhiharantassa, tesañca paṭiggahaṇaajjhohāresu, appavārite ca pavāritasaññino, vematikassa ca dukkaṭaṃ. Appavāritasaññissa pana, yo ca atirittaṃ kārāpetvā deti, ‘‘kārāpetvā vā bhuñjāhī’’ti deti, yo vā ‘‘aññassatthāya haranto gacchāhī’’ti deti, yo ca yāmakālikādīni ‘‘sati paccaye paribhuñjāhī’’ti deti, tassa, ummattakādīnañca anāpatti. Pavāritatā, pavāritasaññitā, āsādanāpekkhatā, anatirittena abhihaṭṭhuṃ pavāraṇatā, bhojanapariyosānanti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Dutiyapavāraṇāsikkhāpadavaṇṇanā niṭṭhitā.

7. Vikālabhojanasikkhāpadavaṇṇanā

Sattame vikāleti vigate kāle, majjhanhikātikkamanato yāva aruṇuggamanāti adhippāyo. Tasmā yo bhikkhu etasmiṃ antare yaṃkiñci vanamūlaphalaṃ upādāya āmaṃ vā pakkaṃ vā āmisasaṅkhepagataṃ khādanīyaṃ vā bhojanīyaṃ vā ajjhoharaṇatthāya paṭiggaṇhāti, tassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ.

Rājagahe sattarasavaggiye bhikkhū ārabbha vikāle bhojanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, yāmakālikādīni āhāratthāya paṭiggahaṇaajjhohāresu, kāle vikālasaññissa, vematikassa ca dukkaṭaṃ, kāle kālasaññissa yāmakālikādīni sati paccaye paribhuñjantassa ummattakādīnañca anāpatti. ‘‘Anujānāmi, bhikkhave, romaṭṭhakassa romaṭṭhaṃ, na ca bhikkhave bahimukhadvārā nīharitvā ajjhoharitabba’’nti (cūḷava. 273) anuññātanayena romaṭṭhakassāpi anāpatti. Vikālatā, yāvakālikatā, ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Vikālabhojanasikkhāpadavaṇṇanā niṭṭhitā.

8. Sannidhikārakasikkhāpadavaṇṇanā

Aṭṭhame sannidhikārakanti kāro karaṇaṃ kiriyāti atthato ekaṃ, sannidhi kāro assāti sannidhikāraṃ , sannidhikārameva sannidhikārakaṃ, paṭiggahetvā ekarattiṃ vītināmitassetaṃ nāmaṃ. Tasmā evaṃ sannidhikataṃ yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vā ‘ajjhoharissāmī’ti gaṇhantassa paṭiggahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ. Sacepi patto duddhoto hoti, yaṃ aṅguliyā ghaṃsantassa lekhā paññāyati, gaṇṭhikapattassa vā gaṇṭhikantare sneho paviṭṭho hoti, yo uṇhe otāpentassa paggharati, uṇhayāguyā vā gahitāya sandissati, tādise pattepi punadivase bhuñjantassa pācittiyaṃ. Yaṃ pana bhikkhu nirapekkho sāmaṇerānaṃ pariccajitvā tehi nihitaṃ labhitvā bhuñjati, taṃ vaṭṭati . Sayaṃ paṭiggahetvā apariccattameva hi dutiyadivase kappiyabhojanaṃ bhuñjantassa pācittiyaṃ. Akappiyesu pana manussamaṃse thullaccayena saddhiṃ pācittiyaṃ, sesesu pana dukkaṭena saddhiṃ. Yāmakālikaṃ sati paccaye ajjhoharato pācittiyaṃ, āhāratthāya ajjhoharato dukkaṭena saddhiṃ. Yo pana pavārito hutvā anatirittakataṃ ajjhoharati, tassa sabbavikappesu aparampi pācittiyaṃ vaḍḍhati. Sace vikāle ajjhoharati, anatirittapaccayā sabbavikappesu anāpatti, sati paccaye vikālapaccayā yāmakālikādīsu ca anāpatti. Avasesesu vikālapaccayā pācittiyaṃ vaḍḍhatiyeva. Bhikkhussa pana sannidhi bhikkhuniyā vaṭṭati, bhikkhuniyā ca sannidhi bhikkhussa vaṭṭati, bhikkhunikkhandhake (cūḷava. 421-422) anuññātattā vaṭṭatīti.

Sāvatthiyaṃ āyasmantaṃ belaṭṭhasīsaṃ ārabbha sannidhikārakabhojanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ , sattāhakālika yāvajīvikānaṃ pana āhāratthāya paṭiggahaṇe ajjhohāre ca dukkaṭaṃ. Yathā cetāni āhāratthāya na kappanti, evaṃ yāvakālikādīhi saṃsaṭṭhānipi, vuttañhetaṃ ‘‘yāvakālikena, bhikkhave, yāmakālikaṃ tadahupaṭiggahitaṃ kāle kappati, vikāle na kappatī’’tiādi (mahāva. 305). Tasmā sacepi taṃ taṃ tena tena saddhiṃ saṃsaṭṭhaṃ labhati, sace asambhinnarasaṃ vā hoti sudhotaṃ vā, yathā itarena saṃsaggo na paññāyati, attano kālānurūpena paribhuñjituṃ vaṭṭati.

Sace pana sambhinnarasaṃ vā hoti duddhotaṃ vā, na vaṭṭati. Yāvakālikañhi attanā saddhiṃ sambhinnarasāni tīṇipi yāmakālikādīni attano sabhāvaṃ upaneti, yāmakālikaṃ dvepi sattāhakālikādīni attano sabhāvaṃ upaneti, sattāhakālikaṃ yāvajīvikameva attano sabhāvaṃ upaneti. Tasmā tena tadahupaṭiggahitena saddhiṃ tadahupaṭiggahitaṃ vā pure paṭiggahitaṃ vā yāvajīvikaṃ sattāhaṃ kappati, dvīhappaṭiggahitena chāhaṃ, tīhappaṭiggahitena pañcāhaṃ…pe… sattāhappaṭiggahitena tadaheva kappatīti veditabbaṃ. Tasmāyeva hi ‘‘sattāhakālikena, bhikkhave , yāvajīvikaṃ tadahupaṭiggahita’’nti avatvā ‘‘paṭiggahitaṃ sattāhaṃ kappatī’’ti vuttaṃ. Kālayāmasattāhātikkamesu cettha vikālabhojana sannidhibhesajjasikkhāpadānaṃ vasena āpattiyo veditabbā, imesu pana catūsu kālikesu yāvakālikaṃ yāmakālikanti imameva dvayaṃ antovuṭṭhañceva sannidhikārakañca, sattāhakālikaṃ yāvajīvikañca akappiyakuṭiyaṃ nikkhipitumpi vaṭṭati, sannidhimpi na janeti. Akappiyakuṭiyaṃ antovuṭṭhena pana tena saddhiṃ itaradvayaṃ tadahupaṭiggahitampi na vaṭṭati, mukhasannidhi nāma hoti, mahāpaccariyaṃ pana antovuṭṭhaṃ hotīti vuttaṃ. Tattha nāmamattameva nānākaraṇaṃ, āpatti pana dukkaṭameva. Tattha akappiyakuṭi nāma saṅghassa vā upasampannapuggalassa vā santakaṃ vasanatthāya katagehaṃ, tattha sahaseyyappahonake padese vuṭṭhaṃ yāvakālikañca yāmakālikañca saṅghikaṃ vā upasampannapuggalassa vā santakaṃ antovuṭṭhaṃ nāma hoti, tattha pakkaṃ antopakkaṃ nāma, yattha katthaci pana sayaṃ pakkaṃ sāmaṃ pakkaṃ nāma, taṃ sabbaṃ anajjhoharaṇīyaṃ. Tena tena saddhiṃ saṃsaṭṭhampi taṃgatikameva, sabbaṃ ajjhoharantassa dukkaṭaṃ. Tasmā antovuṭṭhaantopakkamocanatthaṃ bhagavatā catasso kappiyabhūmiyo (mahāva. 295) anuññātā, tāsaṃ vinicchayo samantapāsādikāyaṃ (mahāva. aṭṭha. 295) vutto. Yattha panetā na santi, tattha anupasampannassa santakaṃ katvā paribhuñjituṃ vaṭṭati. Sāmaṃ pākampi punapākaṃ vaṭṭati, asannidhikārake sannidhikārakasaññino, vematikassa vā dukkaṭaṃ. Asannidhikārakasaññino, yāvakālikādīni tīṇi nidahitvā sakaṃ sakaṃ kālaṃ anatikkamitvā, yāvajīvikaṃ sadāpi sati paccaye paribhuñjantassa, ummattakādīnañca anāpatti. Āmisaṃ, sannidhibhāvo, tassa ajjhoharaṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Sannidhikārakasikkhāpadavaṇṇanā niṭṭhitā.

9. Paṇītabhojanasikkhāpadavaṇṇanā

Navame paṇītabhojanānīti paṇītasaṃsaṭṭhāni sattadhaññanibbattāni bhojanāni. Yathā hi ājaññayutto ratho ‘ājaññaratho’ti vuccati, evamidhāpi paṇītasaṃsaṭṭhāni bhojanāni paṇītabhojanānīti. Yehi pana paṇītehi saṃsaṭṭhāni, tāni ‘paṇītabhojanānī’ti vuccanti, tesaṃ pabhedadassanatthaṃ seyyathidaṃ sappi navanītantiādimāha, tattha sappiādīni bhesajjasikkhāpade (kaṅkhā. aṭṭha. bhesajjasikkhāpadavaṇṇanā) vuttalakkhaṇeneva veditabbāni. Macchādīsu pana sabbopi ‘odako’ti (pāci. 260) vuttalakkhaṇo maccho macchoyeva. Yesaṃ pana maṃsaṃ kappati, tesaṃ maṃsañca khīradadhīni ca idhādhippetāni. Evarūpāni paṇītabhojanānīti yāni etehi sappiādīhi saṃsaṭṭhattā ‘paṇītabhojanānī’ti vuccanti, tathārūpāni paṇītabhojanāni. Agilānoti yassa tehi vināpi phāsu hoti. Attano atthāya viññāpetvāti ettha pana yo agilāno suddhāni sappiādīni bhesajjatthāya viññāpeti, so mahānāmasikkhāpadena (pāci. 303) kāretabbo, macchādīni cattāri viññāpento sūpodanaviññattiyā (pāci. 612-613) kāretabbo, sappiādīhi saṃsaṭṭhabhojanāni viññāpento iminā kāretabbo. Tatrāyaṃ vinicchayo – ‘‘sappinā bhattaṃ dehi, sappiṃ ākiritvā dehi, sappimissakaṃ katvā dehi, saha sappinā dehi, sappiñca bhattañca dehī’’ti evaṃ viññāpentassa tāva viññattiyā dukkaṭaṃ, paṭiggahaṇe dukkaṭaṃ, ajjhoharaṇe ajjhoharaṇe pācittiyaṃ. ‘‘Sappibhattaṃ dehī’’ti vutte pana yasmā sālibhattaṃ viya sappibhattaṃ nāma natthi, tasmā sūpodanaviññattiyā dukkaṭameva hoti. Sace pana ‘‘sappinā bhattaṃ dehī’’ti vutte bhattaṃ datvā ‘‘sappiṃ katvā bhuñjāhī’’ti navanītakhīrādīni vā kappiyabhaṇḍaṃ vā deti ‘‘iminā sappiṃ gahetvā bhuñjāhī’’ti, yathāvatthukameva. ‘‘Gosappinā bhattaṃ dehī’’ti vutte pana gosappiṃ vā detu, tasmiṃ asati purimanayena navanītādīni vā, gāviṃyeva vā detu ‘‘ito sappinā bhuñjāhī’’ti, yathāvatthukameva. Sace pana ‘‘gosappinā dehī’’ti yācito ajikāsappiādīhi deti, visaṅketaṃ. Evañhi sati aññaṃ yācitena aññaṃ dinnaṃ nāma hoti, tasmā anāpatti, esa nayo ‘‘ajikāsappinā dehī’’tiādīsupi. ‘‘Kappiyasappinā dehī’’ti vutte akappiyasappinā deti, visaṅketameva. ‘‘Akappiyasappinā dehī’’ti vutte akappiyasappināva deti, paṭiggahaṇepi paribhogepi dukkaṭameva. Iminā nayena sabbapadesu vinicchayo veditabbo. Sace pana sabbehipi sappiādīhi ekaṭṭhāne vā nānāṭṭhāne vā viññāpetvā paṭiladdhaṃ ekato sambhinnarasaṃ katvā tato kusaggena ekabindumpi ajjhoharati, nava pācittiyāni.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha paṇītabhojanaviññattivatthusmiṃ paññattaṃ, ‘‘agilāno’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, gilānassa agilānasaññino, vematikassa vā dukkaṭaṃ. Gilānasaññissa, gilānakāle viññāpetvā agilānassa bhuñjato, gilānassa sesake, ñātakappavāritaṭṭhānato, aññassatthāya viññatte, attano dhanena gahite, ummattakādīnañca anāpatti. Paṇītabhojanatā, agilānatā, kataviññattiyā paṭilābho, ajjhoharaṇanti imānettha cattāri aṅgāni. Addhānasamuṭṭhānaṃ, kiriyaṃ , nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Paṇītabhojanasikkhāpadavaṇṇanā niṭṭhitā.

10. Dantaponasikkhāpadavaṇṇanā

Dasame adinnanti kāyena vā kāyappaṭibaddhena vā gaṇhantassa hatthapāse ṭhatvā kāyakāyappaṭibaddhanissaggiyānaṃ aññatarena na dinnaṃ, appaṭiggahitakassetaṃ nāmaṃ. Appaṭiggahitakañhi bhikkhuno attano santakampi ajjhoharituṃ na vaṭṭati. Paṭiggahitaṃ antamaso vissāsikasantakampi vaṭṭati, tassa lakkhaṇaṃ vuttavipallāsena veditabbaṃ. Sace hi yo koci anupasampanno antamaso tiracchānopi bhikkhussa vā bhikkhuniyā vā hatthapāse ṭhito kāyādīnaṃ aññatarena deti, tañce bhikkhunā yena kenaci sarīrāvayavena vā, tappaṭibaddhena vā, saṃhārimena ca antamaso mañcenāpi, dhāretuṃ samatthena ca antamaso atatthajātakarukkhapaṇṇenāpi, sūciyā parāmaṭṭhamattenāpi paṭiggahitaṃ, paṭiggahitameva hoti. Paṭibaddhappaṭibaddhaṃ nāma idha natthi, yampi natthukaraṇiyā diyyamānaṃ nāsikāya, akallako vā mukhena paṭiggaṇhāti, sabbaṃ vaṭṭati, ābhogamattameva hettha pamāṇaṃ. Pubbābhoge ca sati pacchā niddāyantassa patte dinnampi hatthapāse sati paṭiggahitameva hoti. Yampi ‘‘pattena paṭiggaṇhissāmī’’ti nisinnasseva hatthe patati, taṃ vaṭṭatiyeva. Abhihaṭabhājanato patitarajampi vaṭṭati, tattha ṭhitanisinnanipannānaṃ pavāraṇāsikkhāpade vuttanayeneva hatthapāso veditabbo.

Sace pana dāyakappaṭiggāhakesu eko ākāse hoti, eko bhūmiyaṃ, bhūmaṭṭhassa sīsena ākāsaṭṭhassa ca ṭhapetvā dātuṃ vā gahetuṃ vā pasāritahatthaṃ yaṃ āsannataraṃ aṅgaṃ, tassa orimantena hatthapāsappamāṇaṃ paricchinditabbaṃ. Sacepi eko kūpe hoti, eko kūpataṭe, eko vā rukkhe, eko pathaviyaṃ, vuttanayeneva hatthapāsappamāṇaṃ paricchinditabbaṃ. Tasmiṃ ṭhatvā sacepi dve tayo vā sāmaṇerā yaṃ majjhimo puriso ukkhipituṃ sakkoti, evarūpaṃ bhāraṃ pavaṭṭentā bhikkhuno bhūmiyaṃ ṭhapitahatthaṃ āropenti, ukkhipitvā vā bhikkhuno pasāritahatthe ekadesenāpi ṭhapenti, taṃ paṭiggahitameva hoti. Yaṃ pana piṇḍāya carantassa patte rajaṃ patati, taṃ appaṭiggahitameva hoti, tasmā paṭiggahetvāva bhikkhā gaṇhitabbā. Appaṭiggahetvā gaṇhantassa vinayadukkaṭaṃ, taṃ pana puna paṭiggahetvā bhuñjantassa anāpatti. Sace ‘‘paṭiggahetvā dethā’’ti vutte vacanaṃ assutvā vā anādiyitvā vā bhikkhaṃ dentiyeva, vinayadukkaṭā muccati, puna paṭiggahetvā aññā bhikkhā paṭiggahetabbā. Sace mahāvāto tato tato rajaṃ pāteti, na sakkā hoti bhikkhaṃ gahetuṃ, ‘‘anupasampannassa dassāmī’’ti suddhacittena ābhogaṃ katvā gaṇhituṃ vaṭṭati. Taṃ anupasampannassa datvā puna tena dinnaṃ vā tassa vissāsena vā paṭiggahetvā bhuñjituṃ vaṭṭati. Assukheḷasiṅghāṇikādīsu yaṃ ṭhānato cavitvā hatthe vā patte vā patati, taṃ paṭiggahetabbaṃ, aṅgalaggaṃ paṭiggahitameva. Patantampi vocchinnañce antarā na gahetabbaṃ, uggahitakaṃ nāma hoti, taṃ pacchā paṭiggahitampi na vaṭṭati. Yaṃ pana bhesajjaṃ vā mūlaphalaṃ vā mātādīnaṃ atthāya gahetvā chāyatthāya vā phalinisākhaṃ ukkhipitvā gacchati, tato yaṃ icchati, taṃ puna paṭiggahetvā paribhuñjituṃ vaṭṭati. Yo pana tattha jātakaphalinisākhāya vā valliyā vā gahetvā cāleti. Tassa tato laddhaṃ phalaṃ na vaṭṭati, durupaciṇṇadukkaṭañca āpajjati, aññassa taṃ vaṭṭati, phalirukkhaṃ pana apassayituṃ vā ālambituṃ vā vaṭṭati, paṭiggahetvā ṭhapite yaṃ aññaṃ aṅkurādi uppajjati, paṭiggahitameva taṃ. Yāva hi hatthato mutte nirapekkho na hoti, nirapekkhatāya vā hatthato na muccati, tāva na paṭiggahaṇaṃ vijahati, ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ vutto.

Mukhadvāranti galanāḷikaṃ. Mukhena vā hi paviṭṭhaṃ hotu, nāsikāya vā, galena ajjhoharaṇīyatāya sabbampi taṃ mukhadvāraṃ pavesitameva hoti. Āhāranti yaṃkiñci yāvakālikaṃ vā yāmakālikaṃ vā sattāhakālikaṃ vā yāvajīvikaṃ vā. Sabbañhetaṃ ajjhoharaṇīyattā ‘āhāro’ti vuccati, tattha sabbampi dhaññaṃ vā dhaññānulomaṃ vā tālanāḷikerapanasalabujaalābukumbhaṇḍapussaphalatipusaphalaeḷālukasaṅkhātaṃ navavidhaṃ mahāphalañceva aparaṇṇañca, yañcaññaṃ vanamūlapattapupphaphalādi āhāratthaṃ pharati, taṃ sabbaṃ yāva majjhanhikakālo, tāva paribhuñjitabbato yāvakālikaṃ nāma. Ambapānaṃ jambupānaṃ cocapānaṃ mocapānaṃ madhukapānaṃ muddikapānaṃ sālūkapānaṃ phārusakapānanti imāni aṭṭha pānāni, yāni ca tesaṃ anulomāni vettatintiṇikamātuluṅgakapiṭṭhakosambakaramandādikhuddakaphalapānāni, etāni sabbāni anupasampannehi sītodakena madditvā katāni ādiccapākāni vā yāva rattiyā pacchimayāmaṃ nidahitvā paribhuñjitabbato yāmakālikāni nāma. Avasesesu anuññātaphalapattapuppharasesupi eseva nayo. Sappiādīni pañca bhesajjāni sattāhaṃ nidahitvā paribhuñjitabbato sattāhakālikāni nāma. Idaṃ pana yāvakālikādittayaṃ kālavimuttañca udakaṃ ṭhapetvā avasesamūlaphalāphalādi yaṃ neva khādanīyatthaṃ na bhojanīyatthaṃ pharati , taṃ yāvajīvaṃ nidahitvā sati paccaye paribhuñjitabbato yāvajīvikaṃ nāma. Āhareyyāti paveseyya. Aññatra udakadantaponāti idaṃ anāhārepi udake āhārasaññāya, dantapone ca ‘‘mukhadvāraṃ āhaṭaṃ ida’’nti saññāya kukkuccāyantānaṃ kukkuccavinodanatthaṃ vuttaṃ. Udakañhi yathāsukhaṃ pātuṃ, dantakaṭṭhañca dantaponaparibhogena paribhuñjituṃ vaṭṭati. Ṭhapetvā pana idaṃ dvayaṃ avasesaṃ ajjhoharaṇatthāya gaṇhato gahaṇe dukkaṭaṃ, ajjhohāre ajjhohāre pācittiyaṃ, sacepi dantakaṭṭharaso ajānantassa anto pavisati, pācittiyameva.

Vesāliyaṃ aññataraṃ bhikkhuṃ ārabbha adinnaṃ āhāraṃ āharaṇavatthusmiṃ paññattaṃ, ‘‘aññatra udakadantaponā’’ti ayamettha anupaññatti, sādhāraṇapaññatti , anāṇattikaṃ, tikapācittiyaṃ, paṭiggahitake appaṭiggahitasaññino, vematikassa vā dukkaṭaṃ. Paṭiggahitasaññissa, udakadantapone, cattāri mahāvikaṭāni sati paccaye asati kappiyakārake sāmaṃ gahetvā paribhuñjantassa, ummattakādīnañca anāpatti. Ettha dubbacopi asamatthopi kappiyakārako asantapakkheyeva tiṭṭhati, chārikāya asati sukkhadāruṃ jhāpetvā, tasmiñca asati alladāruṃ rukkhato chinditvāpi kātuṃ, mattikatthāya ca pathaviṃ khaṇitumpi vaṭṭati, idaṃ pana catubbidhampi mahāvikaṭaṃ kālodissaṃ nāma sappadaṭṭhakkhaṇeyeva sāmaṃ gahetuṃ vaṭṭati, aññadā paṭiggāhāpetvā paribhuñjitabbaṃ. Appaṭiggahitakatā, ananuññātatā, dhūmādiabbohārikābhāvo, ajjhoharaṇanti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Dantaponasikkhāpadavaṇṇanā niṭṭhitā.

Bhojanavaggo catuttho.

5. Acelakavaggo

1. Acelakasikkhāpadavaṇṇanā

Acelakavaggassa paṭhame etesaṃ acelakādīnaṃ aññatitthiyānaṃ yaṃkiñci āmisaṃ ekappayogena dentassa ekaṃ pācittiyaṃ, avacchinditvā avacchinditvā dentassa payoge payoge pācittiyaṃ.

Vesāliyaṃ āyasmantaṃ ānandaṃ ārabbha paribbājikāya dve pūve dānavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, udakadantaponaṃ dentassa, atitthiye titthiyasaññissa, vematikassa ca dukkaṭaṃ. Atitthiye atitthiyasaññissa, anupasampannena dāpentassa, tesaṃ santike bhājanaṃ nikkhipitvā ‘‘idaṃ gaṇhathā’’ti bhaṇantassa, tesaṃ vā nikkhittabhājane dentassa, bāhiralepaṃ dentassa, ummattakādīnañca anāpatti. Aññatitthiyatā, ananuññātatā, ajjhoharaṇīyaṃ ajjhoharaṇatthāya sahatthā anikkhittabhājane dānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānīti.

Acelakasikkhāpadavaṇṇanā niṭṭhitā.

2. Uyyojanasikkhāpadavaṇṇanā

Dutiye dāpetvā vā adāpetvā vāti yaṃkiñci āmisaṃ dāpetvā vā na dāpetvā vā. Uyyojeyyāti mātugāmena saddhiṃ hasanakīḷanarahonisajjādīni kattukāmo ‘gacchā’tiādīni vatvā uyyojeyya. Etadevāti etaṃ anācārameva paccayaṃ karitvā, na aññaṃ patirūpaṃ kāraṇaṃ. Pācittiyanti uyyojanamatte tāva dukkaṭaṃ, yadā panassa so dassanūpacāraṃ vā savanūpacāraṃ vā ekena pādena vijahati, aparaṃ dukkaṭaṃ, dutiyena vijahite pācittiyaṃ. Ettha ca dassanūpacārassa ajjhokāse ṭhatvā dvādasahatthappamāṇaṃ, tathā savanūpacārassa. Sace pana antarā kuṭṭadvārapākārādayo honti, tehi antaritabhāvoyeva upacārātikkamo.

Sāvatthiyaṃ upanandaṃ ārabbha uyyojanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, uyyojanāṇattikāya sāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, ubhinnampi kalisāsanāropane dukkaṭameva, ‘‘ubho ekato na yāpessāmā’’ti evamādīhi patirūpakāraṇehi uyyojentassa, ummattakādīnañca anāpatti. Anācāraṃ ācaritukāmatā, tadatthameva upasampannassa uyyojanaṃ, evaṃ uyyojitassa upacārātikkamoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Uyyojanasikkhāpadavaṇṇanā niṭṭhitā.

3. Sabhojanasikkhāpadavaṇṇanā

Tatiye saha ubhohi janehīti sabhojanaṃ, tasmiṃ sabhojane. Atha vā sabhojaneti sabhoge, rāgapariyuṭṭhitapurisassa hi itthī bhogo, itthiyā ca puriso, tenevassa padabhājane ‘‘itthī ceva hoti, puriso cā’’tiādi (pāci. 281) vuttaṃ. Anupakhajja nisajjaṃ kappeyyāti anupavisitvā nisīdeyya, yaṃ tasmiṃ kule sayanigharaṃ, tassa mahācatussālādīsu katassa mahallakassa piṭṭhasaṅghāṭato hatthapāsaṃ vijahitvā antosayanassa āsanne ṭhāne, khuddakassa vā vemajjhaṃ atikkamitvā nisīdeyyāti attho, evaṃ nisinnassa pācittiyaṃ.

Sāvatthiyaṃ upanandaṃ ārabbha anupakhajja nisajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, asayanighare sayanigharasaññino, vematikassa vā dukkaṭaṃ. Nasayanigharasaññissa, vuttalakkhaṇaṃ padesaṃ anatikkamitvā nisinnassa, bhikkhusmiṃ dutiyake sati, ubhosu nikkhantesu vā, vītarāgesu vā nisīdantassa, ummattakādīnañca anāpatti. Avītarāgajāyampatikānaṃ sannihitatā, sayanigharatā, dutiyassa bhikkhuno abhāvo, anupakhajja nisīdananti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.

Sabhojanasikkhāpadavaṇṇanā niṭṭhitā.

4-5. Rahopaṭicchanna-rahonisajjasikkhāpadavaṇṇanā

Catutthapañcamāni sāvatthiyaṃ upanandaṃ ārabbha paṭicchannāsane ca, raho ca nisajjanavatthusmiṃ paññattāni, sādhāraṇapaññattiyo, etesampi samuṭṭhānādīni paṭhamapārājikasadisāneva. Seso kathānayo aniyatadvaye vuttanayeneva veditabbo.

Rahopaṭicchanna-rahonisajjasikkhāpadavaṇṇanā niṭṭhitā.

6. Cārittasikkhāpadavaṇṇanā

Chaṭṭhe nimantitoti pañcannaṃ bhojanānaṃ aññatarena nimantito. Sabhatto samānoti teneva nimantanabhattena sabhatto samāno. Santaṃ bhikkhuṃ anāpucchāti antoupacārasīmāya dassanūpacāre bhikkhuṃ disvā yaṃ sakkā hoti pakativacanena āpucchituṃ, tādisaṃ ‘‘ahaṃ itthannāmassa gharaṃ gacchāmī’’ti vā ‘‘cārittaṃ āpajjāmī’’ti vā īdisena vacanena anāpucchitvā. Purebhattaṃ vā pacchābhattaṃ vāti yena bhattena nimantito, tasmiṃ bhutte vā abhutte vā. Kulesu cārittaṃ āpajjeyyāti yasmiṃ kule nimantito, tato aññāni kulāni paviseyya. Aññatra samayā pācittiyanti sace so bhikkhu vuttalakkhaṇaṃ duvidhampi samayaṃ ṭhapetvā avītivatte majjhanhike aññaṃ kulaṃ pavisati, athassa gharūpacārokkamane dukkaṭaṃ, paṭhamapādena ummāraṃ atikkamantassa aparampi dukkaṭaṃ, dutiyapādena atikkame pācittiyaṃ.

Rājagahe upanandaṃ ārabbha cārittāpajjanavatthusmiṃ paññattaṃ, ‘‘santaṃ bhikkhuṃ, anāpucchā, purebhattaṃ pacchābhattaṃ, aññatra samayā’’ti ayamettha catubbidhā anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, animantite nimantitasaññissa, vematikassa vā dukkaṭaṃ. Tasmiṃ animantitasaññissa, samaye santaṃ bhikkhuṃ āpucchitvā, asantaṃ bhikkhuṃ anāpucchitvā pavisato, aññassa gharena vā gharūpacārena vā maggo hoti, tena gacchato, antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanabhattiyagharāni gacchato, āpadāsu, ummattakādīnañca anāpatti. Pañcannaṃ bhojanānaṃ aññatarena nimantanasādiyanaṃ, santaṃ bhikkhuṃ anāpucchanā, bhattiyagharato aññagharappavisanaṃ, majjhanhikānatikkamo, samayassa vā āpadānaṃ vā abhāvoti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.

Cārittasikkhāpadavaṇṇanā niṭṭhitā.

7. Mahānāmasikkhāpadavaṇṇanā

Sattame catumāsappaccayapavāraṇāti cattāro māse gilānappaccayapavāraṇā, sabbañcetaṃ vatthuvasena vuttaṃ. Ayaṃ panettha attho – catumāsapavāraṇā vā hotu, punapavāraṇā vā, niccapavāraṇā vā, sabbāpi sāditabbā, ‘‘idāni mama rogo natthī’’ti na paṭikkhipitabbā, ‘‘roge pana sati viññāpessāmī’’ti adhivāsetabbāti. Tato ce uttari sādiyeyyāti ettha sace tattha rattīhi vā bhesajjehi vā paricchedo kato hoti ‘‘ettakāyeva rattiyo, ettakāni vā bhesajjāni viññāpetabbānī’’ti, atha tato rattipariyantato vā bhesajjapariyantato vā uttari, na bhesajjakaraṇīyena vā bhesajjaṃ, aññabhesajjakaraṇīyena vā aññaṃ bhesajjaṃ viññāpentassa pācittiyaṃ.

Sakkesu chabbaggiye ārabbha bhesajjaviññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, natatuttari tatuttarisaññino, vematikassa vā dukkaṭaṃ. Natatuttari natatuttarisaññissa, yehi bhesajjehi pavārito, tato aññehi vā adhikatarehi vā atthe sati, yāsu ca rattīsu pavārito, tā atikkamitvāpi atthe sati yathābhūtaṃ ācikkhitvā viññāpentassa, ye ca ñātake vā puggalikappavāraṇāya pavārite vā apariyantapavāraṇāya vā pavārite, aññassa vā atthāya, attano vā dhanena viññāpenti, tesaṃ, ummattakādīnañca anāpatti. Saṅghapavāraṇatā, tato bhesajjaviññatti, agilānatā, pariyantātikkamoti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Mahānāmasikkhāpadavaṇṇanā niṭṭhitā.

8. Uyyuttasenāsikkhāpadavaṇṇanā

Aṭṭhame uyyuttanti katauyyogaṃ, gāmato nikkhantanti attho. Senanti caturaṅginiṃ. Aññatra tathārūpappaccayāti tathārūpe kāraṇe asati kevalaṃ senaṃ dassanatthāya gacchato pade pade dukkaṭaṃ, dassanūpacāre ṭhatvā passato pācittiyaṃ. Dassanūpacāro nāma yattha ṭhito passati, taṃ pana vijahitvā punappunaṃ passato payoge payoge pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha senādassanavatthusmiṃ paññattaṃ, ‘‘aññatra tathārūpappaccayā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, hatthiādīsu ekamekaṃ dassanāya gamane vuttanayeneva dukkaṭaṃ, tathā anuyyutte uyyuttasaññino, vematikassa ca dukkaṭaṃ. Anuyyuttasaññino pana, ārāme ṭhatvā attano ṭhitokāsaṃ āgataṃ, paṭipathaṃ āgacchantañca passato, tathārūpappaccaye, āpadāsu, ummattakādīnañca anāpatti. Uyyuttasenaṃ dassanatthāya gamanaṃ, anuññātokāsato aññatra dassanaṃ, tathārūpappaccayassa āpadāya vā abhāvoti imānettha cattāri aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ, tivedananti.

Uyyuttasenāsikkhāpadavaṇṇanā niṭṭhitā.

9. Senāvāsasikkhāpadavaṇṇanā

Navame tato ce uttarīti tirattato uttari catutthadivase atthaṅgate sūriye senāya tiṭṭhatu vā nisīdatu vā sayatu vā, sacepi ākāse iddhiyā kañci iriyāpathaṃ kappeti, pācittiyameva.

Sāvatthiyaṃ chabbaggiye ārabbha atirekatirattaṃ senāya vasanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakatiratte atirekasaññino, vematikassa vā dukkaṭaṃ. Ūnakasaññissa, tatiyāya rattiyā purāruṇā nikkhamitvā puna vasato, gilānassa vā gilānakaraṇīyena vā vasato, paṭisenāruddhāya senāya, kenaci palibuddhassa, āpadāsu, ummattakādīnañca anāpatti. Tirattātikkamo, senāya sūriyassa atthaṅgamo, gilānatādīnaṃ abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Senāvāsasikkhāpadavaṇṇanā niṭṭhitā.

10. Uyyodhikasikkhāpadavaṇṇanā

Dasame uggantvā uggantvā ettha yujjhantīti uyyodhikaṃ, sampahāraṭṭhānassetaṃ nāmaṃ. Balassa aggaṃ jānanti etthāti balaggaṃ, balagaṇanaṭṭhānanti attho. Senāya viyūhaṃ senābyūhaṃ, senānivesassetaṃ nāmaṃ. Anīkassa dassanaṃ anīkadassanaṃ. Anīkaṃ nāma ‘‘dvādasapuriso hatthī, tipuriso asso, catuppuriso ratho’’tiiminā (pāci. 314) lakkhaṇena tayo hatthī pacchimakaṃ hatthānīkaṃ, assānīkarathānīkesupi eseva nayo. Cattāro pana āvudhahatthā purisā pacchimakaṃ pattānīkaṃ. Etesu yaṃkiñci dassanāya gacchato pade pade dukkaṭaṃ, dassanūpacāre ṭhatvā passato pācittiyaṃ, upacāraṃ pana vijahitvā punappunaṃ passato payoge payoge pācittiyaṃ. Sesaṃ uyyuttasenāsikkhāpade vuttanayeneva veditabbaṃ, āpattibhedo panettha natthevāti.

Uyyodhikasikkhāpadavaṇṇanā niṭṭhitā.

Acelakavaggo pañcamo.

6. Surāpānavaggo

1. Surāpānasikkhāpadavaṇṇanā

Surāpānavaggassa paṭhame surāmerayapāneti ettha piṭṭhādīhi kataṃ majjaṃ surā, pupphādīhi kato āsavo merayaṃ, tadubhayampi bījato paṭṭhāya kusaggenāpi pivato payoge payoge pācittiyaṃ.

Kosambiyaṃ sāgatattheraṃ ārabbha majjapivanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, amajje majjasaññissa, vematikassa vā dukkaṭaṃ. Amajjasaññissa, amajjaṃ majjavaṇṇagandharasaṃ loṇasovīrakaṃ vā suttaṃ vā pivato, vāsaggāhāpanatthaṃ īsakaṃ majjaṃ pakkhipitvā sūpādīni pacanti, tesu sūpasampākādīsu , āmalakarasādīhi amajjaṃ majjasadisaṃ ariṭṭhaṃ karonti, taṃ pivato, ummattakādīnañca anāpatti. Majjabhāvo, tassa pānañcāti imānettha dve aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana lokavajjaṃ, akusalacittaṃ, tivedananti.

Surāpānasikkhāpadavaṇṇanā niṭṭhitā.

2. Aṅgulipatodakasikkhāpadavaṇṇanā

Dutiye aṅgulipatodaketi aṅgulīhi upakacchakādighaṭṭanaṃ vuccati, apica yena kenaci sarīrāvayavena hasādhippāyassa upasampannaṃ phusato pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha aṅgulipatodakena hasanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, idha pana bhikkhunīpi bhikkhussa, bhikkhu ca bhikkhuniyā anupasampanno eva, kāyappaṭibaddhādīsu sabbattha dukkaṭameva. Na hasanādhippāyassa, sati karaṇīye āmasato, ummattakādīnañca anāpatti. Hasādhippāyatā, upasampannassa kāyena kāyāmasananti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānevāti.

Aṅgulipatodakasikkhāpadavaṇṇanā niṭṭhitā.

3. Hasadhammasikkhāpadavaṇṇanā

Tatiye udake hasadhammeti udakakīḷā vuccati. Tasmā yo bhikkhu uparigopphake udakeyeva gacchanto hasādhippāyo nimujjati vā ummujjati vā, tassa nimujjanādīnaṃ atthāya otarantassa hatthavāre padavāre dukkaṭaṃ, nimujjanummujjanesu payoge payoge pācittiyaṃ, nimujjitvā antoudakeyeva gacchantassa hatthavārapadavāresu, tarantassa vā yena yena aṅgena tarati, tassa tassa payoge payoge pācittiyaṃ.

Sāvatthiyaṃ sattarasavaggiye bhikkhū ārabbha udake kīḷanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, udake ahasadhamme hasadhammasaññino, vematikassa vā dukkaṭaṃ, tathā nāvāya kīḷato hatthena vā pādena vā kaṭṭhena vā kathalāya vā udakaṃ paharato, bhājanagataṃ udakaṃ vā kañjikādīni vā cikkhallaṃ vā khipanakīḷāya kīḷato dukkaṭaṃ. Atthajotakaṃ pana akkharaṃ chindituṃ vaṭṭati. Na hasādhippāyassa, sati karaṇīye otaritvā nimujjanādīni karontassa, pāraṃ gacchato, āpadāsu, ummattakādīnañca anāpatti. Uparigopphakatā, hasādhippāyena kīḷananti imānettha dve aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisānīti.

Hasadhammasikkhāpadavaṇṇanā niṭṭhitā.

4. Anādariyasikkhāpadavaṇṇanā

Catutthe anādariyeti puggalassa vā dhammassa vā anādarakaraṇe. Tasmā yo bhikkhu upasampannena paññattena vuccamāno tassa vā vacanaṃ akattukāmatāya, taṃ vā dhammaṃ asikkhitukāmatāya anādariyaṃ karoti, tassa tasmiṃ anādariye pācittiyaṃ.

Kosambiyaṃ channattheraṃ ārabbha anādariyakaraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, upasampannena vā anupasampannena vā ‘‘idaṃ na sallekhāya saṃvattatī’’tiādinā nayena apaññattena vuccamānassa anādariyepi dukkaṭameva. Paveṇiāgataṃ pana uggahaṃ gahetvā ‘‘evaṃ amhākaṃ ācariyānaṃ uggaho paripucchā’’ti (pāci. 344) bhaṇantassa, ummattakādīnañca anāpatti. Upasampannassa paññattena vacanaṃ, anādariyakaraṇanti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Anādariyasikkhāpadavaṇṇanā niṭṭhitā.

5. Bhiṃsāpanasikkhāpadavaṇṇanā

Pañcame bhiṃsāpeyyāti bhiṃsāpanatthaṃ rūpādīni upasaṃhareyya, bhayānakakathaṃ vā katheyya. So pana bhāyatu vā, mā vā, itarassa pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha bhiṃsāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ. Anupasampanne tikadukkaṭaṃ, na bhiṃsāpetukāmassa tathā karoto, ummattakādīnañca anāpatti. Upasampannatā, tassa dassanasavanavisaye bhiṃsāpetukāmatāya vāyāmananti imānettha dve aṅgāni. Samuṭṭhānādīni anantarasikkhāpadasadisānevāti.

Bhiṃsāpanasikkhāpadavaṇṇanā niṭṭhitā.

6. Jotisikkhāpadavaṇṇanā

Chaṭṭhe visibbanāpekkhoti tappitukāmo. Samādaheyyāti jāleyya, aññatra tathārūpappaccayāti padīpujjālanaṃ vā pattapacanādīsu jotikaraṇaṃ vāti evarūpaṃ paccayaṃ vinā. Tatrāyaṃ vinicchayo – sayaṃ samādahantassa araṇisaṇṭhāpanato paṭṭhāya yāva jālā na uṭṭhahati, tāva sabbappayogesu dukkaṭaṃ, jāluṭṭhāne pācittiyaṃ. Samādahāpentassa āṇattiyā dukkaṭaṃ, sakiṃ āṇattena bahumpi samādahite ekameva pācittiyaṃ.

Bhaggesu sambahule bhikkhū ārabbha jotiṃ samādahitvā visibbanavatthusmiṃ paññattaṃ, ‘‘agilāno, aññatra tathārūpappaccayā’’ti imānettha dve anupaññattiyo, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, gilānassa agilānasaññino, vematikassa vā dukkaṭaṃ, tathā paṭilātaṃ ukkhipantassa, tañca avijjhātaṃ ukkhipitvā yathāṭhāne ṭhapentassa. Vijjhātaṃ pana jālayato pācittiyameva. Gilānassa gilānasaññissa , aññena kataṃ vā vītaccitaṅgāraṃ vā visibbentassa, padīpajotikajantāgharādike tathārūpappaccaye, āpadāsu, ummattakādīnañca anāpatti. Agilānatā, anuññātakāraṇābhāvo, visibbetukāmatā, samādahananti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcaritte vuttanayeneva veditabbānīti.

Jotisikkhāpadavaṇṇanā niṭṭhitā.

7. Nahānasikkhāpadavaṇṇanā

Sattame nahāyeyyāti yo bhikkhu majjhimadese nahānadivasato paṭṭhāya addhamāse apuṇṇe aññatra samayā ‘‘nahāyissāmī’’ti cuṇṇaṃ vā mattikaṃ vā abhisaṅkharoti, tassa tato paṭṭhāya sabbappayogesu dukkaṭaṃ, nahānapariyosāne pācittiyaṃ. Samayesu pariveṇasammajjanamattampi kammasamayo, addhayojanaṃ gantukāmassa, gacchato, gatassa vā addhānagamanasamayo, sarajena vātena okiṇṇassa dvīsu vā tīsu vā udakaphusitesu kāye patitesu vātavuṭṭhisamayoti veditabbo. Sesaṃ uttānameva.

Rājagahe sambahule bhikkhū ārabbha na mattaṃ jānitvā nahāyanavatthusmiṃ paññattaṃ, ‘‘aññatra samayā’’ti ayamettha chabbidhā anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, atirekaddhamāse ūnakasaññino, vematikassa vā dukkaṭaṃ. Atirekasaññissa, samaye vā nahāyantassa, yo vā nadīpāraṃ gacchanto vālukaṃ ukkiritvā kataāvāṭesupi nahāyati, tassa, paccantime janapade sabbesaṃ, āpadāsu, ummattakādīnañca anāpatti. Majjhimadeso, ūnakaddhamāse nahānaṃ, samayānaṃ vā nadīpāragamanassa vā āpadānaṃ vā abhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisānevāti.

Nahānasikkhāpadavaṇṇanā niṭṭhitā.

8. Dubbaṇṇakaraṇasikkhāpadavaṇṇanā

Aṭṭhame alabhīti labho, labho eva lābho, kiṃ alabhi? Cīvaraṃ, kīdisaṃ? Navaṃ, iti ‘‘navacīvaralābhenā’’ti vattabbe anunāsikalopaṃ akatvā navaṃcīvaralābhenāti vuttaṃ, paṭiladdhanavacīvarenāti attho. Majjhe ṭhitapadadvaye panāti nipātamattaṃ. Bhikkhunāti yena laddhaṃ, tassa nidassanaṃ, sesaṃ padatthato uttānameva. Ayaṃ panettha vinicchayo – nivāsanapārupanupagaṃ cīvaraṃ labhitvā tassa niṭṭhitarajanassa yasmiṃ vā tasmiṃ vā padese kaṃsanīlena vā pattanīlena vā kaddamena vā yena kenaci kāḷakena vā morakkhimaṇḍalamaṅgulapiṭṭhīnaṃ aññatarappamāṇaṃ kappabinduṃ ādiyitvā taṃ cīvaraṃ paribhuñjitabbaṃ, anādiyitvā paribhuñjantassa pācittiyaṃ.

Sāvatthiyaṃ sambahule bhikkhū ārabbha attano cīvaraajānanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ādinne anādinnasaññino, vematikassa vā dukkaṭaṃ. Ādinnasaññissa , kappe naṭṭhe, kappakatokāse jiṇṇe, kappakatena akappakate saṃsibbite, pacchā āropitesu aggaḷaanuvātaparibhaṇḍesu taṃ paribhuñjantassa, ummattakādīnañca anāpatti. Vuttappakārassa cīvarassa akatakappakatā, na naṭṭhacīvarāditā, nivāsanaṃ vā pārupanaṃ vāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni eḷakalomasadisāni, idaṃ pana kiriyākiriyanti.

Dubbaṇṇakaraṇasikkhāpadavaṇṇanā niṭṭhitā.

9. Vikappanasikkhāpadavaṇṇanā

Navame vikappetvāti ettha dve vikappanā sammukhāvikappanā parammukhāvikappanā ca. Kathaṃ sammukhāvikappanā hoti? Cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’ti vā vatvā ‘tuyhaṃ vikappemī’ti vattabbaṃ, ayamekā sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhuñjituṃ pana vissajjetuṃ vā adhiṭṭhātuṃ vā na vaṭṭati. ‘‘Mayhaṃ santakaṃ, mayhaṃ santakāni paribhuñja vā vissajjehi vā yathāpaccayaṃ karohī’’ti (pāci. 374) evaṃ pana vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti. Aparo nayo, tatheva cīvarānaṃ ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā tasseva bhikkhuno santike ‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’ti vā vatvā pañcasu sahadhammikesu aññatarassa attanā abhirucitassa yassa kassaci nāmaṃ gahetvā ‘‘tissassa bhikkhuno vikappemī’’ti vā ‘‘tissāya bhikkhuniyā, sikkhamānāya, sāmaṇerassa, tissāya sāmaṇeriyā vikappemī’’ti vā vattabbaṃ, ayaṃ aparāpi sammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu ekampi na vaṭṭati. Tena pana bhikkhunā ‘‘tissassa bhikkhuno santakaṃ…pe… tissāya sāmaṇeriyā santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ karohī’’ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭanti.

Kathaṃ parammukhāvikappanā hoti? Cīvarānaṃ tatheva ekabahubhāvaṃ sannihitāsannihitabhāvañca ñatvā ‘imaṃ cīvara’nti vā ‘imāni cīvarānī’ti vā ‘etaṃ cīvara’nti vā ‘etāni cīvarānī’ti vā vatvā ‘‘tuyhaṃ vikappanatthāya dammī’’ti vattabbaṃ. Tena vattabbo ‘‘ko te mitto vā sandiṭṭho vā’’ti. Tato itarena purimanayeneva ‘tisso bhikkhū’ti vā…pe… ‘tissā sāmaṇerī’ti vā vattabbaṃ. Puna tena bhikkhunā ‘‘ahaṃ tissassa bhikkhuno dammī’’ti vā…pe… ‘‘tissāya sāmaṇeriyā dammī’’ti vā vattabbaṃ , ayaṃ parammukhāvikappanā. Ettāvatā nidhetuṃ vaṭṭati, paribhogādīsu ekampi na vaṭṭati. Tena pana bhikkhunā dutiyasammukhāvikappanāyaṃ vuttanayeneva ‘‘itthannāmassa santakaṃ paribhuñja vā vissajjehi vā yathāpaccayaṃ karohī’’ti vutte paccuddhāro nāma hoti, tato pabhuti paribhogādayopi vaṭṭantīti. Pattavikappanāyampi eseva nayo. Iti imāsu dvīsu vikappanāsu yāya kāyaci vikappanāya pañcasu sahadhammikesu yassa kassaci cīvaraṃ vikappetvā vuttanayena akatappaccuddhāraṃ vā yena vinayakammaṃ kataṃ, tassa vā vissāsena aggahetvā paribhuñjantassa pācittiyaṃ.

Sāvatthiyaṃ upanandaṃ ārabbha appaccuddhāraṇaṃ paribhuñjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, taṃ pana adhiṭṭhahantassa vā vissajjentassa vā dukkaṭaṃ, tathā paccuddhāraṇe appaccuddhāraṇasaññissa vematikassa vā. Paccuddhāraṇasaññissa pana vissāsena paribhuñjantassa, ummattakādīnañca anāpatti. Sāmaṃ vikappitassa appaccuddhāro, vikappanupagacīvaratā, paribhogoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāneva, idaṃ pana kiriyākiriyanti.

Vikappanasikkhāpadavaṇṇanā niṭṭhitā.

10. Apanidhānasikkhāpadavaṇṇanā

Dasame pattanti adhiṭṭhānupagaṃ. Cīvaranti vikappanupagaṃ. Nisīdanaṃ nāma sadasaṃ vuccati. Sūcigharaṃ nāma sasūcikaṃ vā asūcikaṃ vā. Kāyabandhanaṃ nāma paṭṭikā vā sūkarantakaṃ vā. Apanidheyyāti apanetvā nidaheyya. Hasāpekkhoti hasādhippāyo. Pācittiyanti sayaṃ apanidhentassa pācittiyaṃ, aññaṃ āṇāpentassa āṇattiyā dukkaṭaṃ, tena apanihite itarassa pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha apanidhānavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, vuttappakārāni pana pattādīni ṭhapetvā aññaṃ parikkhāraṃ upasampannassa vā anupasampannassa vā santakaṃ apanidhentassa dukkaṭameva. Dunnikkhittaṃ paṭisāmentassa, ‘‘dhammakathaṃ katvā dassāmī’’ti paṭisāmentassa, ummattakādīnañca anāpatti. Upasampannassa santakānaṃ pattādīnaṃ apanidhānaṃ, vihesetukāmatā vā hasādhippāyatā vāti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Apanidhānasikkhāpadavaṇṇanā niṭṭhitā.

Surāpānavaggo chaṭṭho.

7. Sappāṇakavaggo

1. Sañciccasikkhāpadavaṇṇanā

Sappāṇakavaggassa paṭhame pāṇoti tiracchānagatapāṇo adhippeto. Taṃ khuddakampi mahantampi mārentassa pācittiyameva, mahante pana upakkamamahantatāya akusalaṃ mahantaṃ hoti.

Sāvatthiyaṃ udāyittheraṃ ārabbha pāṇaṃ jīvitā voropanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, pāṇe vematikassa, apāṇe pāṇasaññino, vematikassa vā dukkaṭaṃ . Apāṇasaññissa, asañcicca, ajānantassa, namaraṇādhippāyassa, ummattakādīnañca anāpatti. Sesaṃ manussaviggahe vuttanayamevāti.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

2. Sappāṇakasikkhāpadavaṇṇanā

Dutiye sappāṇakanti ye pāṇakā paribhogena maranti, tehi sappāṇakaṃ, tādisañhi jānaṃ paribhuñjantassa payoge payoge pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha jānaṃ sappāṇakaṃ udakaṃ paribhuñjanavatthusmiṃ paññattaṃ, sesamettha siñcanasikkhāpade vuttanayeneva veditabbanti.

Sappāṇakasikkhāpadavaṇṇanā niṭṭhitā.

3. Ukkoṭanasikkhāpadavaṇṇanā

Tatiye yathādhammanti yo yassa adhikaraṇassa vūpasamāya dhammo vutto, teneva dhammena. Nihatādhikaraṇanti nihataṃ adhikaraṇaṃ, samathakkhandhake (cūḷava. 185 ādayo) satthārā vuttadhammeneva vūpasamitanti attho, vūpasamananayaṃ panassa adhikaraṇasamathesu dassayissāma. Punakammāya ukkoṭeyyāti tassa tassa bhikkhuno santikaṃ gantvā ‘‘akataṃ kamma’’ntiādīni (pāci. 394) vadanto punakaraṇatthāya uccāleyya. Yathāṭhitabhāvena patiṭṭhātuṃ na dadeyya, tassevaṃ karontassa pācittiyaṃ. Yaṃ pana dhammena adhikaraṇaṃ nihataṃ , taṃ sunihatameva. Sace vippakate kamme paṭikkosati, taṃ saññāpetvā kātabbaṃ. Itarathā kammañca kuppati, kārakānañca āpatti.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha ukkoṭanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme vematikassa, adhammakamme dhammakammasaññino, vematikassa vā dukkaṭaṃ. Ubhayesu adhammakammasaññissa, ‘‘adhammena vā vaggena vā akammārahassa vā kammaṃ kata’’nti jānantassa, ummattakādīnañca anāpatti. Yathādhammaṃ nihatabhāvo, jānanā, ukkoṭanāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Ukkoṭanasikkhāpadavaṇṇanā niṭṭhitā.

4. Duṭṭhullasikkhāpadavaṇṇanā

Catutthe duṭṭhullanti saṅghādisesaṃ adhippetaṃ, taṃ yena kenaci upāyena ñatvā paṭicchādentassa pācittiyaṃ. Sacepi ‘‘na dāni naṃ kassaci bhikkhuno ārocessāmī’’ti dhuraṃ nikkhipitvā pacchā āroceti, pācittiyaṃ, āpajjitvāva ārocessati. Sace pana evaṃ dhuraṃ nikkhipitvā paṭicchādanatthameva aññassa āroceti, sopi aññassāti etenupāyena samaṇasatampi āpajjatiyeva tāva, yāva koṭi na chijjati. Kathaṃ pana koṭi chijjati? Sace hi āpanno ekassa āroceti, sopi aññassa āroceti, so nivattitvā yenassa ārocitaṃ, tasseva āroceti, evaṃ tatiyena puggalena dutiyassa ārocite koṭi chinnā hoti.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha duṭṭhullāpattipaṭicchādanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, duṭṭhullāya āpattiyā ādipade pācittiyaṃ, itaresu dvīsu dukkaṭaṃ, aduṭṭhullāya tikadukkaṭaṃ, anupasampannassa duṭṭhulle vā aduṭṭhulle vā ajjhācāre dukkaṭameva. ‘‘Saṅghassa bhaṇḍanādīni bhavissantī’’ti (pāci. 401) vā ‘‘ayaṃ kakkhaḷo pharuso jīvitantarāyaṃ vā brahmacariyantarāyaṃ vā karissatī’’ti vā anārocentassa, patirūpaṃ bhikkhuṃ apassato , na chādetukāmassa, ‘‘paññāyissati sakena kammenā’’ti anārocentassa, ummattakādīnañca anāpatti. Upasampannassa duṭṭhullāpattijānanaṃ, ‘‘paṭicchādetukāmatāya nārocessāmī’’ti dhuranikkhepoti imānettha dve aṅgāni. Samuṭṭhānādīni samanubhāsanasaasānevāti.

Duṭṭhullasikkhāpadavaṇṇanā niṭṭhitā.

5. Ūnavīsativassasikkhāpadavaṇṇanā

Pañcame ūnavīsativassanti paṭisandhiggahaṇato paṭṭhāya aparipuṇṇavīsativassaṃ. Upasampādeyyāti upajjhāyo hutvā upasampādeyya. So ca puggalo anupasampannoti jānantenāpi ajānantenāpi upasampādito anupasampannova. Sace pana so dasavassaccayena aññaṃ upasampādeti, tañce muñcitvā gaṇo pūrati, sūpasampanno. Sopi yāva na jānāti, tāva tassa neva saggantarāyo na mokkhantarāyo, ñatvā pana puna upasampajjitabbaṃ. Te ca bhikkhū gārayhāti ṭhapetvā upajjhāyaṃ avasesā gārayhā honti, sabbe dukkaṭaṃ āpajjanti. Idaṃ tasmiṃ pācittiyanti yo pana upajjhāyo hutvā upasampādeti, tasmiṃyeva puggale idaṃ pācittiyaṃ veditabbaṃ. Tasmā yo ‘‘evaṃ upasampādessāmī’’ti gaṇaṃ vā ācariyaṃ vā pattaṃ vā cīvaraṃ vā pariyesati, sīmaṃ vā sammannati (pāci. 404), udakukkhepaṃ vā paricchindati, so etesu sabbakiccesu ñattiyā, dvīsu ca kammavācāsu dukkaṭāni āpajjitvā kammavācāpariyosāne pācittiyaṃ āpajjati.

Rājagahe sambahule bhikkhū ārabbha ūnavīsativassaṃ upasampādanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, ūnavīsativasse vematikassa, paripuṇṇavīsativasse ūnakasaññino, vematikassa ca dukkaṭaṃ. Ubhayattha paripuṇṇasaññissa, ummattakādīnañca anāpatti. Ūnavīsativassatā, ūnakasaññitā, upasampādananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Ūnavīsativassasikkhāpadavaṇṇanā niṭṭhitā.

6. Theyyasatthasikkhāpadavaṇṇanā

Chaṭṭhe ye rājānaṃ vā vañcetvā suṅkaṃ vā pariharitukāmā corā katakammā ceva akatakammā ca maggappaṭipannā, tesu idha theyyasatthasaññino tassa theyyasatthabhāvaṃ ñatvā tena saddhiṃ saṃvidhāya gacchantassa saṃvidhāne ca gamane ca ovādavagge vuttanayena āpattivinicchayo veditabbo.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha theyyasatthena saddhiṃ saṃvidhāya ekaddhānamaggaṃ paṭipajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, manussesu asaṃvidahantesu sayameva saṃvidahitvā gacchantassa, theyyasatthe vematikassa, atheyyasatthe theyyasatthasaññino, vematikassa ca dukkaṭaṃ. Atheyyasatthasaññissa, asaṃvidahitvā vā kālavisaṅketena vā, āpadāsu vā, gacchantassa, ummattakādīnañca anāpatti. Theyyasatthabhāvo, jānanaṃ, saṃvidhānaṃ, avisaṅketena gamananti imānettha cattāri aṅgāni. Theyyasatthasamuṭṭhānaṃ, kiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Theyyasatthasikkhāpadavaṇṇanā niṭṭhitā.

7. Saṃvidhānasikkhāpadavaṇṇanā

Sattame sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha mātugāmena saddhiṃ ekaddhānamaggaṃ paṭipajjanavatthusmiṃ paññattaṃ, sesamettha bhikkhuniyā saddhiṃ saṃvidhānasikkhāpade vuttanayeneva veditabbanti.

Saṃvidhānasikkhāpadavaṇṇanā niṭṭhitā.

8. Ariṭṭhasikkhāpadavaṇṇanā

Aṭṭhame saggamokkhānaṃ antarāyaṃ karontīti antarāyikā, te kammakilesavipākaupavādapaññattivītikkamanavasena pañcavidhā. Tesu mudukānaṃ attharaṇādīnaṃ phasso viya itthisamphassopi vaṭṭatīti methunavītikkamane dosaṃ adisvā paññattivītikkamantarāyike sandhāya ‘‘yeme antarāyikā dhammā vuttā bhagavatā, te paṭisevato nālaṃ antarāyāyā’’ti vuttaṃ. Anekapariyāyenāti ‘‘aṭṭhikaṅkalūpamā kāmā’’tiādīhi (ma. ni. 2.42; pāci. 417; cūḷani. khaggavisāṇasuttaniddesa 147) nekehi kāraṇehi. So bhikkhu bhikkhūhīti ye passanti vā suṇanti vā, tehi tikkhattuṃ evaṃ vattabbo ‘‘mā āyasmā evaṃ avaca…pe… alañca pana te paṭisevato antarāyāyā’’ti. Evaṃ vutte appaṭinissajjantassa dukkaṭaṃ, sutvā avadantānampi dukkaṭaṃ. Puna saṅghamajjhampi ākaḍḍhitvā tatheva vattabbo, tatrāpi tassa appaṭinissajjane, itaresañca avacane dukkaṭameva. Evampi appaṭinissajjanto puna ñatticatutthena kammena yāvatatiyaṃ samanubhāsitabbo, athassa appaṭinissajjato puna ñattiyā ca dvīhi ca kammavācāhi dukkaṭaṃ, kammavācāpariyosāne pācittiyaṃ.

Sāvatthiyaṃ ariṭṭhaṃ ārabbha pāpikāya diṭṭhiyā appaṭinissajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ. Asamanubhāsiyamānassa , paṭinissajjantassa, ummattakādīnañca anāpatti. Dhammakammatā, samanubhāsanā, appaṭinissajjananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni samanubhāsanasadisānevāti.

Ariṭṭhasikkhāpadavaṇṇanā niṭṭhitā.

9. Ukkhittasambhogasikkhāpadavaṇṇanā

Navame tathāvādināti ‘‘tathāhaṃ bhagavatā dhamma’’ntiādivādinā. Akatānudhammenāti anudhammo vuccati āpattiyā adassane vā appaṭikamme vā pāpikāya diṭṭhiyā appaṭinissagge vā dhammena vinayena ukkhittakassa anulomavattaṃ disvā kataosāraṇā, so osāraṇasaṅkhāto anudhammo yassa na kato, ayaṃ akatānudhammo nāma, tādisena saddhinti attho. Sambhuñjeyya vāti āmisasambhogaṃ vā dhammasambhogaṃ vā kareyya. Saṃvaseyya vāti uposathādikaṃ saṅghakammaṃ kareyya . Saha vā seyyaṃ kappeyyāti nānūpacārepi ekacchanne nipajjeyya. Tattha āmisaparibhoge ekappayogena bahūpi dadato vā gaṇhato vā ekaṃ pācittiyaṃ, vicchindane sati payoge payoge pācittiyaṃ. Dhammasambhoge padādīhi uddisantassa vā uddisāpentassa vā padasodhamme vuttanayena, saṃvāse kammapariyosānavasena, sahaseyyāya ekasmiṃ nipanne itarassa nipajjanappayogavasena āpattiparicchedo veditabbo.

Sāvatthiyaṃ chabbaggiye ārabbha ariṭṭhena bhikkhunā saddhiṃ sambhuñjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, ukkhittake vematikassa, anukkhittake ukkhittakasaññino ceva vematikassa ca dukkaṭaṃ. Ubhosu anukkhittakasaññissa, ‘‘osārito’’ti vā ‘‘taṃ diṭṭhiṃ paṭinissaṭṭho’’ti vā jānantassa, ummattakādīnañca anāpatti. Akatānudhammatā, jānanā, sambhogādikaraṇanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana paṇṇattivajjaṃ, ticittaṃ, tivedananti.

Ukkhittasambhogasikkhāpadavaṇṇanā niṭṭhitā.

10. Kaṇṭakasikkhāpadavaṇṇanā

Dasame samaṇuddesoti sāmaṇero. Carāti gaccha. Pireti para amāmaka. Vinassāti nassa , yattha taṃ na passāma, tattha gacchāti vuttaṃ hoti. Tathānāsitantiettha saṃvāsanāsanā liṅganāsanā daṇḍakammanāsanāti tisso nāsanā. Tattha āpattiyā adassanādīsu ukkhepanā saṃvāsanāsanā nāma. Dūsako nāsetabbo (pārā. 66), mettiyaṃ bhikkhuniṃ nāsethāti (cūḷava. 193; pārā. 384) ayaṃ liṅganāsanā nāma. ‘‘Ajjatagge te, āvuso samaṇuddesa, na ceva so bhagavā satthā apadisitabbo’’ti (pāci. 429) ayaṃ daṇḍakammanāsanā nāma, ayaṃ idhādhippetā. Tena vuttaṃ ‘‘tathānāsita’’nti. Upalāpeyyāti ‘‘pattaṃ vā cīvaraṃ vā uddesaṃ vā paripucchaṃ vā dassāmī’’ti saṅgaṇheyya. Upaṭṭhāpeyyāti cuṇṇamattikādīni sādiyanto tena attano upaṭṭhānaṃ kārāpeyya. Sambhogasahaseyyā anantarasikkhāpade vuttanayā eva, tasmā āpattiparicchedopettha tasmiṃ vuttanayeneva veditabbo.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha kaṇṭakasamaṇuddesaupalāpanavatthusmiṃ paññattaṃ, sesaṃ ariṭṭhasikkhāpade vuttasadisamevāti.

Kaṇṭakasikkhāpadavaṇṇanā niṭṭhitā.

Sappāṇakavaggo sattamo.

8. Sahadhammikavaggo

1. Sahadhammikasikkhāpadavaṇṇanā

Sahadhammikavaggassa paṭhame sahadhammikaṃ vuccamānoti imassattho dubbacasikkhāpade vutto. Etasmiṃ sikkhāpadeti etasmiṃ sikkhāpade yaṃ vuttaṃ, taṃ na tāva sikkhissāmīti attho. Pācittiyanti ettha pana anādariyabhayā lesena evaṃ vadantassa vācāya vācāya pācittiyaṃ veditabbaṃ. Sikkhamānenāti ovādaṃ sirasā sampaṭicchitvā sikkhitukāmeneva hutvā. Aññātabbanti ājānitabbaṃ. Paripucchitabbanti ‘‘imassa ko attho’’ti paripucchitabbaṃ. Paripañhitabbanti cintetabbaṃ tulayitabbaṃ.

Kosambiyaṃ channattheraṃ ārabbha evaṃ bhaṇanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ , tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, ubhohipi ‘‘idaṃ na sallekhāyā’’tiādinā (pāci. 436) nayeneva appaññattena vuccamānassāpi evaṃ vadato dukkaṭameva. ‘‘Jānissāmi sikkhissāmī’’ti bhaṇantassa, ummattakādīnañca anāpatti. Upasampannassa paññattena vacanaṃ, asikkhitukāmatāya evaṃ vacananti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Sahadhammikasikkhāpadavaṇṇanā niṭṭhitā.

2. Vilekhanasikkhāpadavaṇṇanā

Dutiye uddissamāneti ācariyena antevāsikassa vuccamāne vā sajjhāyavasena parivattiyamāne vā. Khuddānukhuddakehīti khuddakehi ca anukhuddakehi ca. Yāvadevāti tesaṃ saṃvattanamariyādaparicchedavacanaṃ. Idaṃ vuttaṃ hoti – etāni hi ye uddisanti vā uddisāpenti vā sajjhāyanti vā, tesaṃ tāva saṃvattanti, yāva ‘‘kappati nu kho, na kappati nu kho’’ti kukkuccavippaṭisāro, vihesā, vicikicchā manovilekhā ca uppajjantiyeva. Atha vā yāvadevāti atisayavavatthāpanaṃ. Tassa ‘saṃvattantī’tiiminā sambandho, kukkuccāya vihesāya vilekhāya ativiya saṃvattantiyevāti vuttaṃ hoti. Sikkhāpadavivaṇṇaketi evaṃ sikkhāpadānaṃ vivaṇṇake garahaṇe pācittiyaṃ hotīti attho.

Sāvatthiyaṃ chabbaggiye ārabbha vinayavivaṇṇanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampannassa vivaṇṇane tikadukkaṭaṃ, ubhinnampi aññadhammavivaṇṇane dukkaṭameva. Na vivaṇṇetukāmassa, ‘‘iṅgha tāva suttante vā gāthāyo vā abhidhammaṃ vā pariyāpuṇassu, pacchāpi vinayaṃ pariyāpuṇissasī’’ti bhaṇato, ummattakādīnañca anāpatti. Garahitukāmatā ca, upasampannassa santike sikkhāpadavivaṇṇanañcāti imānettha dve aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Vilekhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Mohanasikkhāpadavaṇṇanā

Tatiye anvaḍḍhamāsanti anupaṭipāṭiyā addhamāse addhamāse. Uddissamāneti uposathavasena uddisiyamāne. Yañca tattha āpattiṃ āpannoti yaṃ so anācāraṃ ācaritvā aññāṇakena āpannabhāvaṃ jānāpetukāmo evamāha, tasmiṃ anācāre yaṃ āpattiṃ āpanno. Tañca yathādhammo kāretabboti aññāṇakena āpannattā mokkho natthi, yathā pana dhammo ca vinayo ca ṭhito, tathā taṃ āpattiṃ kāretabbo, desanāgāminiyā desāpetabbo, vuṭṭhānagāminiyā vuṭṭhāpetabboti attho. Uttari cassa moho āropetabboti yathādhammakaraṇato ca uttari ‘‘tassa te, āvuso’’tiādivacanehi ninditvā tassa puggalassa ñattidutiyakammena moho āropetabbo. Idaṃ tasmiṃ mohanake pācittiyanti yo evaṃ āropite mohe puna moheti, tasmiṃ mohanake puggale idaṃ pācittiyaṃ veditabbaṃ, na anāropite moheti attho.

Sāvatthiyaṃ chabbaggiye ārabbha mohanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, adhammakamme tikadukkaṭaṃ, anāropite mohe dukkaṭameva. Yena na vitthārena sutaṃ, ūnakadvattikkhattuṃ vā vitthārena sutaṃ, ye ca na mohetukāmā tesaṃ, ummattakādīnañca anāpatti. Mohāropanaṃ, mohetukāmatā, vuttanayena sutabhāvo, mohananti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Mohanasikkhāpadavaṇṇanā niṭṭhitā.

4. Pahārasikkhāpadavaṇṇanā

Catutthe pahāraṃ dadeyyāti ettha paharitukāmatāya pahāre dinne sacepi marati, pācittiyameva.

Sāvatthiyaṃ chabbaggiye ārabbha pahāradānavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, virūpakaraṇādhippāyena pana upasampannassapi kaṇṇādicchedane dukkaṭameva. Kenaci viheṭhiyamānassa pana mokkhādhippāyassa, ummattakādīnañca anāpatti. Kupitatā, na mokkhādhippāyatā, upasampannassa pahāradānanti imānettha tīṇi aṅgāni. Samuṭṭhānādīni paṭhamapārājikasadisāni, idaṃ pana dukkhavedananti.

Pahārasikkhāpadavaṇṇanā niṭṭhitā.

5. Talasattikasikkhāpadavaṇṇanā

Pañcame talasattikaṃ uggireyyāti pahāradānākāraṃ dassento kāyaṃ vā kāyappaṭibaddhaṃ vā uccāreyya. Ettha ca uggiraṇapaccayā pācittiyaṃ. Sace pana uggiritvā viraddho pahāraṃ deti, na paharitukāmatāya dinnattā dukkaṭameva, tena pahārena hatthādīsu yaṃkiñci bhijjati, dukkaṭameva. Sesamettha sabbaṃ purimasikkhāpade vuttanayeneva veditabbanti.

Talasattikasikkhāpadavaṇṇanā niṭṭhitā.

6. Amūlakasikkhāpadavaṇṇanā

Chaṭṭhe amūlakenāti diṭṭhādimūlavirahitena. Anuddhaṃseyyāti codeyya vā codāpeyya vā. Pācittiyanti sace cuditako taṅkhaṇaññeva ‘‘codeti ma’’nti jānāti, codakassa pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha amūlakena saṅghādisesena anuddhaṃsanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, ācāravipattiyā vā diṭṭhivipattiyā vā anuddhaṃsane dukkaṭaṃ, anupasampanne tikadukkaṭaṃ. Tathāsaññissa, ummattakādīnañca anāpatti. Upasampannatā, saṅghādisesassa amūlakatā, anuddhaṃsanā, taṅkhaṇavijānanāti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Amūlakasikkhāpadavaṇṇanā niṭṭhitā.

7. Sañciccasikkhāpadavaṇṇanā

Sattame kukkuccaṃ upadaheyyāti ‘‘ūnavīsativasso tvaṃ maññe’’tiādīni (pāci. 466) bhaṇanto uppādeyya. Evaṃ aññasmiṃ uppādanapaccaye asati sañcicca uppādentassa vācāya vācāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha kukkuccauppādanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ. Nauppādetukāmassa, kevalaṃ hitesitāya tathā vadantassa, ummattakādīnañca anāpatti. Upasampannatā, aphāsukāmatā , kukkuccuppādananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni anantarasadisānevāti.

Sañciccasikkhāpadavaṇṇanā niṭṭhitā.

8. Upassutisikkhāpadavaṇṇanā

Aṭṭhame vivādāpannānanti bhaṇḍanakalahehi vivaḍḍhitaṃ vivādādhikaraṇaṃ āpannānaṃ. Upassutinti sutisamīpaṃ, yattha ṭhatvā sakkā hoti tesaṃ vacanaṃ sotuṃ, tattha tiṭṭheyyāti attho. ‘‘Tattha sossāmī’’ti codetukāmatāya gacchato pade pade dukkaṭaṃ, turitagamanepi ohīyamānepi eseva nayo. Yattha pana ṭhito suṇāti, tattha ṭhitassa pācittiyaṃ, attano ṭhitokāsaṃ āgantvā tesu mantayamānesupi ukkāsitvā, ‘‘ahaṃ etthā’’ti vā vatvā jānāpetabbaṃ, evaṃ akarontassāpi savane pācittiyameva.

Sāvatthiyaṃ chabbaggiye ārabbha upassutiṭṭhānavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, anupasampanne tikadukkaṭaṃ, ‘‘imesaṃ sutvā oramissāmi viramissāmi vūpasamissāmi attānaṃ parimocessāmī’’ti (pāci. 473) gacchato, ummattakādīnañca anāpatti. Upasampannatā, codanādhippāyo, savananti imānettha tīṇi aṅgāni. Theyyasatthasamuṭṭhānaṃ idaṃ pana siyā kiriyaṃ, siyā akiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Upassutisikkhāpadavaṇṇanā niṭṭhitā.

9. Kammappaṭibāhanasikkhāpadavaṇṇanā

Navame dhammikānaṃ kammānanti dhammena vinayena satthusāsanena katānaṃ apalokanakammaṃ ñattikammaṃ ñattidutiyakammaṃ ñatticatutthakammanti imesaṃ catunnaṃ kammānaṃ. Tatrāyaṃ saṅkhepato kammavinicchayo – tatra apalokanakammaṃ nāma samaggassa saṅghassa anumatiyā taṃ taṃ vatthuṃ kittetvā ‘‘ruccati saṅghassā’’ti tikkhattuṃ sāvetvā kattabbaṃ kammaṃ vuccati. Samaggasseva pana saṅghassa anumatiyā ekāya ñattiyā kattabbaṃ kammaṃ ñattikammaṃ nāma. Ekāya ñattiyā ceva anussāvanāya ca kattabbaṃ kammaṃ ñattidutiyakammaṃ nāma. Ekāya pana ñattiyā tīhi ca anussāvanāhi kattabbaṃ kammaṃ ñatticatutthakammaṃ nāma.

Tesu apalokanakammaṃ (pari. 496; pari. aṭṭha. 495-496) pañca ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ bhaṇḍukammaṃ brahmadaṇḍaṃ kammalakkhaṇanti. Tattha kaṇṭakasāmaṇerassa nāsanā viya nissāraṇā, tādisaṃyeva sammāvattantaṃ disvā pavesanā ‘osāraṇā’ti veditabbā. Pabbajjāpekkhassa kesacchedanāpucchanaṃ bhaṇḍukammaṃ (mahāva. 98) nāma. Mukharassa bhikkhuno bhikkhū duruttavacanehi ghaṭṭentassa ‘‘itthannāmo bhikkhu mukharo bhikkhū duruttavacanehi ghaṭṭento viharati, so bhikkhu yaṃ iccheyya, taṃ vadeyya, bhikkhūhi itthannāmo bhikkhu neva vattabbo, na ovādānusāsaniṃ kattabbo, na ovaditabbo’’ti ‘‘saṅghaṃ, bhante , pucchāmi ‘itthannāmassa bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā’ti, dutiyampi pucchāmi, tatiyampi pucchāmi ‘itthannāmassa, bhante, bhikkhuno brahmadaṇḍassa dānaṃ ruccati saṅghassā’’’ti evaṃ kattabbaṃ kammaṃ brahmadaṇḍaṃ (cūḷava. 445) nāma. Yaṃ pana bhagavatā bhikkhunīnaṃ ūruṃ vivaritvā dassanādivatthūsu ‘‘avandiyo so, bhikkhave, bhikkhu bhikkhunisaṅghena kātabbo’’ti (cūḷava. 411) evaṃ avandiyakammaṃ anuññātaṃ, yaṃ bhikkhunīhi ‘‘ayye, asuko nāma ayyo bhikkhunīnaṃ appasādanīyaṃ dasseti, etassa ayyassa avandiyakaraṇaṃ ‘ruccati bhikkhunisaṅghassā’’’ti evaṃ upassaye nisinnāheva bhikkhunīhi kattabbaṃ, evarūpaṃ kammaṃ yasmā tassa kammaṃyeva lakkhaṇaṃ na osāraṇādīni, tasmā kammalakkhaṇanti vuccati. Idañca kammalakkhaṇaṃ nāma bhikkhunimūlakaṃ paññattaṃ, apica bhikkhūnampi labbhati, tasmā bhikkhūhipi acchinnacīvarakādīnaṃ cīvarādīni vā dentehi, paribhuñjitabbāni apanetabbānipi vatthūni paribhuñjantehi vā, apanentehi vā, tathārūpaṃ vā dhammikaṃ katikaṃ karontehi tikkhattuṃ sāvetvā apalokanakammaṃ kātabbaṃ, sabbañhetaṃ kammalakkhaṇameva pavisati, iti apalokanakammaṃ pañca ṭhānāni gacchati.

Ñattikammaṃ pana nava ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ uposathaṃ pavāraṇaṃ sammutiṃ dānaṃ paṭiggahaṃ paccukkaḍḍhanaṃ kammalakkhaṇanti. Tattha ‘‘suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa āyasmato upasampadāpekkho, anusiṭṭho so mayā, yadi saṅghassa pattakallaṃ, itthannāmo āgaccheyya , ‘āgacchāhī’ti vattabbo’’ti (mahāva. 126) evaṃ upasampadāpekkhassa osāraṇā osāraṇā nāma. ‘‘Suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu dhammakathiko, imassa neva suttaṃ āgacchati, no suttavibhaṅgo, so atthaṃ asallakkhetvā byañjanacchāyāya atthaṃ paṭibāhati, yadāyasmantānaṃ pattakallaṃ, itthannāmaṃ bhikkhuṃ vuṭṭhāpetvā avasesā imaṃ adhikaraṇaṃ vūpasameyyāmā’’ti evaṃ ubbhāhikavinicchaye (cūḷava. 233) dhammakathikassa bhikkhuno nissāraṇā nissāraṇā nāma. ‘‘Suṇātu me, bhante, saṅgho, ajjuposatho…pe… uposathaṃ kareyyā’’ti evaṃ uposathakammavasena ṭhapitā ñatti uposatho nāma. ‘‘Suṇātu me, bhante, saṅgho, ajja pavāraṇā pannarasī, yadi saṅghassa pattakallaṃ, saṅgho pavāreyyā’’ti (mahāva. 210) evaṃ pavāraṇākammavasena ṭhapitā ñatti pavāraṇā nāma. ‘‘Suṇātu me, bhante, saṅgho, itthannāmo itthannāmassa upasampadāpekkho, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmaṃ anusāseyya’’nti, ‘‘yadi saṅghassa pattakallaṃ, itthannāmo itthannāmaṃ anusāseyyā’’ti (mahāva. 126) evaṃ attānaṃ vā paraṃ vā sammannituṃ ṭhapitā ñatti sammuti nāma. ‘‘Suṇātu me, bhante, saṅgho, imaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ, saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti (pārā. 464) evaṃ nissaṭṭhacīvarapattādīnaṃ dānaṃ dānaṃ nāma. ‘‘Suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti, tena vattabbo ‘passasī’ti, ‘āma, passāmī’ti, ‘‘āyatiṃ saṃvareyyāsī’’ti (cūḷava. 239) evaṃ āpattippaṭiggaho paṭiggaho nāma. ‘‘Suṇantu me āyasmantā āvāsikā, yadāyasmantānaṃ pattakallaṃ, idāni uposathaṃ kareyyāma, pātimokkhaṃ uddiseyyāma, āgame kāle pavāreyyāmā’’ti (mahāva. 240) evaṃ katappavāraṇappaccukkaḍḍhanā paccukkaḍḍhanā nāma. Tiṇavattārakasamathe (cūḷava. 212) sabbasaṅgāhikañatti, ekekasmiṃ pakkhe ekekā ñatti cāti tissopi ñattiyo kammalakkhaṇaṃ nāma. Iti ñattikammaṃ nava ṭhānāni gacchati.

Ñattidutiyakammaṃ satta ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ uddhāraṃ desanaṃ kammalakkhaṇanti. Tattha bhikkhūnaṃ alābhāya parisakkanādikehi aṭṭhahi aṅgehi samannāgatassa upāsakassa saṅghena asambhogakaraṇatthaṃ pattanikkujjanavasena nissāraṇā nissāraṇā nāma. Tasseva sammāvattantassa pattukkujjanavasena osāraṇā ca veditabbā, sā khuddakakkhandhake vaḍḍhalicchavivatthusmiṃ (cūḷava. 265-266) vuttā. Sīmāsammuti ticīvarena avippavāsasammutisanthatasammutibhattuddesakasenāsanaggāhāpakabhaṇḍāgārikacīvarappaṭiggāhakayāgubhājakaphalabhājakakhajjabhājakaappamattakavissajjakasāṭiyaggāhapakapattaggāhāpakaārāmikapesakasāmaṇerapesakasammutīti etāsaṃ sammutīnaṃ vasena sammuti veditabbā. Kathinacīvaramatakacīvaradānavasena dānaṃ veditabbaṃ. Kathinuddhāravasena uddhāro veditabbo. Kuṭivatthuvihāravatthudesanāvasena desanā veditabbā. Yā pana tiṇavatthārakasamathe (cūḷava. 212 ādayo) ekasmiṃ pakkhe ekā, ekasmiṃ pakkhe ekāti dve ñattidutiyakammavācā vuttā, yā ca mohāropanādīsu kammavācā (pāci. 446) vuttā, tāsaṃ vasena kammalakkhaṇaṃ veditabbaṃ, iti ñattidutiyakammaṃ satta ṭhānāni gacchati.

Ñatticatutthakammampi satteva ṭhānāni gacchati osāraṇaṃ nissāraṇaṃ sammutiṃ dānaṃ niggahaṃ samanubhāsanaṃ kammalakkhaṇanti. Tattha tajjanīyakammādīnaṃ (cūḷava. 1 ādayo) sattannaṃ kammānaṃ vasena nissāraṇā, tesaṃyeva kammānaṃ paṭippassambhanavasena osāraṇā ca veditabbā, bhikkhunovādakasammutivasena (pāci. 146-147) sammuti, parivāsadāna(caūḷava. 102) mānattadānavasena (cūḷava. 105) dānaṃ, mūlāyapaṭikassanavasena (cūḷava. 110) niggaho, ukkhittānuvattikā , aṭṭha yāvatatiyakā, ariṭṭho (pāci. 417), caṇḍakāḷī (pāci. 709) cāti ime te yāvatatiyakāti imāsaṃ ekādasannaṃ samanubhāsanānaṃ vasena samanubhāsanā, upasampadākammaabbhānakammavasena kammalakkhaṇaṃ veditabbaṃ. Iti ñatticatutthakammaṃ satta ṭhānāni gacchati.

Imesu pana catūsu kammesu apalokanakammaṃ apaloketvāva kātabbaṃ, ñattikammādivasena na kātabbaṃ. Ñattikammampi ekaṃ ñattiṃ ṭhapetvāva kātabbaṃ, apalokanakammādivasena na kātabbaṃ. Ñattidutiyakammaṃ pana apaloketvā kātabbampi atthi akātabbampi, tattha sīmāsammuti sīmāsamūhananaṃ (mahāva. 139-140, 144 ādayo) kathinacīvaradānaṃ kathinuddhāro kuṭivatthudesanā vihāravatthudesanāti imāni cha kammāni garukāni apaloketvā kātuṃ na vaṭṭanti, ñattidutiyakammavācaṃ sāvetvāva kātabbāni. Avasesā terasa sammutiyo senāsanaggāhāpakamatakacīvaradānasammutiyo cāti etāni lahukammāni apaloketvāpi kātuṃ vaṭṭanti, ñattikammādivasena pana na kātabbāneva. Ñatticatutthakammampi sakalakkhaṇeneva kātabbaṃ, na sesakammavasena. Evaṃ attano attano lakkhaṇeneva vatthuñattianussāvanāsīmāparisāsampattiyā katāni etāni kammāni dhammena vinayena satthusāsanena katattā dhammo etesu atthīti dhammikāni nāma honti, iti etesaṃ dhammikānaṃ kammānaṃ chandaṃ datvā pacchā khīyanadhammaṃ āpajjantassa vācāya vācāya pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha khīyanadhammāpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme vematikassa, adhammakamme dhammakammasaññino, vematikassa ca dukkaṭaṃ. Adhammakammasaññissa , ‘‘adhammena vā vaggena vā nakammārahassa vā kammaṃ karontī’’ti ñatvā khīyantassa, ummattakādīnañca anāpatti. Dhammakammatā, dhammakammasaññitā, chandaṃ datvā khīyananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisāneva, idaṃ pana dukkhavedananti.

Kammappaṭibāhanasikkhāpadavaṇṇanā niṭṭhitā.

10. Chandaṃadatvāgamanasikkhāpadavaṇṇanā

Dasame vinicchayakathāyāti yāva ārocitaṃ vatthu avinicchikaṃ, ñattiṃ vā ṭhapetvā kammavācā aniṭṭhāpitā, tāva vinicchayakathā vattamānā nāma hoti. Yo bhikkhu etasmiṃ antare kammaṃ kopetukāmatāya parisāya hatthapāsaṃ vijahati, tassa vijahane dukkaṭaṃ, vijahite pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha chandaṃ adatvā pakkamanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme vematikassa, adhammakamme dhammakammasaññino, vematikassa ca dukkaṭaṃ. Adhammakammasaññissa pana, yo ca ‘‘saṅghassa bhaṇḍanādīni vā bhavissanti, adhammena vā vaggena vā nakammārahassa vā kammaṃ karissantī’’ti (pāci. 483) ñatvā, gilāno vā hutvā, gilānassa vā karaṇīyena, uccārādīhi vā pīḷito, na ca kammaṃ kopetukāmo ‘‘puna paccāgamissāmī’’ti gacchati, tassa, ummattakādīnañca anāpatti. Vinicchayakathāya vattamānatā, dhammakammatā, dhammakammasaññitā, samānasīmāyaṃ ṭhitatā, samānasaṃvāsakatā, kopetukāmatāya hatthapāsavijahananti imānettha cha aṅgāni. Samanubhāsanasamuṭṭhānaṃ, kiriyākiriyaṃ, saññāvimokkhaṃ, sacittakaṃ, lokavajjaṃ, kāyakammaṃ, vacīkammaṃ, akusalacittaṃ, dukkhavedananti.

Chandaṃadatvāgamanasikkhāpadavaṇṇanā niṭṭhitā.

11. Dubbalasikkhāpadavaṇṇanā

Ekādasame samaggena saṅghenāti samānasaṃvāsakena samānasīmāyaṃ ṭhitena saṅghena saddhiṃ cīvaraṃ datvā. Yathāsanthutanti yo yo mittasandiṭṭhasambhattavasena santhuto, tassa tassāti attho. Pācittiyanti evaṃ saṅghena saddhiṃ sayameva senāsanapaññāpanādivasena sammatassa bhikkhuno cīvaraṃ datvā pacchā khīyantassa vācāya vācāya pācittiyaṃ.

Rājagahe chabbaggiye ārabbha cīvaraṃ datvā pacchā khīyanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, dhammakamme tikapācittiyaṃ, cīvaraṃ ṭhapetvā aññaṃ vissajjiyavebhaṅgiyaṃ parikkhāraṃ datvā pacchākhīyantassa dukkaṭaṃ, vissajjiyavebhaṅgiyo nāma ṭhapetvā pañca garubhaṇḍāni avaseso. Rāsivasena hi pañca garubhaṇḍāni vuttāni, tattha ārāmo ārāmavatthūti ekaṃ, vihāro vihāravatthūti dutiyaṃ, mañco pīṭhaṃ bhisi bimbohananti tatiyaṃ, lohakumbhī lohabhāṇakaṃ lohavārako lohakaṭāhaṃ vāsi parasu kuṭhārī kudālo nikhādananti catutthaṃ, valli veḷu muñjaṃ pabbajaṃ tiṇaṃ mattikā dārubhaṇḍaṃ mattikābhaṇḍanti pañcamaṃ. Etāni hi pañca saṅghasantakāni neva saṅghassa, na gaṇapuggalānaṃ vissajjetuṃ vā vibhajituṃ vā vaṭṭanti, vissajjitavibhattānipi saṅghikāneva honti. Thāvarena pana thāvaraṃ, itarena ca akappiyena mahagghakappiyena vā itaraṃ saṅghassa upakāraṃ sallakkhetvā kappiyaparivattanena parivattetuṃ vaṭṭati, varasenāsanādīnaṃ saṃrakkhaṇatthaṃ lāmakāni vissajjetuṃ vissajjetvā paribhuñjituñca vaṭṭati. Ettha ca purimesu tīsu rāsīsu agarubhaṇḍaṃ nāma kiñci natthi, catutthe lohakumbhī arañjarasaṇṭhānaṃ lohabhāṇakaṃ lohakaṭāhanti imāni tīṇi antamaso pasatamattaudakaggaṇhanakānipi garubhaṇḍāni. Lohavārako pana kāḷalohatambalohakaṃsalohavaṭṭalohānaṃ yena kenaci kato sīhaḷadīpe pādaggaṇhanako bhājetabbo, pādo ca nāma magadhanāḷiyā pañcanāḷimattaṃ gaṇhāti, tato atirekaṃ garubhaṇḍaṃ, imāni tāva pāḷiyaṃ āgatāni lohabhājanāni.

Pāḷiyaṃ pana anāgatānipi bhiṅgārapaṭiggahauḷuṅkadabbikaṭacchupāti taṭṭakasarakasamuggaaṅgārakapalladhūmakaṭacchuādīni khuddakānipi garubhaṇḍāneva, ayapatto ayathālakaṃ tambalohathālakanti imāni pana bhājanīyāni, kaṃsalohavaṭṭalohabhājanavikati saṅghikaparibhogena vā gihivikaṭā vā vaṭṭati, puggalikaparibhogena na vaṭṭati. Ṭhapetvā pana taṃ bhājanavikatiṃ aññasmimpi kappiyalohabhaṇḍe añjanī añjanisalākā natthudānaṃ kaṇṇamalaharaṇī sūci khuddako pipphaliko khuddakaṃ ārakaṇṭakaṃ kuñcikā tāḷaṃ kattarayaṭṭhi vedhako bhindivālako yathātathāghanakatalohaṃvippakatalohabhaṇḍañca sabbaṃ bhājanīyaṃ. Dhūmanettaphāladīparukkhadīpakapallikaolambakadīpaitthipurisatiracchānarūpakāni pana aññāni vā bhitticchadanakavāṭādīsu upanetabbāni, antamaso lohakhilakaṃ upādāya sabbānipi lohabhaṇḍāni garubhaṇḍāniyeva, attanā laddhāni pariharitvāpi puggalikaparibhogena na paribhuñjitabbāni, saṅghikaparibhogena vā gihivikaṭāni vā vaṭṭanti, tipubhaṇḍepi eseva nayo. Khīrapāsāṇamayāni taṭṭakasarakādīni garubhaṇḍāniyeva.

Ghaṭako pana telabhājanaṃ vā pādaggaṇhanakato atirekameva garubhaṇḍaṃ, suvaṇṇarajataārakūṭajātiphalikabhājanāni gihivikaṭānipi na vaṭṭanti. Senāsanaparibhoge pana āmāsampi anāmāsampi sabbaṃ vaṭṭati.

Vāsiyādīsu pana yāya vāsiyā dantakaṭṭhacchedanaucchutacchanamattato aññaṃ mahākammaṃ kātuṃ na sakkā, ayaṃ bhājanīyā. Sesā yena kenaci ākārena katā garubhaṇḍaṃ, parasu pana antamaso vejjānaṃ sirāvedhakopi garubhaṇḍameva, tathā kuṭhārī. Yā pana āvudhasaṅkhepena katā, ayaṃ anāmāsā, kudālo daṇḍabandhanikhādanaṃ vā agarubhaṇḍaṃ nāma natthi. Sammuñjanidaṇḍakhaṇanakaṃ pana adaṇḍakaṃ phalamattakameva, yaṃ sakkā sipāṭikāya pakkhipitvā pariharituṃ, taṃ bhājanīyaṃ. Sikharampi nikhādaneneva saṅgahitaṃ, yehi manussehi vihāre vāsiādīni dinnāni honti, te ce ghare daḍḍhe vā vilutte vā ‘‘detha no, bhante, upakkhare, puna āharissāmā’’ti vadanti, dātabbā. Sace haranti, na vāretabbā, anāharantāpi na codetabbā.

Kammārataṭṭakāracundakāranaḷakāramaṇikārapattabandhakānaṃ adhikaraṇimuṭṭhisaṇḍāsatulādīni sabbāni lohamayāni upakaraṇāni saṅghe dinnakālato paṭṭhāya garubhaṇḍāni. Tipukoṭṭakasuvaṇṇakāracammakāraupakaraṇesupi eseva nayo. Ayaṃ pana viseso, tipukoṭṭakaupakaraṇesu tipucchedanakasatthakaṃ, suvaṇṇakāraupakaraṇesu suvaṇṇacchedanakasatthakaṃ, cammakāraupakaraṇesu kataparikammacammacchedanakhuddakasatthanti imāni bhājanīyāni. Nhāpitatunnakāraupakaraṇesupi ṭhapetvā mahākattariṃ mahāsaṇḍāsaṃ mahāpipphalikañca sabbaṃ vaṭṭati, itarāni garubhaṇḍāni.

Valliādīsu vettavalliādikā yā kāci aḍḍhabāhuppamāṇā valli saṅghassa dinnā vā tatthajātakā vā rakkhitagopitāva garubhaṇḍaṃ, sā saṅghakamme ca cetiyakamme ca kate sace atirekā hoti, puggalikakammepi upanetuṃ vaṭṭati, suttamakacivākanāḷikerahīracammamayā rajjukā vā yottāni vā vāke ca nāḷikerahīre ca vaṭṭetvā katā ekavaṭṭā vā dvivaṭṭā vā saṅghassa santakā garubhaṇḍaṃ. Suttaṃ pana avaṭṭetvā dinnaṃ makacivākanāḷikerahīrā ca bhājanīyā . Yehi panetāni rajjukādīni dinnāni honti, te attano karaṇīyena harantā na vāretabbā.

Yo koci aṭṭhaṅgulasūcidaṇḍakamattopi veḷu saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ, sopi saṅghassa kamme ca cetiyakamme ca kate atireko puggalikakamme dātuṃ vaṭṭati. Pādaggaṇhanakatelanāḷi pana kattarayaṭṭhi upāhanadaṇḍako chattadaṇḍo chattasalākāti idamettha bhājanīyabhaṇḍaṃ, daḍḍhagehamanussā gaṇhitvā gacchantā na vāretabbā.

Muñjañca pabbajañca avasesañca chadanatiṇaṃ muṭṭhippamāṇampi chadanatiṇasaṅkhepagatesu tālapaṇṇādīsu yaṃkiñci ekapaṇṇampi saṅghassa dinnaṃ vā tatthajātakaṃ vā bahiārāme saṅghike tiṇavatthusmiṃ jātakaṃ vā rakkhitagopitaṃ garubhaṇḍaṃ, tampi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Daḍḍhagehamanussā gahetvā gacchantā na vāretabbā, aṭṭhaṅgulappamāṇopi rittakapotthako garubhaṇḍameva.

Mattikā pakatimattikā vā hotu pañcavaṇṇā vā sudhā vā sajjurasakaṅguṭṭhasilesādīsu vā yaṃkiñci dullabhaṭṭhāne ānetvā vā dinnaṃ tatthajātakaṃ vā rakkhitagopitaṃ tālapakkamattaṃ garubhaṇḍaṃ hoti, tampi saṅghakamme ca cetiyakamme ca kate atirekaṃ puggalikakamme dātuṃ vaṭṭati. Hiṅguhiṅgulakaharitālamanosilañjanādīni pana bhājanīyāni.

Dārubhaṇḍe yo koci veḷumhi vuttappamāṇo dārubhaṇḍako saṅghassa dinno vā tatthajātako vā rakkhitagopito garubhaṇḍaṃ, api ca sabbāpi dāruveḷucammapāsāṇādivikati dārubhaṇḍena saṅgahitā, tattha mañcapīṭhehi asaṅgahitāni āsandikādīni antamaso coḷena vā palālehi vā paṇṇehi vā katapīṭhaṃ upādāya sabbāni āsanāni.

Vaṅkaphalakaṃ dīghaphalakaṃ cīvaradhovanaphalakaṃ ghaṭṭanaphalakaṃ ghaṭṭanamuggaro dantakaṭṭhacchedanagaṇṭhikā daṇḍamuggaro nāvā ambaṇaṃ rajanadoṇi udakapaṭicchako dārumayo vā dantamayo vā veḷumayo vā sapādakopi apādakopi samuggo mañjūsā pādaggaṇhanakato atirekappamāṇo karaṇḍo udakadoṇi udakakaṭāhaṃ uḷuṅko kaṭacchupānīyasarāvaṃ pānīyasaṅkhoti etesu yaṃkiñci saṅghe dinnaṃ garubhaṇḍaṃ. Saṅkhathālakaṃ pana bhājanīyaṃ, tathā dārumayo udakatumbo.

Pādakathalikamaṇḍalaṃ dārumayaṃ vā hotu coḷapaṇṇādimayaṃ vā sabbaṃ garubhaṇḍaṃ. Ādhārako pattapidhānaṃ tālavaṇṭaṃ bījanī caṅkoṭakaṃ pacchi yaṭṭhisammuñjanī muṭṭhisammuñjanīti etesupi yaṃkiñci khuddakaṃ vā mahantaṃ vā dāruveḷupaṇṇacammādīsu yena kenaci kataṃ garubhaṇḍameva.

Thambhatulāsopānaphalakādīsu yaṃkiñci dārumayaṃ vā pāsāṇamayaṃ vā gehasambhārūpagaṃ yo koci kaṭasārako yaṃkiñci bhūmattharaṇaṃ yaṃkiñci akappiyacammaṃ, sabbaṃ saṅghikaṃ garubhaṇḍaṃ, bhūmattharaṇaṃ kātuṃ vaṭṭati. Eḷakacammaṃ pana paccattharaṇagatikaṃ hoti, tampi garubhaṇḍameva, kappiyacammāni bhājanīyāni, kurundiyaṃ pana sabbaṃ mañcappamāṇaṃ cammaṃ garubhaṇḍanti vuttaṃ.

Udukkhalaṃ musalaṃ suppaṃ nisadaṃ nisadapoto pāsāṇadoṇi pāsāṇakaṭāhaṃ sabbaṃ kasibhaṇḍampi garubhaṇḍaṃ, sabbaṃ cakkayuttayānaṃ garubhaṇḍameva. Mañcapīṭhānaṃ pādā ca aṭaniyo ca vāsiparasuādīnaṃ daṇḍā cāti etesu yaṃkiñci aniṭṭhitaṃ bhājanīyaṃ, tacchitamaṭṭhaṃ pana garubhaṇḍaṃ hoti, anuññātavāsiyā daṇḍo chattaṃ muṭṭhipaṇṇaṃ kattarayaṭṭhi upāhanā araṇisahitaṃ dhammakaraṇo pādaggaṇhanakato anatirittaṃ āmalakatumbaṃ āmalakaghaṭo lābukatumbaṃ lābukaghaṭo visāṇatumbanti sabbametaṃ bhājanīyaṃ, tato paraṃ garubhaṇḍaṃ.

Hatthidanto vā yaṃkiñci visāṇaṃ vā atacchitaṃ yathāgatameva bhājanīyaṃ, tehi katamañcapīṭhapādādīsu purimasadisova vinicchayo. Tacchitaniṭṭhitopi hiṅgukaraṇḍako añjanikaraṇḍako gaṇṭhikā vidho añjanī añjanisalākā udakapuñchanīti idaṃ sabbaṃ bhājanīyameva.

Mattikābhaṇḍe sabbaṃ manussānaṃ upabhogaparibhogaṃ ghaṭapiṭharādikulālabhājanaṃ, pattakaṭāhaṃ aṅgārakaṭāhaṃ dhūmadānakaṃ dīparukkhako dīpakapallikā cayaniṭṭhakā chadaniṭṭhakā thupikāti sabbaṃ garubhaṇḍaṃ, etesu pana vuttanayesu garubhaṇḍesu yaṃkiñci veḷuādiṃ attano atthāya gaṇhantena samakaṃ vā atirekaṃ vā phātikammaṃ katvā gahetabbaṃ. Pādaggaṇhanakato anatirittappamāṇo pana ghaṭako patto thālakaṃ kañcanako kuṇḍikāti idamettha bhājanīyaṃ, yathā ca mattikābhaṇḍe evaṃ lohabhaṇḍepi kuṇḍikā bhājanīyakoṭṭhāsameva bhajati. Iti yaṃ bhājanīyaṃ vissajjanīyampi taṃ evaṃ vissajjiyavebhaṅgiyasaṅkhātaṃ aññaṃ parikkhāraṃ datvā khīyantassa dukkaṭaṃ, itaraṃ pana dātumeva na vaṭṭati. Issaravatāya dento thullaccayaṃ āpajjati, theyyacittena gaṇhanto bhaṇḍaṃ agghāpetvā kāretabbo. Yathā ca aññaṃ parikkhāraṃ datvā khīyantassa dukkaṭaṃ, tathā saṅghena asammatassa cīvaraṃ vā aññaṃ vā parikkhāraṃ datvā khīyantassa dukkaṭameva, anupasampanne sabbattha tikadukkaṭaṃ. Pakatiyā pana chandādivasena (pāci. 488) karontaṃ disvā ‘‘ko attho tassa dinnena, laddhāpi vinipātessati, na sammā upanessatī’’ti khīyantassa, ummattakādīnañca anāpatti. Upasampannatā, dhammena laddhasammutitā, saṅghena saddhiṃ vikappanupagacīvaradānaṃ, pacchā khīyitukāmatāya khīyanāti imānettha cattāri aṅgāni. Samuṭṭhānādīni adinnādānasadisāni, idaṃ pana dukkhavedananti.

Dubbalasikkhāpadavaṇṇanā niṭṭhitā.

12. Pariṇāmanasikkhāpadavaṇṇanā

Dvādasame sabbaṃ tiṃsakakaṇḍe pariṇāmanasikkhāpade vuttanayameva. Ayameva hi viseso, tattha attano pariṇāmitattā nissaggiyaṃ pācittiyaṃ, idha puggalassa pariṇāmitattā suddhikapācittiyanti.

Pariṇāmanasikkhāpadavaṇṇanā niṭṭhitā.

Sahadhammikavaggo aṭṭhamo.

9. Ratanavaggo

1. Antepurasikkhāpadavaṇṇanā

Ratanavaggassa paṭhame khattiyassāti khattiyajātikassa, muddhābhisittassāti khattiyābhisekena muddhani abhisittassa. Anikkhanto rājā itoti anikkhantarājakaṃ, tasmiṃ anikkhantarājake, sayanighareti attho. Ratanaṃ vuccati mahesī, niggatanti nikkhantaṃ, aniggataṃ ratanaṃ itoti aniggataratanakaṃ, tasmiṃ aniggataratanake, sayanighareti attho. Indakhīlaṃatikkameyyāti ettha attano āgatabhāvaṃ ajānāpetvā sayanigharassa ummāraṃ paṭhamaṃ pādaṃ atikkāmentassa dukkaṭaṃ, dutiyaṃ pācittiyaṃ.

Sāvatthiyaṃ āyasmantaṃ ānandaṃ ārabbha rañño antepurappavisanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, paṭisaṃvidite appaṭisaṃviditasaññino, vematikassa ca dukkaṭaṃ. Paṭisaṃviditasaññissa, na khattiyassa vā, na khattiyābhisekena abhisittassa vā, ubhosu vā, ubhinnaṃ vā aññatarasmiṃ nikkhante sayanigharaṃ pavisantassa, asayanighare, ummattakādīnañca anāpatti. Khattiyatā, abhisittatā, ubhinnampi sayanigharato anikkhantatā, appaṭisaṃviditatā, indakhīlātikkamoti imānettha pañca aṅgāni. Samuṭṭhānādīni paṭhamakathinasadisāni, idaṃ pana kiriyākiriyanti.

Antepurasikkhāpadavaṇṇanā niṭṭhitā.

2. Ratanasikkhāpadavaṇṇanā

Dutiye ratananti muttādidasavidhaṃ. Ratanasammatanti yaṃkiñci manussānaṃ upabhogaparibhogaṃ. Ajjhārāme vāti parikkhittassa antopaṭikkhepe aparikkhittassa dvinnaṃ leḍḍupātānaṃ anto. Ajjhāvasatheti parikkhittassa antopaṭikkhepe, aparikkhittassa musalapātabbhantare. Ayaṃ panettha vinicchayo – jātarūparajataṃ attano atthāya uggaṇhantassa vā uggaṇhāpentassa vā nissaggiyaṃ pācittiyaṃ . Saṅghagaṇapuggalacetiyanavakammānaṃ atthāya dukkaṭaṃ, avasese muttādiratane sabbesampi atthāya dukkaṭameva. Kappiyavatthuṃ vā akappiyavatthuṃ vā antamaso mātusantakampi bhaṇḍāgārikasīsena paṭisāmentassa pācittiyaṃ, tādisaṃ pana attano santakaṃ katvā paṭisāmetuṃ vaṭṭati. ‘‘Idaṃ paṭisāmethā’’ti vutte pana ‘‘na vaṭṭatī’’ti paṭikkhipitabbaṃ. Sace kupitā pātetvā gacchanti, palibodho nāma hoti, paṭisāmetabbaṃ. Vihāre kammaṃ karontā vaḍḍhakīādayo vā rājavallabhā vā ‘‘yaṃkiñci upakaraṇaṃ vā sayanabhaṇḍaṃ vā paṭisāmetvā dethā’’ti vadanti, chandenapi bhayenapi na kātabbameva, guttaṭṭhānaṃ pana dassetuṃ vaṭṭati.

Ajjhārāmaajjhāvasathesupi yādise ṭhāne ‘‘bhikkhūhi vā sāmaṇerehi vā gahitaṃ bhavissatī’’ti āsaṅkā uppajjati, tādiseyeva ṭhāne uggahetvā vā uggahāpetvā vā saññāṇaṃ katvā nikkhipitabbaṃ, ‘‘yassa bhaṇḍaṃ naṭṭhaṃ, so āgacchatū’’ti ca ācikkhitabbaṃ. Atha yo āgacchati, so ‘‘kīdisaṃ te bhaṇḍaṃ naṭṭha’’nti pucchitabbo, sace saññāṇena sampādeti, dātabbaṃ. No ce, ‘vicināhī’ti vattabbo. Tamhā āvāsā pakkamantena patirūpānaṃ bhikkhūnaṃ hatthe, tesu asati patirūpānaṃ gahapatikānaṃ hatthe nikkhipitvā pakkamitabbaṃ. Yo pana neva pakkamati, na sāmikaṃ passati, tena thāvaraṃ senāsanaṃ vā cetiyaṃ vā pokkharaṇiṃ vā kāretabbo. Sace dīghassa addhuno accayena sāmiko āgacchati, taṃ dassetvā ‘anumodāhī’ti vattabbo. Sace nānumodati, ‘‘dehi me dhana’’nti codeti, samādapetvā dātabbaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha ratanauggaṇhanavatthusmiṃ paññattaṃ, ‘‘aññatra ajjhārāmā vā, ajjhāvasathā vā’’ti ayamettha duvidhā anupaññatti, sādhāraṇapaññatti, sāṇattikaṃ, anuññātaṭṭhāne anādariyena uggahetvā anikkhipantassa dukkaṭaṃ. Anuññātaṭṭhāne gahetvā nikkhipantassa, yaṃ hoti āmāsaṃ ratanasammataṃ, taṃ vissāsaṃ vā tāvakālikaṃ vā uggaṇhantassa, paṃsukūlasaññāya gaṇhato, ummattakādīnañca anāpatti. Ananuññātakaraṇaṃ, parasantakatā, vissāsaggāhapaṃsukūlasaññānaṃ abhāvo, uggahaṇaṃ vā uggahāpanaṃ vāti imānettha cattāri aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Ratanasikkhāpadavaṇṇanā niṭṭhitā.

3. Vikālagāmappavesanasikkhāpadavaṇṇanā

Tatiye santaṃ bhikkhuṃ anāpucchāti idaṃ cāritte vuttanayameva. Vikāleti majjhanhikātikkamato paṭṭhāya antoaruṇe, etasmiṃ antare ‘‘vikāle gāmappavesanaṃ āpucchāmī’’ti vā, ‘‘gāmaṃ pavisissāmī’’ti vā anāpucchitvā asati tathārūpe accāyike karaṇīye parikkhittassa gāmassa parikkhepaṃ atikkamantassa, aparikkhittassa upacāraṃ okkamantassa paṭhamapāde dukkaṭaṃ, dutiyapāde pācittiyaṃ. Sacepi sambahulā kenaci kammena gāmaṃ pavisanti, sabbehi aññamaññaṃ āpucchitabbaṃ. ‘‘Tasmiṃ gāme taṃ kammaṃ na sampajjatī’’ti aññaṃ gāmaṃ gacchantānaṃ puna āpucchanakiccaṃ natthi. Sace pana ussāhaṃ paṭippassambhetvā vihāraṃ gacchantā antarā aññaṃ gāmaṃ pavisitukāmā honti, āpucchitabbameva. Kulaghare vā āsanasālāyaṃ vā bhattakiccaṃ katvā telabhikkhāya vā sappibhikkhāya vā caritukāmena sace passe bhikkhu atthi, āpucchitabbo, asante ‘natthī’ti gantabbaṃ. Vīthiṃ otaritvā pana bhikkhuṃ disvāpi āpucchanakiccaṃ natthi. Yo pana gāmamajjhena maggo hoti, sace tena gacchantassa ‘‘telādīnaṃ atthāya carissāmī’’ti cittaṃ uppajjati, passe bhikkhuṃ disvā āpucchitabbaṃ. Maggā anokkamma carantassa pana āpucchanakiccaṃ natthi, okkamantassa vuttanayeneva pācittiyaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha vikāle gāmappavesanavatthusmiṃ paññattaṃ, ‘‘santaṃ bhikkhu’’nti ca ‘‘anāpucchā’’ti ca ‘‘aññatra tathārūpā accāyikā karaṇīyā’’ti ca imā panettha tisso anupaññattiyo, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, kāle vikālasaññino, vematikassa ca dukkaṭaṃ. Kālasaññino pana, yo ca accāyike vā karaṇīye, santaṃ vā āpucchitvā, asantaṃ vā anāpucchitvā pavisati, antarārāmabhikkhunupassayatitthiyaseyyapaṭikkamanesu vā aññataraṃ gacchati, tassa, gāmena maggo hoti, tena gacchato, āpadāsu, ummattakādīnañca anāpatti. Santaṃ bhikkhuṃ anāpucchatā, anuññātakāraṇābhāvo, vikāle gāmappavisananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni kathinasadisāneva, idaṃ pana kiriyākiriyanti.

Vikālagāmappavesanasikkhāpadavaṇṇanā niṭṭhitā.

4. Sūcigharasikkhāpadavaṇṇanā

Catutthe bhedanameva bhedanakaṃ, taṃ assa atthīti bhedanakaṃ. Tasmā evarūpe sūcighare karaṇakārāpanesu dukkaṭaṃ, paṭilābhena pana taṃ bhinditvā pācittiyaṃ desetabbaṃ.

Sakkesu sambahule bhikkhū ārabbha bahusūcigharaviññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, attanā vippakataṃ attanā vā, parehi vā, parehi vippakatampi attanā vā, parehi vā pariyosāpetvā labhantassa catukkapācittiyaṃ. Aññassatthāya karaṇakārāpanesu, aññena kataṃ paṭilabhitvā paribhuñjane dukkaṭaṃ. Gaṇṭhike araṇike vidhe añjaniyā añjanisalākāya vāsijaṭe udakapuñchaniyāti etesu yaṃkiñci aṭṭhiādīhi karontassa, ummattakādīnañca anāpatti. Sūcigharatā, aṭṭhimayāditā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni sañcarittasadisānīti.

Sūcigharasikkhāpadavaṇṇanā niṭṭhitā.

5. Mañcapīṭhasikkhāpadavaṇṇanā

Pañcame mañcanti masārakādīsu aññataraṃ. Pīṭhampi tādisameva, taṃ pana mañco viya atidīghaṃ, āsandiko viya ca samaṃ caturassaṃ na hoti. Chedanakaṃ bhedanakasadisameva.

Sāvatthiyaṃ upanandaṃ ārabbha ucce mañce sayanavatthusmiṃ paññattaṃ, pamāṇikaṃ karontassa, pamāṇātikkantaṃ labhitvā chinditvā yathā pamāṇameva upari dissati, evaṃ nikhaṇitvā vā, uttānaṃ vā katvā, aṭṭakaṃ vā bandhitvā paribhuñjantassa, ummattakādīnañca anāpatti. Pamāṇātikkantamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha dve aṅgāni. Sesaṃ sabbaṃ sūcigharasikkhāpadasadisamevāti.

Mañcapīṭhasikkhāpadavaṇṇanā niṭṭhitā.

6. Tūlonaddhasikkhāpadavaṇṇanā

Chaṭṭhe tūlaṃ onaddhametthāti tūlonaddhaṃ, cimilikaṃ pattharitvā tūlaṃ pakkhipitvā upari cimilikāya onaddhanti vuttaṃ hoti. Uddālanakaṃ bhedanakasadisameva.

Sāvatthiyaṃ chabbaggiye ārabbha tūlonaddhakārāpanavatthusmiṃ paññattaṃ, āyoge kāyabandhane aṃsabaddhake pattatthavikāya parissāvane bimbohane, aññena kataṃ tūlonaddhaṃ paṭilabhitvā uddāletvā paribhuñjantassa, ummattakādīnañca anāpatti. Bimbohanañcettha sīsappamāṇameva vaṭṭati, sīsappamāṇaṃ nāma yassa vitthārato tīsu koṇesu dvinnaṃ antaraṃ vidatthicaturaṅgulaṃ hoti, majjhe muṭṭhiratanaṃ, dīghato diyaḍḍharatanaṃ vā dviratanaṃ vā. Tūlonaddhamañcapīṭhatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha dve aṅgāni. Sesaṃ vuttanayeneva veditabbanti.

Tūlonaddhasikkhāpadavaṇṇanā niṭṭhitā.

7. Nisīdanasikkhāpadavaṇṇanā

Sattame nisīdananti santhatasadisaṃ santharitvā ekasmiṃ ante sugatavidatthippamāṇaṃ dvīsu ṭhānesu phāletvā katāhi tīhi dasāhi yuttassa parikkhārassetaṃ nāmaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha appamāṇikāni nisīdanāni dhāraṇavatthusmiṃ paññattaṃ, ‘‘dasā vidatthī’’ti ayamettha anupaññatti, asādhāraṇapaññatti, pamāṇikaṃ vā ūnakaṃ vā karontassa, aññena kataṃ pamāṇātikkantaṃ paṭilabhitvā chinditvā paribhuñjantassa, vitānādīsu yaṃkiñci karontassa, ummattakādīnañca anāpatti. Nisīdanassa pamāṇātikkantatā, attano atthāya karaṇaṃ vā kārāpetvā vā paṭilābhoti imānettha dve aṅgāni. Sesaṃ vuttanayeneva veditabbanti.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

8. Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā

Aṭṭhame kaṇḍuppaṭicchādinti adhonābhiubbhajāṇumaṇḍalaṃ kaṇḍupīḷakaassāvathullakacchābādhānaṃ paṭicchādanatthaṃ anuññātaṃ cīvaraṃ.

Sāvatthiyaṃ chabbaggiye ārabbha appamāṇikāyo kaṇḍuppaṭicchādikāyo dhāraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sesaṃ nisīdane vuttanayeneva veditabbanti.

Kaṇḍuppaṭicchādisikkhāpadavaṇṇanā niṭṭhitā.

9. Vassikasāṭikasikkhāpadavaṇṇanā

Navame sāvatthiyaṃ chabbaggiye ārabbha appamāṇikāyo vassikasāṭikāyo dhāraṇavatthusmiṃ paññattaṃ, sesamettha yaṃ vattabbaṃ, taṃ nisīdane vuttanayamevāti.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

10. Nandasikkhāpadavaṇṇanā

Dasame sāvatthiyaṃ āyasmantaṃ nandaṃ ārabbha sugatacīvarappamāṇaṃ cīvaraṃ dhāraṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sesaṃ nisīdane vuttanayamevāti.

Nandasikkhāpadavaṇṇanā niṭṭhitā.

Ratanavaggo navamo.

Kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Suddhapācittiyavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app