8. Vattakkhandhakaṃ

Āgantukavattakathāvaṇṇanā

356-357. Vattakkhandhake uparipiṭṭhitoti piṭṭhisaṅghāṭassa uparibhāgato, dvārabāhassa uparipadesatoti attho. Vissajjetabbanti sukkhāpanatthaṃ ātape vissajjitabbaṃ. Abhivādāpetabboti tassa vasse pucchite yadi daharo hoti, sayameva vandissati, tadā imināva vandāpito nāma hoti. Nilloketabboti oloketabbo. Yathābhāganti pubbe paññattaṃ padesabhāgaṃ anatikkamitvā. Santānakanti uṇṇanābhisuttaṃ. Ullokāti gehassa uparibhāgato paṭṭhāya, paṭhamaṃ uparibhāgo sammajjitabboti vuttaṃ hoti.

Āvāsikavattakathāvaṇṇanā

359.Mahāāvāseti mahāvihārasadise mahāāvāse.

Anumodanavattakathāvaṇṇanā

362.Pañcame nisinneti anumodanatthāya nisinne. Upanisinnakathā nāma bahūsu sannipatitesu parikathākathanaṃ.

Bhattaggavattakathāvaṇṇanā

364.Manussānaṃ parivisanaṭṭhānanti yattha manussā saputtadārā āvasitvā denti. Hatthadhovanaudakaṃ sandhāyāti bhuttāvissa bhojanāvasāne hatthadhovanaudakaṃ sandhāya. Tenevāha ‘‘antarā pipāsitena pana…pe… hatthā na dhovitabbā’’ti. Potthakesu pana ‘‘pānīyaṃ pivitvā hatthā na dhovitabbā’’ti likhanti, ‘‘hatthā dhovitabbā’’ti pāṭhena bhavitabbanti amhākaṃ khanti. Aññathā ‘‘na tāva udakanti idaṃ hatthadhovanaudakaṃ sandhāya vutta’’nti vatvā ‘‘antarā pipāsitena panā’’tiādinā vuttaviseso na upalabbhati. Atha mataṃ ‘‘na tāva therena udakaṃ paṭiggahetabbanti idaṃ kiṃ pānīyapaṭiggahaṇaṃ sandhāya vuttaṃ, udāhu hatthadhovanaudakaggahaṇaṃ sandhāyāti āsaṅkānivattanatthaṃ ‘idaṃ hatthadhovanaudakaṃ sandhāya vutta’ntiādi kathita’’nti, tañca na, tattha āsaṅkāya eva asambhavato. Na hi bhagavā ‘‘yāva aññe na bhuttāvino honti, tāva pānīyaṃ na pātabba’’nti vakkhatīti sakkā viññātuṃ. Yadi cetaṃ pānīyapaṭiggahaṇaṃ sandhāya vuttaṃ, ‘‘na tāva therena udakaṃ paṭiggahetabba’’nti udakasaddappayogo ca na kattabbo siyā, aṭṭhakathāyañca ‘‘idaṃ hatthadhovanaudakaṃ sandhāya vutta’’nti vatvā tena nivattitabbamatthaṃ dassentena ‘‘antarā pipāsitena pana gale vilaggāmisena vā pānīyaṃ pivitabba’’nti ettakameva vattabbaṃ, ‘‘pānīyaṃ pivitvā hatthā na dhovitabbā’’ti evaṃ pana na vattabbanti. Dhure nisinnā hontīti dvārasamīpe nisinnā honti.

Piṇḍacārikavattakathāvaṇṇanā

366.Parāmasatīti gaṇhāti. Ṭhapeti vāti ‘‘tiṭṭhatha, bhante’’ti vadantī ṭhapeti nāma.

Āraññikavattakathāvaṇṇanā

367.Kenajja, bhante, yuttanti kena nakkhattena ajja cando yuttoti evaṃ vadantena nakkhattaṃ pucchitaṃ hoti.

Senāsanavattakathāvaṇṇanā

369-370.Aṅgaṇeti abbhokāse. Na vuḍḍhaṃ anāpucchāti ettha tassa ovarake tadupacāre ca āpucchitabbanti vadanti. Bhojanasālādīsupi evameva paṭipajjitabbanti bhojanasālādīsupi uddesadānādi āpucchitvāva kātabbanti attho.

Vaccakuṭivattakathāvaṇṇanā

373-374.Idaṃativivaṭanti idaṃ ṭhānaṃ gumbādīhi appaṭicchannattā ativiya pakāsanaṃ. Nibaddhagamanatthāyāti attano nibaddhagamanatthāya. Puggalikaṭṭhānaṃ vāti attano vihāraṃ sandhāya vuttaṃ. Sesamettha suviññeyyameva.

Imasmiṃ vattakkhandhake āgatāni āgantukāvāsikagamiyānumodanabhattaggapiṇḍacārikāraññika senāsana jantāghara vaccakuṭi upajjhācariya saddhivihārika antevāsikavattāni cuddasa mahāvattāni nāma, ito aññāni pana kadāci tajjanīyakammakatādikāleyeva caritabbāni asīti khandhakavattānīti veditabbāni. Gaṇṭhipadesu pana ‘‘imāniyeva cuddasa mahāvattāni aggahitaggahaṇena gahiyamānāni asīti khandhakavattāānī’’ti vuttaṃ, taṃ na gahetabbaṃ.

Vattakkhandhakavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app