9. Anomadassībuddhavaṃso

open all | close all

1.

Sobhitassa aparena, sambuddho dvipaduttamo;

Anomadassī amitayaso, tejassī duratikkamo.

2.

So chetvā bandhanaṃ sabbaṃ, viddhaṃsetvā tayo bhave;

Anivattigamanaṃ maggaṃ, desesi devamānuse.

3.

Sāgarova asaṅkhobho, pabbatova durāsado;

Ākāsova ananto so, sālarājāva phullito.

4.

Dassanenapi taṃ buddhaṃ, tositā honti pāṇino;

Byāharantaṃ giraṃ sutvā, amataṃ pāpuṇanti te.

5.

Dhammābhisamayo tassa, iddho phīto tadā ahu;

Koṭisatāni abhisamiṃsu, paṭhame dhammadesane.

6.

Tato paraṃ abhisamaye, vassante dhammavuṭṭhiyo;

Asītikoṭiyobhisamiṃsu, dutiye dhammadesane.

7.

Tatoparañhi vassante, tappayante ca pāṇinaṃ;

Aṭṭhasattatikoṭīnaṃ, tatiyābhisamayo ahu.

8.

Sannipātā tayo āsuṃ, tassāpi ca mahesino;

Abhiññābalappattānaṃ, pupphitānaṃ vimuttiyā.

9.

Aṭṭhasatasahassānaṃ, sannipāto tadā ahu;

Pahīnamadamohānaṃ, santacittāna tādinaṃ.

10.

Sattasatasahassānaṃ , dutiyo āsi samāgamo;

Anaṅgaṇānaṃ virajānaṃ, upasantāna tādinaṃ.

11.

Channaṃ satasahassānaṃ, tatiyo āsi samāgamo;

Abhiññābalappattānaṃ, nibbutānaṃ tapassinaṃ.

12.

Ahaṃ tena samayena, yakkho āsiṃ mahiddhiko;

Nekānaṃ yakkhakoṭīnaṃ, vasavattimhi issaro.

13.

Tadāpi taṃ buddhavaraṃ, upagantvā mahesinaṃ;

Annapānena tappesiṃ, sasaṅghaṃ lokanāyakaṃ.

14.

Sopi maṃ tadā byākāsi, visuddhanayano muni;

‘‘Aparimeyyito kappe, ayaṃ buddho bhavissati.

15.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ’’.

16.

Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Uttariṃ vatamadhiṭṭhāsiṃ, dasapāramipūriyā.

17.

Nagaraṃ candavatī nāma, yasavā nāma khattiyo;

Mātā yasodharā nāma, anomadassissa satthuno.

18.

Dasavassasahassāni, agāraṃ ajjha so vasi;

Sirī upasirī vaḍḍho, tayo pāsādamuttamā.

19.

Tevīsatisahassāni, nāriyo samalaṅkatā;

Sirimā nāma sā nārī, upavāṇo nāma atrajo.

20.

Nimitte caturo disvā, sivikāyābhinikkhami;

Anūnadasamāsāni, padhānaṃ padahī jino.

21.

Brahmunā yācito santo, anomadassī mahāmuni;

Vatti cakkaṃ mahāvīro, uyyāne so sudassane [sudassanuyyānamuttame (syā. kaṃ.)].

22.

Nisabho ca anomo ca [asoko ca (sī.)], ahesuṃ aggasāvakā;

Varuṇo nāmupaṭṭhāko, anomadassissa satthuno.

23.

Sundarī ca sumanā ca, ahesuṃ aggasāvikā;

Bodhi tassa bhagavato, ajjunoti pavuccati.

24.

Nandivaḍḍho sirivaḍḍho, ahesuṃ aggupaṭṭhakā;

Uppalā ceva padumā ca, ahesuṃ aggupaṭṭhikā.

25.

Aṭṭhapaṇṇāsaratanaṃ , accuggato mahāmuni;

Pabhā niddhāvatī tassa, sataraṃsīva uggato.

26.

Vassasatasahassāni, āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

27.

Supupphitaṃ pāvacanaṃ, arahantehi tādihi;

Vītarāgehi vimalehi, sobhittha jinasāsanaṃ.

28.

So ca satthā amitayaso, yugāni tāni atuliyāni;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā.

29.

Anomadassī jino satthā, dhammārāmamhi nibbuto;

Tatthevassa jinathūpo, ubbedho pañcavīsatīti.

Anomadassissa bhagavato vaṃso sattamo.

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app