8. Sobhitabuddhavaṃsavaṇṇanā

Tassa pana aparabhāge tassa sāsanepi antarahite sobhito nāma bodhisatto kappasatasahassādhikāni cattāri asaṅkhyeyyāni pāramiyo pūretvā tusitapure nibbattitvā tattha yāvatāyukaṃ ṭhatvā devehi āyācito tusitapurato cavitvā sudhammanagare sudhammarājassa kule sudhammāya nāma deviyā kucchismiṃ paṭisandhiṃ aggahesi. So dasannaṃ māsānaṃ accayena sudhammuyyāne mātukucchito parisuddhavirājitaghanameghapaṭalato puṇṇacando viya nikkhami. Tassa paṭisandhiyaṃ jātiyañca pāṭihāriyāni pubbe vuttappakārāni.

So dasavassasahassāni agāraṃ ajjhāvasitvā sattattiṃsanāṭakitthisahassānaṃ aggāya aggamahesiyā makhiladeviyā kucchismiṃ sīhakumāre nāma putte uppanne cattāri nimittāni disvā sañjātasaṃvego pāsādeyeva pabbajitvā tattheva ānāpānassatisamādhiṃ bhāvetvā cattāri jhānāni paṭilabhitvā sattāhaṃ tattheva padhānacariyamacari. Tato makhilamahādeviyā dinnaṃ paramamadhuraṃ madhupāyāsaṃ paribhuñjitvā abhinikkhamanatthāya cittamuppādesi – ‘‘ayaṃ pāsādo alaṅkatapaṭiyatto mahājanassa passantasseva ākāsena gantvā bodhirukkhaṃ majjhekatvā pathaviyaṃ otaratu, imā ca itthiyo mayi bodhimūle nisinne avuttā sayameva pāsādato nikkhamantū’’ti. Sahacittuppādā pāsādo ca sudhammarājabhavanato uppatitvā asitañjanasaṅkāsamākāsamabbhuggañchi. So samosaritasurabhikusumadāmasamalaṅkatapāsādatalo sakalampi gaganatalaṃ samalaṅkurumāno viya kanakarasadhārāsadisarucirakaranikaro divasakaro viya ca saradasamayarajanikaro viya ca virocamāno vilambamānavividhavicittakiṅkiṇikajālo yassa kira vāteritassa sukusalajanavāditassa pañcaṅgikassa turiyassa viya saddo vaggu ca rajanīyo ca kamanīyo ca ahosi.

Dūrato paṭṭhāya suyyamānena madhurena sarena sattānaṃ sotāni odahamāno gharacaccaracatukkavīthiādīsu ṭhatvā pavattitakathāsallāpesu manussesu nātinīcena nātiuccena taruvaravanamatthakāvidūrenākāsena palobhayamāno viya taruvarasākhānānāratanajutivisarasamujjalena vaṇṇena jananayanāni ākaḍḍhento viya ca puññānubhāvaṃ samugghosayanto viya ca gaganatalaṃ paṭipajji. Tattha nāṭakitthiyopi pañcaṅgikassa varaturiyassa madhurena sarena upagāyiṃsu ceva vilapiṃsu ca. Caturaṅginī kirassa senāpi alaṅkāra-kāyābharaṇa-juti-samudaya-samujjotanānāvirāga-surabhikusumavasanābharaṇasobhitā amaravarasenā viya paramaruciradassanā dharaṇī viya gaganatalena pāsādaṃ parivāretvā agamāsi.

Tato pāsādo gantvā aṭṭhāsītihatthubbedhaṃ ujuvipulavaṭṭakkhandhaṃ kusumapallavamakulasamalaṅkataṃ nāgarukkhaṃ majjhekatvā otaritvā bhūmiyaṃ patiṭṭhahi. Nāṭakitthiyo ca kenaci avuttāva tato pāsādato otaritvā pakkamiṃsu. Anekaguṇasobhito kira sobhitopi mahāpuriso mahājanakataparivāroyeva rattiyā tīsu yāmesu tisso vijjāyo uppādesi. Mārabalaṃ panassa dhammatābaleneva yathāgatamagamāsi. Pāsādo pana tattheva aṭṭhāsi. Sobhito pana bhagavatā sambodhiṃ patvā – ‘‘anekajātisaṃsāraṃ…pe… taṇhānaṃ khayamajjhagā’’ti udānaṃ udānetvā bodhisamīpeyeva sattasattāhaṃ vītināmetvā brahmuno dhammajjhesanaṃ paṭijānitvā – ‘‘kassa nu kho paṭhamaṃ dhammaṃ deseyya’’nti buddhacakkhunā olokento attano vemātike kaniṭṭhabhātike asamakumārañca sunettakumārañca disvā – ‘‘ime dve kumārā upanissayasampannā gambhīraṃ nipuṇaṃ dhammaṃ paṭivijjhituṃ samatthā, handāhaṃ imesaṃ dhammaṃ deseyya’’nti ākāsenāgantvā sudhammuyyāne otaritvā dvepi kumāre uyyānapālena pakkosāpetvā tehi saparivārehi parivuto mahājanamajjhe dhammacakkaṃ pavattesi. Tena vuttaṃ –

1.

‘‘Revatassa aparena, sobhito nāma nāyako;

Samāhito santacitto, asamo appaṭipuggalo.

2.

‘‘So jino sakagehamhi, mānasaṃ vinivattayi;

Patvāna kevalaṃ bodhiṃ, dhammacakkaṃ pavattayi.

3.

‘‘Yāva heṭṭhā avīcito, bhavaggā cāpi uddhato;

Etthantare ekaparisā, ahosi dhammadesane.

4.

‘‘Tāya parisāya sambuddho, dhammacakkaṃ pavattayi;

Gaṇanāya na vattabbo, paṭhamābhisamayo ahū’’ti.

Tattha sakagehamhīti attano bhavaneyeva, antopāsādataleyevāti attho. Mānasaṃ vinivattayīti cittaṃ parivattesi, sakagehe ṭhatvā sattadivasabbhantareyeva puthujjanabhāvato cittaṃ vinivattetvā buddhattaṃ pāpuṇīti attho. Heṭṭhāti heṭṭhato. Bhavaggāti akaniṭṭhabhavanato. Tāya parisāyāti tassā parisāya majjhe. Gaṇanāya na vattabboti gaṇanapathamatītāti attho. Paṭhamābhisamayoti paṭhamo dhammābhisamayo. Ahūti gaṇanāya na vattabbā parisā ahosīti attho. ‘‘Paṭhame abhisamiṃsuyevā’’tipi pāṭho, tassa paṭhamadhammadesane abhisamiṃsu ye janā, te gaṇanāya na vattabbāti attho.

Athāparena samayena sudassananagaradvāre cittapāṭaliyā mūle yamakapāṭihāriyaṃ katvā navakanakamaṇimayabhavane tāvatiṃsabhavane pāricchattakamūle paṇḍukambalasilātale nisīditvā abhidhammaṃ desesi. Desanāpariyosāne navutikoṭisahassānaṃ dhammābhisamayo ahosi. Ayaṃ dutiyo abhisamayo ahosi. Tena vuttaṃ –

5.

‘‘Tato parampi desente, marūnañca samāgame;

Navutikoṭisahassānaṃ, dutiyābhisamayo ahū’’ti.

Athāparena samayena sudassananagare jayaseno nāma rājakumāro yojanappamāṇaṃ vihāraṃ kāretvā asokassakaṇṇacampakanāgapunnāgavakulasurabhicūtapanasāsanasālakunda- sahakārakaravīrāditaruvaranirantaraṃ ārāmaṃ ropetvā buddhappamukhassa bhikkhusaṅghassa niyyātesi. Dānānumodanaṃ katvā yāgaṃ vaṇṇetvā bhagavā dhammaṃ desesi. Tadā koṭisatasahassasattanikāyassa dhammābhisamayo ahosi. Ayaṃ tatiyābhisamayo ahosi. Tena vuttaṃ –

6.

‘‘Punāparaṃ rājaputto, jayaseno nāma khattiyo;

Ārāmaṃ ropayitvāna, buddhe niyyātayī tadā.

7.

‘‘Tassa yāgaṃ pakittento, dhammaṃ desesi cakkhumā;

Tadā koṭisahassānaṃ, tatiyābhisamayo ahū’’ti.

Puna uggato nāma rājā sunandanagare sunandaṃ nāma vihāraṃ kāretvā buddhappamukhassa bhikkhusaṅghassa adāsi. Tasmiṃ dāne ehibhikkhupabbajjāya pabbajitānaṃ koṭisataṃ arahantānaṃ sannipāto , tesaṃ majjhe sobhito bhagavā pātimokkhaṃ uddisi. Ayaṃ paṭhamo sannipāto ahosi. Puna mekhalānagare dhammagaṇo dhammagaṇārāmaṃ nāma pavarārāmaṃ mahāvihāraṃ kāretvā buddhappamukhassa bhikkhusaṅghassa datvā saha sabbaparikkhārehi dānaṃ adāsi. Tasmiṃ samāgame ehibhikkhubhāvena pabbajitānaṃ navutiyā arahantakoṭīnaṃ sannipāte pātimokkhaṃ uddisi. Ayaṃ dutiyo sannipāto ahosi. Yadā pana bhagavā dasasatanayanapure vassaṃ vasitvā pavāraṇāya suravaraparivuto otari, tadā asītiyā arahantakoṭīhi saddhiṃ caturaṅgike sannipāte pavāresi. Ayaṃ tatiyo sannipāto ahosi. Tena vuttaṃ –

8.

‘‘Sannipātā tayo āsuṃ, sobhitassa mahesino;

Khīṇāsavānaṃ vimalānaṃ, santacittāna tādinaṃ.

9.

‘‘Uggato nāma so rājā, dānaṃ deti naruttame;

Tamhi dāne samāgañchuṃ, arahantā satakoṭiyo.

10.

‘‘Punāparaṃ puragaṇo, deti dānaṃ naruttame;

Tadā navutikoṭīnaṃ, dutiyo āsi samāgamo.

11.

‘‘Devaloke vasitvāna, yadā orohatī jino;

Tadā asītikoṭīnaṃ, tatiyo āsi samāgamo’’ti.

Tadā kira amhākaṃ bodhisatto rammavatīnagare ubhato sujāto ‘sujāto’ nāma brāhmaṇo hutvā sobhitassa bhagavato dhammadesanaṃ sutvā saraṇesu patiṭṭhāya buddhappamukhassa bhikkhusaṅghassa temāsaṃ mahādānamadāsi. Sopi naṃ ‘‘anāgate gotamo nāma buddho bhavissatī’’ti byākāsi. Tena vuttaṃ –

12.

‘‘Ahaṃ tena samayena, sujāto nāma brāhmaṇo;

Tadā sasāvakaṃ buddhaṃ, annapānena tappayiṃ.

13.

‘‘Sopi maṃ buddho byākāsi, sobhito lokanāyako;

Aparimeyyito kappe, ayaṃ buddho bhavissati.

14.

‘‘Padhānaṃ padahitvāna…pe… hessāma sammukhā imaṃ.

15.

‘‘Tassāpi vacanaṃ sutvā, haṭṭho saṃviggamānaso;

Tamevatthamanuppattiyā, uggaṃ dhitimakāsaha’’nti.

Tattha tamevatthamanuppattiyāti tassa buddhattassa anuppattiatthaṃ, tassa pana sobhitabuddhassa – ‘‘anāgate ayaṃ gotamo nāma buddho bhavissatī’’ti vacanaṃ sutvā ‘‘avitathavacanā hi buddhā’’ti buddhattappattiatthanti attho. Ugganti tibbaṃ ghoraṃ. Dhitinti vīriyaṃ. Akāsahanti akāsiṃ ahaṃ.

Tassa pana sobhitassa bhagavato sudhammaṃ nāma nagaraṃ ahosi, pitā sudhammo nāma rājā, mātā sudhammā nāma devī, asamo ca sunetto ca dve aggasāvakā, anomo nāmupaṭṭhāko, nakulā ca sujātā ca dve aggasāvikā, nāgarukkho bodhi, aṭṭhapaṇṇāsahatthubbedhaṃ sarīraṃ ahosi, navutivassasahassāni āyuppamāṇaṃ, makhilā nāmassa mahādevī, sīhakumāro nāma atrajo, nāṭakitthīnaṃ sattattiṃsasahassāni navavassasahassāni agāraṃ ajjhāvasi. Pāsādena abhinikkhami. Jayaseno nāma rājā upaṭṭhāko. Setārāme kira vasīti. Tena vuttaṃ –

16.

‘‘Sudhammaṃ nāma nagaraṃ, sudhammo nāma khattiyo;

Sudhammā nāma janikā, sobhitassa mahesino.

21.

‘‘Asamo ca sunetto ca, ahesuṃ aggasāvakā;

Anomo nāmupaṭṭhāko, sobhitassa mahesino.

22.

‘‘Nakulā ca sujātā ca, ahesuṃ aggasāvikā;

Bujjhamāno ca so buddho, nāgamūle abujjhatha.

24.

‘‘Aṭṭhapaṇṇāsaratanaṃ , accuggato mahāmuni;

Obhāseti disā sabbā, sataraṃsīva uggato.

25.

‘‘Tathā suphullaṃ pavanaṃ, nānāgandhehi dhūpitaṃ;

Tatheva tassa pāvacanaṃ, sīlagandhehi dhūpitaṃ.

26.

‘‘Yathāpi sāgaro nāma, dassanena atappiyo;

Tatheva tassa pāvacanaṃ, savanena atappiyaṃ.

27.

‘‘Navutivassasahassāni , āyu vijjati tāvade;

Tāvatā tiṭṭhamāno so, tāresi janataṃ bahuṃ.

28.

‘‘Ovādaṃ anusiṭṭhiñca, datvāna sesake jane;

Hutāsanova tāpetvā, nibbuto so sasāvako.

29.

‘‘So ca buddho asamasamo, tepi sāvakā balappattā;

Sabbaṃ tamantarahitaṃ, nanu rittā sabbasaṅkhārā’’ti.

Tattha sataraṃsīvātiādicco viya, sabbā disā obhāsetīti attho. Pavananti mahāvanaṃ. Dhūpitanti vāsitaṃ gandhitaṃ. Atappiyoti atittikaro, atittijanano vā. Tāvadeti tasmiṃ kāle, tāvatakaṃ kālanti attho. Tāresīti tārayī. Ovādanti sakiṃ vādo ovādo nāma. Anusiṭṭhinti punappunaṃ vacanaṃ anusiṭṭhi nāma. Sesake janeti saccappaṭivedhaṃ appattassa sesajanassa, sāmiatthe bhummavacanaṃ. Hutāsanova tāpetvāti aggi viya tappetvā. Ayameva vā pāṭho, upādānakkhayā bhagavā parinibbutoti attho. Sesagāthāsu sabbattha uttānamevāti.

Sobhitabuddhavaṃsavaṇṇanā niṭṭhitā.

Niṭṭhito chaṭṭho buddhavaṃso.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app