8. Vattakkhandhakaṃ

Āgantukavattakathā

357. Vattakkhandhake idāni ārāmaṃ pavisissāmīti iminā upacārasīmasamīpaṃ dasseti; tasmā upacārasīmaṃ patvā upāhanāomuñcanādi sabbaṃ kātabbaṃ. Gahetvāti upāhanadaṇḍakena gahetvā. Paṭikkamantīti sannipatanti. Vissajjetabbanti pattharitabbaṃ. Gocaro pucchitabboti ‘‘gocaragāmo āsanne udāhu dūre, kālasseva piṇḍāya caritabbaṃ udāhu divā’’ti evaṃ bhikkhācāro pucchitabbo. Agocaro nāma micchādiṭṭhikānaṃ vā gāmo paricchinnabhikkho vā gāmo; yattha ekassa vā dvinnaṃ vā bhikkhā diyyati, sopi pucchitabbo. Pānīyaṃ pucchitabbanti ‘‘kiṃ imissā pokkharaṇiyā pānīyaṃyeva pivanti, nahānādiparibhogampi karontī’’ti evaṃ pānīyañceva paribhojanīyañca pucchitabbaṃ. Kesuci ṭhānesu vāḷamigā vā amanussā vā honti, tasmā ‘‘kaṃ kālaṃ pavisitabbaṃ, kaṃ kālaṃ nikkhamitabba’’nti pucchitabbaṃ.

Bahi ṭhitenāti bahi nikkhamantassa ahino vā amanussassa vā maggaṃ datvā ṭhitena nilloketabbo. Sace ussahati sodhetabboti yadi sakkoti, sabbo vihāro sodhetabbo. Asakkontena attano vasanokāso jaggitabbo. Sabbaṃ sodhetuṃ sakkontassa pana dassite vihārasodhanavatte vinicchayo mahākhandhake vuttanayeneva veditabbo.

Āgantukavattakathā niṭṭhitā.

Āvāsikavattakathā

359. Āvāsikavatte – āsanaṃ paññapetabbanti evamādi sabbaṃ vuḍḍhatare āgate cīvarakammaṃ vā navakammaṃ vā ṭhapetvāpi kātabbaṃ. Cetiyaṅgaṇaṃ sammajjantena sammajjaniṃ nikkhipitvā tassa vattaṃ kātuṃ ārabhitabbaṃ. Paṇḍito hi āgantuko ‘‘sammajjāhi tāva cetiyaṅgaṇa’’nti vakkhati. Gilānabhesajjaṃ karontena pana sace nātiāturo gilāno hoti, bhesajjaṃ akatvā vattameva kātabbaṃ. Mahāgilānassa pana bhesajjameva kātabbaṃ. Paṇḍito hi āgantuko ‘‘karohi tāva bhesajja’’nti vakkhati. Pānīyena pucchantena sace sakiṃ ānītaṃ pānīyaṃ sabbaṃ pivati , ‘‘puna ānemī’’ti pucchitabboyeva. Apica bījanenapi bījitabbo, bījantena sakiṃ pādapiṭṭhiyaṃ bījitvā sakiṃ majjhe sakiṃ sīse bījitabbaṃ, ‘‘alaṃ hotū’’ti vuttena tato mandataraṃ bījitabbaṃ. Puna ‘‘ala’’nti vuttena tato mandataraṃ bījitabbaṃ. Tatiyavāraṃ vuttena bījanī ṭhapetabbā. Pādāpissa dhovitabbā, dhovitvā sace attano telaṃ atthi, tena makkhetabbā. No ce atthi, tassa santakena makkhetabbā. Upāhanāpuñchanaṃ pana attano rucivasena kātabbaṃ. Teneva hettha ‘‘sace ussahatī’’ti vuttaṃ. Tasmā upāhanā apuñchantassāpi anāpatti. ‘‘Kattha mayhaṃ senāsanaṃ pāpuṇātī’’ti pucchitena senāsanaṃ paññapetabbaṃ, ‘‘etaṃ tumhākaṃ senāsanaṃ pāpuṇātī’’ti evaṃ ācikkhitabbanti attho. Papphoṭetvā hi pattharituṃ pana vaṭṭatiyeva.

Navakassa vatte – pānīyaṃ ācikkhitabbanti ‘‘etaṃ pānīyaṃ gahetvā pivāhī’’ti ācikkhitabbaṃ. Paribhojanīyepi eseva nayo. Sesaṃ purimasadisameva. Mahāāvāsepi attano santikaṃ sampattassa āgantukassa vattaṃ akātuṃ na labhati.

Āvāsikavattakathā niṭṭhitā.

Gamikavattakathā

360. Gamikavattesu dārubhaṇḍanti senāsanakkhandhake vuttaṃ mañcapīṭhādi. Mattikābhaṇḍampi rajanabhājanādi sabbaṃ tattha vuttappabhedameva. Taṃ sabbaṃ aggisālāya vā aññatarasmiṃ vā guttaṭṭhāne paṭisāmetvā gantabbaṃ. Anovassake pabbhārepi ṭhapetuṃ vaṭṭati. Senāsanaṃ āpucchitabbanti ettha yaṃ pāsāṇapiṭṭhiyaṃ vā pāsāṇatthambhesu vā katasenāsanaṃ, yattha upacikā nārohanti, taṃ anāpucchantassāpi anāpatti. Catūsu pāsāṇakesūtiādi upacikānaṃ uppattiṭṭhāne paṇṇasālādisenāsane kattabbākāradassanatthaṃ vuttaṃ. Appeva nāma aṅgānipi seseyyunti ayaṃ ajjhokāse ṭhapitamhi ānisaṃso. Ovassakagehe pana tiṇesu ca mattikāpiṇḍesu ca upari patantesu mañcapīṭhānaṃ aṅgānipi vinassanti.

Gamikavattakathā niṭṭhitā.

Anumodanavattakathā

362. Anumodanavatthusmiṃ iddhaṃ ahosīti sampannaṃ ahosi. Catūhi pañcahīti saṅghattherena anumodanatthāya nisinne heṭṭhā paṭipāṭiyā catūhi nisīditabbaṃ. Anuthere nisinne mahātherena ca heṭṭhā ca tīhi nisīditabbaṃ. Pañcame nisinne upari catūhi nisīditabbaṃ. Saṅghattherena heṭṭhā daharabhikkhusmiṃ ajjhiṭṭhepi saṅghattherato paṭṭhāya catūhi nisīditabbameva. Sace pana anumodako bhikkhu ‘‘gacchatha bhante, āgametabbakiccaṃ natthī’’ti vadati, gantuṃ vaṭṭati. Mahātherena ‘‘gacchāma āvuso’’ti vutte ‘‘gacchathā’’ti vadati, evampi vaṭṭati. ‘‘Bahigāme āgamessāmā’’ti ābhogaṃ katvāpi bahigāmaṃ gantvā attano nissitake ‘‘tumhe tassa āgamanaṃ āgamethā’’ti vatvāpi gantuṃ vaṭṭatiyeva. Sace pana manussā attano rucikena ekena anumodanaṃ kārenti, neva tassa anumodato āpatti, na mahātherassa bhāro hoti. Upanisinnakathāyameva hi manussesu kathāpentesu mahāthero āpucchitabbo, mahātherena ca anumodanāya ajjhiṭṭhova āgametabboti idamettha lakkhaṇaṃ. Vaccitoti sañjātavacco; vaccapīḷitoti adhippāyo.

Anumodanavattakathā niṭṭhitā.

Bhattaggavattakathā

364. Bhattaggavatte ‘‘antogāmo vā hotu vihāro vā, manussānaṃ parivesanaṭṭhānaṃ gacchantena cīvaraṃ pārupitvā kāyabandhanaṃ bandhanameva vaṭṭatī’’ti aṭṭhakathāsu vuttaṃ. Na there bhikkhū anupakhajjāti there bhikkhū atiallīyitvā na nisīditabbaṃ. Sace mahātherassa nisinnāsanena samakaṃ āsanaṃ hoti, bahūsu āsanesu sati ekaṃ dve āsanāni ṭhapetvā nisīditabbaṃ. Bhikkhū gaṇetvā paññattāsanesu anisīditvā mahātherena nisīdāti vuttena nisīditabbaṃ. No ce mahāthero vadati, ‘‘idaṃ, bhante, āsanaṃ ucca’’nti vattabbaṃ. ‘‘Nisīdā’’ti vutte nisīditabbaṃ. Sace pana evaṃ āpucchitepi na vadati, nisīdantassa anāpatti; mahātherasseva āpatti. Navako hi evarūpe āsane anāpucchā nisīdanto āpajjati, thero āpucchite ananujānanto. Na saṅghāṭiṃ ottharitvāti na saṅghāṭiṃ avattharitvā nisīditabbaṃ.

Ubhohihatthehīti pattadhovanaudakaṃ sandhāya vuttaṃ. Dakkhiṇodakaṃ pana purato ādhārake pattaṃ ṭhapetvā gahetabbaṃ. Sādhukanti udakasaddaṃ akarontena.

Sūpassa okāsoti yathā sūpassa okāso hoti; evaṃ mattāya odano gaṇhitabboti attho. Samakaṃ sampādehīti idaṃ na kevalaṃ sappiādīsuyeva odanepi vattabbaṃ. Sappiādīsu pana yaṃ appaṃ hoti ekassa vā dvinnaṃ vā anurūpakaṃ, taṃ sabbesaṃ samakaṃ sampādehīti vutte manussānaṃ vihasā hoti, tasmā tādisaṃ sakiṃ vā dvikkhattuṃ vā gahetvā sesaṃ na gahetabbaṃ.

Na tāva therena bhuñjitabbanti idaṃ yaṃ paricchinnabhikkhukaṃ bhattaggaṃ, yattha manussā sabbesaṃ pāpetvā dātukāmā honti, taṃ sandhāya vuttaṃ. Yaṃ pana mahābhattaggaṃ hoti, yattha ekasmiṃ padese bhuñjanti, ekasmiṃ padese udakaṃ diyyati, tattha yathāsukhaṃ bhuñjitabbaṃ.

Na tāva udakanti idaṃ hatthadhovanaudakaṃ sandhāya vuttaṃ. Antarā pipāsitena pana gale vilaggāmisena vā pānīyaṃ pivitvā hatthā na dhovitabbā. Sace manussā ‘‘dhovatha bhante pattañca hatthe cā’’ti vadanti, bhikkhū vā ‘‘tumhe udakaṃ gaṇhathā’’ti vadanti, vaṭṭati.

Nivattantenāti bhattaggato uṭṭhāya nivattantena saṅghena evaṃ nivattitabbanti dasseti. Kathaṃ? ‘‘Navakehī’’ti sabbaṃ daṭṭhabbaṃ. Sambādhesu hi gharesu mahātherānaṃ nikkhamanokāso na hoti, tasmā evaṃ vuttaṃ. Evaṃ nivattantehi pana navakehi gehadvāre ṭhatvā theresu nikkhantesu paṭipāṭiyā gantabbaṃ. Sace pana mahātherā dhure nisinnā honti, navakā antogehe , therāsanato paṭṭhāya paṭipāṭiyā eva nikkhamitabbaṃ. Kāyena kāyaṃ aghaṭṭentena yathā antarena manussā gantuṃ sakkonti, evaṃ viraḷāya paṭipāṭiyā gantabbaṃ.

Bhattaggavattakathā niṭṭhitā.

Piṇḍacārikavattakathā

366. Piṇḍacārikavatte – kammaṃ vā nikkhipatīti kappāsaṃ vā suppaṃ vā musalaṃ vā yaṃ gahetvā kammaṃ karonti, ṭhitā vā nisinnā vā honti, taṃ nikkhipati . Na ca bhikkhādāyikāyāti itthī vā hotu puriso vā, bhikkhādānasamaye mukhaṃ na ulloketabbaṃ.

Piṇḍacārikavattakathā niṭṭhitā.

Āraññikavattakathā

368. Āraññikavatte – senāsanā otaritabbanti vasanaṭṭhānato nikkhamitabbaṃ.

Pattaṃ thavikāya pakkhipitvāti ettha sace bahigāme udakaṃ natthi, antogāmeyeva bhattakiccaṃ katvā atha bahigāme atthi, bahigāme bhattakiccaṃ katvā patto dhovitvā vodako katvā thavikāya pakkhipitabbo.

Paribhojanīyaṃ upaṭṭhāpetabbanti sace bhājanāni nappahonti, pānīyameva paribhojanīyampi katvā upaṭṭhāpetabbaṃ. Bhājanaṃ alabhantena veḷunāḷikāyapi upaṭṭhāpetabbaṃ. Tampi alabhantassa yathā samīpe udakaāvāṭo hoti, evaṃ kātabbaṃ. Araṇisahite sati aggiṃ akātumpi vaṭṭati . Yathā ca āraññikassa, evaṃ kantārappaṭipannassāpi araṇisahitaṃ icchitabbaṃ. Gaṇavāsino pana tena vināpi vaṭṭati. Nakkhattāneva nakkhattapadāni.

Āraññikavattakathā niṭṭhitā.

Senāsanavattakathā

369. Senāsanavatte – dvāraṃ nāma yasmā mahāvaḷañjaṃ, tasmā tattha āpucchanakiccaṃ natthi, sesāni pana uddesadānādīni āpucchitvāva kātabbāni. Devasikampi āpucchituṃ vaṭṭati. Athāpi ‘‘bhante āpucchitameva hotū’’ti vutte vuḍḍhataro ‘‘sādhū’’ti sampaṭicchati, sayameva vā ‘‘tvaṃ yathāsukhaṃ viharāhī’’ti vadati; evampi vaṭṭati. Sabhāgassa vissāsenāpi vaṭṭatiyeva. Yena vuḍḍho tena parivattitabbanti vuḍḍhābhimukhena parivattitabbaṃ. Bhojanasālādīsupi evameva paṭipajjitabbaṃ.

Senāsanavattakathā niṭṭhitā.

Jantāgharavattādikathā

371. Jantāgharavatte – paribhaṇḍanti bahijagati.

373. Ācamanavatthusmiṃ – sati udaketi ettha sace udakaṃ atthi, paṭicchannaṭṭhānaṃ pana natthi, bhājanena nīharitvā ācamitabbaṃ. Bhājane asati pattena nīharitabbaṃ. Pattepi asati asantaṃ nāma hoti. ‘‘Idaṃ ativivaṭaṃ purato aññaṃ udakaṃ bhavissatī’’ti gatassa udakaṃ alabhantasseva bhikkhācāravelā hoti, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ, bhuñjitumpi anumodanampi kātuṃ vaṭṭati. Āgatapaṭipāṭiyāti vaccakuṭiyaṃ passāvaṭṭhāne nhānatittheti tīsupi āgatapaṭipāṭiyeva pamāṇaṃ.

374. Vaccakuṭivatte – na dantakaṭṭhaṃ khādantenāti ayaṃ vaccakuṭiyāpi avaccakuṭiyāpi sabbattheva paṭikkhepo. Na pharusena kaṭṭhenāti phālitakaṭṭhena vā kharena vā gaṇṭhikena vā kaṇṭakena vā susirena vā pūtinā vā na avalekhitabbaṃ. Avalekhanakaṭṭhaṃ pana aggahetvā paviṭṭhassa āpatti natthi.

Na ācamanasarāvaketi sabbasādhāraṇaṭṭhānaṃ sandhāyetaṃ vuttaṃ. Tatra hi aññe aññe āgacchanti, tasmā udakaṃ na sesetabbaṃ. Yaṃ pana saṅghikepi vihāre ekadese nibaddhagamanatthāya kataṃ ṭhānaṃ hoti puggalikaṭṭhānaṃ vā, tasmiṃ vaṭṭati. Virecanaṃ pivitvā punappunaṃ pavisantassāpi vaṭṭatiyeva.

Ūhatāti ūhaditā; bahi vaccamakkhitāti attho. Dhovitabbāti udakaṃ āharitvā dhovitabbā. Udakaṃ atthi, bhājanaṃ natthi, asantaṃ nāma hoti. Bhājanaṃ atthi, udakaṃ natthi, etampi asantaṃ. Ubhaye pana asati asantameva, kaṭṭhena vā kenaci vā puñchitvā gantabbaṃ. Sesaṃ sabbattha uttānamevāti.

Jantāgharavattādikathā niṭṭhitā.

Vattakkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app