8. Sammappadhānavibhaṅgo

1. Suttantabhājanīyavaṇṇanā

390. Idāni tadanantare sammappadhānavibhaṅge cattāroti gaṇanaparicchedo. Tena na tato heṭṭhā na uddhanti sammappadhānaparicchedaṃ dīpeti. Sammappadhānāti kāraṇappadhānā upāyappadhānā yonisopadhānā. Idha bhikkhūti imasmiṃ sāsane paṭipannako bhikkhu. Anuppannānanti anibbattānaṃ. Pāpakānanti lāmakānaṃ. Akusalānaṃ dhammānanti akosallasambhūtānaṃ dhammānaṃ. Anuppādāyāti na uppādanatthāya. Chandaṃ janetīti kattukamyatāsaṅkhātaṃ kusalacchandaṃ janeti uppādeti. Vāyamatīti payogaṃ parakkamaṃ karoti. Vīriyaṃ ārabhatīti kāyikacetasikaṃ vīriyaṃ karoti. Cittaṃ paggaṇhātīti teneva sahajātavīriyena cittaṃ ukkhipati. Padahatīti padhānavīriyaṃ karoti. Paṭipāṭiyā panetāni cattāripi padāni āsevanābhāvanābahulīkammasātaccakiriyāhi yojetabbāni.

Uppannānaṃ pāpakānanti anuppannanti avattabbataṃ āpannānaṃ pāpadhammānaṃ. Pahānāyāti pajahanatthāya. Anuppannānaṃ kusalānaṃ dhammānanti anibbattānaṃ kosallasambhūtānaṃ dhammānaṃ. Uppādāyāti uppādanatthāya. Uppannānanti nibbattānaṃ. Ṭhitiyāti ṭhitatthāya. Asammosāyāti anassanatthaṃ. Bhiyyobhāvāyāti punappunaṃ bhāvāya. Vepullāyāti vipulabhāvāya. Bhāvanāyāti vaḍḍhiyā. Pāripūriyāti paripūraṇatthāya. Ayaṃ tāva catunnaṃ sammappadhānānaṃ uddesavāravasena ekapadiko atthuddhāro.

391. Idāni paṭipāṭiyā tāni padāni bhājetvā dassetuṃ kathañca bhikkhu anuppannānantiādinā nayena niddesavāro āraddho. Tattha yaṃ heṭṭhā dhammasaṅgahe āgatasadisaṃ, taṃ tassa vaṇṇanāyaṃ vuttanayeneva veditabbaṃ. Yaṃ pana tasmiṃ anāgataṃ, tattha chandaniddese tāva yo chandoti yo chandaniyavasena chando. Chandikatāti chandikabhāvo, chandakaraṇākāro vā. Kattukamyatāti kattukāmatā. Kusaloti cheko. Dhammacchandoti sabhāvacchando. Ayañhi chando nāma taṇhāchando, diṭṭhichando, vīriyachando, dhammacchandoti bahuvidho nānappakārako. Tesu dhammacchandoti imasmiṃ ṭhāne kattukamyatākusaladhammacchando adhippeto.

Imaṃ chandaṃ janetīti chandaṃ kurumānova chandaṃ janeti nāma. Sañjanetīti upasaggena padaṃ vaḍḍhitaṃ. Uṭṭhapetīti chandaṃ kurumānova taṃ uṭṭhapeti nāma. Samuṭṭhapetīti upasaggena padaṃ vaḍḍhitaṃ. Nibbattetīti chandaṃ kurumānova taṃ nibbatteti nāma. Abhinibbattetīti upasaggena padaṃ vaḍḍhitaṃ. Apica chandaṃ karontova chandaṃ janeti nāma. Tameva satataṃ karonto sañjaneti nāma. Kenacideva antarāyena patitaṃ puna ukkhipanto uṭṭhapeti nāma. Pabandhaṭṭhitiṃ pāpento samuṭṭhapeti nāma. Taṃ pākaṭaṃ karonto nibbatteti nāma. Anosakkanatāya alīnavuttitāya anolīnavuttitāya abhimukhabhāvena nibbattento abhinibbatteti nāma.

394. Vīriyaniddese vīriyaṃ karontova vīriyaṃ ārabhati nāma. Dutiyapadaṃ upasaggena vaḍḍhitaṃ. Vīriyaṃ karontoyeva ca āsevati bhāveti nāma. Punappunaṃ karonto vahulīkaroti. Āditova karonto ārabhati. Punappunaṃ karonto samārabhati. Bhāvanāvasena bhajanto āsevati. Vaḍḍhento bhāveti. Sabbakiccesu tadeva bahulīkaronto bahulīkarotīti veditabbo.

395. Cittapaggahaniddese vīriyapaggahena yojento cittaṃ paggaṇhāti, ukkhipatīti attho. Punappunaṃ paggaṇhanto sampaggaṇhāti. Evaṃ sampaggahitaṃ yathā na patati tathā naṃ vīriyupatthambhena upatthambhento upatthambheti. Upatthambhitampi thirabhāvatthāya punappunaṃ upatthambhento paccupatthambheti nāma.

406.Ṭhitiyātipadassa niddese sabbesampi asammosādīnaṃ ṭhitivevacanabhāvaṃ dassetuṃ yā ṭhiti so asammosotiādi vuttaṃ. Ettha hi heṭṭhimaṃ heṭṭhimaṃ padaṃ uparimassa uparimassa padassa attho, uparimaṃ uparimaṃ padaṃ heṭṭhimassa heṭṭhimassa atthotipi vattuṃ vaṭṭati. Sesaṃ sabbattha uttānatthamevāti. Ayaṃ tāva pāḷivaṇṇanā.

Ayaṃ panettha vinicchayakathā. Ayañhi sammappadhānakathā nāma duvidhā – lokiyā lokuttarā ca. Tattha lokiyā sabbapubbabhāge hoti. Sā kassapasaṃyuttapariyāyena lokiyamaggakkhaṇe veditabbā. Vuttañhi tattha –

‘‘Cattāro me, āvuso, sammappadhānā. Katame cattāro?

Idhāvuso, bhikkhu ‘anuppannā me pāpakā akusalā dhammā uppajjamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti; ‘uppannā me pāpakā akusalā dhammā appahīyamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti; ‘anuppannā me kusalā dhammā anuppajjamānā anatthāya saṃvatteyyu’nti ātappaṃ karoti. ‘Uppannā me kusalā dhammā nirujjhamānā anatthāya saṃvatteyyu’nti ātappaṃ karotī’’ti (saṃ. ni. 2.145).

Ettha ca ‘anuppannā me kusalā dhammā’ti samathavipassanā ceva maggo ca. Uppannākusalā nāma samathavipassanāva. Maggo pana sakiṃ uppajjitvā nirujjhamāno anatthāya saṃvattanako nāma natthi. So hi phalassa paccayaṃ datvāva nirujjhati. Purimasmiṃ vā samathavipassanāva gahetabbāti vuttaṃ, taṃ pana na yuttaṃ.

Tattha ‘‘uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantī’’ti atthassa āvibhāvatthaṃ idaṃ vatthu – eko kira khīṇāsavatthero ‘mahācetiyañca mahābodhiñca vandissāmī’ti samāpattilābhinā bhaṇḍagāhakasāmaṇerena saddhiṃ janapadato mahāvihāraṃ āgantvā vihārapariveṇaṃ pāvisi; sāyanhasamaye mahābhikkhusaṅghe cetiyaṃ vandamāne cetiyaṃ vandanatthāya na nikkhami. Kasmā? Khīṇāsavānañhi tīsu ratanesu mahantaṃ gāravaṃ hoti. Tasmā bhikkhusaṅghe vanditvā paṭikkante manussānaṃ sāyamāsabhuttavelāya sāmaṇerampi ajānāpetvā ‘cetiyaṃ vandissāmī’ti ekakova nikkhami. Sāmaṇero ‘kiṃ nu kho thero avelāya ekakova gacchati, jānissāmī’ti upajjhāyassa padānupadikova nikkhami. Thero anāvajjanena tassa āgamanaṃ ajānanto dakkhiṇadvārena mahācetiyaṅgaṇaṃ āruḷho. Sāmaṇeropi anupadaṃyeva āruḷho.

Mahāthero mahācetiyaṃ ulloketvā buddhārammaṇaṃ pītiṃ gahetvā sabbaṃ cetaso samannāharitvā haṭṭhapahaṭṭho mahācetiyaṃ vandati. Sāmaṇero therassa vandanākāraṃ disvā ‘upajjhāyo me ativiya pasannacitto vandati; kiṃ nu kho pupphāni labhitvā pūjaṃ kareyyā’ti cintesi. There vanditvā uṭṭhāya sirasi añjaliṃ ṭhapetvā mahācetiyaṃ ulloketvā ṭhite sāmaṇero ukkāsitvā attano āgatabhāvaṃ jānāpesi. Thero parivattetvā olokento ‘‘kadā āgatosī’’ti pucchi. ‘‘Tumhākaṃ cetiyaṃ vandanakāle, bhante; ativiya pasannā cetiyaṃ vandittha; kinnu kho pupphāni labhitvā pūjeyyāthā’’ti? ‘‘Āma, sāmaṇera, imasmiṃ cetiye viya aññatra ettakaṃ dhātunidhānaṃ nāma natthi. Evarūpaṃ asadisaṃ mahāthūpaṃ pupphāni labhitvā ko na pūjeyyā’’ti? ‘‘Tena hi, bhante, adhivāsetha, āharissāmī’’ti tāvadeva jhānaṃ samāpajjitvā iddhiyā himavantaṃ gantvā vaṇṇagandhasampannāni pupphāni gahetvā parissāvanaṃ pūretvā mahāthere dakkhiṇamukhato pacchimamukhe asampatteyeva āgantvā pupphaparissāvanaṃ hatthe ṭhapetvā ‘‘pūjetha bhante’’ti āha. Thero ‘‘atimandāni no, sāmaṇera, pupphānī’’ti āha. ‘‘Gacchatha, bhante, bhagavato guṇe āvajjetvā pūjethā’’ti.

Thero pacchimamukhanissitena sopānena āruyha kucchivedikābhūmiyaṃ pupphapūjaṃ kātuṃ āraddho. Vedikābhūmi paripuṇṇā; pupphāni patitvā dutiyabhūmiyaṃ jaṇṇuppamāṇena odhinā pūrayiṃsu. Tato otaritvā pādapiṭṭhikapantiṃ pūjesi; sāpi paripūri; paripuṇṇabhāvaṃ ñatvā heṭṭhimatale vikiranto agamāsi; sabbaṃ cetiyaṅgaṇaṃ paripūri; tasmiṃ paripuṇṇe ‘‘sāmaṇera, pupphāni na khīyantī’’ti āha. ‘‘Parissāvanaṃ, bhante, adhomukhaṃ karothā’’ti. Adhomukhaṃ katvā cālesi. Tadā pupphāni khīṇāni. Thero parissāvanaṃ sāmaṇerassa datvā saddhiṃ hatthipākārena cetiyaṃ tikkhattuṃ padakkhiṇaṃ katvā catūsu ṭhānesu vanditvā pariveṇaṃ gacchanto cintesi – ‘yāva mahiddhiko vatāyaṃ sāmaṇero; sakkhissati nu kho imaṃ iddhānubhāvaṃ rakkhitunti? Tato ‘na sakkhissatī’ti disvā sāmaṇeraṃ āha – ‘‘sāmaṇera, tvaṃ idāni mahiddhiko; evarūpaṃ pana iddhiṃ nāsetvā pacchimakāle kāṇapesakāriyā hatthena madditaṃkañjiyaṃ pivissasī’’ti. Daharakabhāvassa nāmesa doso yaṃ so upajjhāyassa kathāya saṃvejetvā ‘kammaṭṭhānaṃ me, bhante, ācikkhathā’ti na yāci; ‘amhākaṃ upajjhāyo kiṃ vadatī’ti taṃ pana asuṇanto viya agamāsi.

Thero mahācetiyañca mahābodhiñca vanditvā sāmaṇeraṃ pattacīvaraṃ gāhāpetvā anupubbena kuṭeḷitissamahāvihāraṃ agamāsi. Sāmaṇero upajjhāyassa padānupadiko hutvā bhikkhācāraṃ na gacchati. ‘‘Kataraṃ gāmaṃ pavisatha, bhante’’ti pucchitvā pana ‘idāni me upajjhāyo gāmadvāraṃ sampatto bhavissatī’ti ñatvā attano ca upajjhāyassa ca pattacīvaraṃ gahetvā ākāsenāgantvā therassa pattacīvaraṃ datvā piṇḍāya pavisati. Thero sabbakālaṃ ovadati – ‘‘sāmaṇera, mā evamakāsi; puthujjaniddhi nāma calā anibaddhā; asappāyaṃ rūpādiārammaṇaṃ labhitvā appamattakeneva bhijjati; santāya samāpattiyā parihīnā brahmacariyavāse santhambhituṃ na sakkontī’’ti. Sāmaṇero ‘kiṃ katheti mayhaṃ upajjhāyo’ti sotuṃ na icchati, tatheva karoti. Thero anupubbena cetiyavandanaṃ karonto kammupendavihāraṃ nāma gato. Tattha vasantepi there sāmaṇero tatheva karoti.

Athekadivasaṃ ekā pesakāradhītā abhirūpā paṭhamavaye ṭhitā kammupendagāmato nikkhamitvā padumassaraṃ oruyha gāyamānā pupphāni bhañjati. Tasmiṃ samaye sāmaṇero padumassaramatthakena gacchati gacchanto pana, sakkaralasikāya kāṇamakkhikā viya, tassā gītasadde bajjhi; tāvadeva iddhi antarahitā, chinnapakkho kāko viya ahosi. Santasamāpattibalena pana tattheva udakapiṭṭhe apatitvā simbalitūlaṃ viya patamānaṃ anupubbena padumassaratīre aṭṭhāsi. So vegena gantvā upajjhāyassa pattacīvaraṃ datvā nivatti. Mahāthero ‘pagevetaṃ mayā diṭṭhaṃ, nivāriyamānopi na nivattissatī’ti kiñci avatvā piṇḍāya pāvisi.

Sāmaṇero gantvā padumassaratīre aṭṭhāsi tassā paccuttaraṇaṃ āgamayamāno. Sāpi sāmaṇeraṃ ākāsena gacchantañca punāgantvā ṭhitañca disvā ‘addhā esa maṃ nissāya ukkaṇṭhito’ti ñatvā ‘paṭikkama sāmaṇerā’ti āha. Sopi paṭipakkami. Itarā paccuttaritvā sāṭakaṃ nivāsetvā taṃ upasaṅkamitvā ‘kiṃ, bhante’ti pucchi. So tamatthaṃ ārocesi. Sā bahūhi kāraṇehi gharāvāse ādīnavaṃ brahmacariyavāse ānisaṃsañca dassetvā ovadamānāpi tassa ukkaṇṭhaṃ vinodetuṃ asakkontī ‘ayaṃ mama kāraṇā evarūpāya iddhiyā parihīno; na dāni yuttaṃ pariccajitu’nti. ‘Idheva tiṭṭhā’ti vatvā gharaṃ gantvā mātāpitūnaṃ taṃ pavattiṃ ārocesi. Tepi āgantvā nānappakāraṃ ovadamānā vacanaṃ aggaṇhantaṃ āhaṃsu – ‘‘tvaṃ amhe uccākulāti mā sallakkhesi. Mayaṃ pesakārā. Sakkhissasi pesakārakammaṃ kātu’’nti? Sāmaṇero āha – ‘‘upāsaka, gihībhūto nāma pesakārakammaṃ vā kareyya naḷakārakammaṃ vā, kiṃ iminā, mā sāṭakamatte lobhaṃ karothā’’ti . Pesakārako udare baddhasāṭakaṃ datvā gharaṃ netvā dhītaraṃ adāsi.

So pesakārakammaṃ uggaṇhitvā pesakārehi saddhiṃ sālāya kammaṃ karoti. Aññesaṃ itthiyo pātova bhattaṃ sampādetvā āhariṃsu. Tassa bhariyā na tāva āgacchati. So itaresu kammaṃ vissajjetvā bhuñjamānesu tasaraṃ vaṭṭento nisīdi. Sā pacchā āgamāsi. Atha naṃ so ‘aticirena āgatāsī’ti tajjesi. Mātugāmo ca nāma api cakkavattirājānaṃ attani paṭibaddhacittaṃ ñatvā dāsaṃ viya sallakkheti. Tasmā sā evamāha – ‘‘aññesaṃ ghare dārupaṇṇaloṇādīni sannihitāni; bāhirato āharitvā dāyakā pesakārakāpi atthi. Ahaṃ pana ekikā; tvampi ‘mayhaṃ ghare idaṃ atthi, idaṃ natthī’ti na jānāsi. Sace icchasi bhuñja, no ce icchasi mā bhuñjā’’ti. So ‘na kevalaṃ ussūre bhattaṃ āharasi, vācāyapi maṃ ghaṭṭesī’ti kujjhitvā aññaṃ paharaṇaṃ apassanto tameva tasaradaṇḍakaṃ tasarato luñcitvā khipi. Sā taṃ āgacchantaṃ disvā īsakaṃ parivatti. Tasaradaṇḍakassa ca koṭi nāma tikhiṇā hoti. Sā tassā parivattamānāya akkhikoṭiyaṃ pavisitvā aṭṭhāsi. Sā ubhohi hatthehi vegena akkhiṃ aggahesi. Bhinnaṭṭhānato lohitaṃ paggharati.

So tasmiṃ kāle upajjhāyassa vacanaṃ anussari ‘idaṃ sandhāya maṃ upajjhāyo ‘‘anāgate kāle kāṇapesakāriyā hatthena madditaṃ kañjiyaṃ pivissasī’’ti āha. Idaṃ therena diṭṭhaṃ bhavissati. Aho dīghadassī ayyo’ti mahāsaddena rodituṃ ārabhi. Tamenaṃ aññe ‘‘alaṃ, āvuso, mā rodi; akkhi nāma bhinnaṃ na sakkā rodanena paṭipākatikaṃ kātu’’nti āhaṃsu. So ‘‘nāhaṃ etamatthaṃ rodāmi; apica kho idaṃ sandhāya rodāmī’’ti sabbaṃ pavattiṃ paṭipāṭiyā kathesi. Evaṃ uppannā samathavipassanā nirujjhamānā anatthāya saṃvattanti.

Aparampi vatthu – tiṃsamattā bhikkhū kalyāṇiyaṃ mahācetiyaṃ vanditvā aṭavimaggena mahāmaggaṃ otaramānā antarāmagge jhāmakkhette kammaṃ katvā āgacchantaṃ ekaṃ manussaṃ addasaṃsu. Tassa sarīraṃ masimakkhitaṃ hoti, masimakkhitameva ca ekaṃ kāsāvaṃ kacchaṃ pīḷetvā nivatthaṃ. Olokiyamāno jhāmakhāṇuko viya khāyati. So divasabhāge kammaṃ katvā upaḍḍhajhāyamānānaṃ dārūnaṃ kalāpaṃ ukkhipitvā piṭṭhiyaṃ vippakiṇṇehi kesehi kummaggena āgantvā bhikkhūnaṃ sammukhe aṭṭhāsi. Sāmaṇerā disvā aññamaññaṃ olokayamānā ‘‘āvuso, tuyhaṃ pitā, tuyhaṃ mahāpitā, tuyhaṃ mātulo’’ti hasamānā gantvā ‘‘ko nāmosi tvaṃ, upāsakā’’ti nāmaṃ pucchiṃsu. So nāmaṃ pucchito vippaṭisārī hutvā dārukalāpaṃ chaḍḍetvā vatthaṃ saṃvidhāya nivāsetvā mahāthere vanditvā ‘‘tiṭṭhatha tāva, bhante’’ti āha. Mahātherā aṭṭhaṃsu.

Daharasāmaṇerā āgantvā mahātherānaṃ sammukhāpi parihāsaṃ karonti. Upāsako āha – ‘‘bhante, tumhe maṃ passitvā parihasatha; ettakeneva matthakaṃ pattamhāti sallakkhetha. Ahampi pubbe tumhādisova samaṇo ahosiṃ. Tumhākaṃ pana cittekaggatāmattampi natthi. Ahaṃ imasmiṃ sāsane mahiddhiko mahānubhāvo ahosiṃ; ākāsaṃ gahetvā pathaviṃ karomi, pathaviṃ ākāsaṃ; dūraṃ gaṇhitvā santikaṃ karomi, santikaṃ dūraṃ; cakkavāḷasahassaṃ khaṇena vinivijjhāmi. Hatthe me passatha; idāni pana makkaṭahatthasadisā. Ahaṃ imeheva hatthehi idha nisinnova candimasūriye parāmasiṃ. Imesaṃyeva pādānaṃ candimasūriye pādakathalikaṃ katvā nisīdiṃ. Evarūpā me iddhi pamādena antarahitā. Tumhe mā pamajjittha. Pamādena hi evarūpaṃ byasanaṃ pāpuṇanti. Appamattā viharantā jātijarāmaraṇassa antaṃ karonti. Tasmā tumhe maññeva ārammaṇaṃ karitvā appamattā hotha, bhante’’ti tajjetvā ovādamadāsi. Te tassa kathentasseva saṃvegaṃ āpajjitvā vipassamānā tiṃsa janā tattheva arahattaṃ pāpuṇiṃsūti. Evampi uppannā samathavipassanā nirujjhamānā anatthāya saṃvattantīti veditabbā. Ayaṃ tāva lokiyasammappadhānakathāya vinicchayo.

Lokuttaramaggakkhaṇe panetaṃ ekameva vīriyaṃ catukiccasādhanavasena cattāri nāmāni labhati. Tattha anuppannānanti asamudācāravasena vā ananubhūtārammaṇavasena vā anuppannānaṃ; aññathā hi anamatagge saṃsāre anuppannā pāpakā akusalā dhammā nāma natthi. Anuppannā pana uppajjamānāpi eteyeva uppajjanti , pahīyamānāpi eteyeva pahīyanti.

Tattha ekaccassa vattavasena kilesā na samudācaranti. Ekaccassa ganthadhutaṅgasamādhivipassanā navakammikānaṃ aññataravasena. Kathaṃ? Ekacco hi vattasampanno hoti. Tassa dvāsītikhuddakavattāni (cūḷava. 243 ādayo), cuddasa mahāvattāni (cūḷava. 356 ādayo), cetiyaṅgaṇabodhiyaṅgaṇapānīyamāḷauposathāgāraāgantukagamikavattāni ca karontasseva kilesā okāsaṃ na labhanti; aparabhāge panassa vattaṃ vissajjetvā bhinnavattassa vicarato ayonisomanasikārañceva sativossaggañca āgamma uppajjanti. Evaṃ asamudācāravasena anuppannā uppajjanti nāma.

Ekacco ganthayutto hoti; ekampi nikāyaṃ gaṇhāti, dvepi, tayopi, cattāropi, pañcapi. Tasseva tepiṭakaṃ buddhavacanaṃ atthavasena pāḷivasena anusandhivasena pubbāparavasena gaṇhantassa sajjhāyantassa cintentassa vācentassa desentassa pakāsentassa kilesā okāsaṃ na labhanti; aparabhāge panassa ganthakammaṃ pahāya kusītassa vicarato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco pana dhutaṅgadharo hoti, terasa dhutaṅgaguṇe samādāya vattati. Tassa dhutaṅgaguṇe pariharantassa kilesā okāsaṃ na labhanti; aparabhāge panassa dhutaṅgāni vissajjetvā bāhullāya āvaṭṭassa vicarato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā uppajjanti nāma.

Ekacco pana aṭṭhasu samāpattīsu ciṇṇavasī hoti. Tassa paṭhamajjhānādīsu āvajjanavasīādīnaṃ vasena viharantassa kilesā okāsaṃ na labhanti; aparabhāge panassa parihīnajjhānassa vā vissaṭṭhajjhānassa vā bhassādīsu anuyuttassa viharato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma.

Ekacco pana vipassako hoti; sattasu vā vipassanāsu aṭṭhārasasu vā mahāvipassanāsu kammaṃ karonto viharati. Tassevaṃ viharato kilesā okāsaṃ na labhanti; aparabhāge panassa vipassanākammaṃ pahāya kāyadaḷhībahulassa viharato ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma.

Ekacco pana navakammiko hoti, uposathāgārabhojanasālādīni karoti. Tassa tesaṃ upakaraṇāni cintentassa kilesā okāsaṃ na labhanti; aparabhāge panassa navakamme niṭṭhite vā vissaṭṭhe vā ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma.

Ekacco pana brahmalokā āgato suddhasatto hoti. Tassa anāsevanāya kilesā okāsaṃ na labhanti; aparabhāge panassa laddhāsevanassa ayonisomanasikārasativossagge āgamma uppajjanti. Evampi asamudācāravasena anuppannā kilesā uppajjanti nāma. Evaṃ tāva asamucāravasena anuppannatā veditabbā.

Kathaṃ ananubhūtārammaṇavasena? Idhekacco ananubhūtapubbaṃ manāpiyādibhedaṃ ārammaṇaṃ labhati. Tassa tattha ayonisomanasikārasativossagge āgamma rāgādayo kilesā uppajjanti. Evaṃ ananubhūtārammaṇavasena anuppannā uppajjanti nāma. Lokuttaramaggakkhaṇe pana ekameva vīriyaṃ.

Ye ca evaṃ anuppannā uppajjeyyuṃ, te yathā neva uppajjanti, evaṃ nesaṃ anuppādakiccaṃ uppannānañca pahānakiccaṃ sādheti. Tasmā uppannānaṃ pāpakānanti ettha pana catubbidhaṃ uppannaṃ – vattamānuppannaṃ, bhutvā vigatuppannaṃ, okāsakatuppannaṃ, bhūmiladdhuppannanti. Tattha ye kilesā vijjamānā uppādādisamaṅgino – idaṃ vattamānuppannaṃ nāma. Kamme pana javite ārammaṇarasaṃ anubhavitvā niruddhavipāko bhutvā vigataṃ nāma. Kammaṃ uppajjitvā niruddhaṃ bhutvā vigataṃ nāma. Tadubhayampi bhutvā vigatuppannanti saṅkhaṃ gacchati. Kusalākusalakammaṃ aññassa kammassa vipākaṃ paṭibāhitvā attano vipākassa okāsaṃ karoti. Evaṃ kate okāse vipāko uppajjamāno okāsakaraṇato paṭṭhāya uppannoti vuccati. Idaṃ okāsakatuppannaṃ nāma.

Pañcakkhandhā pana vipassanāya bhūmi nāma. Te atītādibhedā honti. Tesu anusayitakilesā pana atītā vā anāgatā vā paccuppannā vāti na vattabbā. Atītakkhandhesu anusayitāpi hi appahīnāva honti. Anāgatakkhandhesu, paccuppannakkhandhesu anusayitāpi appahīnāva honti. Idaṃ bhūmiladdhuppannaṃ nāma. Tenāhu porāṇā – ‘‘tāsu tāsu bhūmīsu asamugghātitā kilesā bhūmiladdhuppannāti saṅkhaṃ gacchantī’’ti.

Aparampi catubbidhaṃ uppannaṃ – samudācāruppannaṃ, ārammaṇādhigahituppannaṃ, avikkhambhituppannaṃ, asamugdhātituppannanti. Tattha sampati vattamānaṃyeva ‘samudācāruppannaṃ’ nāma. Sakiṃ cakkhūni ummīletvā ārammaṇe nimitte gahite anussaritānussaritakkhaṇe kilesā nuppajjissantīti na vattabbā. Kasmā? Ārammaṇassa adhigahitattā. Yathā kiṃ? Yathā khīrarukkhassa kuṭhāriyā āhatāhataṭṭhāne khīraṃ na nikkhamissatīti na vattabbaṃ, evaṃ. Idaṃ ‘ārammaṇādhigahituppannaṃ’ nāma. Samāpattiyā avikkhambhitakilesā pana imasmiṃ nāma ṭhāne nuppajjissantīti na vattabbā. Kasmā? Avikkhambhitattā. Yathā kiṃ? Yathā sace khīrarukkhaṃ kuṭhāriyā āhaneyyuṃ, ‘imasmiṃ nāma ṭhāne khīraṃ na nikkhameyyā’ti na vattabbaṃ, evaṃ. Idaṃ ‘avikkhambhituppannaṃ’ nāma. Maggena asamugghātitakilesā pana bhavagge nibbattassāpi nuppajjissantīti purimanayeneva vitthāretabbaṃ. Idaṃ ‘asamugghātituppannaṃ’ nāma.

Imesu uppannesu vattamānuppannaṃ, bhutvāvigatuppannaṃ, okāsakatuppannaṃ, samudācāruppannanti catubbidhaṃ uppannaṃ na maggavajjhaṃ; bhūmiladdhuppannaṃ, ārammaṇādhiggahituppannaṃ, avikkhambhituppannaṃ, asamugghātituppannanti catubbidhaṃ maggavajjhaṃ. Maggo hi uppajjamāno ete kilese pajahati. So ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Vuttampi cetaṃ –

‘‘Hañci atīte kilese pajahati, tena hi khīṇaṃ khepeti, niruddhaṃ nirodheti, vigataṃ vigameti, atthaṅgataṃ atthaṃ gameti, atītaṃ yaṃ natthi taṃ pajahati. Hañci anāgate kilese pajahati, tena hi ajātaṃ pajahati, anibbattaṃ anuppannaṃ apātubhūtaṃ pajahati, anāgataṃ yaṃ natthi taṃ pajahati. Hañci paccuppanne kilese pajahati, tena hi ratto rāgaṃ pajahati, duṭṭho dosaṃ, mūḷho mohaṃ, vinibaddho mānaṃ, parāmaṭṭho diṭṭhiṃ, vikkhepagato uddhaccaṃ, aniṭṭhaṅgato vicikicchaṃ, thāmagato anusayaṃ pajahati; kaṇhasukkadhammā yuganaddhā samameva vattanti; saṃkilesikā maggabhāvanā hoti…pe… tena hi natthi maggabhāvanā, natthi phalasacchikiriyā, natthi kilesappahānaṃ, natthi dhammābhisamayo’ti. ‘Atthi maggabhāvanā…pe… atthi dhammābhisamayo’ti. Yathā kathaṃ viya? Seyyathāpi taruṇo rukkho…pe… apātubhūtāneva na pātubhavanti’’ti (paṭi. ma. 3.21).

Iti pāḷiyaṃ ajātaphalarukkho āgato; jātaphalarukkhena pana dīpetabbaṃ. Yathā hi saphalo taruṇaambarukkho. Tassa phalāni manussā paribhuñjeyyuṃ, sesāni pātetvā pacchiyo pūreyyuṃ. Athañño puriso taṃ pharasunā chindeyya. Tenassa neva atītāni phalāni nāsitāni honti, na anāgatapaccuppannāni ca nāsitāni; atītāni hi manussehi paribhuttāni, anāgatāni anibbattāni na sakkā nāsetuṃ . Yasmiṃ pana samaye so chinno tadā phalāniyeva natthīti paccuppannānipi anāsitāni. Sace pana rukkho acchinno assa, athassa pathavīrasañca āporasañca āgamma yāni phalāni nibbatteyyuṃ, tāni nāsitāni honti. Tāni hi ajātāneva na jāyanti, anibbattāneva na nibbattanti, apātubhūtāneva na pātubhavanti. Evameva maggo nāpi atītādibhede kilese pajahati, nāpi na pajahati. Yesañhi kilesānaṃ maggena khandhesu apariññātesu uppatti siyā, maggena uppajjitvā khandhānaṃ pariññātattā te kilesā ajātāva na jāyanti, anibbattāva na nibbattanti, apātubhūtāva na pātubhavanti. Taruṇaputtāya itthiyā puna avijāyanatthaṃ byādhitānaṃ rogavūpasamatthaṃ pītabhesajjehi cāpi ayamattho vibhāvetabbo. Evaṃ maggo ye kilese pajahati, te atītā vā anāgatā vā paccuppannā vāti na vattabbā. Na ca maggo kilese na pajahati. Ye pana maggo kilese pajahati, te sandhāya ‘uppannānaṃ pāpakāna’ntiādi vuttaṃ.

Na kevalañca maggo kileseyeva pajahati, kilesānaṃ pana appahīnattā ye uppajjeyyuṃ upādinnakkhandhā, tepi pajahatiyeva. Vuttampi cetaṃ ‘‘sotāpattimaggañāṇena abhisaṅkhāraviññāṇassa nirodhena satta bhave ṭhapetvā anamatagge saṃsāre ye uppajjeyyuṃ nāmañca rūpañca etthete nirujjhantī’’ti (cūḷani. ajitamāṇavapucchāniddesa 6) vitthāro. Iti maggo upādinnato anupādinnato ca vuṭṭhāti. Bhavavasena pana sotāpattimaggo apāyabhavato vuṭṭhāti . Sakadāgāmimaggo sugatibhavekadesato; anāgāmimaggo sugatikāmabhavato; vuṭṭhāti arahattamaggo rūpārūpabhavato vuṭṭhāti, sabbabhavehi vuṭṭhātiyevātipi vadanti.

Atha maggakkhaṇe kathaṃ anuppannānaṃ uppādāya bhāvanā hoti? Kathaṃ vā uppannānaṃ ṭhitiyāti? Maggappavattiyā eva. Maggo hi pavattamāno pubbe anuppannapubbattā anuppanno nāma vuccati. Anāgatapubbañhi ṭhānaṃ gantvā ananubhūtapubbaṃ vā ārammaṇaṃ anubhavitvā vattāro bhavanti – ‘anāgataṭṭhānaṃ āgatamha, ananubhūtaṃ ārammaṇaṃ anubhavāmā’ti. Yā cassa pavatti, ayameva ṭhiti nāmāti ṭhitiyā bhāvetīti vattuṃ vaṭṭati. Evametassa bhikkhuno idaṃ lokuttaramaggakkhaṇe vīriyaṃ ‘‘anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāyā’’tiādīni cattāri nāmāni labhati. Ayaṃ lokuttaramaggakkhaṇe sammappadhānakathā. Evamettha lokiyalokuttaramissakā sammappadhānā niddiṭṭhāti.

Suttantabhājanīyavaṇṇanā.

2. Abhidhammabhājanīyavaṇṇanā

408. Abhidhammabhājanīye sabbānipi sammappadhānāni dhammasaṅgaṇiyaṃ vibhattassa desanānayassa mukhamattameva dassentena niddiṭṭhāni. Tattha nayabhedo veditabbo. Kathaṃ? Paṭhamasammappadhāne tāva sotāpattimagge jhānābhinivese suddhikapaṭipadā, suddhikasuññatā, suññatapaṭipadā, suddhikaappaṇihitā, appaṇihitapaṭipadāti imesu pañcasu ṭhānesu dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ vasena dasa nayā honti. Evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni. Tāni catūhi adhipatīhi catugguṇitāni aṭṭha. Iti suddhikāni dve sādhipatīni aṭṭhāti sabbampi nayasahassaṃ hoti. Tathādutiyasammappadhānādīsu suddhikasammappadhāne cāti sotāpattimagge pañcanayasahassāni. Yathā ca sotāpattimagge, evaṃ sesamaggesupīti kusalavaseneva vīsati nayasahassāni. Vipāke pana sammappadhānehi kattabbakiccaṃ natthīti vipākavāro na gahitoti. Sammappadhānāni panettha nibbattitalokuttarāneva kathitānīti veditabbāni.

Abhidhammabhājanīyavaṇṇanā.

3. Pañhāpucchakavaṇṇanā

427. Pañhāpucchake pāḷianusāreneva sammappadhānānaṃ kusalādibhāvo veditabbo. Ārammaṇattikesu pana sabbānipi etāni appamāṇaṃ nibbānaṃ ārabbha pavattito appamāṇārammaṇāneva, na maggārammaṇāni; sahajātahetuvasena pana maggahetukāni; vīmaṃsaṃ jeṭṭhakaṃ katvā maggabhāvanākāle maggādhipatīni; chandacittajeṭṭhikāya maggabhāvanāya na vattabbāni maggādhipatīnīti; vīriyajeṭṭhikāya pana aññassa vīriyassa abhāvā na vattabbāni maggādhipatīnīti vā na maggādhipatīnīti vā; atītādīsu ekārammaṇabhāvenapi na vattabbāni; nibbānassa pana bahiddhādhammattā bahiddhārammaṇāni nāma hontīti. Evametasmiṃ pañhāpucchake nibbattitalokuttarāneva sammappadhānāni kathitāni. Sammāsambuddhena hi suttantabhājanīyasmiṃyeva lokiyalokuttaramissakā sammappadhānā kathitā; abhidhammabhājanīyapañhāpucchakesu pana lokuttarāyevāti. Evamayaṃ sammappadhānavibhaṅgopi teparivaṭṭaṃ nīharitvāva bhājetvā dassitoti.

Sammohavinodaniyā vibhaṅgaṭṭhakathāya

Sammappadhānavibhaṅgavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app