8. Pāṭaligāmiyavaggo

1. Paṭhamanibbānapaṭisaṃyuttasuttaṃ

71. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū [te ca bhikkhū (sī. syā. pī. tadaṭṭhakathāpi oloketabbā] aṭṭhiṃ katvā [aṭṭhīkatvā (sī. syā.), aṭṭhikatvā (pī.)] manasi katvā sabbaṃ cetaso [sabbaṃ cetasā (itipi aññasuttesu)] samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Atthi, bhikkhave, tadāyatanaṃ, yattha neva pathavī, na āpo, na tejo, na vāyo, na ākāsānañcāyatanaṃ, na viññāṇañcāyatanaṃ, na ākiñcaññāyatanaṃ, na nevasaññānāsaññāyatanaṃ, nāyaṃ loko, na paraloko, na ubho candimasūriyā. Tatrāpāhaṃ, bhikkhave, neva āgatiṃ vadāmi , na gatiṃ, na ṭhitiṃ, na cutiṃ, na upapattiṃ; appatiṭṭhaṃ, appavattaṃ, anārammaṇamevetaṃ. Esevanto dukkhassā’’ti. Paṭhamaṃ.

2. Dutiyanibbānapaṭisaṃyuttasuttaṃ

72. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Duddasaṃ anataṃ nāma, na hi saccaṃ sudassanaṃ;

Paṭividdhā taṇhā jānato, passato natthi kiñcana’’nti. dutiyaṃ;

3. Tatiyanibbānapaṭisaṃyuttasuttaṃ

73. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā, manasi katvā, sabbaṃ cetaso samannāharitvā, ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Atthi, bhikkhave, ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ. No cetaṃ, bhikkhave, abhavissa ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, nayidha jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyetha. Yasmā ca kho, bhikkhave, atthi ajātaṃ abhūtaṃ akataṃ asaṅkhataṃ, tasmā jātassa bhūtassa katassa saṅkhatassa nissaraṇaṃ paññāyatī’’ti. Tatiyaṃ.

4. Catutthanibbānapaṭisaṃyuttasuttaṃ

74. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tena kho pana samayena bhagavā bhikkhū nibbānapaṭisaṃyuttāya dhammiyā kathāya sandasseti samādapeti samuttejeti sampahaṃseti. Tedha bhikkhū aṭṭhiṃ katvā manasi katvā sabbaṃ cetaso samannāharitvā ohitasotā dhammaṃ suṇanti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Nissitassa calitaṃ, anissitassa calitaṃ natthi. Calite asati passaddhi, passaddhiyā sati nati na hoti. Natiyā asati āgatigati na hoti. Āgatigatiyā asati cutūpapāto na hoti. Cutūpapāte asati nevidha na huraṃ na ubhayamantarena [na ubhayamantare (sabbattha) ma. ni. 3.393; saṃ. ni. 4.87 passitabbaṃ]. Esevanto dukkhassā’’ti. Catutthaṃ.

5. Cundasuttaṃ

75. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāvā tadavasari. Tatra sudaṃ bhagavā pāvāyaṃ viharati cundassa kammāraputtassa ambavane.

Assosi kho cundo kammāraputto – ‘‘bhagavā kira mallesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pāvaṃ anuppatto pāvāyaṃ viharati mayhaṃ ambavane’’ti. Atha kho cundo kammāraputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. Atha kho cundo kammāraputto bhagavatā dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito bhagavantaṃ etadavoca – ‘‘adhivāsetu me, bhante, bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho cundo kammāraputto bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. Atha kho cundo kammāraputto tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā pahūtañca sūkaramaddavaṃ bhagavato kālaṃ ārocāpesi – ‘‘kālo, bhante, niṭṭhitaṃ bhatta’’nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena cundassa kammāraputtassa nivesanaṃ tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Nisajja kho bhagavā cundaṃ kammāraputtaṃ āmantesi – ‘‘yaṃ te, cunda, sūkaramaddavaṃ paṭiyattaṃ tena maṃ parivisa, yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivisā’’ti. ‘‘Evaṃ, bhante’’ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ paṭiyattaṃ tena bhagavantaṃ parivisi; yaṃ panaññaṃ khādanīyaṃ bhojanīyaṃ paṭiyattaṃ tena bhikkhusaṅghaṃ parivisi.

Atha kho bhagavā cundaṃ kammāraputtaṃ āmantesi – ‘‘yaṃ te, cunda, sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇāhi. Nāhaṃ taṃ, cunda, passāmi sadevake loke samārake sabrahmake sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yassa taṃ paribhuttaṃ sammā pariṇāmaṃ gaccheyya aññatra tathāgatassā’’ti [aññatra tathāgatenāti (ka. sī.)]. ‘‘Evaṃ, bhante’’ti kho cundo kammāraputto bhagavato paṭissutvā yaṃ ahosi sūkaramaddavaṃ avasiṭṭhaṃ taṃ sobbhe nikhaṇitvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho cundaṃ kammāraputtaṃ bhagavā dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāyāsanā pakkāmi.

Atha kho bhagavato cundassa kammāraputtassa bhattaṃ bhuttāvissa kharo ābādho uppajji. Lohitapakkhandikā pabāḷhā [bāḷhā (sī. syā. pī.)] vedanā vattanti māraṇantikā. Tatra sudaṃ bhagavā sato sampajāno adhivāsesi avihaññamāno. Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘āyāmānanda, yena kusinārā tenupasaṅkamissāmā’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paccassosi.

‘‘Cundassa bhattaṃ bhuñjitvā, kammārassāti me sutaṃ;

Ābādhaṃ samphusī dhīro, pabāḷhaṃ māraṇantikaṃ.

‘‘Bhuttassa ca sūkaramaddavena, byādhippabāḷho udapādi satthuno;

Viriccamāno [viriñcamāno (?) virecamāno (dī. ni. 2.190)] bhagavā avoca, ‘gacchāmahaṃ kusināraṃ nagara’’’nti.

Atha kho bhagavā maggā okkamma yena aññataraṃ rukkhamūlaṃ tenupasaṅkami; upasaṅkamitvā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, catugguṇaṃ saṅghāṭiṃ paññāpehi; kilantosmi, ānanda, nisīdissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpesi. Nisīdi bhagavā paññatte āsane. Nisajja kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, pānīyaṃ āhara; pipāsitosmi, ānanda, pivissāmī’’ti.

Evaṃ vutte, āyasmā ānando bhagavantaṃ etadavoca – ‘‘idāni, bhante, pañcamattāni sakaṭasatāni atikkantāni. Taṃ cakkacchinnaṃ udakaṃ parittaṃ luḷitaṃ āvilaṃ sandati. Ayaṃ, bhante, kukuṭṭhā [kakutthā (sī.), kukuṭā (syā.), kakudhā (dī. ni. 2.191)] nadī avidūre acchodakā sātodakā sītodakā setodakā supatitthā ramaṇīyā. Ettha bhagavā pānīyañca pivissati gattāni ca sītīkarissatī’’ti [sītiṃ karissatīti (sī.), sītaṃ karissatīti (syā. pī. ka.)].

Dutiyampi kho…pe… tatiyampi kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘iṅgha me tvaṃ, ānanda, pānīyaṃ āhara; pipāsitosmi, ānanda, pivissāmī’’ti. ‘‘Evaṃ, bhante’’ti kho āyasmā ānando bhagavato paṭissutvā pattaṃ gahetvā yena sā nadī tenupasaṅkami. Atha kho sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā āyasmante ānande upasaṅkamante acchā vippasannā anāvilā sandati.

Atha kho āyasmato ānandassa etadahosi – ‘‘acchariyaṃ vata, bho, abbhutaṃ vata, bho, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi sā nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandatī’’ti!! Pattena pānīyaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ etadavoca – ‘‘acchariyaṃ, bhante, abbhutaṃ, bhante, tathāgatassa mahiddhikatā mahānubhāvatā! Ayañhi sā, bhante, nadī cakkacchinnā parittā luḷitā āvilā sandamānā mayi upasaṅkamante acchā vippasannā anāvilā sandati!! Pivatu bhagavā pānīyaṃ , pivatu sugato pānīya’’nti.

Atha kho bhagavā pānīyaṃ apāyi [apāsi (sī.)]. Atha kho bhagavā mahatā bhikkhusaṅghena saddhiṃ yena kukuṭṭhā nadī tenupasaṅkami; upasaṅkamitvā kukuṭṭhaṃ nadiṃ ajjhogāhetvā nhatvā ca pivitvā ca paccuttaritvā yena ambavanaṃ tenupasaṅkami; upasaṅkamitvā āyasmantaṃ cundakaṃ āmantesi – ‘‘iṅgha me tvaṃ, cundaka, catugguṇaṃ saṅghāṭiṃ paññāpehi; kilantosmi, cundaka, nipajjissāmī’’ti . ‘‘Evaṃ, bhante’’ti kho āyasmā cundako bhagavato paṭissutvā catugguṇaṃ saṅghāṭiṃ paññāpesi. Atha kho bhagavā dakkhiṇena passena sīhaseyyaṃ kappesi pāde pādaṃ accādhāya sato sampajāno uṭṭhānasaññaṃ manasi karitvā. Āyasmā pana cundako tattheva bhagavato purato nisīdi.

‘‘Gantvāna buddho nadikaṃ kukuṭṭhaṃ,

Acchodakaṃ sātudakaṃ [sātodakaṃ (sabbattha)] vippasannaṃ;

Ogāhi satthā sukilantarūpo,

Tathāgato appaṭimodha loke.

‘‘Nhatvā ca pivitvā cudatāri [nhatvā ca uttari (ka.)] satthā,

Purakkhato bhikkhugaṇassa majjhe;

Satthā pavattā bhagavā idha dhamme,

Upāgami ambavanaṃ mahesi;

Āmantayi cundakaṃ nāma bhikkhuṃ,

Catugguṇaṃ santhara [patthara (sī. pī.)] me nipajjaṃ.

‘‘So codito bhāvitattena cundo,

Catugguṇaṃ santhari [patthari (sī. pī.)] khippameva;

Nipajji satthā sukilantarūpo,

Cundopi tattha pamukhe nisīdī’’ti.

Atha kho bhagavā āyasmantaṃ ānandaṃ āmantesi – ‘‘siyā kho , panānanda, cundassa kammāraputtassa koci vippaṭisāraṃ upadaheyya – ‘tassa te, āvuso cunda, alābhā, tassa te dulladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ bhuñjitvā parinibbuto’ti. Cundassānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo –

‘‘‘Tassa te, āvuso cunda, lābhā, tassa te suladdhaṃ yassa te tathāgato pacchimaṃ piṇḍapātaṃ paribhuñjitvā parinibbuto. Sammukhā metaṃ, āvuso cunda, bhagavato sutaṃ, sammukhā paṭiggahitaṃ – dveme piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca. Katame dve? Yañca piṇḍapātaṃ paribhuñjitvā tathāgato anuttaraṃ sammāsambodhiṃ abhisambujjhati, yañca piṇḍapātaṃ paribhuñjitvā anupādisesāya nibbānadhātuyā parinibbāyati. Ime dve piṇḍapātā samasamaphalā samasamavipākā ativiya aññehi piṇḍapātehi mahapphalatarā ca mahānisaṃsatarā ca.

‘‘‘Āyusaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, vaṇṇasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, sukhasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, saggasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, yasasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacitaṃ, ādhipateyyasaṃvattanikaṃ āyasmatā cundena kammāraputtena kammaṃ upacita’nti. Cundassānanda, kammāraputtassa evaṃ vippaṭisāro paṭivinodetabbo’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Dadato puññaṃ pavaḍḍhati,

Saṃyamato veraṃ na cīyati;

Kusalo ca jahāti pāpakaṃ,

Rāgadosamohakkhayā sanibbuto’’ti [parinibbutoti (sī. syā. pī.)]. pañcamaṃ;

6. Pāṭaligāmiyasuttaṃ

76. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena pāṭaligāmo tadavasari. Assosuṃ kho pāṭaligāmiyā [pāṭaligāmikā (dī. ni. 2.148)] upāsakā – ‘‘bhagavā kira magadhesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ pāṭaligāmaṃ anuppatto’’ti. Atha kho pāṭaligāmiyā upāsakā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinnā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ – ‘‘adhivāsetu no, bhante, bhagavā āvasathāgāra’’nti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho pāṭaligāmiyā upāsakā bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yenāvasathāgāraṃ tenupasaṅkamiṃsu; upasaṅkamitvā sabbasanthariṃ āvasathāgāraṃ santharitvā āsanāni paññāpetvā udakamaṇikaṃ patiṭṭhāpetvā telappadīpaṃ āropetvā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho pāṭaligāmiyā upāsakā bhagavantaṃ etadavocuṃ – ‘‘sabbasantharisanthataṃ [sabbasanthariṃ santhataṃ (sī. syā. pī.)], bhante, āvasathāgāraṃ; āsanāni paññattāni; udakamaṇiko patiṭṭhāpito [udakamaṇikaṃ patiṭṭhāpitaṃ (syā.)] telappadīpo āropito. Yassadāni, bhante, bhagavā kālaṃ maññatī’’ti.

Atha kho bhagavā nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena āvasathāgāraṃ tenupasaṅkami; upasaṅkamitvā pāde pakkhāletvā āvasathāgāraṃ pavisitvā majjhimaṃ thambhaṃ nissāya puratthābhimukho nisīdi. Bhikkhusaṅghopi kho pāde pakkhāletvā āvasathāgāraṃ pavisitvā pacchimaṃ bhittiṃ nissāya puratthābhimukho nisīdi bhagavantaṃyeva purakkhatvā. Pāṭaligāmiyāpi kho upāsakā pāde pakkhāletvā āvasathāgāraṃ pavisitvā puratthimaṃ bhittiṃ nissāya pacchimābhimukhā nisīdiṃsu bhagavantaṃyeva purakkhatvā. Atha kho bhagavā pāṭaligāmiye upāsake āmantesi –

‘‘Pañcime, gahapatayo, ādīnavā dussīlassa sīlavipattiyā. Katame pañca? Idha, gahapatayo, dussīlo sīlavipanno pamādādhikaraṇaṃ mahatiṃ bhogajāniṃ nigacchati. Ayaṃ paṭhamo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlassa sīlavipannassa pāpako kittisaddo abbhuggacchati. Ayaṃ dutiyo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno yaññadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ, yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ – avisārado upasaṅkamati maṅkubhūto. Ayaṃ tatiyo ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno sammūḷho kālaṃ karoti. Ayaṃ catuttho ādīnavo dussīlassa sīlavipattiyā.

‘‘Puna caparaṃ, gahapatayo, dussīlo sīlavipanno kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati. Ayaṃ pañcamo ādīnavo dussīlassa sīlavipattiyā. Ime kho, gahapatayo, pañca ādīnavā dussīlassa sīlavipattiyā.

‘‘Pañcime, gahapatayo, ānisaṃsā sīlavato sīlasampadāya. Katame pañca? Idha, gahapatayo, sīlavā sīlasampanno appamādādhikaraṇaṃ mahantaṃ bhogakkhandhaṃ adhigacchati. Ayaṃ paṭhamo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavato sīlasampannassa kalyāṇo kittisaddo abbhuggacchati. Ayaṃ dutiyo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno yaññadeva parisaṃ upasaṅkamati – yadi khattiyaparisaṃ , yadi brāhmaṇaparisaṃ, yadi gahapatiparisaṃ, yadi samaṇaparisaṃ – visārado upasaṅkamati amaṅkubhūto. Ayaṃ tatiyo ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno asammūḷho kālaṅkaroti. Ayaṃ catuttho ānisaṃso sīlavato sīlasampadāya.

‘‘Puna caparaṃ, gahapatayo, sīlavā sīlasampanno kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjati. Ayaṃ pañcamo ānisaṃso sīlavato sīlasampadāya. Ime kho, gahapatayo, pañca ānisaṃsā sīlavato sīlasampadāyā’’ti.

Atha kho bhagavā pāṭaligāmiye upāsake bahudeva rattiṃ dhammiyā kathāya sandassetvā samādapetvā samutejetvā sampahaṃsetvā uyyojesi – ‘‘abhikkantā kho, gahapatayo, ratti; yassadāni tumhe kālaṃ maññathā’’ti. [‘‘evaṃ bhante‘‘ti khopāṭaligāmiyā upāsakā bhagavato paṭissutvā (mahāva. 285; dī. ni. 2.151)] Atha kho pāṭaligāmiyā upāsakā bhagavato bhāsitaṃ abhinanditvā anumoditvā [‘‘evaṃ bhante‘‘ti khopāṭaligāmiyā upāsakā bhagavato paṭissutvā (mahāva. 285; dī. ni. 2.151)] uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. Atha kho bhagavā acirapakkantesu pāṭaligāmiyesu upāsakesu suññāgāraṃ pāvisi.

Tena kho pana samayena sunidhavassakārā [sunīdhavassakārā (sī. syā. pī.)] magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Tena kho pana samayena sambahulā devatāyo sahassasahasseva [sahasseva (syā. ka.), sahassasseva (pī.)] pāṭaligāme vatthūni pariggaṇhanti. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ.

Addasā kho bhagavā dibbena cakkhunā visuddhena atikkantamānusakena tā devatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti, mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti, majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti, nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Atha kho bhagavā tassā rattiyā paccūsasamaye paccuṭṭhāya āyasmantaṃ ānandaṃ āmantesi –

‘‘Ke nu kho [ko nu kho (sabbattha)] ānanda pāṭaligāme nagaraṃ māpentī’’ti [māpetīti (sabbattha)]. ‘‘Sunidhavassakārā, bhante, magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāyā’’ti. ‘‘Seyyathāpi, ānanda, devehi tāvatiṃsehi saddhiṃ mantetvā; evameva kho, ānanda, sunidhavassakārā magadhamahāmattā pāṭaligāme nagaraṃ māpenti vajjīnaṃ paṭibāhāya. Idhāhaṃ, ānanda, addasaṃ dibbena cakkhunā visuddhena atikkantamānusakena sambahulā devatāyo sahassasahasseva pāṭaligāme vatthūni pariggaṇhantiyo. Yasmiṃ padese mahesakkhā devatā vatthūni pariggaṇhanti mahesakkhānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese majjhimā devatā vatthūni pariggaṇhanti majjhimānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yasmiṃ padese nīcā devatā vatthūni pariggaṇhanti nīcānaṃ tattha raññaṃ rājamahāmattānaṃ cittāni namanti nivesanāni māpetuṃ. Yāvatā, ānanda, ariyaṃ āyatanaṃ yāvatā vaṇippatho idaṃ agganagaraṃ bhavissati pāṭaliputtaṃ puṭabhedanaṃ. Pāṭaliputtassa kho, ānanda, tayo antarāyā bhavissanti – aggito vā udakato vā mithubhedato vā’’ti.

Atha kho sunidhavassakārā magadhamahāmattā yena bhagavā tenupasaṅkamiṃsu; upasaṅkamitvā bhagavatā saddhiṃ sammodiṃsu. Sammodanīyaṃ kathaṃ sārāṇiyaṃ [sārāṇīyaṃ (sī. syā. kaṃ. pī.)] vītisāretvā ekamantaṃ aṭṭhaṃsu. Ekamantaṃ ṭhitā kho sunidhavassakārā magadhamahāmattā bhagavantaṃ etadavocuṃ – ‘‘adhivāsetu no bhavaṃ gotamo ajjatanāya bhattaṃ saddhiṃ bhikkhusaṅghenā’’ti. Adhivāsesi bhagavā tuṇhībhāvena.

Atha kho sunidhavassakārā magadhamahāmattā bhagavato adhivāsanaṃ viditvā yena sako āvasatho tenupasaṅkamiṃsu; upasaṅkamitvā sake āvasathe paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā bhagavato kālaṃ ārocesuṃ – ‘‘kālo, bho gotama, niṭṭhitaṃ bhatta’’nti.

Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya saddhiṃ bhikkhusaṅghena yena sunidhavassakārānaṃ magadhamahāmattānaṃ āvasatho tenupasaṅkami; upasaṅkamitvā paññatte āsane nisīdi. Atha kho sunidhavassakārā magadhamahāmattā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesuṃ sampavāresuṃ.

Atha kho sunidhavassakārā magadhamahāmattā bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinne kho sunidhavassakāre magadhamahāmatte bhagavā imāhi gāthāhi anumodi –

‘‘Yasmiṃ padese kappeti, vāsaṃ paṇḍitajātiyo;

Sīlavantettha bhojetvā, saññate brahmacārayo [brahmacārino (syā.), brahmacariye (pī. ka.)].

‘‘Yā tattha devatā āsuṃ, tāsaṃ dakkhiṇamādise;

Tā pūjitā pūjayanti, mānitā mānayanti naṃ.

‘‘Tato naṃ anukampanti, mātā puttaṃva orasaṃ;

Devatānukampito poso, sadā bhadrāni passatī’’ti.

Atha kho bhagavā sunidhavassakārānaṃ magadhamahāmattānaṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.

Tena kho pana samayena sunidhavassakārā magadhamahāmattā bhagavantaṃ piṭṭhito piṭṭhito anubandhā honti – ‘‘yenajja samaṇo gotamo dvārena nikkhamissati taṃ ‘gotamadvāraṃ’ nāma bhavissati. Yena titthena gaṅgaṃ nadiṃ tarissati taṃ ‘gotamatitthaṃ’ nāma bhavissatī’’ti.

Atha kho bhagavā yena dvārena nikkhami taṃ ‘gotamadvāraṃ’ nāma ahosi. Atha kho bhagavā yena gaṅgā nadī tenupasaṅkami. Tena kho pana samayena gaṅgā nadī pūrā hoti samatittikā kākapeyyā. Appekacce manussā nāvaṃ pariyesanti, appekacce uḷumpaṃ pariyesanti, appekacce kullaṃ bandhanti apārā pāraṃ gantukāmā. Atha kho bhagavā – seyyathāpi nāma balavā puriso samiñjitaṃ vā bāhaṃ pasāreyya, pasāritaṃ vā bāhaṃ samiñjeyya, evameva – gaṅgāya nadiyā orimatīre [orimatīrā (bahūsu) mahāva. 286; dī. ni. 2.154 passitabbaṃ)] antarahito pārimatīre paccuṭṭhāsi saddhiṃ bhikkhusaṅghena .

Addasā kho bhagavā te manusse appekacce nāvaṃ pariyesante, appekacce uḷumpaṃ pariyesante, appekacce kullaṃ bandhante apārā pāraṃ gantukāme.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ye taranti aṇṇavaṃ saraṃ,

Setuṃ katvāna visajja pallalāni;

Kullañhi jano pabandhati [bandhati (syā. pī.)],

Tiṇṇā [nitiṇṇā (ka.)] medhāvino janā’’ti. chaṭṭhaṃ;

7. Dvidhāpathasuttaṃ

77. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu addhānamaggapaṭipanno hoti āyasmatā nāgasamālena pacchāsamaṇena. Addasā kho āyasmā nāgasamālo antarāmagge dvidhāpathaṃ [dvedhāpathaṃ (sī.)]. Disvāna bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, bhagavā pantho; iminā gacchāmā’’ti. Evaṃ vutte, bhagavā āyasmantaṃ nāgasamālaṃ etadavoca – ‘‘ayaṃ, nāgasamāla, pantho; iminā gacchāmā’’ti.

Dutiyampi…pe… tatiyampi kho āyasmā nāgasamālo bhagavantaṃ etadavoca – ‘‘ayaṃ, bhante, bhagavā pantho; iminā gacchāmā’’ti . Tatiyampi kho bhagavā āyasmantaṃ nāgasamālaṃ etadavoca – ‘‘ayaṃ, nāgasamāla, pantho; iminā gacchāmā’’ti. Atha kho āyasmā nāgasamālo bhagavato pattacīvaraṃ tattheva chamāyaṃ nikkhipitvā pakkāmi – ‘‘idaṃ, bhante, bhagavato pattacīvara’’nti.

Atha kho āyasmato nāgasamālassa tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ pattañca bhindiṃsu saṅghāṭiñca vipphālesuṃ. Atha kho āyasmā nāgasamālo bhinnena pattena vipphālitāya saṅghāṭiyā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā nāgasamālo bhagavantaṃ etadavoca – ‘‘idha mayhaṃ, bhante, tena panthena gacchantassa antarāmagge corā nikkhamitvā hatthehi ca pādehi ca ākoṭesuṃ, pattañca bhindiṃsu, saṅghāṭiñca vipphālesu’’nti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Saddhiṃ caramekato vasaṃ,

Misso aññajanena vedagū;

Vidvā pajahāti pāpakaṃ,

Koñco khīrapakova ninnaga’’nti. sattamaṃ;

8. Visākhāsuttaṃ

78. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde. Tena kho pana samayena visākhāya migāramātuyā nattā kālaṅkatā hoti piyā manāpā. Atha kho visākhā migāramātā allavatthā allakesā divā divassa yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca –

‘‘Handa kuto nu tvaṃ, visākhe, āgacchasi allavatthā allakesā idhūpasaṅkantā divā divassā’’ti? ‘‘Nattā me, bhante, piyā manāpā kālaṅkatā. Tenāhaṃ allavatthā allakesā idhūpasaṅkantā divā divassā’’ti. ‘‘Iccheyyāsi tvaṃ, visākhe, yāvatikā [yāvatakā (?)] sāvatthiyā manussā tāvatike [tāvatake (?)] putte ca nattāro cā’’ti? ‘‘Iccheyyāhaṃ, bhagavā [iccheyyāhaṃ bhante bhagavā (syā.)] yāvatikā sāvatthiyā manussā tāvatike putte ca nattāro cā’’ti.

‘‘Kīvabahukā pana, visākhe, sāvatthiyā manussā devasikaṃ kālaṃ karontī’’ti? ‘‘Dasapi, bhante, sāvatthiyā manussā devasikaṃ kālaṃ karonti; navapi, bhante… aṭṭhapi, bhante… sattapi, bhante… chapi, bhante… pañcapi, bhante… cattāropi, bhante… tīṇipi, bhante… dvepi, bhante, sāvatthiyā manussā devasikaṃ kālaṃ karonti. Ekopi, bhante, sāvatthiyā manusso devasikaṃ kālaṃ karoti. Avivittā, bhante, sāvatthi manussehi kālaṃ karontehī’’ti.

‘‘Taṃ kiṃ maññasi, visākhe, api nu tvaṃ kadāci karahaci anallavatthā vā bhaveyyāsi anallakesā vā’’ti? ‘‘No hetaṃ, bhante . Alaṃ me, bhante, tāva bahukehi puttehi ca nattārehi cā’’ti.

‘‘Yesaṃ kho, visākhe, sataṃ piyāni, sataṃ tesaṃ dukkhāni; yesaṃ navuti piyāni, navuti tesaṃ dukkhāni; yesaṃ asīti piyāni, asīti tesaṃ dukkhāni; yesaṃ sattati piyāni, sattati tesaṃ dukkhāni; yesaṃ saṭṭhi piyāni, saṭṭhi tesaṃ dukkhāni; yesaṃ paññāsaṃ piyāni, paññāsaṃ tesaṃ dukkhāni; yesaṃ cattārīsaṃ piyāni, cattārīsaṃ tesaṃ dukkhāni, yesaṃ tiṃsaṃ piyāni, tiṃsaṃ tesaṃ dukkhāni; yesaṃ vīsati piyāni, vīsati tesaṃ dukkhāni, yesaṃ dasa piyāni, dasa tesaṃ dukkhāni; yesaṃ nava piyāni, nava tesaṃ dukkhāni; yesaṃ aṭṭha piyāni, aṭṭha tesaṃ dukkhāni; yesaṃ satta piyāni, satta tesaṃ dukkhāni; yesaṃ cha piyāni, cha tesaṃ dukkhāni; yesaṃ pañca piyāni, pañca tesaṃ dukkhāni; yesaṃ cattāri piyāni, cattāri tesaṃ dukkhāni; yesaṃ tīṇi piyāni, tīṇi tesaṃ dukkhāni; yesaṃ dve piyāni, dve tesaṃ dukkhāni; yesaṃ ekaṃ piyaṃ, ekaṃ tesaṃ dukkhaṃ; yesaṃ natthi piyaṃ, natthi tesaṃ dukkhaṃ, asokā te virajā anupāyāsāti vadāmī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ye keci sokā paridevitā vā,

Dukkhā ca [dukkhā va (aṭṭha.)] lokasmimanekarūpā;

Piyaṃ paṭiccappabhavanti ete,

Piye asante na bhavanti ete.

‘‘Tasmā hi te sukhino vītasokā,

Yesaṃ piyaṃ natthi kuhiñci loke;

Tasmā asokaṃ virajaṃ patthayāno,

Piyaṃ na kayirātha kuhiñci loke’’ti. aṭṭhamaṃ;

9. Paṭhamadabbasuttaṃ

79. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā dabbo mallaputto yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā dabbo mallaputto bhagavantaṃ etadavoca – ‘‘parinibbānakālo me dāni, sugatā’’ti. ‘‘Yassadāni tvaṃ, dabba, kālaṃ maññasī’’ti.

Atha kho āyasmā dabbo mallaputto uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbāyi.

Atha kho āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi; evameva āyasmato dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masīti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Abhedi kāyo nirodhi saññā,

Vedanā sītibhaviṃsu [pītidahaṃsu (sī. pī.), sītidahiṃsu (ka.)] sabbā;

Vūpasamiṃsu saṅkhārā,

Viññāṇaṃ atthamāgamā’’ti. navamaṃ;

10. Dutiyadabbasuttaṃ

80. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme. Tatra kho bhagavā bhikkhū āmantesi – ‘‘bhikkhavo’’ti. ‘‘Bhadante’’ti te bhikkhū bhagavato paccassosuṃ. Bhagavā etadavoca –

‘‘Dabbassa, bhikkhave, mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masi. Seyyathāpi nāma sappissa vā telassa vā jhāyamānassa ḍayhamānassa neva chārikā paññāyati na masi; evameva kho, bhikkhave, dabbassa mallaputtassa vehāsaṃ abbhuggantvā ākāse antalikkhe pallaṅkena nisīditvā tejodhātuṃ samāpajjitvā vuṭṭhahitvā parinibbutassa sarīrassa jhāyamānassa ḍayhamānassa neva chārikā paññāyittha na masī’’ti.

Atha kho bhagavā etamatthaṃ viditvā tāyaṃ velāyaṃ imaṃ udānaṃ udānesi –

‘‘Ayoghanahatasseva, jalato jātavedaso [jātavedassa (syā.)];

Anupubbūpasantassa, yathā na ñāyate gati.

Evaṃ sammāvimuttānaṃ, kāmabandhoghatārinaṃ;

Paññāpetuṃ gati natthi, pattānaṃ acalaṃ sukha’’nti. dasamaṃ;

Pāṭaligāmiyavaggo [pāṭaligāmavaggo (ka.)] aṭṭhamo.

Tassuddānaṃ –

Nibbānā caturo vuttā, cundo pāṭaligāmiyā;

Dvidhāpatho visākhā ca, dabbena saha te dasāti.

Udāne vaggānamuddānaṃ –

Vaggamidaṃ paṭhamaṃ varabodhi, vaggamidaṃ dutiyaṃ mucalindo;

Nandakavaggavaro tatiyo tu, meghiyavaggavaro ca catuttho.

Pañcamavaggavarantidha soṇo, chaṭṭhamavaggavaranti jaccandho [chaṭṭhamavaggavaraṃ tu tamandho (sī. ka.)];

Sattamavaggavaranti ca cūḷo, pāṭaligāmiyamaṭṭhamavaggo [pāṭaligāmiyavaraṭṭhamavaggo (syā. kaṃ. pī.), pāṭaligāmavaraṭṭhamavaggo (sī. ka.)].

Asītimanūnakasuttavaraṃ, vaggamidaṭṭhakaṃ suvibhattaṃ;

Dassitaṃ cakkhumatā vimalena, addhā hi taṃ udānamitīdamāhu [atthāyetaṃ udānamitimāhu (ka.), saddhā hi taṃ udānantidamāhu (syā. kaṃ pī.)].

Udānapāḷi niṭṭhitā.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app