9. Napuṃsakaliṅganāmikapadamālā

Atha pubbācariyamataṃ purecaraṃ katvā niggahītantanapuṃsakaliṅgānaṃ ‘‘bhūtaṃ’’iccādikassa pakatirūpassa nāmikapadamālaṃ vakkhāma –

Cittaṃ, cittāni. Cittaṃ, cittāni. Cittena, cittehi, cittebhi. Cittassa, cittānaṃ. Cittā, cittasmā, cittamhā, cittehi, cittebhi. Cittassa, cittānaṃ. Citte, cittasmiṃ, cittamhi, cittesu. Bho citta, bho cittā, bhavanto cittāni. Yamakamahātheramataṃ.

Ettha kiñcāpi ‘‘cittā’’ti paccattabahuvacanaṃ ‘‘citte’’ti upayogabahuvacanañca anāgataṃ, tathāpi tattha tattha aññesampi tādisānaṃ niggahītantanapuṃsakarūpānaṃ dassanato vibhaṅgapāḷiyañca ‘‘cha cittā abyākatā’’tiādidassanato gahetabbameva , tasmā ‘‘cittaṃ, cittāni, cittā. Cittaṃ, cittāni, citte’’ti kamo veditabbo. Niggahītantānañhi napuṃsakaliṅgānaṃ katthaci okārantapulliṅgānaṃ viya paccattopayogabahuvacanāni bhavanti. Tāni ca pulliṅgena vā saliṅgena vā aliṅgena vā saddhiṃ samānādhikaraṇāni hutvā kevalāni vā pāvacane sañcaranti. Atra ‘‘cattāro satipaṭṭhānā. Cattāro sammappadhānā. Sabbe mālā upentimaṃ. Yassa ete dhanā atthi. Cattāro mahābhūtā. Tīṇindriyā. Dve indriyā. Dasindriyā. Dve mahābhūte nissāya dve mahābhūtā, pañca viññāṇā, caturo aṅge adhiṭṭhāya, semi vammikamatthake, rūpā saddā rasā gandhā. Rūpe ca sadde ca atho rase ca. Cakkhuñca paṭicca rūpe ca uppajjati cakkhuviññāṇa’’nti evamādayo anekasatā pāḷippadesā daṭṭhabbā.

Tathā hi ekantanapuṃsakaliṅgopi puññasaddo abhisaṅkhārāpekkhanavasena ‘‘puñño abhisaṅkhāro’’ti pulliṅgo jāto, tathā ekantanapuṃsakaliṅgāpi paduma maṅgalasaddādayo aññassatthassāpekkhanavasena ‘‘padumo bhagavā, padumā devī, maṅgalo bhagavā, maṅgalā itthī’’ti ca pumitthiliṅgā jātā. Ekantapulliṅgāpi hatthivisesavācakā kālāvaka gaṅgeyyasaddādayo kulāpekkhanavasena ‘‘kālāvakañca gaṅgeyya’’ntiādinā napuṃsakaliṅgā jātā. Tadapekkhanavasena hi aṭṭhakathāyaṃ ‘‘kālāvako ca gaṅgeyyo’’tiādi pulliṅganiddeso dissati. Evaṃ taṃtadatthānamapekkhanavasena taṃtaṃpakatiliṅgaṃ nāsetvā aparaṃ liṅgaṃ patiṭṭhāpetvā niddeso dissati, na ca tāni sabbānipi liṅgāni taddhitavasena aññaliṅgāni jātāni, atha kho gahapatidhammādīnaṃ apekkhanavaseneva aññaliṅgāni jātāni, tasmā ‘‘petāni bhoti puttāni, khādamānā tuvaṃ pure. Siviputtāni cavhaya. Evaṃ dhammāni sutvāna, vippasīdanti paṇḍitā’’tiādīsuyeva liṅgavipallāso icchitabbo anaññāpekkhakattā vuttadhammasaddādīnaṃ, na pana ‘‘citto gahapati, cittā itthī, satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādīsu cittasaddādīnaṃ vipallāso icchitabbo gahapati dhammādīnaṃ apekkhakattā tesanti niṭṭhametthāvagantabbaṃ, idañca ekaccānaṃ sammohaṭṭhānaṃ, tasmā saddhammaṭṭhitiyā ayaṃ nīti saddhāsampannehi kulaputtehi sādhukaṃ manasi kātabbā.

Badaratitthavihāravāsī ācariyadhammapālo pana ‘‘aparimāṇā padā aparimāṇā akkharā aparimāṇā byañjanāti pāḷippadese ‘padā akkharā byañjanā’ti liṅgavipallāso katoti daṭṭhabba’’nti āha. Etthāpi mayaṃ ‘‘padā’’ti idaṃ ‘‘indriyā rūpā’’tiādīni viya napuṃsakaliṅgamevāti vadāma okārantavasena paṭhamekavacanantabhāvābhāvato, itaradvayaṃ pana napuṃsakaliṅgantipi pulliṅgantipi gahetabbaṃ niggahītantokārantavasena paṭhamekavacanantabhāvassūpalabbhanato. Tathā hi ‘‘puttāni latāni pabbatāni dhammānī’’tiādīnaṃyeva liṅgavipallāsāni icchitabbāni niggahītantavasena paṭhamekavacanantatāya anupaladdhito, tesañcokārantākārantavasena paṭhamekavacanantatādassanato. ‘‘Jarādhammaṃ mā jīrī’’ti idaṃ pana aññapadatthavasena napuṃsakaṃ jātanti daṭṭhabbaṃ.

Bhūtaṃ, bhūtāni, bhūtā. Bhūtaṃ, bhūtāni, bhūte. Bhūtena, bhūtehi, bhūtebhi. Bhūtassa, bhūtānaṃ. Bhūtā, bhūtasmā, bhūtamhā, bhūtehi, bhūtebhi. Bhūtassa, bhūtānaṃ. Bhūte, bhūtasmiṃ, bhūtamhi, bhūtesu. Bho bhūta, bhavanto bhūtāni, bhavanto bhūtā. Evaṃ cittanayena nāmikapadamālā bhavati.

Iminā nayena ‘‘mahābhūtaṃ bhavittaṃ bhūnaṃ bhavana’’miccādīnaṃ bhūdhātumayānaṃ niggahītantapadānaṃ aññesañca ‘‘vatta’’miccādīnaṃ niggahītantapadānaṃ nāmikapadamālā veditabbā.

Vattaṃ rūpaṃ sotaṃ ghānaṃ, dukkhaṃ pupphaṃ jhānaṃ ñāṇaṃ;

Dānaṃ sīlaṃ puññaṃ pāpaṃ, vajjaṃ saccaṃ yānaṃ chattaṃ.

Sakaṭaṃ kanakaṃ tagaraṃ nagaraṃ, taraṇaṃ caraṇaṃ dharaṇaṃ maraṇaṃ;

Nayanaṃ vadanaṃ karaṇaṃ lavanaṃ, vasanaṃ pavanaṃ bhavanaṃ gaganaṃ.

Amataṃ puḷinaṃ mālaṃ, āsanaṃ savanaṃ mukhaṃ;

Padumaṃ uppalaṃ vassaṃ, locanaṃ sādhanaṃ sukhaṃ.

Tāṇaṃ mūlaṃ dhanaṃ kūlaṃ, maṅgalaṃ naḷinaṃ phalaṃ;

Hiraññaṃ ambujaṃ dhaññaṃ, jālaṃ liṅgaṃ padaṃ jalaṃ.

Aṅgaṃ paṇṇaṃ susānaṃ saṃ, āvudhaṃ hadayaṃ vanaṃ;

Sopānaṃ cīvaraṃ pāṇaṃ, alātaṃ indriyaṃ kulaṃ.

Lohaṃ kaṇaṃ balaṃ pīṭhaṃ, aṇḍaṃ ārammaṇaṃ puraṃ;

Araññaṃ tīramassattha-miccādīni samuddhare.

Imāni cittasaddena sabbathāpi sadisāni, imāni pana visadisāni. Seyyathidaṃ –

‘‘Cammaṃ vesma’’ntiādīni, ekadhāyeva bhijjare;

‘‘Kammaṃ thāmaṃ guṇava’’nti-ādīni tu anekadhā.

Kathaṃ?

Camme, cammasmiṃ, cammamhi, cammani, vesme, vesmasmiṃ, vesmamhi, vesmani, ghamme, ghammasmiṃ, ghammamhi, ghammani. Evaṃ aññānipi yojetabbāni.

Kammaṃ, kammāni, kammā. Kammaṃ, kammāni, kamme. Kammena, kammunā, kammanā, kammehi, kammebhi. Kammassa, kammuno, kammānaṃ. Kammasmā, kammamhā, kammunā, kammehi, kammebhi. Kammassa, kammuno, kammānaṃ. Kamme, kammasmiṃ, kammamhi, kammani, kammesu. Bho kamma, bhavanto kammāni, bhavanto kammā.

Thāmasaddassa pana tatiyekavacanaṭṭhānādīsu ‘‘thāmena, thāmunā, thāmassa, thāmuno’’ti ca, ‘‘thāmā, thāmasmā, thāmamhā, thāmunā’’ti ca yojetabbaṃ.

Vantu mantu imantupaccayavataṃ pana niggahītantasaddānaṃ ‘‘guṇavaṃ cittaṃ, rucimaṃ pupphaṃ, pāpimaṃ kulaṃ’’ iccādipayogavasena –

Guṇavaṃ , guṇavantāni, guṇavantā, guṇavanti. Guṇavantaṃ, guṇavantāni, guṇavante guṇavanti. Guṇavatā, guṇavantena, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavatā, guṇavantā, guṇavantasmā, guṇavantamhā, guṇavantehi, guṇavantebhi. Guṇavato, guṇavantassa, guṇavataṃ, guṇavantānaṃ. Guṇavati, guṇavante, guṇavantasmiṃ, guṇavantamhi, guṇavantesu. Bho guṇava, bhavanto guṇavantāni, guṇavanti.

Evaṃ ‘‘rucimaṃ, rucimantāni, rucima’’ntiiccādinā, ‘‘pāpimaṃ, pāpimantāni, pāpima’’nti iccādinā ca yojetabbaṃ. Apicettha ‘‘guṇavaṃ balavaṃ yasavaṃ satimaṃ gatimaṃ’’iccādinā payogā vitthāretabbā.

Karontasaddassa ‘‘karontaṃ cittaṃ, karontaṃ kula’’nti payogavasena –

Karontaṃ, karontāni, karontā, karonti. Karontaṃ, karontāni, karonte, karonti. Karotā, karontena, karontehi, karontebhi. Karoto, karato, karontassa, karontānaṃ, karotaṃ. Karotā, karontā, karontasmā, karontamhā, karontehi, karontebhi. Karoto, karato, karontassa, karontānaṃ, karotaṃ. Karoti, karonte, karontasmiṃ, karontamhi, karontesu. Bho karonta, bhavanto, karontāni, karontā, karontīti yojetabbaṃ.

Gacchantasaddassa tu ‘‘gacchantaṃ cittaṃ, gacchantaṃ kula’’nti payogavasena –

Gacchantaṃ, gacchantāni, gacchantā. Gacchantaṃ, gacchantāni, gacchante. Gacchatā, gacchantena, gacchantehi, gacchantebhi. Gacchato, gacchantassa, gacchantānaṃ, gacchataṃ. Gacchatā, gacchantā, gacchantasmā, gacchantamhā, gacchantehi , gacchantebhi. Gacchato, gacchantassa, gacchantānaṃ, gacchataṃ. Gacchati, gacchante, gacchantasmiṃ, gacchantamhi, gacchantesu. Bho gacchaṃ, bho gacchantā, bhavanto gacchantāni, gacchantāti yojetabbaṃ.

Evaṃ ‘‘carantaṃ dadantaṃ tiṭṭhantaṃ cintayanta’’ntiādīsupi nāmikapadamālā yojetabbā.

Mahantasaddassa pana koci bhedo, tathā hi ‘‘bārāṇasirajjaṃ nāma mahā’’ti evaṃ ‘‘mahā’’iti napuṃsakapayogadassanato ‘‘mahantaṃ, mahā, mahantāni, mahantā. Mahantaṃ, mahantāni, mahante. Mahatā’’ti kamo veditabbo. Sabbānetāni cittasaddena visadisāni.

Savinicchayoyaṃ niggahītantanapuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Avaṇṇukārantatāpakatikaṃ niggahītantaṃ

Napuṃsakaliṅgaṃ niṭṭhitaṃ.

Idāni tassīlatthassa katarassassa atthavibhāvi iccetassa saddassa nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Aṭṭhi, aṭṭhī, aṭṭhīni. Aṭṭhiṃ, aṭṭhī, aṭṭhīni. Aṭṭhinā, aṭṭhīhi, aṭṭhībhi. Aṭṭhissa, aṭṭhino, aṭṭhīnaṃ. Aṭṭhinā, aṭṭhīhi, aṭṭhībhi. Aṭṭhissa, aṭṭhino, aṭṭhīnaṃ. Aṭṭhismiṃ, aṭṭhimhi, aṭṭhīsu. Bho aṭṭhi, bhavanto aṭṭhī, bhavanto aṭṭhīni. Yamakamahātheramataṃ.

Kiñcāpettha nissakkavacanaṭṭhāne ‘‘aṭṭhismā, aṭṭhimhā’’ti padāni anāgatāni, tathāpi tattha tattha taṃsadisappayogadassanā gahetabbāni. Yathā pana aṭṭhisaddassa, evaṃ ‘‘satthi dadhi vāri akkhi acchi’’iccādīnampi rūpāni bhavanti.

Atthavibhāvi , atthavibhāvī, atthavibhāvīni. Atthavibhāviṃ, atthavibhāvī, atthavibhāvīni. Atthavibhāvinā, atthavibhāvīhi, atthavibhāvībhi. Atthavibhāvissa, atthavibhāvino, atthavibhāvīnaṃ. Atthavibhāvinā, atthavibhāvismā atthavibhāvimhā, atthavibhāvīhi, atthavibhāvībhi. Atthavibhāvissa, atthavibhāvino, atthavibhāvīnaṃ. Atthavibhāvismiṃ, atthavibhāvimhi, atthavibhāvīsu. Bho atthavibhāvi, bhavanto atthavibhāvī, bhavanto atthavibhāvīni.

Evaṃ ‘‘dhammavibhāvi, cittānuparivatti, sukhakāri’’iccādīnipi. Tattha aṭṭhi satthiādīni padhānaliṅgāni anaññāpekkhakattā, atthavibhāvi dhammavibhāviādīni appadhānaliṅgāni aññāpekkhakattā.

Savinicchayoyaṃ ikārantanapuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Ivaṇṇantatāpakatikaṃ ikārantanapuṃsakaliṅgaṃ niṭṭhitaṃ.

Idāni katarassassa gotrabhu iccetassa saddassa nāmikapadamālaṃ vakkhāma pubbācariyamataṃ purecaraṃ katvā –

Āyu, āyū, āyūni. Āyuṃ, āyū, āyūni. Āyunā, āyūhi, āyūbhi. Āyussa, āyuno, āyūnaṃ. Āyunā, āyūhi, āyūbhi. Āyussa, āyuno, āyūnaṃ. Āyusmiṃ, āyumhi, āyūsu. Bho āyu, bhavanto āyū, bhavanto āyūni. Yamakamahātheramataṃ.

Kiñcāpettha nissakkavacanaṭṭhāne ‘‘āyusmā, āyumhā’’ti padāni anāgatāni, tathāpi tattha tattha taṃsadisappayogadassanato gahetabbāni. Ettha ca āyusaddo puṃnapuṃsakaliṅgo daṭṭhabbo. Tathā hi pāḷiyaṃ aṭṭhakathāsu ca tassa dviliṅgatā dissati. ‘‘Punarāyu ca me laddho, evaṃ jānāhi mārisa. Āyu cassā parikkhīṇo ahosī’’tiādīsu hi āyusaddo pulliṅgo, tabbasena ‘‘āyu, āyū, āyavo’’tiādinā bhikkhunayena yathāsambhavaṃ nāmikapadamālā yojetabbā. ‘‘Aggaṃ āyu ca vaṇṇo ca. Kittakaṃ panassa āyū’’tiādīsu pana napuṃsakaliṅgo, tabbasena ‘‘āyu, āyū, āyūnī’’ti yojitā.

Gotrabhu, gotrabhū, gotrabhūni. Gotrabhuṃ, gotrabhū, gotrabhūni. Gotrabhunā, gotrabhūhi, gotrabhūbhi. Gotrabhussa, gotrabhuno, gotrabhūnaṃ. Gotrabhunā, gotrabhusmā, gotrabhumhā, gotrabhūhi, gotrabhūbhi. Gotrabhussa, gotrabhuno, gotrabhūnaṃ. Gotrabhusmiṃ, gotrabhumhi, gotrabhūsu. Bho gotrabhu, bhavanto gotrabhū, bhavanto gotrabhūni. Bho gotrabhū, bho gotrabhūni, evaṃ bahuvacanaṃ vā. Ayamamhākaṃ mataṃ, evaṃ ‘‘cittasahabhu’’iccādīnaṃ bhūdhātumayānaṃ ukārantasaddānaṃ aññesampi taṃsadisānaṃ nāmikapadamālā yojetabbā. Puggalavācako pana ūkāranto gotrabhūsaddo pulliṅgapariyāpannattā sabbaññūnaye paviṭṭho. Tatraññe saddā nāma ‘‘cakkhu vasu dhanu dāru tipu madhu siṅgu hiṅgu cittagu’’iccādayo.

Savinicchayoyaṃ ukārantanapuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo.

Uvaṇṇokārantatāpakatikaṃ

Ukārantanapuṃsakaliṅgaṃ niṭṭhitaṃ.

Evaṃ niggahītanta ikāranta ukārantavasena tividhāni napuṃsakaliṅgāni niravasesato gahitāneva honti. Tesu kesañci niggahītantānaṃ kvaci paccattekavacanassa bahuvacanassa ekārādesavasena bhedo dissati. Seyyathidaṃ? ‘‘Sukhe dukkhe. Ekūnapaññāsa ājīvakasate ekūnapaññāsa paribbājakasate’’iccevamādi. Nanu bho evaṃvidhānaṃ rūpānaṃ pāḷiyaṃ dassanato ‘‘ekārantampi napuṃsakaliṅgaṃ atthī’’ti vattabbanti? Na vattabbaṃ niggahītantogadharūpavisesattā tesaṃ rūpānaṃ. Ādesavasena hi siddhattā visuṃ ekārantaṃ napuṃsakaliṅgaṃ nāma natthi. Tasmā napuṃsakaliṅgānaṃ yathāvuttā tividhatāyeva gahetabbāti.

Napuṃsakānamiccevaṃ, liṅgānaṃ nayasālinī;

Padamālā vibhattā me, sāsanatthaṃ mahesino.

Yassesā paguṇā sadda-nītiresā subhāvitā;

Sāsane kulaputtānaṃ, saraṇaṃ so parāyaṇaṃ.

Iti navaṅge sāṭṭhakathe piṭakattaye byappathagatīsu viññūnaṃ

Kosallatthāya kate saddanītippakaraṇe

Napuṃsakaliṅgānaṃ pakatirūpassa nāmikapadamālāvibhāgo

Navamo paricchedo.

Ettha pana ‘‘satipaṭṭhānā’’tiādīni padāni liṅgavipallāsavasena vuttānīti na gahetabbāni satipaṭṭhānasaddādīnaṃ paṭhamekavacanaṭṭhāne okārantapulliṅgabhāvena ṭhitabhāvassa adassanato. ‘‘Cattāro’’tiādīniyeva pana padāni liṅgavipallāsavasena vuttānīti gahetabbāni niyogā niggahītantehi napuṃsakaliṅgehi satipaṭṭhānasaddādīhi saddhiṃ tesaṃ samānādhikaraṇabhāvassa dassanatoti.

Kecettha vadeyyuṃ – nanu ‘‘satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādippayogadassanato satipaṭṭhānasaddādīnaṃ okārantapulliṅgabhāvo labbhati. Evaṃ sante kasmā tumhehi ‘‘satipaṭṭhānasaddādīnaṃ paṭhamekavacanaṭṭhāne okārantapulliṅgabhāvena ṭhitabhāvassa adassanato’’ti vuttaṃ, kasmā ca ekantato satipaṭṭhānasaddādīnaṃ niggahītantanapuṃsakaliṅgatā anumatā, nanu ‘‘satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādidassanato ‘‘cattāro satipaṭṭhānā’’tiādīsupi ‘‘satipaṭṭhānasaddādayo liṅgavipallāsavasena vuttā’’ti vattabbāti? Na vattabbā, kasmāti ce? ‘‘Satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādīsupi satipaṭṭhānacittasaddādīnaṃ liṅgavipallāsavasena anicchitabbato. Tattha hi pulliṅgena dhammasaddena yojetuṃ dhammissaro bhagavā dhammāpekkhaṃ katvā ‘‘satipaṭṭhāno, citto, cittā’’ti ca abhāsi. Kevalā hi satipaṭṭhāna cittasaddādayo okārantapulliṅgabhāvena katthacipi yojitā na santi, niggahītantanapuṃsakabhāvena pana yojitā santi.

Tathā hi ‘‘citto gahapatī’’ti etthāpi pulliṅgagahapatisaddaṃ apekkhitvā viññāṇe pavattaṃ cittanāmaṃ paṇṇattivasena puggale āropetvā puggalavācakaṃ katvā ‘‘citto’’ti vuttaṃ. Yadi pana viññāṇasaṅkhātaṃ cittamadhippetaṃ siyā, ‘‘citta’’micceva vucceyya. Tasmā ‘‘citto gahapati, cittā itthī’’tiādīsu liṅgavipallāso na icchitabbo sāpekkhattā cittasaddādīnaṃ. Yathā ca ettha, evaṃ ‘‘satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādīsupi liṅgavipallāso na icchitabbo. ‘‘Cattāro satipaṭṭhānā’’tiādīsu pana satipaṭṭhānasaddādīnaṃ apekkhitabbāni padāni na santi, yehi te pulliṅgāni siyuṃ, tasmā ‘‘cattāro’’tiādīniyeva padāni parivattetvā ‘‘cattāri, sabbāni, etānī’’ti napuṃsakaliṅgavasena gahetvā ‘‘satipaṭṭhānā , sammappadhānā’’tiādīhi padehi yojetabbāni. Īdisesu ṭhānesu keci aṭṭhakathācariyā nikāralopaṃ icchanti ‘‘yā pubbe bodhisattānaṃ, pallaṅkavaramābhuje, nimittāni padissantī’’ti ettha viya. Adassanañhi lopo, tasmā ‘‘cattāri satipaṭṭhānāni, cattāri sammappadhānāni, sabbāni mālānī’tiādikā yojanā kātabbā.

Keci pana ‘‘sabbe mālā upenti ma’’nti ettha mālāsaddaṃ itthiliṅganti maññitvā pulliṅgabhūtaṃ sabbesaddaṃ itthiliṅgavasena parivattetvā ‘‘sabbā mālā’’ti atthaṃ kathenti. Taṃ kiñcāpi yuttataraṃ viya dissati, tathāpi na gahetabbaṃ. Na hi so bhagavā liṅgaṃ naññāsi, na ca ‘‘sabbā mālā upenti ma’’nti dve padāni itthiliṅgāni katvā vattuṃ na sakkhi. Yo evaṃ visadisaliṅgāni padāni uccāresi. Jānantoyeva pana bhagavā vattuṃ sakkontoyeva ca ‘‘sabbe mālā upenti ma’’nti visadisaliṅgāni padāni uccāresi, tasmā pulliṅgabhūtaṃ sabbesaddaṃ ‘‘sabbānī’’ti napuṃsakaliṅgavasena parivattetvā vibhaṅgapāḷiyaṃ ‘‘tīṇindriyā’’ti padaṃ viya luttanikārena napuṃsakaliṅgena mālāsaddena yojetvā ‘‘sabbāni mālānī’’ti attho gahetabbo katthaci ‘‘yassa ete dhanā atthī’’ti ettha viya. Ettha hi yassa etāni dhanānīti attho. Idampettha sallakkhitabbaṃ. Mālāsaddo dviliṅgo itthinapuṃsakavasena. Tiṭṭhatu tassitthiliṅgattaṃ suviññeyyattā, napuṃsakatte pana tīṇi mālāni. ‘‘Mālehi ca gandhehi ca bhagavato sarīraṃ pūjentī’’tiādayo napuṃsakappayogānipi bahū sandissantīti.

Yadi pana bho mālasaddo itthinapuṃsakavasena dviliṅgo, ‘‘sabbe mālā upenti ma’’nti ettha mālāsaddassa itthiliṅgabhāvaparikappane ko doso atthīti? Attheva itthiliṅgasaddassa pulliṅgabhūtena sabbanāmikapadena saddhiṃ samānādhikaraṇabhāvassābhāvato, napuṃsakaliṅgassa pana pulliṅgabhūtena sabbanāmikapadena saddhiṃ samānādhikaraṇabhāvassa upalabbhanato. Teneva ca ‘‘ete dhanā’’tiādayo payogā pāvacane bahudhā diṭṭhā. Etthāpi pana vadeyyuṃ ‘‘dhanātiādīni vipallāsavasena pulliṅgāniyeva ‘‘ete’’tiādīhi samānādhikaraṇapadehi yojitattā’’ti. Na, napuṃsakāniyevetāni. Yadi hi ‘‘dhanā’’tiādīni pulliṅgāni siyuṃ, katthaci paccattekavacanaṭṭhāne ‘‘eso’’tiādīhi okārantasamānādhikaraṇapadehi yojitā okārantadhanasaddādayo siyuṃ. Tathārūpānaṃ abhāvato pana ‘‘dhanā indriyā viññāṇā’’tiādayo saddā napuṃsakaliṅgāniyeva honti. Ayaṃ nayo paccattabahuvacanaṭṭhāneyeva labbhati. Napuṃsakaliṅgāni hi visadākārāni pulliṅgarūpāni viya hutvā pulliṅgehipi saddhiṃ caranti, napuṃsakā viya purisavesadhārino purisehīti niṭṭhametthāvagantabbaṃ.

Athāpi te pubbe vuttavacanaṃ puna parivattetvā evaṃ vadeyyuṃ ‘‘citto gahapati, cittā itthī’’tiādīsu cittaṃ etassa atthīti citto, cittaṃ etissā atthīti cittā yathā ‘‘saddho, saddhā’’ti evaṃ assatthīti atthavasena gahetabbato liṅgavipallāso nicchitabbo, ‘‘satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādīni pana evarūpassa atthassa aggahetabbato ‘‘satipaṭṭhānaṃ dhammo, cittaṃ dhammo, cittāni dhammā’’ti vattabbe liṅgavipallāsena ‘‘satipaṭṭhāno dhammo, citto dhammo, cittā dhammā’’tiādi vuttanti liṅgavipallāso icchitabbo’’ti? Tanna, ‘‘citto gahapatī’’tiādīsu pana ‘‘satipaṭṭhāno dhammo’’tiādīsu ca cittasatipaṭṭhānasaddādīnaṃ gahapati dhammādīnaṃ apekkhanavasena niccaṃ pulliṅgabhāvassa icchitattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app