9. Asaṅkhatasaṃyuttaṃ

1. Paṭhamavaggo

1-11. Kāyagatāsatisuttādivaṇṇanā

366-376. Asaṅkhatasaṃyutte asaṅkhatanti akataṃ. Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā imaṃ asaṅkhatañca asaṅkhatamaggañca desentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ, yadidaṃ aviparītadhammadesanā. Ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha etāni, bhikkhave, rukkhamūlāni…pe… amhākaṃ anusāsanīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṃ ṭhānaṃ. Ubhayena ca yogānurūpaṃ senāsanaṃ ācikkhati, dāyajjaṃ niyyāteti.

Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle arogakāle sattasappāyādisampattikāle satthu sammukhībhāvakāle ca yonisomanasikārarahitā rattindivaṃ maṅkulabhattaṃ hutvā seyyasukhaṃ middhasukhaṃ anubhontā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle vipattikāle satthu parinibbutakāle ca taṃ pubbe pamādavihāraṃ anussarantā sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana tādisā mā ahuvatthāti dassento āha ‘‘mā pacchā vippaṭisārino ahuvatthā’’ti.

Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā ‘‘jhāyatha mā pamādatthā’’ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.

2. Dutiyavaggo

1-33. Asaṅkhatasuttādivaṇṇanā

377-409.Kāyekāyānupassītiādīsu yaṃ vattabbaṃ, taṃ parato vakkhāma.

Anatantiādīsu taṇhānatiyā abhāvena anataṃ. Catunnaṃ āsavānaṃ abhāvena anāsavaṃ. Paramatthasaccatāya saccaṃ. Vaṭṭassa parabhāgaṭṭhena pāraṃ. Saṇhaṭṭhena nipuṇaṃ. Suṭṭhu duddasatāya sududdasaṃ. Jarāya ajaritattā ajajjaraṃ. Thiraṭṭhena dhuvaṃ. Apalujjanatāya apalokitaṃ. Cakkhuviññāṇena apassitabbattā anidassanaṃ. Taṇhāmānadiṭṭhipapañcānaṃ abhāvena nippapañcaṃ.

Santabhāvaṭṭhena santaṃ. Maraṇābhāvena amataṃ. Uttamaṭṭhena paṇītaṃ. Sassirikaṭṭhena sivaṃ. Nirupaddavatāya khemaṃ. Taṇhākkhayassa paccayattā taṇhakkhayaṃ.

Vimhāpanīyaṭṭhena accharaṃ paharitabbayuttakanti acchariyaṃ. Abhūtameva bhūtaṃ ajātaṃ hutvā atthīti vā abbhutaṃ. Niddukkhattā anītikaṃ. Niddukkhasabhāvattā anītikadhammaṃ. Vānābhāvena nibbānaṃ. Byābajjhābhāveneva abyābajjhaṃ. Virāgādhigamassa paccayato virāgaṃ. Paramatthasuddhitāya suddhi. Tīhi bhavehi muttatāya mutti. Kāmālayānaṃ abhāvena anālayaṃ. Patiṭṭhaṭṭhena dīpaṃ. Allīyitabbayuttaṭṭhena leṇaṃ. Tāyanaṭṭhena tāṇaṃ. Bhayasaraṇaṭṭhena saraṇaṃ, bhayanāsananti attho. Paraṃ ayanaṃ gati patiṭṭhāti parāyaṇaṃ. Sesamettha vuttanayamevāti.

Asaṅkhatasaṃyuttavaṇṇanā niṭṭhitā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app