9. Campeyyakkhandhakaṃ

Kassapagottabhikkhuvatthukathāvaṇṇanā

380. Campeyyakkhandhake campāyanti evaṃnāmake nagare. Tassa hi nagarassa ārāmapokkharaṇīādīsu tesu tesu ṭhānesu campakarukkhāva ussannā ahesuṃ, tasmā ‘‘campā’’ti saṅkhaṃ agamāsi. Gaggarāya pokkharaṇiyā tīreti tassa campānagarassa avidūre gaggarāya nāma rājamahesiyā khaṇitattā ‘‘gaggarā’’ti laddhavohārā pokkharaṇī atthi, tassā tīre samantato nīlādipañcavaṇṇakusumapaṭimaṇḍitaṃ mahantaṃ campakavanaṃ, tasmiṃ bhagavā kusumagandhasugandhe campakavane viharati. Taṃ sandhāya ‘‘gaggarāya pokkharaṇiyā tīre’’ti vuttaṃ. Tantibaddhoti tanti vuccati byāpāro, tattha baddho pasuto ussukkaṃ āpannoti attho, tasmiṃ āvāse akataṃ senāsanaṃ karoti, jiṇṇaṃ paṭisaṅkharoti, kate issaro hotīti adhippāyo. Tenāha ‘‘tasmiṃ āvāse kattabbattā tantipaṭibaddho’’ti, kattabbakamme ussāhamāpannoti attho.

Ñattivipannakammādikathāvaṇṇanā

385-387.Paṭikkosantesūti nivārentesu. Hāpanaṃ vā aññathā karaṇaṃ vā natthīti ñattikammassa ekāya eva ñattiyā kattabbattā tato hāpanaṃ na sambhavati, anussāvanāya abhāvato pacchā ñattiṭhapanavasena dvīhi ñattīhi karaṇavasena ca aññathā karaṇaṃ natthi.

Catuvaggakaraṇādikathāvaṇṇanā

389. Ukkhepanīyakammakato kammanānāsaṃvāsako, ukkhittānuvattako laddhinānāsaṃvāsako.

Dvenissāraṇādikathāvaṇṇanā

395.Appattonissāraṇanti ettha nissāraṇakammaṃ nāma kuladūsakānaññeva anuññātaṃ, ayañca ‘‘bālo hoti abyatto’’tiādinā niddiṭṭho kuladūsako na hoti, tasmā ‘‘appatto’’ti vutto . Yadi evaṃ kathaṃ sunissārito hotīti? Bālaabyattatādiyuttassapi kammakkhandhake ‘‘ākaṅkhamāno saṅgho pabbājanīyakammaṃ kareyyā’’ti (cūḷava. 27) vuttattā. Tenevāha ‘‘tañcesa…pe… tasmā sunissārito hotī’’ti. Tattha tanti pabbājanīyakammaṃ. Esoti ‘‘bālo’’tiādinā niddiṭṭho. Āveṇikena lakkhaṇenāti pabbājanīyakammassa āveṇikabhūtena kuladūsakabhāvalakkhaṇena.

Tañce saṅgho nissāreti, sunissāritoti ettha adhippetassa pabbājanīyakammassa vasena atthaṃ dassetvā idāni yadi ‘‘tañce saṅgho nissāretī’’ti tajjanīyādikammavasena nissāraṇā adhippetā, tadā nissāraṇaṃ sampattoyeva tajjanīyādivasena sunissāritoti byatirekamukhena atthaṃ dassetuṃ puna ‘‘tañce saṅgho nissāretī’’ti ulliṅgetvā attho kathito. Natthi etassa apadānaṃ avakhaṇḍanaṃ āpattipariyantoti anapadāno. Ekekenapi aṅgena nissāraṇā anuññātāti kammakkhandhake anuññātā. Sesamettha pāḷito aṭṭhakathāto ca suviññeyyameva.

Dvenissāraṇādikathāvaṇṇanā niṭṭhitā.

Campeyyakkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app