9. Māgaṇḍiyasuttaniddeso

Atha māgaṇḍiyasuttaniddesaṃ vakkhati –

70.

Disvānataṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche.

Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasminti. Taṇhañca aratiñca ragañca māradhītaro disvā passitvā methunadhamme chando vā rāgo vā pemaṃ vā nāhosīti – disvāna taṇhaṃ aratiṃ ragañca nāhosi chando api methunasmiṃ.

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na iccheti. Kimevidaṃ sarīraṃ muttapuṇṇaṃ karīsapuṇṇaṃ semhapuṇṇaṃ ruhirapuṇṇaṃ aṭṭhisaṅghātanhārusambandhaṃ rudhiramaṃsāvalepanaṃ cammavinaddhaṃ chaviyā paṭicchannaṃ chiddāvachiddaṃ uggharantaṃ paggharantaṃ kimisaṅghanisevitaṃ nānākalimalaparipūraṃ pādena akkamituṃ na iccheyya, kuto pana saṃvāso vā samāgamo vāti – kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche. Anacchariyañcetaṃ manusso dibbe kāme patthayanto mānusake kāme na iccheyya, mānusake vā kāme patthayanto dibbe kāme na iccheyya. Yaṃ tvaṃ ubhopi na icchasi na sādiyasi na patthesi na pihesi nābhijappasi, kiṃ te dassanaṃ, katamāya tvaṃ diṭṭhiyā samannāgatoti pucchatīti.

Tenāha bhagavā –

‘‘Disvāna taṇhaṃ aratiṃ ragañca, nāhosi chando api methunasmiṃ;

Kimevidaṃ muttakarīsapuṇṇaṃ, pādāpi naṃ samphusituṃ na icche’’ti.

71.

Etādisaṃce ratanaṃ na icchasi, nāriṃ narindehi bahūhi patthitaṃ;

Diṭṭhigataṃ sīlavataṃ nu jīvitaṃ, bhavūpapattiñca vadesi kīdisaṃ.

72.

Idaṃ vadāmīti na tassa hoti, [māgaṇḍiyāti[māgandiyāti (sī. syā.)]bhagavā]

Dhammesu niccheyya samuggahītaṃ;

Passañca diṭṭhīsu anuggahāya, ajjhattasantiṃ pacinaṃ adassaṃ.

Idaṃ vadāmīti na tassa hotīti. Idaṃ vadāmīti idaṃ vadāmi, etaṃ vadāmi, ettakaṃ vadāmi, ettāvatā vadāmi, idaṃ diṭṭhigataṃ vadāmi – ‘‘sassato loko’’ti vā…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vā. Na tassa hotīti na mayhaṃ hoti, ‘‘ettāvatā vadāmī’’ti na tassa hotīti – idaṃ vadāmīti na tassa hoti.

Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.

Dhammesu niccheyya samuggahītanti. Dhammesūti dvāsaṭṭhiyā diṭṭhigatesu. Niccheyyāti nicchinitvā vinicchinitvā vicinitvā pavicinitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā, odhiggāho bilaggāho varaggāho koṭṭhāsaggāho uccayaggāho samuccayaggāho, ‘‘idaṃ saccaṃ tacchaṃ tathaṃ bhūtaṃ yāthāvaṃ aviparīta’’nti gahitaṃ parāmaṭṭhaṃ abhiniviṭṭhaṃ ajjhositaṃ adhimuttaṃ, natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – dhammesu niccheyya samuggahītaṃ.

Passañca diṭṭhīsu anuggahāyāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā ‘‘sassato loko, idameva saccaṃ moghamañña’’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ, na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā ‘‘asassato loko, antavā loko, anantavā loko, taṃ jīvaṃ taṃ sarīraṃ, aññaṃ jīvaṃ aññaṃ sarīraṃ, hoti tathāgato paraṃ maraṇā, na hoti tathāgato paraṃ maraṇā, hoti ca na ca hoti tathāgato paraṃ maraṇā, neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti diṭṭhigatametaṃ diṭṭhigahanaṃ diṭṭhikantāro diṭṭhivisūkāyikaṃ diṭṭhivipphanditaṃ diṭṭhisaññojanaṃ, sadukkhaṃ savighātaṃ saupāyāsaṃ sapariḷāhaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattatīti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā imā diṭṭhiyo evaṃgahitā evaṃparāmaṭṭhā evaṃgatikā bhavissanti evaṃabhisamparāyāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā imā diṭṭhiyo nirayasaṃvattanikā tiracchānayonisaṃvattanikā pettivisayasaṃvattanikāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Atha vā imā diṭṭhiyo aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammāti. Diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmi. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi passañca diṭṭhīsu anuggahāya.

Ajjhattasantiṃpacinaṃ adassanti. Ajjhattasantiṃ ajjhattaṃ rāgassa santiṃ, dosassa santiṃ, mohassa santiṃ, kodhassa… upanāhassa… makkhassa … paḷāsassa… issāya… macchariyassa … māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santiṃ upasantiṃ vūpasantiṃ nibbutiṃ paṭipassaddhiṃ santiṃ. Pacinanti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto, ‘‘sabbe saṅkhārā aniccā’’ti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto, ‘‘sabbe saṅkhārā dukkhā’’ti… ‘‘sabbe dhammā anattā’’ti pacinanto vicinanto pavicinanto… ‘‘yaṃ kiñci samudayadhammaṃ, sabbaṃ taṃ nirodhadhamma’’nti pacinanto vicinanto pavicinanto tulayanto tīrayanto vibhāvayanto vibhūtaṃ karonto. Adassanti adassaṃ adakkhiṃ apassiṃ paṭivijjhinti – ajjhattasantiṃ pacinaṃ adassaṃ.

Tenāha bhagavā –

‘‘Idaṃ vadāmīti na tassa hoti, [māgaṇḍiyāti bhagavā]

Dhammesu niccheyya samuggahītaṃ;

Passañca diṭṭhīsu anuggahāya;

Ajjhattasantiṃ pacinaṃ adassa’’nti.

73.

Vinicchayā yāni pakappitāni, [iti māgaṇḍiyo]

Te ve munī brūsi anuggahāya;

Ajjhattasantīti yametamatthaṃ, kathaṃ nu dhīrehi paveditaṃ taṃ.

Vinicchayāyāni pakappitānīti. Vinicchayā vuccanti dvāsaṭṭhi diṭṭhigatāni diṭṭhivinicchayā. Pakappitānīti kappitā pakappitā abhisaṅkhatā saṇṭhapitātipi pakappitā . Atha vā aniccā saṅkhatā paṭiccasamuppannā khayadhammā vayadhammā virāgadhammā nirodhadhammā vipariṇāmadhammātipi pakappitāti – vinicchayā yāni pakappitāni.

Iti māgaṇḍiyoti. Itīti padasandhi padasaṃsaggo padapāripūrī akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāpetaṃ – itīti. Māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ saṅkhā samaññā paññatti vohāro – iti māgaṇḍiyoti.

Teve munī brūsi anuggahāya, ajjhattasantīti yametamatthanti. Te veti dvāsaṭṭhi diṭṭhigatāni. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so munīti. Anuggahāyāti diṭṭhīsu ādīnavaṃ passanto diṭṭhiyo na gaṇhāmi na parāmasāmi nābhinivisāmīti ca bhaṇasi, ajjhattasantīti ca bhaṇasi. Yametamatthanti yaṃ paramatthanti – te ve munī brūsi anuggahāya, ajjhattasantīti yametamatthaṃ.

Kathaṃ nu dhīrehi paveditaṃ tanti. Kathaṃ nūti padaṃ saṃsayapucchā vimatipucchā dveḷhakapucchā anekaṃsapucchā, evaṃ nu kho nanu kho kiṃ nu kho kathaṃ nu khoti – kathaṃ nu. Dhīrehīti dhīrehi paṇḍitehi paññavantehi [paññāvantehi (sī. syā.)] buddhimantehi ñāṇīhi vibhāvīhi medhāvīhi. Paveditanti veditaṃ paveditaṃ ācikkhitaṃ desitaṃ paññāpitaṃ paṭṭhapitaṃ vivaṭaṃ vibhattaṃ uttānīkataṃ pakāsitanti – kathaṃ nu dhīrehi paveditaṃ taṃ.

Tenāha so brāhmaṇo –

‘‘Vinicchayā yāni pakappitāni, [iti māgaṇḍiyo]

Te ve munī brūsi anuggahāya;

Ajjhattasantīti yametamatthaṃ, kathaṃ nu dhīrehi paveditaṃ ta’’nti.

74.

Na diṭṭhiyā na sutiyā na ñāṇena, [māgaṇḍiyāti bhagavā]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe.

Nadiṭṭhiyā na sutiyā na ñāṇenāti. Diṭṭhenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; diṭṭhasutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; ñāṇenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – na diṭṭhiyā na sutiyā na ñāṇena.

Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.

Sīlabbatenāpina suddhimāhāti. Sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – sīlabbatenāpi na suddhimāha.

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tenāti. Diṭṭhipi icchitabbā. Dasavatthukā sammādiṭṭhi – atthi dinnaṃ, atthi yiṭṭhaṃ, atthi hutaṃ, atthi sukatadukkaṭānaṃ [sukaṭadukkaṭānaṃ (sī.)] kammānaṃ phalaṃ vipāko, atthi ayaṃ loko, atthi paro loko, atthi mātā, atthi pitā, atthi sattā opapātikā, atthi loke samaṇabrāhmaṇā sammaggatā [samaggatā (ka.)] sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti; savanampi icchitabbaṃ – parato ghoso, suttaṃ, geyyaṃ, veyyākaraṇaṃ, gāthā, udānaṃ, itivuttakaṃ, jātakaṃ, abbhutadhammaṃ, vedallaṃ; ñāṇampi icchitabbaṃ – kammassakatañāṇaṃ, saccānulomikañāṇaṃ [kammassakataṃ ñāṇaṃ saccānulomikaṃ ñāṇaṃ (sī. ka.) ñāṇavibhaṅgepi], abhiññāñāṇaṃ, samāpattiñāṇaṃ; sīlampi icchitabbaṃ – pātimokkhasaṃvaro; vatampi icchitabbaṃ – aṭṭha dhutaṅgāni – āraññikaṅgaṃ, piṇḍapātikaṅgaṃ, paṃsukūlikaṅgaṃ, tecīvarikaṅga, sapadānacārikaṅgaṃ, khalupacchābhattikaṅgaṃ, nesajjikaṅgaṃ, yathāsanthatikaṅganti.

Adiṭṭhiyāassutiyā añāṇā, asīlatā abbatā nopitenāti . Nāpi sammādiṭṭhimattena, nāpi savanamattena, nāpi ñāṇamattena, nāpi sīlamattena, nāpi vatamattena ajjhattasantiṃ patto hoti, nāpi vinā etehi dhammehi ajjhattasantiṃ pāpuṇāti. Api ca sambhārā ime dhammā honti ajjhattasantiṃ pāpuṇituṃ adhigantuṃ phassituṃ sacchikātunti – adiṭṭhiyā assutiyā añāṇā asīlatā abbatā nopi tena.

Ete ca nissajja anuggahāyāti. Eteti kaṇhapakkhikānaṃ dhammānaṃ samugghātato pahānaṃ icchitabbaṃ, tedhātukesu kusalesu dhammesu atammayatā [akammayatā (sī. ka.)] icchitabbā, yato kaṇhapakkhiyā dhammā samugghātapahānena pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā, tedhātukesu ca kusalesu dhammesu atammayatā hoti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisati. Atha vā na gaṇhitabbā na parāmasitabbā nābhinivisitabbāti. Evampi ete ca nissajja anuggahāya. Yato taṇhā ca diṭṭhi ca māno ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti. Evampi ete ca nissajja anuggahāya.

Yato puññābhisaṅkhāro ca apuññābhisaṅkhāro ca āneñjābhisaṅkhāro ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti, ettāvatāpi na gaṇhāti na parāmasati nābhinivisatīti. Evampi ete ca nissajja anuggahāya.

Santo anissāya bhavaṃ na jappeti. Santoti rāgassa samitattā santo, dosassa samitattā santo, mohassa samitattā santo , kodhassa… upanāhassa… makkhassa… paḷāsassa… issāya… macchariyassa… māyāya… sāṭheyyassa… thambhassa… sārambhassa… mānassa… atimānassa… madassa… pamādassa… sabbakilesānaṃ… sabbaduccaritānaṃ… sabbadarathānaṃ… sabbapariḷāhānaṃ… sabbasantāpānaṃ… sabbākusalābhisaṅkhārānaṃ santattā samitattā vūpasamitattā vijjhātattā nibbutattā vigatattā paṭipassaddhattā santo upasanto vūpasanto nibbuto paṭipassaddhoti – santo.

Anissāyāti dve nissayā – taṇhānissayo ca diṭṭhinissayo ca…pe… ayaṃ taṇhānissayo…pe… ayaṃ diṭṭhinissayo. Taṇhānissayaṃ pahāya diṭṭhinissayaṃ paṭinissajjitvā cakkhuṃ anissāya, sotaṃ anissāya, ghānaṃ anissāya, jivhaṃ anissāya, kāyaṃ anissāya, manaṃ anissāya, rūpe… sadde… gandhe… rase… phoṭṭhabbe… kulaṃ… gaṇaṃ… āvāsaṃ… lābhaṃ… yasaṃ… pasaṃsaṃ… sukhaṃ… cīvaraṃ… piṇḍapātaṃ… senāsanaṃ… gilānapaccayabhesajjaparikkhāraṃ… kāmadhātuṃ… rūpadhātuṃ… arūpadhātuṃ… kāmabhavaṃ… rūpabhavaṃ… arūpabhavaṃ… saññābhavaṃ… asaññābhavaṃ… nevasaññānāsaññābhavaṃ… ekavokārabhavaṃ… catuvokārabhavaṃ… pañcavokārabhavaṃ… atītaṃ… anāgataṃ… paccuppannaṃ… diṭṭhasutamutaviññātabbe dhamme anissāya aggaṇhitvā aparāmasitvā anabhinivisitvāti – santo anissāya. Bhavaṃ na jappeti kāmabhavaṃ na jappeyya, rūpabhavaṃ na jappeyya, arūpabhavaṃ na jappeyya nappajappeyya na abhijappeyyāti – santo anissāya bhavaṃ na jappe.

Tenāha bhagavā –

‘‘Na diṭṭhiyā na sutiyā na ñāṇena, [māgaṇḍiyāti bhagavā]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Ete ca nissajja anuggahāya, santo anissāya bhavaṃ na jappe’’ti.

75.

Noce kira diṭṭhiyā na sutiyā na ñāṇena, [iti māgaṇḍiyo]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Maññāmahaṃ momuhameva dhammaṃ, diṭṭhiyā eke paccenti suddhiṃ.

No ce kira diṭṭhiyā na sutiyā na ñāṇenāti. Diṭṭhiyāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasi; sutenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ… diṭṭhasutenāpi suddhiṃ visuddhiṃ parisuddhiṃ , muttiṃ vimuttiṃ parimuttiṃ… ñāṇenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – no ce kira diṭṭhiyā na sutiyā na ñāṇena.

Iti māgaṇḍiyoti itīti padasandhi…pe…. Māgaṇḍiyoti tassa brāhmaṇassa nāmaṃ…pe… iti māgaṇḍiyo.

Sīlabbatenāpi na suddhimāhāti. Sīlenāpi suddhiṃ visuddhiṃ parisuddhiṃ…pe… vatenāpi suddhiṃ visuddhiṃ parisuddhiṃ…pe… sīlabbatenāpi suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ nāha na kathesi na bhaṇasi na dīpayasi na voharasīti – sīlabbatenāpi na suddhimāha.

Adiṭṭhiyāassutiyā añāṇā, asīlatā abbatā nopi tenāti. Diṭṭhipi icchitabbāti evaṃ bhaṇasi, savanampi icchitabbanti evaṃ bhaṇasi, ñāṇampi icchitabbanti evaṃ bhaṇasi, na sakkosi ekaṃsena anujānituṃ, napi sakkosi ekaṃsena paṭikkhipitunti – adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena.

Maññāmahaṃmomuhameva dhammanti. Momūhadhammo ayaṃ tuyhaṃ bāladhammo mūḷhadhammo aññāṇadhammo amarāvikkhepadhammoti evaṃ maññāmi evaṃ jānāmi evaṃ ājānāmi evaṃ vijānāmi evaṃ paṭivijānāmi evaṃ paṭivijjhāmīti – maññāmahaṃ momuhameva dhammaṃ.

Diṭṭhiyāeke paccenti suddhinti. Suddhidiṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti; ‘‘sassato loko, idameva saccaṃ moghamañña’’nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccenti; ‘‘asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti diṭṭhiyā eke samaṇabrāhmaṇā suddhiṃ visuddhiṃ parisuddhiṃ, muttiṃ vimuttiṃ parimuttiṃ paccentīti – diṭṭhiyā eke paccenti suddhiṃ.

Tenāha so brāhmaṇo –

‘‘No ce kira diṭṭhiyā na sutiyā na ñāṇena, [iti māgaṇḍiyo]

Sīlabbatenāpi na suddhimāha;

Adiṭṭhiyā assutiyā añāṇā, asīlatā abbatā nopi tena;

Maññāmahaṃ momuhameva dhammaṃ, diṭṭhiyā eke paccenti suddhi’’nti.

76.

Diṭṭhiñca[diṭṭhīsu (sī. syā. ka.)]nissāyanupucchamāno, [māgaṇḍiyāti bhagavā]

Samuggahītesu pamohamāgā[samohamāgā (ka.)];

Ito ca nāddakkhi aṇumpi saññaṃ, tasmā tuvaṃ momuhato dahāsi.

Diṭṭhiñca nissāyanupucchamānoti. Māgaṇḍiyo brāhmaṇo diṭṭhiṃ nissāya diṭṭhiṃ pucchati, lagganaṃ nissāya lagganaṃ pucchati, bandhanaṃ nissāya bandhanaṃ pucchati, palibodhaṃ nissāya palibodhaṃ pucchati. Anupucchamānoti punappunaṃ pucchatīti – diṭṭhiñca nissāyanupucchamāno.

Māgaṇḍiyāti bhagavā taṃ brāhmaṇaṃ nāmena ālapati. Bhagavāti gāravādhivacanaṃ…pe… sacchikā paññatti yadidaṃ bhagavāti – māgaṇḍiyāti bhagavā.

Samuggahītesu pamohamāgāti. Yā sā diṭṭhi tayā gahitā parāmaṭṭhā abhiniviṭṭhā ajjhositā adhimuttā, tāyeva tvaṃ diṭṭhiyā mūḷhosi pamūḷhosi sammūḷhosi mohaṃ āgatosi pamohaṃ āgatosi sammohaṃ āgatosi andhakāraṃ pakkhandosīti – samuggahītesu pamohamāgā.

Ito ca nāddakkhi aṇumpi saññanti. Ito ajjhattasantito vā paṭipadāto vā dhammadesanāto vā, yuttasaññaṃ pattasaññaṃ lakkhaṇasaññaṃ kāraṇasaññaṃ ṭhānasaññaṃ na paṭilabhati, kuto ñāṇanti. Evampi ito ca nāddakkhi aṇumpi saññaṃ. Atha vā aniccaṃ vā aniccasaññānulomaṃ vā, dukkhaṃ vā dukkhasaññānulomaṃ vā, anattaṃ vā anattasaññānulomaṃ vā, saññuppādamattaṃ vā sañjānitamattaṃ vā na paṭilabhati , kuto ñāṇanti. Evampi ito ca nāddakkhi aṇumpi saññaṃ.

Tasmā tuvaṃ momuhato dahāsīti. Tasmāti tasmā taṃkāraṇā taṃhetu tappaccayā taṃnidānā momūhadhammato bāladhammato mūḷhadhammato aññāṇadhammato amarāvikkhepadhammato dahāsi passasi dakkhasi olokesi nijjhāyasi upaparikkhasīti – tasmā tuvaṃ momuhato dahāsi.

Tenāha bhagavā –

‘‘Diṭṭhiñca nissāyanupucchamāno, [māgaṇḍiyāti bhagavā]

Samuggahītesu pamohamāgā;

Ito ca nāddakkhi aṇumpi saññaṃ, tasmā tuvaṃ momuhato dahāsī’’ti.

77.

Samo visesī uda vā nihīno, yo maññati so vivadetha tena;

Tīsu vidhāsu avikampamāno, samo visesīti na tassa hoti.

Samo visesī uda vā nihīno, yo maññati so vivadetha tenāti. Sadisohamasmīti vā seyyohamasmīti vā hīnohamasmīti vā yo maññati, so tena mānena tāya diṭṭhiyā tena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’’ti – samo visesī uda vā nihīno yo maññati so vivadetha tena.

Tīsuvidhāsu avikampamāno, samo visesīti na tassa hotīti. Yassetā tisso vidhā pahīnā samucchinnā vūpasantā paṭipassaddhā abhabbuppattikā ñāṇagginā daḍḍhā, so tīsu vidhāsu na kampati na vikampati, avikampamānassa puggalassa sadisohamasmīti vā seyyohamasmīti vā hīnohamasmīti vā. Na tassa hotīti. Na mayhaṃ hotīti tīsu vidhāsu avikampamāno, samo visesīti – na tassa hoti.

Tenāha bhagavā –

‘‘Samo visesī uda vā nihīno, yo maññati so vivadetha tena;

Tīsu vidhāsu avikampamāno, samo visesīti na tassa hotī’’ti.

78.

Saccantiso brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;

Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyya.

Saccanti so brāhmaṇo kiṃ vadeyyāti. Brāhmaṇoti sattannaṃ dhammānaṃ bāhitattā brāhmaṇo…pe… asito tādi pavuccate sa brahmā. Saccanti so brāhmaṇo kiṃ vadeyyāti. ‘‘Sassato loko, idameva saccaṃ moghamañña’’nti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyya; ‘‘asassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti brāhmaṇo kiṃ vadeyya kiṃ katheyya kiṃ bhaṇeyya kiṃ dīpayeyya kiṃ vohareyyāti – saccanti so brāhmaṇo kiṃ vadeyya.

Musāti vā so vivadetha kenāti. Brāhmaṇo mayhaṃva saccaṃ, tuyhaṃ musāti kena mānena, kāya diṭṭhiyā, kena vā puggalena kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti – musāti vā so vivadetha kena.

Yasmiṃ samaṃ visamaṃ vāpi natthīti. Yasminti yasmiṃ puggale arahante khīṇāsave sadisohamasmīti māno natthi, seyyohamasmīti māno natthi, hīnohamasmīti omāno natthi na santi na saṃvijjati nupalabbhati, pahīnaṃ samucchinnaṃ vūpasantaṃ paṭipassaddhaṃ abhabbuppattikaṃ ñāṇagginā daḍḍhanti – yasmiṃ samaṃ visamaṃ vāpi natthi.

Sakena vādaṃ paṭisaṃyujeyyāti. So kena mānena, kāya diṭṭhiyā, kena vā puggalena vādaṃ paṭisaññojeyya paṭibaleyya kalahaṃ kareyya bhaṇḍanaṃ kareyya viggahaṃ kareyya vivādaṃ kareyya medhagaṃ kareyya – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti – sa kena vādaṃ paṭisaṃyujeyya.

Tenāha bhagavā –

‘‘Saccanti so brāhmaṇo kiṃ vadeyya, musāti vā so vivadetha kena;

Yasmiṃ samaṃ visamaṃ vāpi natthi, sa kena vādaṃ paṭisaṃyujeyyā’’ti.

79.

Okaṃpahāya aniketasārī, gāme akubbaṃ muni santhavāni[sandhavāni (ka.)];

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā.

Atha kho hāliddakāni [haliddakānī (sī.)] gahapati yenāyasmā mahākaccāno tenupasaṅkami; upasaṅkamitvā āyasmantaṃ mahākaccānaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho hāliddakāni gahapati āyasmantaṃ mahākaccānaṃ etadavoca – ‘‘vuttamidaṃ bhante, kaccāna, bhagavatā aṭṭhakavaggike māgaṇḍiyapañhe –

‘‘Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā’’ti.

‘‘Imassa nu kho bhante, kaccāna, bhagavatā saṅkhittena bhāsitassa kathaṃ vitthārena attho daṭṭhabbo’’ti?

‘‘Rūpadhātu kho, gahapati, viññāṇassa oko rūpadhātu rāgavinibandhañca [rāgavinibaddhañca (sī.)] pana viññāṇaṃ okasārīti vuccati. Vedanādhātu kho, gahapati… saññādhātu kho, gahapati… saṅkhāradhātu kho, gahapati, viññāṇassa oko saṅkhāradhātu rāgavinibandhañca pana viññāṇaṃ okasārīti vuccati. Evaṃ kho, gahapati, okasārī hoti.

‘‘Kathañca, gahapati, anokasārī hoti? Rūpadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā [upayupādānā (ka.)] cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato anokasārīti vuccati. Vedanādhātuyā kho, gahapati… saññādhātuyā kho, gahapati… saṅkhāradhātuyā kho, gahapati… viññāṇadhātuyā kho, gahapati, yo chando yo rāgo yā nandī yā taṇhā ye upāyupādānā cetaso adhiṭṭhānābhinivesānusayā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato anokasārīti vuccati. Evaṃ kho, gahapati, anokasārī hoti.

‘‘Kathañca, gahapati, niketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, niketasārīti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, niketasārīti vuccati. Evaṃ kho, gahapati, niketasārī hoti.

‘‘Kathañca, gahapati, aniketasārī hoti? Rūpanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato aniketasārīti vuccati. Saddanimitta… gandhanimitta… rasanimitta… phoṭṭhabbanimitta… dhammanimittaniketavisāravinibandhā kho, gahapati, tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā; tasmā tathāgato aniketasārīti vuccati. Evaṃ kho, gahapati, aniketasārī hoti.

‘‘Kathañca, gahapati, gāme santhavajāto hoti? Idha , gahapati, ekacco bhikkhu gihīhi saṃsaṭṭho viharati sahanandī sahasokī, sukhitesu sukhito, dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu attanā voyogaṃ āpajjati. Evaṃ kho, gahapati, gāme santhavajāto hoti.

‘‘Kathañca, gahapati, gāme na santhavajāto hoti? Idha, gahapati, ekacco bhikkhu gihīhi asaṃsaṭṭho viharati na sahanandī na sahasokī, na sukhitesu sukhito, na dukkhitesu dukkhito, uppannesu kiccakaraṇīyesu na attanā voyogaṃ āpajjati. Evaṃ kho, gahapati, gāme na santhavajāto hoti.

‘‘Kathañca, gahapati, kāmehi aritto hoti? Idha, gahapati, ekacco bhikkhu kāmesu avītarāgo hoti avigatacchando avigatapemo avigatapipāso avigatapariḷāho avigatataṇho. Evaṃ kho, gahapati, kāmehi aritto hoti.

‘‘Kathañca , gahapati, kāmehi ritto hoti? Idha, gahapati, ekacco bhikkhu kāmesu vītarāgo hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho. Evaṃ kho, gahapati, kāmehi ritto hoti.

‘‘Kathañca, gahapati, purekkharāno hoti? Idha , gahapati, ekaccassa bhikkhuno evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhāna’nti tattha nandiṃ samannāneti, ‘evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhāna’nti tattha nandiṃ samannāneti. Evaṃ kho, gahapati, purekkharāno hoti.

‘‘Kathañca , gahapati, apurekkharāno hoti? Idha, gahapati, ekaccassa bhikkhuno evaṃ hoti – ‘evaṃrūpo siyaṃ anāgatamaddhāna’nti na tattha nandiṃ samannāneti, ‘evaṃvedano siyaṃ… evaṃsañño siyaṃ… evaṃsaṅkhāro siyaṃ… evaṃviññāṇo siyaṃ anāgatamaddhāna’nti na tattha nandiṃ samannāneti. Evaṃ kho, gahapati, apurekkharāno hoti.

‘‘Kathañca, gahapati, kathaṃ viggayha janena kattā hoti? Idha, gahapati, ekacco evarūpiṃ kathaṃ kattā hoti – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi, kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvamasi, ahamasmi sammāpaṭipanno, sahitaṃ me, asahitaṃ te, pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca, adhiciṇṇaṃ te viparāvattaṃ, āropito te vādo, niggahito tvamasi, cara vādappamokkhāya, nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, kathaṃ viggayha janena kattā hoti.

‘‘Kathañca, gahapati, kathaṃ viggayha janena na kattā hoti? Idha, gahapati, ekacco na evarūpiṃ kathaṃ kattā hoti – ‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’ti. Evaṃ kho, gahapati, viggayha janena na kattā hoti. Iti kho, gahapati, yaṃ taṃ vuttaṃ bhagavatā aṭṭhakavaggike māgaṇḍiyapañhe –

‘‘Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā’’ti.

‘‘Imassa kho, gahapati, bhagavatā saṅkhittena bhāsitassa evaṃ vitthārena attho daṭṭhabbo’’ti.

Tenāha bhagavā –

‘‘Okaṃ pahāya aniketasārī, gāme akubbaṃ muni santhavāni;

Kāmehi ritto apurekkharāno, kathaṃ na viggayha janena kayirā’’ti.

80.

Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;

Elambujaṃ kaṇḍakavārijaṃ[kaṇṭakaṃ vārijaṃ (sī.)]yathā, jalena paṅkena canūpalittaṃ;

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.

Yehi vivitto vicareyya loketi. Yehīti yehi diṭṭhigatehi. Vivittoti kāyaduccaritena ritto vivitto pavivitto, vacīduccaritena… manoduccaritena… rāgena…pe… sabbākusalābhisaṅkhārehi ritto vivitto pavivitto. Vicareyyāti vicareyya vihareyya iriyeyya vatteyya pāleyya yapeyya yāpeyya. Loketi manussaloketi – yehi vivitto vicareyya loke.

Natāni uggayha vadeyya nāgoti. Nāgoti āguṃ na karotīti – nāgo, na gacchatīti – nāgo, nāgacchatīti – nāgo. Kathaṃ āguṃ na karotīti – nāgo? Āgū vuccanti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Āguṃ na karoti kiñci loke, [sabhiyāti bhagavā]

Sabbasaññoge visajja bandhanāni;

Sabbattha na sajjati vimutto, nāgo tādī pavuccate tathattā.

Evaṃ āguṃ na karotīti – nāgo.

Kathaṃ na gacchatīti – nāgo? Na chandāgatiṃ gacchati, na dosāgatiṃ gacchati, na mohāgatiṃ gacchati, na bhayāgatiṃ gacchati, na rāgavasena gacchati, na dosavasena gacchati, na mohavasena gacchati, na mānavasena gacchati, na diṭṭhivasena gacchati, na uddhaccavasena gacchati, na vicikicchāvasena gacchati, nānusayavasena gacchati, na vaggehi dhammehi yāyati nīyati vuyhati saṃharīyati. Evaṃ na gacchatīti – nāgo.

Kathaṃ nāgacchatīti – nāgo? Sotāpattimaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Sakadāgāmimaggena… anāgāmimaggena… arahattamaggena ye kilesā pahīnā te kilese na puneti na pacceti na paccāgacchati. Evaṃ nāgacchatīti – nāgo.

Natāni uggayha vadeyya nāgoti. Nāgo na tāni diṭṭhigatāni gahetvā uggahetvā gaṇhitvā parāmasitvā abhinivisitvā vadeyya katheyya bhaṇeyya dīpayeyya vohareyya; ‘‘sassato loko…pe… neva hoti na na hoti tathāgato paraṃ maraṇā, idameva saccaṃ moghamañña’’nti vadeyya katheyya bhaṇeyya dīpayeyya vohareyyāti – na tāni uggayha vadeyya nāgo.

Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittanti. Elaṃ vuccati udakaṃ, ambujaṃ vuccati padumaṃ, kaṇḍako vuccati kharadaṇḍo, vāri vuccati udakaṃ, vārijaṃ vuccati padumaṃ vārisambhavaṃ, jalaṃ vuccati udakaṃ, paṅko vuccati kaddamo. Yathā padumaṃ vārijaṃ vārisambhavaṃ jalena ca paṅkena ca na limpati na palimpati na upalimpati, alittaṃ asaṃlittaṃ anupalittanti – elambujaṃ kaṇḍakavārijaṃ yathā jalena paṅkena canūpalittaṃ.

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalittoti. Evanti opammasaṃpaṭipādanaṃ. Munīti. Monaṃ vuccati ñāṇaṃ…pe… saṅgajālamaticca so muni. Santivādoti santivādo muni tāṇavādo leṇavādo saraṇavādo abhayavādo accutavādo amatavādo nibbānavādoti – evaṃ muni santivādo. Agiddhoti. Gedho vuccati taṇhā. Yo rāgo sārāgo…pe… abhijjhā lobho akusalamūlaṃ. Yasseso gedho pahīno samucchinno vūpasanto paṭipassaddho abhabbuppattiko ñāṇagginā daḍḍho so vuccati agiddho. So rūpe agiddho, sadde… gandhe… rase… phoṭṭhabbe… kule… gaṇe… āvāse… lābhe… yase… pasaṃsāya… sukhe… cīvare… piṇḍapāte … senāsane… gilānapaccayabhesajjaparikkhāre… kāmadhātuyā … rūpadhātuyā… arūpadhātuyā… kāmabhave… rūpabhave… arūpabhave… saññābhave… asaññābhave… nevasaññānāsaññābhave… ekavokārabhave… catuvokārabhave… pañcavokārabhave… atīte… anāgate… paccuppanne… diṭṭha-suta-muta-viññātabbesu dhammesu agiddho agadhito amucchito anajjhosanno [anajjhāpanno (sī.), anajjhopanno (syā.)], vītagedho vigatagedho cattagedho vantagedho muttagedho pahīnagedho paṭinissaṭṭhagedho, vītarāgo vigatarāgo cattarāgo vantarāgo muttarāgo pahīnarāgo paṭinissaṭṭharāgo, nicchāto nibbuto sītibhūto sukhappaṭisaṃvedī brahmabhūtena attanā viharatīti – evaṃ muni santivādo agiddho.

Kāme ca loke ca anūpalittoti. Kāmāti udānato dve kāmā – vatthukāmā ca kilesakāmā ca…pe… ime vuccanti vatthukāmā…pe… ime vuccanti kilesakāmā. Loketi apāyaloke manussaloke devaloke khandhaloke dhātuloke āyatanaloke. Lepāti dve lepā – taṇhālepo ca diṭṭhilepo ca…pe… ayaṃ taṇhālepo…pe… ayaṃ diṭṭhilepo. Muni taṇhālepaṃ pahāya diṭṭhilepaṃ paṭinissajjitvā kāme ca loke ca na limpati na palimpati na upalimpati, alitto apalitto anupalitto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto.

Tenāha bhagavā –

‘‘Yehi vivitto vicareyya loke, na tāni uggayha vadeyya nāgo;

Elambujaṃ kaṇḍakavārijaṃ yathā, jalena paṅkena canūpalittaṃ;

Evaṃ munī santivādo agiddho, kāme ca loke ca anūpalitto’’ti.

81.

Na vedagū diṭṭhiyā[diṭṭhiyāyako (ka. aṭṭha.) su. ni. 852]na mutiyā, sa mānameti na hi tammayo so;

Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesu.

Navedagū diṭṭhiyā na mutiyā, sa mānametīti. ti paṭikkhepo. Vedagūti. Vedo vuccati catūsu maggesu ñāṇaṃ , paññā paññindriyaṃ paññābalaṃ dhammavicayasambojjhaṅgo vīmaṃsā vipassanā sammādiṭṭhi. Tehi vedehi jātijarāmaraṇassa antagato antappatto, koṭigato koṭippatto, pariyantagato pariyantappatto, vosānagato vosānappatto, tāṇagato tāṇappatto, leṇagato leṇappatto, saraṇagato saraṇappatto, abhayagato abhayappatto, accutagato accutappatto , amatagato amatappatto, nibbānagato nibbānappatto, vedānaṃ vā antaṃ gatoti vedagū, vedehi vā antaṃ gatoti vedagū, sattannaṃ vā dhammānaṃ viditattā vedagū, sakkāyadiṭṭhi viditā hoti, vicikicchā viditā hoti, sīlabbataparāmāso vidito hoti, rāgo vidito hoti, doso vidito hoti, moho vidito hoti, māno vidito hoti, viditāssa honti pāpakā akusalā dhammā saṃkilesikā ponobhavikā sadarā dukkhavipākā āyatiṃ jātijarāmaraṇiyā.

Vedāni viceyya kevalāni, [sabhiyāti bhagavā]

Samaṇānaṃ yānīdhatthi brāhmaṇānaṃ;

Sabbavedanāsu vītarāgo, sabbaṃ vedamaticca vedagū soti.

Na diṭṭhiyāti tassa dvāsaṭṭhi diṭṭhigatāni pahīnāni samucchinnāni vūpasantāni paṭipassaddhāni abhabbuppattikāni ñāṇagginā daḍḍhāni. So diṭṭhiyā na yāyati na nīyati na vuyhati na saṃharīyati, napi taṃ diṭṭhigataṃ sārato pacceti na paccāgacchatīti – na vedagū diṭṭhiyā. Na mutiyāti mutarūpena vā parato ghosena vā mahājanasammutiyā vā mānaṃ neti na upeti na upagacchati na gaṇhāti na parāmasati nābhinivisatīti – na vedagū diṭṭhiyā na mutiyā sa mānameti.

Na hi tammayo soti na taṇhāvasena diṭṭhivasena tammayo hoti tapparamo tapparāyano. Yato taṇhā ca diṭṭhi ca māno cassa pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammā ettāvatā na tammayo hoti na tapparamo na tapparāyanoti – sa mānameti na hi tammayo so.

Nakammunā nopi sutena neyyoti. Na kammunāti puññābhisaṅkhārena vā apuññābhisaṅkhārena vā āneñjābhisaṅkhārena vā na yāyati na nīyati na vuyhati na saṃharīyatīti – na kammunā. Nopi sutena neyyoti sutasuddhiyā vā parato ghosena vā mahājanasammutiyā vā na yāyati na nīyati na vuyhati na saṃharīyatīti – na kammunā nopi sutena neyyo.

Anūpanīto sa nivesanesūti. Upayāti dve upayā – taṇhūpayo ca diṭṭhūpayo ca…pe… ayaṃ taṇhūpayo…pe… ayaṃ diṭṭhūpayo. Tassa taṇhūpayo pahīno, diṭṭhūpayo paṭinissaṭṭho. Taṇhūpayassa pahīnattā, diṭṭhūpayassa paṭinissaṭṭhattā so nivesanesu anūpanīto anupalitto anupagato anajjhosito anadhimutto nikkhanto nissaṭo vippamutto visaññutto vimariyādikatena cetasā viharatīti – anūpanīto sa nivesanesu.

Tenāha bhagavā –

‘‘Na vedagū diṭṭhiyā na mutiyā, sa mānameti na hi tammayo so;

Na kammunā nopi sutena neyyo, anūpanīto sa nivesanesū’’ti.

82.

Saññāvirattassana santi ganthā, paññāvimuttassa na santi mohā;

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā[ghaṭṭayantā (syā.) su. ni. 853]vicaranti loke.

Saññāvirattassa na santi ganthāti. Yo samathapubbaṅgamaṃ ariyamaggaṃ bhāveti tassa ādito upādāya ganthā vikkhambhitā honti, arahatte patte arahato ganthā ca mohā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – saññāvirattassa na santi ganthā.

Paññāvimuttassa na santi mohāti. Yo vipassanāpubbaṅgamaṃ ariyamaggaṃ bhāveti, tassa ādito upādāya mohā vikkhambhitā honti, arahatte patte arahato mohā ca ganthā ca nīvaraṇā ca kāmasaññā byāpādasaññā vihiṃsāsaññā diṭṭhisaññā ca pahīnā honti ucchinnamūlā tālāvatthukatā anabhāvaṃkatā āyatiṃ anuppādadhammāti – paññāvimuttassa na santi mohā.

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loketi. Ye saññaṃ gaṇhanti kāmasaññaṃ byāpādasaññaṃ vihiṃsāsaññaṃ te saññāvasena ghaṭṭenti saṅghaṭṭenti. Rājānopi rājūhi vivadanti, khattiyāpi khattiyehi vivadanti, brāhmaṇāpi brāhmaṇehi vivadanti, gahapatīpi gahapatīhi vivadanti, mātāpi puttena vivadati, puttopi mātarā vivadati, pitāpi puttena vivadati, puttopi pitarā vivadati, bhātāpi bhātarā vivadati, bhaginīpi bhaginiyā vivadati, bhātāpi bhaginiyā vivadati, bhaginīpi bhātarā vivadati, sahāyopi sahāyena vivadati . Te tattha kalahaviggahavivādamāpannā aññamaññaṃ pāṇīhipi upakkamanti, leḍḍūhipi [leṭṭūhipi (ka.)] upakkamanti, daṇḍehipi upakkamanti, satthehipi upakkamanti. Te tattha maraṇampi nigacchanti maraṇamattampi dukkhaṃ. Ye diṭṭhiṃ gaṇhanti ‘‘sassato loko’’ti vā…pe… ‘‘neva hoti na na hoti tathāgato paraṃ maraṇā’’ti vā te diṭṭhivasena ghaṭṭenti saṅghaṭṭenti, satthārato satthāraṃ ghaṭṭenti, dhammakkhānato dhammakkhānaṃ ghaṭṭenti, gaṇato gaṇaṃ ghaṭṭenti, diṭṭhiyā diṭṭhiṃ ghaṭṭenti, paṭipadāya paṭipadaṃ ghaṭṭenti, maggato maggaṃ ghaṭṭenti.

Atha vā te vivadanti, kalahaṃ karonti, bhaṇḍanaṃ karonti, viggahaṃ karonti, vivādaṃ karonti, medhagaṃ karonti – ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsi…pe… nibbeṭhehi vā sace pahosī’’ti. Tesaṃ abhisaṅkhārā appahīnā; abhisaṅkhārānaṃ appahīnattā gatiyā ghaṭṭenti, niraye ghaṭṭenti, tiracchānayoniyā ghaṭṭenti, pettivisaye ghaṭṭenti, manussaloke ghaṭṭenti, devaloke ghaṭṭenti, gatiyā gatiṃ… upapattiyā upapattiṃ… paṭisandhiyā paṭisandhiṃ… bhavena bhavaṃ… saṃsārena saṃsāraṃ… vaṭṭena vaṭṭaṃ ghaṭṭenti saṅghaṭṭenti vadanti vicaranti viharanti iriyanti vattenti pālenti yapenti yāpenti. Loketi apāyaloke…pe… āyatanaloketi – saññañca diṭṭhiñca ye aggahesuṃ te ghaṭṭamānā vicaranti loke.

Tenāha bhagavā –

‘‘Saññāvirattassa na santi ganthā, paññāvimuttassa na santi mohā;

Saññañca diṭṭhiñca ye aggahesuṃ, te ghaṭṭamānā vicaranti loke’’ti.

Māgaṇḍiyasuttaniddeso navamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app