Nissaggiyakaṇḍo

Ito paraṃ pana ime kho panātiādi sabbattha vuttanayeneva veditabbaṃ.

1. Cīvaravaggo

1. Kathinasikkhāpadavaṇṇanā

Nissaggiyesu pana cīvaravaggassa tāva paṭhamasikkhāpade niṭṭhitacīvarasminti sūcikammapariyosānena vā, ‘‘naṭṭhaṃ vā vinaṭṭhaṃ vā daḍḍhaṃ vā cīvarāsā vā upacchinnā’’ti (pārā. 463) imesu vā yena kenaci ākārena niṭṭhite cīvarasmiṃ, cīvarassa karaṇapalibodhe upacchinneti attho. Atthatakathinassa hi bhikkhuno yāva imehākārehi cīvarapalibodho na chijjati, tāva kathinānisaṃsaṃ labhati. Ubbhatasmiṃ kathineti yaṃ saṅghassa kathinaṃ atthataṃ, tasmiñca ubbhate. Tatrevaṃ saṅkhepato kathinatthāro ca ubbhāro ca veditabbo. Ayañhi kathinatthāro nāma bhagavatā purimavassaṃvuṭṭhānaṃ anuññāto, so sabbantimena paricchedena pañcannaṃ janānaṃ vaṭṭati, tasmā yattha cattāro vā tayo vā dve vā eko vā purimavassaṃ upagato, tattha pacchimavassūpagate gaṇapūrake katvā attharitabbaṃ, te ca gaṇapūrakāva honti, ānisaṃse na labhanti, tasmā sace purimavassaṃvuṭṭhānaṃ gahaṭṭhapabbajitesu yo koci dhammena samena cīvaraṃ deti ‘‘iminā kathinaṃ attharathā’’ti (mahāva. 306-309), taṃ khandhake vuttāya ñattidutiyakammavācāya kathinatthārārahassa bhikkhuno dātabbaṃ. Tena tadaheva pañca vā atirekāni vā khaṇḍāni chinditvā saṅghāṭi vā uttarāsaṅgo vā antaravāsako vā kātabbo, sesabhikkhūhipi tassa sahāyehi bhavitabbaṃ, sace katacīvarameva uppajjati, sundarameva. Acchinnāsibbitaṃ pana na vaṭṭati. Tena bhikkhunā sace saṅghāṭiyā attharitukāmo hoti, porāṇikaṃ saṅghāṭiṃ paccuddharitvā navaṃ saṅghāṭiṃ adhiṭṭhahitvā ‘‘imāya saṅghāṭiyā kathinaṃ attharāmī’’ti attharitabbaṃ. Uttarāsaṅgaantaravāsakesupi eseva nayo. Tato tena purimavassaṃvuṭṭhe antosīmāgate bhikkhū upasaṅkamitvā ‘‘atthataṃ, bhante, saṅghassa kathinaṃ, dhammiko kathinatthāro, anumodathā’’ti (pari. 413) vattabbaṃ, therānañca navānañca bahūnañca ekassa ca anurūpaṃ sallakkhetvā vattabbaṃ. Tehipi ‘‘atthataṃ, bhante, saṅghassa kathina’’nti vā ‘‘atthataṃ, āvuso, saṅghassa kathina’’nti vā vatvā ‘‘dhammiko kathinatthāro, anumodāmā’’ti vā ‘‘anumodāmī’’ti vā vattabbaṃ. Purimavassaṃvuṭṭhesupi ye anumodanti, tesaṃyeva atthataṃ hoti kathinaṃ. Te tato paṭṭhāya yāva kathinassubbhārā anāmantacāro, asamādānacāro, yāvadatthacīvaraṃ, gaṇabhojanaṃ, yo ca tattha cīvaruppādo, tasmiṃ āvāse saṅghassa uppannacīvarañcāti ime pañcānisaṃse labhanti, ayaṃ tāva kathinatthāro. Taṃ panetaṃ kathinaṃ ‘‘aṭṭhimā, bhikkhave, mātikā kathinassubbhārāya pakkamanantikā niṭṭhānantikā sanniṭṭhānantikā nāsanantikā savanantikā āsāvacchedikā sīmātikkamanantikā sahubbhārā’’ti (mahāva. 310) evaṃ vuttāsu aṭṭhasu mātikāsu aññataravasena uddharīyati, tattha vitthāravinicchayo samantapāsādikāyaṃ (mahāva. aṭṭha. 310) vuttanayena veditabbo. Iti ‘‘ubbhatasmiṃ kathine’’tiiminā sesapalibodhābhāvaṃ dasseti.

Dasāhaparamanti dasa ahāni paramo paricchedo assāti dasāhaparamo, taṃ dasāhaparamaṃ kālaṃ dhāretabbanti attho. Adhiṭṭhitavikappitesu apariyāpannattā atirekaṃ cīvaranti atirekacīvaraṃ, cīvaraṃ nāma khomaṃ kappāsikaṃ koseyyaṃ kambalaṃ sāṇaṃ bhaṅganti etesaṃ vā tadanulomānaṃ vā aññataraṃ ayamassa jāti, pamāṇato pana taṃ vikappanupagaṃ pacchimaṃ idha adhippetaṃ. Vuttañhetaṃ ‘‘anujānāmi, bhikkhave, āyāmato aṭṭhaṅgulaṃ sugataṅgulena caturaṅgulavitthataṃ pacchimaṃ cīvaraṃ vikappetu’’nti (mahāva. 358). Yaṃ pana vuttaṃ ‘‘adhiṭṭhitavikappitesu apariyāpannattā’’ti, ettha ‘‘anujānāmi, bhikkhave, ticīvaraṃ adhiṭṭhātuṃ na vikappetuṃ, vassikasāṭikaṃ vassānaṃ catumāsaṃ adhiṭṭhātuṃ tato paraṃ vikappetuṃ, nisīdanaṃ adhiṭṭhātuṃ na vikappetuṃ paccattharaṇaṃ adhiṭṭhātuṃ na vikappetuṃ, kaṇḍuppaṭicchādiṃ yāva ābādhā adhiṭṭhātuṃ tato paraṃ vikappetuṃ, mukhapuñchanacoḷakaṃ adhiṭṭhātuṃ na vikappetuṃ, parikkhāracoḷaṃ adhiṭṭhātuṃ na vikappetu’’nti (mahāva. 358) iminā nayena adhiṭṭhātabbavikappetabbatā jānitabbā. Tattha ticīvaraṃ adhiṭṭhahantena rajitvā kappabinduṃ datvā pamāṇayuttameva adhiṭṭhātabbaṃ, tassa pamāṇaṃ ukkaṭṭhaparicchedena sugatacīvarato ūnakaṃ vaṭṭati, lāmakaparicchedena saṅghāṭiyā tāva uttarāsaṅgassa ca dīghato muṭṭhipañcakaṃ, tiriyaṃ muṭṭhittikaṃ, antaravāsako dīghato muṭṭhipañcako , tiriyaṃ dvihatthopi vaṭṭati. Vuttappamāṇato pana atirekañca ūnakañca ‘‘parikkhāracoḷa’’nti adhiṭṭhātabbaṃ. Tattha yasmā ‘‘dve cīvarassa adhiṭṭhānāni kāyena vā adhiṭṭheti, vācāya vā adhiṭṭhetī’’ti vuttaṃ, tasmā purāṇasaṅghāṭiṃ ‘‘imaṃ saṅghāṭiṃ paccuddharāmī’’ti paccuddharitvā navaṃ hatthena gahetvā ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti cittena ābhogaṃ katvā kāyavikāraṃ karontena kāyena vā adhiṭṭhātabbā, vacībhedaṃ katvā vācāya vā adhiṭṭhātabbā. Tatra duvidhaṃ adhiṭṭhānaṃ – sace hatthapāse hoti, ‘‘imaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Atha antogabbhādīsu sāmantavihāre vā hoti, ṭhapitaṭṭhānaṃ sallakkhetvā ‘‘etaṃ saṅghāṭiṃ adhiṭṭhāmī’’ti vācā bhinditabbā. Esa nayo uttarāsaṅge ca antaravāsake ca. Nāmamattameva hi viseso. Tasmā sabbāni saṅghāṭiṃ uttarāsaṅgaṃ antaravāsakanti evaṃ attano attano nāmeneva adhiṭṭhātabbāni. Sace adhiṭṭhahitvā ṭhapitavatthehi saṅghāṭiādīni karoti, niṭṭhite rajane ca kappe ca ‘‘imaṃ paccuddharāmī’’ti paccuddharitvā puna adhiṭṭhātabbāni. Idañca pana ticīvaraṃ sukhaparibhogatthaṃ parikkhāracoḷaṃ adhiṭṭhātumpi vaṭṭati.

Vassikasāṭikā anatirittapamāṇā nāmaṃ gahetvā vuttanayeneva cattāro vassike māse adhiṭṭhātabbā, tato paraṃ paccuddharitvā vikappetabbā, vaṇṇabhedamattarattāpi cesā vaṭṭati, dve pana na vaṭṭanti. Nisīdanaṃ vuttanayena adhiṭṭhātabbameva, tañca kho pamāṇayuttaṃ ekameva, dve na vaṭṭanti. Paccattharaṇampi adhiṭṭhātabbameva, taṃ pana mahantampi ekampi bahūnipi vaṭṭanti, nīlampi pītakampi sadasampi pupphadasampīti sabbappakārampi vaṭṭati. Kaṇḍuppaṭicchādi yāva ābādho atthi, tāva pamāṇikā adhiṭṭhātabbā, ābādhe vūpasante paccuddharitvā vikappetabbā, sā ekāva vaṭṭati. Mukhapuñchanacoḷaṃ adhiṭṭhātabbameva, taṃ pana ekampi bahūnipi mahantampi vaṭṭatiyeva. Parikkhāracoḷe gaṇanā natthi, yattakaṃ icchati, tattakaṃ adhiṭṭhātabbameva. Thavikāpi parissāvanampi vikappanupagaṃ pacchimapamāṇaṃ ‘‘parikkhāracoḷa’’nti adhiṭṭhātabbameva, bahūnipi ekato katvā ‘‘imāni cīvarāni parikkhāracoḷāni adhiṭṭhāmī’’tiādinā nayena adhiṭṭhātuṃ vaṭṭatiyeva. Mañcabhisi pīṭhabhisi bibbohanaṃ pāvāro kojavoti etesu pana senāsanaparikkhāratthāya dinnapaccattharaṇe ca adhiṭṭhānakiccaṃ natthiyeva. Sabbañca panetaṃ vuttappakārena adhiṭṭhitacīvaraṃ aññassa dānena, acchinditvā gahaṇena, vissāsaggāhena, hīnāyāvattanena, sikkhāpaccakkhānena, kālaṅkiriyāya, liṅgaparivattanena, paccuddharaṇenāti imehi aṭṭhahi kāraṇehi adhiṭṭhānaṃ vijahati. Ticīvaraṃ pana kaniṭṭhaṅgulinakhapiṭṭhippamāṇena chiddenāpi vijahati, tañca kho vinibbedheneva. Sace hi chiddassa abbhantare ekatantupi acchinno hoti, rakkhatiyeva. Tattha saṅghāṭiyā ca uttarāsaṅgassa ca dīghantato vidatthippamāṇassa tiriyantato aṭṭhaṅgulappamāṇassa padesassa orato chiddaṃ adhiṭṭhānaṃ bhindati, antaravāsakepi dīghantato etadeva pamāṇaṃ, tiriyantena pana caturaṅgulatā veditabbā. Tiṇṇannampi vuttokāsassa parato na bhindati, tasmā chidde jāte ticīvaraṃ atirekacīvaraṭṭhāne tiṭṭhati, sūcikammaṃ katvā puna adhiṭṭhātabbaṃ. Vassikasāṭikā vassānamāsātikkamenāpi, kaṇḍuppaṭicchādi ābādhavūpasamenāpi adhiṭṭhānaṃ vijahati. Tasmā sā tato paraṃ vikappetabbā. Vikappanalakkhaṇaṃ pana sabbacīvarānaṃ vikappanasikkhāpadeyeva vaṇṇayissāma. Kevalañhi imasmiṃ okāse yaṃ evaṃ anadhiṭṭhitaṃ avikappitañca, taṃ ‘‘atirekacīvara’’nti veditabbaṃ.

Taṃ atikkāmayato nissaggiyaṃ pācittiyanti taṃ yathāvuttajātippamāṇaṃ cīvaraṃdasāhaparamaṃ kālaṃ atikkāmayato etthantare yathā atirekacīvaraṃ na hoti, tathā akrubbato nissaggiyaṃ pācittiyaṃ, tañca cīvaraṃ nissaggiyaṃ hoti, pācittiyaṃ āpatti cassa hotīti attho. Atha vā nissajjanaṃ nissaggiyaṃ, pubbabhāge kattabbassa vinayakammassetaṃ nāmaṃ, nissaggiyamassa atthīti nissaggiyamicceva. Kiṃ taṃ? Pācittiyaṃ. Taṃ atikkāmayato saha nissaggiyena nissaggiyavinayakammaṃ pācittiyaṃ hotīti ayamettha attho. Tañca panetaṃ cīvaraṃ yaṃ divasaṃ uppannaṃ, tassa yo aruṇo, so uppannadivasanissito, tasmā cīvaruppādadivasena saddhiṃ ekādase aruṇuggamane dasāhātikkamitaṃ hoti, taṃ gahetvā saṅghassa vā gaṇassa vā puggalassa vā nissajjitabbaṃ, tatrāyaṃ nayo – saṅghassa tāva evaṃ nissajjitabbaṃ ‘‘idaṃ me, bhante, cīvaraṃ dasahātikkantaṃ nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti nissajjitvā ‘‘ahaṃ, bhante, ekaṃ nissaggiyaṃ pācittiyaṃ āpanno, taṃ paṭidesemī’’ti evaṃ āpatti desetabbā. Sace dve honti, ‘‘dve’’ti vattabbaṃ, sace taduttari, ‘‘sambahulā’’ti vattabbaṃ. Nissajjanepi sace dve vā bahūni vā honti, ‘‘imāni me, bhante, cīvarāni dasāhātikkantāni nissaggiyāni, imānāhaṃ saṅghassa nissajjāmī’’ti vattabbaṃ, pāḷiṃ vattuṃ asakkontena aññathāpi vattabbaṃ. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo ‘‘suṇātu me, bhante, saṅgho, ayaṃ itthannāmo bhikkhu āpattiṃ sarati vivarati uttāniṃ karoti deseti, yadi saṅghassa pattakallaṃ, ahaṃ itthannāmassa bhikkhuno āpattiṃ paṭiggaṇheyya’’nti (cūḷava. 239), iminā lakkhaṇena āpattiṃ paṭiggaṇhitvā vattabbo ‘‘passasī’’ti, ‘‘āma passāmī’’ti, ‘‘āyatiṃ saṃvareyyāsī’’ti, ‘‘sādhu suṭṭhu saṃvarissāmī’’ti. Dvīsu pana sambahulāsu vā purimanayeneva vacanabhedo kātabbo. Desitāya āpattiyā ‘‘suṇātu me, bhante, saṅgho, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ saṅghassa nissaṭṭhaṃ, yadi saṅghassa pattakallaṃ , saṅgho imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyā’’ti (pārā. 464) evaṃ nissaṭṭhacīvaraṃ dātabbaṃ, dvīsu bahūsu vā vacanabhedo kātabbo.

Gaṇassa pana nissajjantena ‘‘imāha’’nti vā ‘‘imāni aha’’nti vā vatvā ‘‘āyasmantānaṃ nissajjāmī’’ti vattabbaṃ, āpattippaṭiggāhakenāpi ‘‘suṇantu me āyasmantā, ayaṃ itthannāmo bhikkhu āpattiṃ sarati…pe… deseti, yadāyasmantānaṃ pattakalla’’nti vattabbaṃ, cīvaradānepi ‘‘suṇantu me āyasmantā, idaṃ cīvaraṃ itthannāmassa bhikkhuno nissaggiyaṃ āyasmantānaṃ nissaṭṭhaṃ, yadāyasmantānaṃ pattakallaṃ, āyasmantā imaṃ cīvaraṃ itthannāmassa bhikkhuno dadeyyu’’nti (pārā. 466) vattabbaṃ, sesaṃ purimasadisameva. Puggalassa pana nissajjantena ‘‘imāha’’nti vā ‘‘imāni aha’’nti vā vatvā ‘‘āyasmato nissajjāmī’’ti vattabbaṃ, nissajjitvā ‘‘ahaṃ, bhante, ekaṃ nissaggiyaṃ pācittiyaṃ āpanno, taṃ paṭidesemī’’ti evaṃ āpatti desetabbā. Sace pana navakataro hoti, ‘‘āvuso’’ti vattabbaṃ, tenāpi ‘‘passasī’’ti vā ‘‘passathā’’ti vā vutte ‘‘āma, bhante’’ti vā ‘‘āma āvuso’’ti vā vatvā ‘‘passāmī’’ti vattabbaṃ, tato ‘‘āyatiṃ saṃvareyyāsī’’ti vā ‘‘saṃvareyyāthā’’ti vā vutte ‘‘sādhu suṭṭhu saṃvarissāmī’’ti vattabbaṃ. Evaṃ desitāya āpattiyā ‘‘imaṃ cīvaraṃ āyasmato dammī’’ti dātabbaṃ, dvīsu tīsu vā pubbe vuttānusāreneva nayo veditabbo. Dvinnaṃ pana yathā gaṇassa, evaṃ nissajjitabbaṃ, tato āpattippaṭiggahaṇañca nissaṭṭhacīvaradānañca tesaṃ aññatarena yathā ekena puggalena, tathā kātabbaṃ, idaṃ pana sabbanissaggiyesu vidhānaṃ. Cīvaraṃ patto nisīdananti vatthumattameva hi nānaṃ, parammukhaṃ pana vatthu ‘‘eta’’nti nissajjitabbaṃ. Sace bahūni honti, ‘‘etānī’’ti vattabbaṃ. Nissaṭṭhadānepi eseva nayo. Nissaṭṭhavatthuṃ ‘‘dinnamidaṃ iminā mayha’’nti saññāya na paṭidentassa dukkaṭaṃ, tassa santakabhāvaṃ ñatvā lesena acchindanto sāmikassa dhuranikkhepena bhaṇḍaṃ agghāpetvā kāretabboti.

Vesāliyaṃ chabbaggiye bhikkhū ārabbha atirekacīvaradhāraṇavatthusmiṃ paññattaṃ, ‘‘dasāhaparama’’nti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, anissajjitvā paribhuñjantassa dukkaṭaṃ, yathā ca idha, evaṃ sabbattha, tasmā naṃ parato na vakkhāma. Dasāhaṃ anatikkantepi atikkantasaññino vematikassa ca dukkaṭaṃ. Atikkante anatikkantasaññinopi vematikassapi nissaggiyaṃ pācittiyameva, tathā anadhiṭṭhitāvikappitaaassajjitaanaṭṭhāvinaṭṭhaadaḍḍhāviluttesu adhiṭṭhitādisaññino. Antodasāhaṃ adhiṭṭhite vikappite vissajjite naṭṭhe vinaṭṭhe daḍḍhe acchinne vissāsena gāhite ummattakādīnañca anāpatti. Ācāravipatti, yathā ca idaṃ, evaṃ ito parānipi, ubhatopātimokkhesupi hi pārājikāni ca saṅghādisesā ca sīlavipatti, sesāpattiyo ācāravipatti, ājīvavipatti vā diṭṭhivipatti vā kāci āpatti nāma natthi. Ājīvavipattipaccayā pana ṭhapetvā dubbhāsitaṃ cha āpattikkhandhā paññattā, diṭṭhivipattipaccayā pācittiyadukkaṭavasena dve āpattikkhandhā paññattāti, idamettha lakkhaṇaṃ, iti vipattikathā idheva niṭṭhitāti, na naṃ ito paraṃ vicārayissāma. Jātippamāṇasampannassa cīvarassa attano santakatā, gaṇanupagatā, chinnapalibodhabhāvo, atirekacīvaratā, dasāhātikkamoti imānettha pañca aṅgāni. Kathinasamuṭṭhānaṃ, akiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Kathinasikkhāpadavaṇṇanā niṭṭhitā.

2. Udositasikkhāpadavaṇṇanā

Dutiye niṭṭhitacīvarasmiṃ bhikkhunātiettha purimasikkhāpade viya atthaṃ aggahetvā niṭṭhite cīvarasmiṃ bhikkhunoti evaṃ sāmivasena karaṇavacanassa attho veditabbo. Karaṇavasena hi bhikkhunā idaṃ nāma kammaṃ kātabbaṃ, taṃ natthi, sāmivasena pana bhikkhuno cīvarasmiṃ niṭṭhite kathine ca ubbhate evaṃ imehi cīvaraniṭṭhānakathinubbhārehi chinnapalibodho ekarattampi ce bhikkhu ticīvarena vippavaseyyāti evaṃ attho yujjati. Tattha ticīvarenāti ticīvarādhiṭṭhānanayena adhiṭṭhitesu saṅghāṭiādīsu yenakenaci. Vippavaseyyāti viyutto vaseyya, ‘‘gāmo ekūpacāro nānūpacāro’’tiādinā (pārā. 477) nayena pāḷiyaṃ vuttānaṃ gāmanigamananivesanaudositaaṭṭamāḷapāsādahammiyanāvāsatthakhettadhaññakaraṇaārāmavihārarukkhamūlaajjhokāsappabhedānaṃ pannarasānaṃ nikkhepaṭṭhānānaṃ yatthakatthaci nikkhipitvā tesaṃ gāmādīnaṃ bahi hatthapāsātikkamena aruṇaṃ uṭṭhāpeyyāti ayamettha saṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 2.473-477-8) vutto. Aññatra bhikkhusammutiyāti yaṃ saṅgho gilānassa bhikkhuno ticīvarena avippavāsasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa bhikkhuno ekarattampi vippavāsato vuttanayeneva nissaggiyaṃ pācittiyanti veditabbaṃ, kevalaṃ idha ‘‘idaṃ me, bhante, cīvaraṃ rattivippavutthaṃ aññatra bhikkhusammutiyā nissaggiya’’ntiādinā nayena vacanabhedo hoti, ayaṃ pana viseso.

Sāvatthiyaṃ sambahule bhikkhū ārabbha santaruttarena janapadacārikaṃ pakkamanavatthusmiṃ

Paññattaṃ, ‘‘aññatra bhikkhusammutiyā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, avippavutthe vippavutthasaññino ceva vematikassa ca dukkaṭaṃ. Vippavutthe vippavutthasaññinopi avippavutthasaññinopi vematikassāpi nissaggiyaṃ pācittiyaṃ, tathā apaccuddhaṭaavissajjitādīsu ca paccuddhaṭavissajjitādisaññino. Antoaruṇe paccuddhaṭe pana paṭhamakathine vuttavissajjitādibhede ca anāpatti, tathā laddhasammutikassa vippavāse. Ābādhe pana vūpasante paccāgantabbaṃ, tattheva vā ṭhitena paccuddharitabbaṃ, athāpissa puna so vā añño vā ābādho kuppati, laddhakappiyameva. Adhiṭṭhitacīvaratā , anatthatakathinatā, aladdhasammutikatā, rattivippavāsoti imānettha cattāri aṅgāni. Samuṭṭhānādīni paṭhamakathine vuttappakārāneva. Kevalañhi tattha anadhiṭṭhānaṃ avikappanañca akiriyā, idha appaccuddharaṇaṃ, ayaṃ visesoti.

Udositasikkhāpadavaṇṇanā niṭṭhitā.

3. Akālacīvarasikkhāpadavaṇṇanā

Tatiye niṭṭhitacīvarasmiṃ bhikkhunāti sāmivaseneva karaṇattho veditabbo. Akālacīvaraṃ nāma yvāyaṃ ‘‘anatthate kathine vassānassa pacchimo māso, atthate kathine pañcamāsā’’ti (pārā. 649) cīvarakālo vutto, taṃ ṭhapetvā aññadā uppannaṃ, yañca kālepi saṅghassa vā ‘‘idaṃ akālacīvara’’nti, puggalassa vā ‘‘idaṃ tuyhaṃ dammī’’tiādinā nayena dinnaṃ, etaṃ akālacīvaraṃ nāma. Uppajjeyyāti evarūpaṃ cīvaraṃ attano bhāgapaṭilābhavasena saṅghato vā suttantikādigaṇato vā ñātito vā mittato vā paṃsukūlaṃ vā attano vā dhanena (pārā. 500), atha vā pana ‘‘aṭṭhimā, bhikkhave, mātikā cīvarassa uppādāya sīmāya deti, katikāya deti, bhikkhāpaññattikāya deti, saṅghassa deti, ubhatosaṅghassa deti, vassaṃvuṭṭhasaṅghassa deti, ādissa deti, puggalassa detī’’ti (mahāva. 379) imāsaṃ aṭṭhannaṃ mātikānaṃ aññatarato uppajjeyya. Ettha ca ‘‘sīmāya dammī’’ti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma, esa nayo sabbattha. Ettha ca sīmāti khaṇḍasīmā upacārasīmā samānasaṃvāsasīmā avippavāsasīmā lābhasīmā gāmasīmā nigamasīmā nagarasīmā abbhantarasīmā udakukkhepasīmā janapadasīmā raṭṭhasīmā rajjasīmā dīpasīmā cakkavāḷasīmāti pannarasavidhā. Tattha upacārasīmā nāma parikkhittassa vihārassa parikkhepena, aparikkhittassa parikkhepārahaṭṭhānena paricchinnā. Api ca bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto ‘‘upacārasīmā’’ti veditabbā. Sā pana āvāse vaḍḍhante vaḍḍhati, hāyante hāyati , yojanasatampi upacārasīmāva hoti. Tattha dinnalābho sabbesaṃ antosīmagatānaṃ pāpuṇāti, bhikkhunīnaṃ ārāmapavesanasenāsanāpucchanāni parivāsamānattārocanaṃ vassacchedanissayasenāsanaggāhādividhānanti idampi sabbaṃ imissāva sīmāya vasena veditabbaṃ. Lābhasīmāti yaṃ rājarājamahāmattādayo vihāraṃ kārāpetvā gāvutaṃ vā addhayojanaṃ vā yojanaṃ vā samantā paricchinditvā ‘‘ayaṃ amhākaṃ vihārassa lābhasīmā, yaṃ etthantare uppajjati, taṃ sabbaṃ amhākaṃ vihārassa demā’’ti ṭhapenti, ayaṃ lābhasīmā nāma. Kāsikosalādīnaṃ pana raṭṭhānaṃ anto bahū janapadā honti, tattha eko janapadaparicchedo janapadasīmā, kāsikosalādiraṭṭhaparicchedo raṭṭhasīmā, ekassa rañño āṇāpavattiṭṭhānaṃ rajjasīmā, samuddantena paricchinno mahādīpo vā antaradīpo vā dīpasīmā, ekacakkavāḷapabbataparikkhepabbhantaraṃ cakkavāḷasīmā, sesā nidānakathāyaṃ vuttanayā eva. Tattha ‘‘khaṇḍasīmāya demā’’ti dinnaṃ khaṇḍasīmaṭṭhānaṃyeva pāpuṇāti, tato bahisīmāya sīmantarikaṭṭhānampi na pāpuṇāti. ‘‘Upacārasīmāya demā’’ti dinnaṃ pana antoparicchede khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti, samānasaṃvāsasīmāya dinnaṃ khaṇḍasīmāsīmantarikaṭṭhānaṃ na pāpuṇāti, avippavāsasīmālābhasīmāsu dinnaṃ tāsaṃ antogadhānaṃyeva pāpuṇāti, gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmaṭṭhānampi pāpuṇāti, abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogadhānaṃyeva pāpuṇāti, janapadasīmādīsu dinnampi tāsaṃ abbhantare baddhasīmaṭṭhānampi pāpuṇāti, tasmā yaṃ jambudīpe ṭhatvā ‘‘tambapaṇṇidīpe saṅghassa demā’’ti dīyati, taṃ tambapaṇṇidīpato ekopi gantvā sabbesaṃ saṅgaṇhituṃ labhati. Sacepi tattheva eko sabhāgo bhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Yo pana vihāraṃ pavisitvā ‘‘asukasīmāyā’’ti avatvāva kevalaṃ ‘‘sīmāya dammī’’ti vadati, so pucchitabbo ‘‘sīmā nāma bahuvidhā, kataraṃ sandhāya vadasī’’ti, sace vadati ‘‘ahametaṃ bhedaṃ na jānāmi, sīmaṭṭhakasaṅgho gaṇhatū’’ti, upacārasīmaṭṭhehi bhājetabbaṃ.

Katikāyātiettha katikā nāma samānalābhakatikā. Sā pana evaṃ kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti, tassa nāmaṃ gahetvā ‘‘asuko nāma vihāro porāṇako appalābho’’ti yaṃ kiñci kāraṇaṃ vatvā ‘‘taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatī’’ti tikkhattuṃ sāvetabbaṃ, ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti, tasmiṃ vihārepi evameva kātabbaṃ, ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ vihāre lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati.

Bhikkhāpaññattiyāti ettha bhikkhāpaññatti nāma dāyakassa pariccāgapaññattiṭṭhānaṃ, tasmā ‘‘yattha mayhaṃ dhuvakārā karīyanti, tattha dammī’’ti vā ‘‘tattha dethā’’ti vā vutte yattha tassa pākavattaṃ vā vattati, yato vā bhikkhū niccaṃ bhojeti, yattha vā tena kiñci senāsanaṃ kataṃ, sabbattha dinnameva hoti. Sace pana ekasmiṃ dhuvakāraṭṭhāne thokatarā bhikkhū honti, ekameva vā vatthaṃ hoti, mātikaṃ āropetvā yathā so vadati, tathā gahetabbaṃ.

Saṅghassa detīti ettha vihāraṃ pavisitvā ‘‘saṅghassa dammī’’ti dinnaṃ upacārasīmāgatānañca tato bahiddhāpi tehi saddhiṃ ekābaddhānañca pāpuṇāti, tasmā tesaṃ gāhake sati asampattānampi bhāgo dātabbo. Yaṃ pana bahi upacārasīmāya bhikkhū disvā ‘‘saṅghassā’’ti dīyati, taṃ ekābaddhaparisāya pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti.

Ubhatosaṅghassāti ettha pana yaṃ ubhatosaṅghassa dinnaṃ, tato upaḍḍhaṃ bhikkhūnaṃ, upaḍḍhaṃ bhikkhunīnaṃ dātabbaṃ. Sacepi eko bhikkhu hoti, ekā vā bhikkhunī, antamaso anupasampannassāpi upaḍḍhameva dātabbaṃ. ‘‘Ubhatosaṅghassa ca tuyhañcā’’ti vutte pana sace dasa bhikkhū ca dasa bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunisaṅghassa ca, yena puggaliko laddho, so saṅghatopi attano vassaggena gahetuṃ labhati, kasmā? Ubhatosaṅghaggahaṇena gahitattā, ‘‘ubhatosaṅghassa ca cetiyassa cā’’ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamo eko koṭṭhāso hoti. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañcā’’ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte puggalo visuṃ na labhati, pāpuṇakoṭṭhāsato ekameva labhati . ‘‘Cetiyassa cā’’ti vutte pana cetiyassa eko puggalapaṭivīso labbhati. ‘‘Bhikkhūnañca bhikkhunīnañcā’’ti vuttepi na majjhe bhinditvā dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ, tehi saddhiṃ puggalacetiyaparāmasanaṃ anantaranayasadisameva, yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunisaṅghaṃ ādiṃ katvāpi netabbo. ‘‘Bhikkhusaṅghassa ca tuyhañcā’’ti vuttepi puggalassa visuṃ na labbhati , cetiyassa pana labbhati. ‘‘Bhikkhūnañca tuyhañcā’’ti vuttepi visuṃ na labbhati, cetiyassa pana labbhatiyeva.

Vassaṃvuṭṭhasaṅghassāti ettha sace vihāraṃ pavisitvā ‘‘vassaṃvuṭṭhasaṅghassa dammī’’ti vadati, ye tattha vassacchedaṃ akatvā purimavassaṃvuṭṭhā, tesaṃ bahi sīmaṭṭhānampi pāpuṇāti, na aññesaṃ. Sace pana bahiupacārasīmāyaṃ ṭhito ‘‘vassaṃvuṭṭhasaṅghassā’’ti vadati, yatthakatthaci vuṭṭhavassānaṃ sabbesaṃ sampattānaṃ pāpuṇāti. Atha ‘‘asukavihāre vassaṃvuṭṭhassā’’ti vadati, tattha vassaṃvuṭṭhānaṃyeva yāva kathinassubbhārā pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti, na aññesaṃ.

Ādissa detīti ādisitvā paricchinditvā deti, kathaṃ? Bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā te ghare yāguṃ pāyetvā ‘‘imāni cīvarāni yehi mayhaṃ yāgu pītā, tesaṃ dammī’’ti vadati, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇāti, bhattakhajjakādīhi nimantitesupi eseva nayo.

Puggalassa detīti ‘‘idaṃ cīvaraṃ itthannāmassa dammī’’ti evaṃ parammukhā vā, pādamūle ṭhapetvā ‘‘idaṃ tumhāka’’nti evaṃ sammukhā vā detīti ayamettha saṅkhepakathā, vitthāro pana samantapāsādikāyaṃ vutto. Iti imāsaṃ aṭṭhannaṃ mātikāpadānaṃ vasena yaṃ akālacīvaralakkhaṇena paṭiladdhaṃ, taṃ sandhāya ‘‘akālacīvaraṃ uppajjeyyā’’ti vuttaṃ.

Ākaṅkhamānenāti icchamānena. Khippameva kāretabbanti sīghaṃ antodasāheyeva kāretabbaṃ. No cassa pāripūrīti no ce pāripūrī bhaveyya, yattakena kariyamānaṃ adhiṭṭhānacīvaraṃ pahoti, taṃ cīvaraṃ tattakaṃ na bhaveyya, ūnakaṃ bhaveyyāti attho. Satiyā paccāsāyāti ‘‘asukadivasaṃ nāma saṅgho cīvarāni labhissati, tato me cīvaraṃ uppajjissatī’’tiiminā nayena saṅghagaṇañātimittesu vā aññataraṭṭhānato, ‘‘paṃsukūlaṃ vā lacchāmī’’ti, ‘‘iminā vā kappiyabhaṇḍena cīvaraṃ gaṇhissāmī’’ti evaṃ vijjamānāya cīvarāsāya. Tato ce uttarīti māsaparamato ce uttari nikkhipeyya, nissaggiyanti attho. Yadi panassa mūlacīvaraṃ saṇhaṃ hoti, paccāsācīvaraṃ thūlaṃ hoti, na sakkā yojetuṃ, rattiyo ca sesā honti, na tāva māso pūrati, na akāmā cīvaraṃ kāretabbaṃ, aññaṃ paccāsācīvaraṃ labhitvā eva kālabbhantare kāretabbaṃ. Sace na labhati, paccāsācīvarampi parikkhāracoḷaṃ adhiṭṭhātabbaṃ. Atha mūlacīvaraṃ thūlaṃ hoti, paccāsācīvaraṃ saṇhaṃ, mūlacīvaraṃ parikkhāracoḷaṃ adhiṭṭhahitvā paccāsācīvarameva mūlacīvaraṃ katvā ṭhapetabbaṃ, taṃ puna māsaparihāraṃ labhati, etenupāyena yāva na lacchati, tāva aññaṃ mūlacīvaraṃ katvā ṭhapetuṃ labbhati. Imassa ‘‘idaṃ me, bhante, akālacīvaraṃ māsātikkantaṃ nissaggiya’’nti (pārā. 500) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sāvatthiyaṃ sambahule bhikkhū ārabbha akālacīvaraṃ paṭiggahetvā māsaṃ atikkamanavatthusmiṃ

Paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, ito paraṃ sabbaṃ paṭhamakathine vuttasadisameva. Kevalañhi tattha dasāhātikkamo, idha māsātikkamoti ayaṃ viseso. Sesaṃ tādisamevāti.

Akālacīvarasikkhāpadavaṇṇanā niṭṭhitā.

4. Purāṇacīvarasikkhāpadavaṇṇanā

Catutthe aññātikāyāti na ñātikāya, mātito vā pitito vā yāva sattamaṃ yugaṃ, tāva kenaci ākārena asambaddhāyāti attho. Bhikkhuniyāti sākiyāniyo viya suddhabhikkhusaṅghe vā ubhatosaṅghe vā upasampannāya. Purāṇacīvaranti rajitvā kappaṃ katvā ekavārampi nivatthaṃ vā pārutaṃ vā, yaṃ antamaso paribhogasīsena aṃse vā matthake vā katvā maggaṃ gato hoti, ussīsakaṃ vā katvā nipanno, etampi purāṇacīvarameva. Dhovāpeyya vāti sace ‘‘dhovā’’tivācāya vadati, kāyavikāraṃ vā karoti, hatthena vā hatthe deti, pādamūle vā ṭhapeti, antodvādasahatthe okāse ṭhatvā upari vā khipati, aññassa vā hatthe peseti, tāya dhotaṃ, dhovāpitameva hoti, rajāpanākoṭāpanesupi eseva nayo. Sikkhamānāya vā sāmaṇeriyā vā upāsikāya vā hatthe dhovanatthāya deti, sā sace upasampajjitvā dhovati, evampi nissaggiyaṃ pācittiyaṃ. Upāsakassa vā sāmaṇerassa vā hatthe dinnaṃ hoti, so ce liṅge parivatte upasampajjitvā dhovati, daharassa bhikkhussa vā dinnaṃ hoti, sopi liṅge parivatte dhovati, nissaggiyaṃ pācittiyameva, rajāpanākoṭāpanesupi eseva nayo. ‘‘Idaṃ me, bhante, purāṇacīvaraṃ aññātikāya bhikkhuniyā dhovāpitaṃ nissaggiya’’nti (pārā. 505) iminā panettha nayena nissajjanavidhānaṃ veditabbaṃ.

Sāvatthiyaṃ udāyittheraṃ ārabbha purāṇacīvaradhovāpanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sāṇattikaṃ ‘‘dhovā’’tiādikāya āṇattiyā, evaṃ āṇattāya ca bhikkhuniyā uddhanasajjanādīsu sabbappayogesu bhikkhuno dukkaṭaṃ. Dhovitvā ukkhittamattaṃ pana rattamattaṃ ākoṭitamattañca nissaggiyaṃ hoti, dhovanādīni tīṇipi dve vā kārāpentassa ekena vatthunā nissaggiyaṃ, itarehi dukkaṭaṃ. Sace pana ‘‘dhovā’’ti vuttā sabbānipi karoti, dhovanapaccayāva āpatti. ‘‘Imasmiṃ cīvare yaṃ kattabbaṃ, taṃ karohī’’ti vadato pana ekavācāya pācittiyena saddhiṃ dve dukkaṭāni, bhikkhunisaṅghavasena ekatoupasampannāya dhovāpentassa anissajjitvā paribhuñjantassa, aññassa vā santakaṃ nisīdanapaccattharaṇaṃ vā dhovāpentassa, ñātikāya aññātikasaññino ceva, vematikassa ca dukkaṭaṃ, aññātikāya ñātikasaññinopi vematikassāpi nissaggiyaṃ pācittiyameva. Ito paraṃ pana evarūpesu ṭhānesu ‘‘tikapācittiya’’nti vakkhāma, sace ñātikāya sahāyā aññātikā ‘‘dhovā’’ti avuttā vā dhovati, aparibhuttaṃ vā aññaṃ vā parikkhāraṃ dhovati, sikkhamānasāmaṇeriyo vā dhovanti, anāpatti, ummattakādīnaṃ anāpattiyeva. Purāṇacīvaratā, upacāre ṭhatvā aññātikāya bhikkhuniyā āṇāpanaṃ, tassā dhovanādīni cāti imānettha tīṇi aṅgāni. Sañcarittasamuṭṭhānaṃ, kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, vacīkammaṃ, ticittaṃ, tivedananti.

Purāṇacīvarasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā

Pañcame aññātikāyātiidaṃ vuttanayameva, tasmā ito paraṃ katthaci na vicārayissāma. Cīvaranti channaṃ aññataraṃ vikappanupagaṃ, esa nayo sabbesu cīvarappaṭisaṃyuttasikkhāpadesu. Yattha pana viseso bhavissati, tattha vakkhāma. Paṭiggaṇheyyātiettha hatthena vā hatthe detu, pādamūle vā ṭhapetu, dhammakathaṃ kathentassa vatthesu khipiyamānesu upacāraṃ muñcitvāpi upari vā khipatu, sace sādiyati, paṭiggahitameva hoti. Yassa kassaci pana anupasampannassa hatthe pesitaṃ gaṇhituṃ vaṭṭati, ‘‘paṃsukūlaṃ gaṇhissatī’’ti saṅkārakūṭādīsu ṭhapitampi paṃsukūlaṃ adhiṭṭhahitvā gahetuṃ vaṭṭatiyeva. Aññatra pārivattakāti yaṃ ‘‘antamaso harīṭakakkhaṇḍampi datvā vā dassāmī’’ti ābhogaṃ katvā vā pārivattakaṃ gaṇhāti, taṃ ṭhapetvā aññaṃ antamaso vikappanupagaṃ paṭaparissāvanampi gaṇhantassa nissaggiyaṃ hoti. Tatra ‘‘idaṃ me, bhante, cīvaraṃ aññātikāya bhikkhuniyā hatthato paṭiggahitaṃ aññatra pārivattakā nissaggiya’’nti (pārā. 512) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Rājagahe udāyittheraṃ ārabbha cīvarappaṭiggahaṇavatthusmiṃ paññattaṃ, ‘‘aññatra pārivattakā’’ti ayamettha anupaññatti, asādhāraṇapaññatti, anāṇattikaṃ, gahaṇatthāya hatthappasāraṇādippayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti, nissajjitabbaṃ, tikapācittiyaṃ, ekatoupasampannāya ñātikāya ca aññātikasaññissa vematikassa vā dukkaṭaṃ. Vissāsaggāhe, tāvakālike, pattatthavikādimhi ca anadhiṭṭhātabbaparikkhāre, sikkhamānasāmaṇerīnaṃ hatthato gahaṇe, ummattakādīnañca anāpatti. Vikappanupagacīvaratā, pārivattakābhāvo, aññātikāya hatthato gahaṇanti imānettha tīṇi aṅgāni. Sañcarittasamuṭṭhānaṃ, kiriyākiriyaṃ, sesaṃ catutthasadisamevāti.

Cīvarappaṭiggahaṇasikkhāpadavaṇṇanā niṭṭhitā.

6. Aññātakaviññattisikkhāpadavaṇṇanā

Chaṭṭhe gahapatinti bhikkhūsu apabbajitamanussaṃ. Gahapatāninti bhikkhunīsu apabbajititthiṃ, esa nayo sabbesu gahapatippaṭisaṃyuttesu sikkhāpadesu. Viññāpeyyāti yāceyya vā yācāpeyya vā. Aññatra samayāti yo acchinnacīvaro vā hoti naṭṭhacīvaro vā, tassa taṃ samayaṃ ṭhapetvā aññasmiṃ viññāpanappayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha ‘‘idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ aññatra samayā viññāpitaṃ nissaggiya’’nti (pārā. 524) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sāvatthiyaṃ upanandaṃ ārabbha cīvaraviññāpanavatthusmiṃ paññattaṃ. ‘‘Aññatra samayā’’ti ayamettha anupaññatti, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa ca dukkaṭaṃ. Samaye vā ñātakappavārite vā viññāpentassa, aññassa vā ñātakappavārite tassevatthāya viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Vikappanupagacīvaratā, samayābhāvo, aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.

Aññātakaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Tatuttarisikkhāpadavaṇṇanā

Sattame tañceti taṃ acchinnacīvaraṃ vā naṭṭhacīvaraṃ vā. Abhihaṭṭhunti abhīti upasaggo, haritunti attho, gaṇhitunti vuttaṃ hoti. Pavāreyyāti icchāpeyya, icchaṃ ruciṃ uppādeyya, ‘‘yāvattakaṃ icchasi, tāvattakaṃ gaṇhāhī’’ti evaṃ nimanteyyāti attho, yathā vā ‘‘nekkhammaṃ daṭṭhu khemato’’ti (su. ni. 426, 1104; cūḷani. jatukaṇṇīmāṇavapucchāniddesa 67) ettha disvāti attho, evamidhāpi ‘‘abhihaṭṭhuṃ pavāreyyā’’ti upanetvā purato ṭhapento kāyena vā, ‘‘amhākaṃ dussakoṭṭhāgārato yattakaṃ icchatha, tattakaṃ gaṇhathā’’ti vadanto vācāya vā abhiharitvā nimanteyyāti attho. Santaruttaraparamanti saantaraṃ uttaraṃ paramaṃ assa cīvarassāti santaruttaraparamaṃ, nivāsanena saddhiṃ pārupanaṃ ukkaṭṭhaparicchedo assāti vuttaṃ hoti. Tato cīvaraṃ sāditabbanti tato abhihaṭacīvarato ettakaṃ cīvaraṃ gahetabbaṃ, na tato paraṃ.

Tatrāyaṃ vinicchayo – yassa adhiṭṭhitacīvarassa tīṇi naṭṭhāni, tena dve sāditabbāni, ekaṃ nivāsetvā ekaṃ pārupitvā aññaṃ sabhāgaṭṭhānato pariyesitabbaṃ. Yassa dve naṭṭhāni, tena ekaṃ sāditabbaṃ. Sace pana pakatiyāva santaruttarena carati, dve sāditabbāni, evaṃ ekaṃ sādiyanteneva samo bhavissati. Yassa tīsu ekaṃ naṭṭhaṃ, kiñci na sāditabbaṃ. Yassa pana dvīsu ekaṃ naṭṭhaṃ, ekaṃ sāditabbaṃ. Yassa ekaṃyeva hoti, tañca naṭṭhaṃ, dve sāditabbāni. Bhikkhuniyā pana pañcasu naṭṭhesu dve sāditabbāni, catūsu naṭṭhesu ekaṃ sāditabbaṃ, tīsu naṭṭhesu na kiñci sāditabbaṃ, ko pana vādo dvīsu vā ekasmiṃ vā. Yena kenaci hi santaruttaraparamatāya ṭhātabbaṃ, tato uttari viññāpanappayoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha ‘‘idaṃ me, bhante, cīvaraṃ aññātakaṃ gahapatikaṃ tatuttari viññāpitaṃ nissaggiya’’nti (pārā. 524) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha bahucīvaraviññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Dve cīvarāni katvā ‘‘sesakaṃ āharissāmī’’ti vatvā gaṇhantassa, ‘‘sesakaṃ tuyhaṃyeva hotū’’ti vuttassa, na acchinnanaṭṭhakāraṇā dinnaṃ gaṇhantassa, vuttanayena ñātakappavārite viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Tatuttaritā , acchinnādikāraṇatā , aññātakaviññatti, tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.

Tatuttarisikkhāpadavaṇṇanā niṭṭhitā.

8. Upakkhaṭasikkhāpadavaṇṇanā

Aṭṭhame bhikkhuṃ paneva uddissāti ‘‘itthannāmassa bhikkhuno dassāmī’’ti evaṃ apadisitvā. Cīvaracetāpannanti hiraññādikaṃ cīvaramūlaṃ. Upakkhaṭaṃ hotīti sajjitaṃ hoti, saṃharitvā ṭhapitaṃ. Cetāpetvāti parivattetvā, kāretvā vā kiṇitvā vāti attho. Cīvarena acchādessāmīti vohāravacanametaṃ, itthannāmassa bhikkhuno dassāmīti ayaṃ panettha attho. Tatra ce soti yatra so gahapati vā gahapatānī vā, tatra so bhikkhu pubbe appavārito upasaṅkamitvā cīvare vikappaṃ āpajjeyya ceti ayamettha padasambandho. Vikappaṃ āpajjeyyāti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya. Yathā pana tamāpajjati, taṃ dassetuṃ sādhu vatātiādimāha. Tattha sādhūti āyācane nipāto. Vatāti parivitakke. Manti attānaṃ niddisati. Āyasmāti paraṃ ālapati. Evarūpaṃ vā evarūpaṃ vāti āyatādīsu aññataraṃ. Kalyāṇakamyataṃ upādāyāti sundarakāmataṃ visiṭṭhakāmataṃ cittena gahetvā, tassa ‘‘āpajjeyya ce’’tiiminā sambandho, sace pana evarūpaṃ āpajjantassa tassa vacanena yo paṭhamaṃ adhippetato mūlaṃ vaḍḍhetvā sundarataraṃ cetāpeti, tassa payoge bhikkhuno dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Tattha ‘‘idaṃ me, bhante, cīvaraṃ pubbe appavāritaṃ aññātakaṃ gahapatikaṃ upasaṅkamitvā vikappaṃ āpannaṃ nissaggiya’’nti (pārā. 529) iminā nayena nissajjanavidhānaṃ veditabbaṃ.

Sāvatthiyaṃ upanandaṃ ārabbha cīvare vikappaṃ āpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Mahagghaṃ cetāpetukāmaṃ appagghaṃ vā, eteneva mūlena ‘‘aññaṃ evarūpaṃ vā dehī’’ti vadantassa, vuttanayena ñātakappavārite viññāpentassa, attano dhanena gaṇhantassa, ummattakādīnañca anāpatti. Cīvare bhiyyokamyatā, aññātakaviññatti, tāya ca paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.

Upakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

9. Dutiyaupakkhaṭasikkhāpadavaṇṇanā

Navame imināva nayena attho veditabbo. Idañhi purimassa anupaññattisadisaṃ, kevalaṃ tattha ekassa pīḷā katā, idha dvinnaṃ, ayamettha viseso, sesaṃ sabbaṃ purimasadisameva. Yathā ca dvinnaṃ, evaṃ bahūnaṃ pīḷaṃ katvā gaṇhatopi āpatti veditabbā. Nissajjanavidhāne ca ‘‘idaṃ me, bhante , cīvaraṃ pubbe appavārite aññātake gahapatike upasaṅkamitvā vikappaṃ āpannaṃ nissaggiya’’nti (pārā. 534) iminā nayena vacanabhedo ñātabboti.

Dutiyaupakkhaṭasikkhāpadavaṇṇanā niṭṭhitā.

10. Rājasikkhāpadavaṇṇanā

Dasame rājabhoggoti rājato bhoggaṃ bhuñjitabbaṃ assa atthīti rājabhoggo, ‘‘rājabhogo’’tipi pāṭho, rājato bhogo assa atthīti attho. Cīvaracetāpannanti hiraññādikaṃ akappiyaṃ. Pahiṇeyyāti peseyya. Iminātiādi āgamanasuddhiṃ dassetuṃ vuttaṃ. Sace hi ‘‘idaṃ itthannāmassa bhikkhuno dehī’’ti peseyya, āgamanassa asuddhattā akappiyavatthuṃ ārabbha bhikkhunā kappiyakārakopi niddisitabbo na bhaveyya. Ābhatanti ānītaṃ. Na kho mayantiādi idaṃ kappiyavasena ābhatampi cīvaramūlaṃ īdisena dūtavacanena akappiyaṃ hoti, tasmā taṃ paṭikkhipitabbanti dassetuṃ vuttaṃ. Suvaṇṇaṃ rajataṃ kahāpaṇo māsakoti imāni hi cattāri nissaggiyavatthūni, muttā maṇi veḷuriyo saṅkho silā pavāḷaṃ lohitaṅko masāragallaṃ satta dhaññāni dāsidāsakhettavatthupupphārāmaphalārāmādayoti imāni dukkaṭavatthūni ca attano vā cetiyasaṅghagaṇapuggalānaṃ vā atthāya sampaṭicchituṃ na vaṭṭanti, tasmā taṃ sādituṃ na vaṭṭatīti dassanatthaṃ ‘‘na kho maya’’ntiādi vuttaṃ.

Cīvarañca kho mayaṃ paṭiggaṇhāmāti idaṃ pana attānaṃ uddissa ābhatattā vattuṃ vaṭṭati, tasmā vuttaṃ. Kālenāti yuttapattakālena, yadā no attho hoti, tadā kappiyaṃ cīvaraṃ paṭiggaṇhāmāti attho. Veyyāvaccakaroti kappiyakārako. Niddisitabbotiidaṃ ‘‘atthi panāyasmato koci veyyāvaccakaro’’ti kappiyavacanena vuttattā anuññātaṃ. Sace pana dūto ‘‘ko imaṃ gaṇhātī’’ti vā ‘‘kassa demī’’ti vā vadati, na niddisitabbo. Ārāmiko vā upāsako vātiidaṃ sāruppatāya vuttaṃ, ṭhapetvā pana pañca sahadhammike yo koci kappiyakārako vaṭṭati. Eso kho, āvusotiidaṃ bhikkhussa kappiyavacanadassanatthaṃ vuttaṃ, evameva hi vattabbaṃ, ‘‘etassa dehī’’tiādi na vattabbaṃ. Saññatto so mayāti āṇatto so mayā, yathā tumhākaṃ cīvarena atthe sati cīvaraṃ dassati, evaṃ vuttoti attho. Dūtena hi evaṃ ārociteyeva taṃ codetuṃ vaṭṭati, neva tassa hatthe datvā gatamattakāraṇena. Sace pana ‘‘ayaṃ veyyāvaccakaro’’ti sammukhā niddiṭṭho hoti, dūto ca sammukhā eva tassa hatthe cetāpannaṃ datvā ‘‘therassa cīvaraṃ kiṇitvā dehī’’ti gacchati, evaṃ ‘‘saññatto so mayā’’ti avuttepi codetuṃ vaṭṭati. Sace pana dūto gacchantova ‘‘ahaṃ tassa hatthe dassāmi, tumhe cīvaraṃ gaṇheyyāthā’’ti bhikkhuno vatvā vā gacchati, aññaṃ vā pesetvā ārocāpeti, evaṃ sati itarampi codetuṃ vaṭṭatiyeva. Desanāmattameva cetaṃ ‘‘dūtenā’’ti. Yopi attanā āharitvā evaṃ paṭipajjati, tasmimpi idameva lakkhaṇaṃ. Attho me, āvuso, cīvarenāti codanālakkhaṇanidassanametaṃ. Sace hi vācāya codeti, idaṃ vā vacanaṃ yāya kāyaci bhāsāya etassa attho vā vattabbo, ‘‘dehi me, āhara me’’tiādinā nayena pana vattuṃ na vaṭṭati. Abhinipphādeyyāti evaṃ vacībhedaṃ katvā tikkhattuṃ codayamāno paṭilābhavasena sādheyya. Iccetaṃ kusalanti etaṃ sundaraṃ.

Chakkhattuparamanti bhāvanapuṃsakavacanametaṃ. Chakkhattuparamañhi tena cīvaraṃ uddissa tuṇhībhūtena ṭhātabbaṃ, na nisīditabbaṃ, na āmisaṃ paṭiggahetabbaṃ, na dhammo bhāsitabbo. ‘‘Kiṃkāraṇā āgatosī’’ti vutte pana ‘‘jānāhi, āvuso’’ti ettakameva vattabbaṃ. Sace nisajjādīni karoti, ṭhānaṃ bhañjati, āgatakāraṇaṃ vināseti, idaṃ kāyena codanāya lakkhaṇadassanatthaṃ vuttaṃ. Ettha ca ukkaṭṭhaparicchedena tissannaṃ codanānaṃ channañca ṭhānānaṃ anuññātattā codanāya diguṇaṃ ṭhānaṃ anuññātaṃ hoti, tasmā sace codetiyeva, na tiṭṭhati, cha codanāyo labbhanti. Sace tiṭṭhatiyeva, na codeti, dvādasa ṭhānāni labbhanti. Sace ubhayaṃ karoti, ekāya codanāya dve ṭhānāni hāpetabbāni. Tattha yo ekadivasameva punappunaṃ gantvā chakkhattuṃ codeti, sakiṃyeva vā gantvā ‘‘attho me, āvuso, cīvarenā’’ti chakkhattuṃ vadati, tathā ekadivasameva punappunaṃ gantvā dvādasakkhattuṃ tiṭṭhati, sakiṃyeva vā gantvā tatra tatra ṭhāne tiṭṭhati, sopi sabbacodanāyo sabbaṭṭhānāni ca bhañjati, ko pana vādo nānādivasesu evaṃ karontassāti ayamettha vinicchayo. Ye pana kappiyakārake dāyako sayameva gantvā nisīdati te satakkhattumpi codetuṃ vaṭṭati. Yo pana ubhohi pi aniddiṭṭho mukhavevaṭikakappiyakārako ca parammukhakappiyakārako ca, so na kiñci vattabbo, evaṃ idha dasapi kappiyakārakā dassitā honti.

Tatoce uttarīti vuttacodanāṭhānaparimāṇato uttari. Nissaggiyanti uttari vāyāmamānassa sabbappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Ettha ca ‘‘idaṃ me, bhante, cīvaraṃ atirekatikkhattuṃ codanāya atirekachakkhattuṃ ṭhānena abhinipphāditaṃ nissaggiya’’nti (pārā. 539) iminā nayena nissajjanavidhānaṃ veditabbaṃ. Yatassa cīvaracetāpannaṃ ābhatanti yato rājato vā rājabhoggato vā assa bhikkhuno cīvaracetāpannaṃ ānītaṃ, ‘‘yatvassā’’tipi pāṭho, ayameva attho. Tatthāti tassa rañño vā rājabhoggassa vā santikaṃ, samīpatthe hi idaṃ bhummavacanaṃ. Na taṃ tassa bhikkhuno kiñci atthaṃ anubhotīti taṃ cetāpannaṃ tassa bhikkhuno appamattakampi kammaṃ na nipphādeti. Yuñjantāyasmanto sakanti āyasmanto attano santakaṃ dhanaṃ pāpuṇantu. Mā vo sakaṃvinassāti tumhākaṃ santakaṃ mā vinassatu. Ayaṃ tattha sāmīcīti ayaṃ tattha anudhammatā lokuttaradhammaṃ anugatā, vattadhammatāti attho, tasmā evaṃ akaronto vattabhede dukkaṭaṃ āpajjati.

Sāvatthiyaṃ upanandaṃ ārabbha ‘‘ajjuṇho, bhante, āgamehī’’ti (pārā. 537) vuccamāno nāgamesi, tasmiṃ vatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakesu codanāṭhānesu atirekasaññino vematikassa vā dukkaṭaṃ. Acodanāya laddhe, sāmikehi codetvā dinne, ummattakādīnañca anāpatti. Kappiyakārakassa bhikkhuno niddiṭṭhabhāvo, dūtena appitatā, tatuttarivāyāmo, tena vāyāmena paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni catutthasadisānevāti.

Rājasikkhāpadavaṇṇanā niṭṭhitā.

Cīvaravaggo paṭhamo.

2. Eḷakalomavaggo

1. Kosiyasikkhāpadavaṇṇanā

Eḷakalomavaggassa paṭhame kosiyamissakanti ekenāpi kosiyaṃsunā antamaso tassa karaṇaṭṭhāne vātavegena nipātitenāpi missīkataṃ. Santhatanti same bhūmibhāge kosiyaṃsūni uparūpari santharitvā kañjiyādīhi siñcitvā kattabbatālakkhaṇaṃ. Kārāpeyya nissaggiyanti karaṇakārāpanappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti. Ettha ca ‘‘idaṃ me, bhante, kosiyamissakaṃ santhataṃ kārāpitaṃ nissaggiya’’nti (pārā. 544) iminā nayena nissajjanavidhānaṃ veditabbaṃ, imasseva vacanassa anusārena ito paraṃ sabbasanthataṃ veditabbaṃ. Sakkā hi ettāvatā jānitunti na taṃ ito paraṃ dassayissāma.

Āḷaviyaṃ chabbaggiye ārabbha kosiyamissakaṃ santhataṃ kārāpanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, attano atthāya kārāpanavasena sāṇattikaṃ, attanā vippakatapaayosāpananayena catukkapācittiyaṃ, aññassatthāya karaṇakārāpanesu aññena kataṃ paṭilabhitvā paribhuñjane ca dukkaṭaṃ. Vitānādikaraṇe, ummattakādīnañca anāpatti. Kosiyamissakabhāvo, attano atthāya santhatassa karaṇakārāpanaṃ, paṭilābho cāti imānettha tīṇi aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayenevāti.

Kosiyasikkhāpadavaṇṇanā niṭṭhitā.

2. Suddhakāḷakasikkhāpadavaṇṇanā

Dutiye suddhakāḷakānanti suddhānaṃ kāḷakānaṃ aññehi amissīkatānaṃ. Vesāliyaṃ chabbaggiye ārabbha tādisaṃ santhataṃ karaṇavatthusmiṃ paññattaṃ, sesaṃ paṭhamasadisamevāti.

Suddhakāḷakasikkhāpadavaṇṇanā niṭṭhitā.

3. Dvebhāgasikkhāpadavaṇṇanā

Tatiye dve bhāgāti dve koṭṭhāsā. Ādātabbāti gahetabbā. Gocariyānanti kapilavaṇṇānaṃ. Ayaṃ panettha vinicchayo – yattakehi kattukāmo hoti, tesu tulayitvā dve koṭṭhāsā kāḷakānaṃ gahetabbā, eko odātānaṃ, eko gocariyānaṃ. Ekassāpi kāḷakalomassa atirekabhāve nissaggiyaṃ hoti, ūnakaṃ vaṭṭati.

Sāvatthiyaṃ chabbaggiye ārabbha tādisaṃ santhataṃ karaṇavatthusmiṃ paññattaṃ, kiriyākiriyaṃ, sesaṃ paṭhamasadisamevāti. Imāni pana tīṇi nissajjitvā paṭiladdhānipi paribhuñjituṃ na vaṭṭanti.

Dvebhāgasikkhāpadavaṇṇanā niṭṭhitā.

4. Chabbassasikkhāpadavaṇṇanā

Catutthe orena ce channaṃ vassānanti channaṃ vassānaṃ orimabhāge, antoti attho. Aññatra bhikkhusammutiyāti yaṃ saṅgho gilānassa bhikkhuno santhatasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa chabbassabbhantare aññaṃ santhataṃ karontassa nissaggiyaṃ hoti.

Sāvatthiyaṃ sambahule bhikkhū ārabbha anuvassaṃ santhataṃ kārāpanavatthusmiṃ paññattaṃ, ‘‘aññatra bhikkhusammutiyā’’ti ayamettha anupaññatti, sā yena laddhā hoti, tassa yāva rogo na vūpasammati, vūpasanto vā puna kuppati, tāva gatagataṭṭhāne anuvassampi kātuṃ vaṭṭati, aññassatthāya kāretuṃ, katañca paṭilabhitvā paribhuñjitumpi vaṭṭati, sesaṃ paṭhamasadisamevāti.

Chabbassasikkhāpadavaṇṇanā niṭṭhitā.

5. Nisīdanasikkhāpadavaṇṇanā

Pañcame purāṇasanthataṃ nāma yattha sakimpi nisinno vā hoti nipanno vā. Samantāti ekapassato vaṭṭaṃ vā caturassaṃ vā chinditvā gahitaṭṭhānaṃ yathā vidatthimattaṃ hoti, evaṃ gahetabbaṃ. Santharantena pana ekadese vā santharitabbaṃ, vijaṭetvā vā missakaṃ katvā santharitabbaṃ, evaṃ thirataraṃ hoti. Anādā ceti sati purāṇasanthate aggahetvā. Asati pana aggahetvāpi vaṭṭati, aññassatthāya kāretuṃ, katañca paṭilabhitvā paribhuñjitumpi vaṭṭati.

Sāvatthiyaṃ sambahule bhikkhū ārabbha santhatavissajjanavatthusmiṃ paññattaṃ, sesaṃ tatiyasadisamevāti.

Nisīdanasikkhāpadavaṇṇanā niṭṭhitā.

6. Eḷakalomasikkhāpadavaṇṇanā

Chaṭṭhe addhānamaggappaṭipannassāti addhānasaṅkhātaṃ dīghamaggaṃ paṭipannassa, sabbañcetaṃ vatthumattadīpanameva, yattha katthaci pana dhammena labhitvā gaṇhato doso natthi. Tiyojanaparamanti gahitaṭṭhānato tiyojanappamāṇaṃ desaṃ. Sahatthāti sahatthena, attanā haritabbānīti attho. Asante hāraketi asanteyeva aññasmimpi hārake. Sace pana atthi, taṃ gāhetuṃ vaṭṭati. Attanā pana antamaso vātābādhappaṭikāratthaṃ suttakena abandhitvā kaṇṇacchidde pakkhittānipi ādāya tiyojanaṃ ekaṃ pādaṃ atikkāmentassa dukkaṭaṃ, dutiyapādātikkame nissaggiyaṃ pācittiyaṃ.

Sāvatthiyaṃ aññataraṃ bhikkhuṃ ārabbha tiyojanātikkamanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakatiyojane atirekasaññino vematikassa vā dukkaṭaṃ. Tiyojanaṃ haraṇapaccāharaṇe, vāsādhippāyena gantvā tato paraṃ haraṇe, acchinnaṃ vā nissaṭṭhaṃ vā paṭilabhitvā haraṇe, aññaṃ harāpane, antamaso suttakenapi baddhakatabhaṇḍaharaṇe, ummattakādīnañca anāpatti. Eḷakalomānaṃ akatabhaṇḍatā, paṭhamappaṭilābho, attanā ādāya vā aññassa ajānantassa yāne pakkhipitvā vā tiyojanātikkamanaṃ, āharaṇapaccāharaṇaṃ, avāsādhippāyatāti imānettha pañca aṅgāni. Eḷakalomasamuṭṭhānaṃ , kiriyaṃ, nosaññāvimokkhaṃ, acittakaṃ, paṇṇattivajjaṃ, kāyakammaṃ, ticittaṃ, tivedananti.

Eḷakalomasikkhāpadavaṇṇanā niṭṭhitā.

7. Eḷakalomadhovāpanasikkhāpadavaṇṇanā

Sattame sakkesu chabbaggiye ārabbha eḷakalomadhovāpanavatthusmiṃ paññattaṃ. Tattha purāṇacīvaradhovāpane vuttanayeneva sabbopi vinicchayo veditabbo.

Eḷakalomadhovāpanasikkhāpadavaṇṇanā niṭṭhitā.

8. Jātarūpasikkhāpadavaṇṇanā

Aṭṭhame jātarūparajatanti suvaṇṇañceva rūpiyañca, apica kahāpaṇo lohamāsakadārumāsakajatumāsakādayopi ye vohāraṃ gacchanti, sabbe te idha rajatantveva vuttā. Uggaṇheyya vāti attano atthāya diyyamānaṃ vā yatthakatthaci ṭhitaṃ vā nippariggahitaṃ disvā sayaṃ gaṇheyya vā. Uggaṇhāpeyya vāti tadeva aññena gāhāpeyya vā. Upanikkhittaṃ vā sādiyeyyāti ‘‘idaṃ ayyassa hotū’’ti evaṃ sammukhā vā, ‘‘asukasmiṃ nāma ṭhāne mama hiraññasuvaṇṇaṃ, taṃ tuyhaṃ hotū’’ti evaṃ parammukhā ṭhitaṃ vā kevalaṃ vācāya vā hatthamuddāya vā ‘‘tuyha’’nti vatvā pariccattaṃ yo kāyavācāhi appaṭikkhipitvā cittena adhivāseyya, ayaṃ ‘‘sādiyeyyā’’ti vuccati. Sace pana cittena sādiyati, gaṇhitukāmo hoti, kāyena vā vācāya vā ‘‘nayidaṃ kappatī’’ti paṭikkhipati, kāyavācāhi appaṭikkhipitvā suddhacitto hutvā ‘‘nayidaṃ amhākaṃ kappatī’’ti na sādiyati, vaṭṭati. Nissaggiyanti uggahaṇādīsu yaṃkiñci karontassa aghanabaddhesu vatthūsu vatthugaṇanāya nissaggiyaṃ pācittiyaṃ. Taṃ nissajjantena ‘‘ahaṃ, bhante, rūpiyaṃ paṭiggahesiṃ, idaṃ me, bhante, nissaggiyaṃ, imāhaṃ saṅghassa nissajjāmī’’ti (pārā. 584) evaṃ saṅghamajjheyeva nissajjitabbaṃ. Sace tattha koci gahaṭṭho āgacchati , ‘‘idaṃ jānāhī’’ti vattabbo. ‘‘Iminā kiṃ āhariyyatū’’ti bhaṇante pana ‘‘idaṃ nāmā’’ti avatvā ‘‘sappiādīni bhikkhūnaṃ kappantī’’ti evaṃ kappiyaṃ ācikkhitabbaṃ. Sace so āharati, rūpiyappaṭiggāhakaṃ ṭhapetvā sabbehi bhājetvā paribhuñjitabbaṃ. Rūpiyappaṭiggāhakassa pana yaṃ tappaccayā uppannaṃ, taṃ aññena labhitvā diyyamānampi antamaso tato nibbattarukkhacchāyāpi paribhuñjituṃ na vaṭṭati. Sace pana so kiñci āharituṃ na icchati, ‘‘imaṃ chaṭṭehī’’ti vattabbo. Sace yattha katthaci nikkhipati, gahetvā vā gacchati, na vāretabbo. No ce chaṭṭeti, pañcaṅgasamannāgato bhikkhu rūpiyachaṭṭako sammannitabbo. Tena animittaṃ katvāva gūthaṃ viya chaṭṭetabbaṃ. Sace nimittaṃ karoti, dukkaṭaṃ āpajjati.

Rājagahe upanandaṃ ārabbha rūpiyappaṭiggahaṇavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ, arūpiye rūpiyasaññino vematikassa vā, saṅghacetiyādīnaṃ atthāya gaṇhantassa, muttāmaṇiādippaṭiggahaṇe ca dukkaṭaṃ. Ratanasikkhāpadanayena nikkhipantassa, ummattakādīnañca anāpatti. Jātarūparajatabhāvo, attuddesikatā, gahaṇādīsu aññatarabhāvoti imānettha tīṇi aṅgāni. Samuṭṭhānādīsu siyā kiriyaṃ gahaṇena āpajjanato, siyā akiriyaṃ paṭikkhepassa akaraṇato, sesaṃ sañcaritte vuttanayamevāti.

Jātarūpasikkhāpadavaṇṇanā niṭṭhitā.

9. Rūpiyasaṃvohārasikkhāpadavaṇṇanā

Navame nānappakārakanti katādivasena anekavidhaṃ. Rūpiyasaṃvohāranti jātarūparajataparivattanaṃ. Purimasikkhāpadena hi nissaggiyavatthudukkaṭavatthūnaṃ paṭiggahaṇaṃ vāritaṃ, iminā parivattanaṃ. Tasmā dukkaṭavatthunā dukkaṭavatthukappiyavatthūni, kappiyavatthunā ca dukkaṭavatthuṃ parivattentassa dukkaṭaṃ. Nissaggiyavatthunā pana nissaggiyavatthuṃ vā dukkaṭavatthuṃ vā kappiyavatthuṃ vā, dukkaṭavatthukappiyavatthūhi ca nissaggiyavatthuṃ parivattentassa nissaggiyaṃ hoti, taṃ purimanayānusāreneva saṅghamajjhe nissajjitabbaṃ, nissaṭṭhavatthusmiñca tattha vuttanayeneva paṭipajjitabbaṃ.

Sāvatthiyaṃ chabbaggiye ārabbha rūpiyasaṃvohāravatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, yaṃ attano dhanena parivatteti, tassa vā dhanassa vā rūpiyabhāvo ceva, parivattanañcāti imānettha dve aṅgāni. Kiriyaṃ, sesaṃ anantarasikkhāpade vuttanayamevāti.

Rūpiyasaṃvohārasikkhāpadavaṇṇanā niṭṭhitā.

10. Kayavikkayasikkhāpadavaṇṇanā

Dasame nānappakārakanti cīvarādīnaṃ kappiyabhaṇḍānaṃ vasena anekavidhaṃ. Kayavikkayanti kayañceva vikkayañca. ‘‘Iminā imaṃ dehi, imaṃ āhara, parivattehi, cetāpehī’’ti iminā hi nayena parassa kappiyabhaṇḍaṃ gaṇhanto kayaṃ samāpajjati, attano kappiyabhaṇḍaṃ dento vikkayaṃ samāpajjati. Tasmā ṭhapetvā pañca sahadhammike yaṃ evaṃ attano kappiyabhaṇḍaṃ datvā mātu santakampi kappiyabhaṇḍaṃ gaṇhāti, taṃ nissaggiyaṃ hoti. Vuttalakkhaṇavasena saṅghagaṇapuggalesu yassa kassaci nissajjitabbaṃ, ‘‘imaṃ bhuñjitvā vā gahetvā vā idaṃ nāma āhara vā karohi vā’’ti rajanādiṃ āharāpetvā vā dhamakaraṇādiparikkhāraṃ bhūmisodhanādiñca navakammaṃ kāretvā vā santaṃ vatthu nissajjitabbaṃ, asante pācittiyaṃ desetabbameva.

Sāvatthiyaṃ upanandaṃ ārabbha kayavikkayavatthusmiṃ paññattaṃ, ‘‘idaṃ kiṃ agghatī’’ti evaṃ agghaṃ pucchantassa, yassa hatthato bhaṇḍaṃ gaṇhitukāmo hoti, taṃ ṭhapetvā aññaṃ antamaso tasseva puttabhātukampi kappiyakārakaṃ katvā ‘‘iminā idaṃ nāma gahetvā dehī’’ti ācikkhantassa, ‘‘idaṃ amhākaṃ atthi, amhākañca iminā ca iminā ca attho’’ti evaṃ vatvā attano dhanena laddhaṃ gaṇhantassa, sahadhammikehi saddhiṃ kayavikkayaṃ karontassa, ummattakādīnañca anāpatti. Yaṃ attano dhanena parivatteti, yena ca parivatteti, tesaṃ kappiyavatthutā, asahadhammikatā, kayavikkayāpajjanañcāti imānettha tīṇi aṅgāni. Sesaṃ rūpiyasaṃvohāre vuttanayamevāti.

Kayavikkayasikkhāpadavaṇṇanā niṭṭhitā.

Eḷakalomavaggo dutiyo.

3. Pattavaggo

1. Pattasikkhāpadavaṇṇanā

Pattavaggassa paṭhame atirekapattoti anadhiṭṭhito ca avikappito ca, so ca kho ukkaṭṭhamajjhimomakānaṃ aññataro pamāṇayuttova, tassa pamāṇaṃ ‘‘aḍḍhāḷhakodanaṃ gaṇhātī’’tiādinā (pārā 602) nayena pāḷiyaṃ vuttaṃ. Tatrāyaṃ vinicchayo – anupahatapurāṇasālitaṇḍulānaṃ sukoṭṭitaparisuddhānaṃ dve magadhanāḷiyo gahetvā tehi taṇḍulehi anuttaṇḍulamakilinnamapiṇḍikaṃ suvisadaṃ kundamakuḷarāsisadisaṃ avassāvitodanaṃ pacitvā niravasesaṃ patte pakkhipitvā tassa odanassa catutthabhāgappamāṇo nātighano nātitanuko hatthahāriyo sabbasambhārasaṅkhato muggasūpo pakkhipitabbo, tato ālopassa anurūpaṃ yāvacarimālopappahonakaṃ macchamaṃsādibyañjanaṃ pakkhipitabbaṃ, sappitelatakkarasakañjiyādīni pana gaṇanūpagāni na honti. Tāni hi odanagatikāneva, neva hāpetuṃ, na vaḍḍhetuṃ sakkonti, evametaṃ sabbampi pakkhittaṃ sace pattassa mukhavaṭṭiyā heṭṭhimarājisamaṃ tiṭṭhati, suttena vā hīrena vā chindantassa suttassa vā hīrassa vā heṭṭhimantaṃ phusati, ayaṃ ukkaṭṭho nāma patto. Sace taṃ rājiṃ atikkamma thūpīkataṃ tiṭṭhati, ayaṃ ukkaṭṭhomako nāma patto. Sace taṃ rājiṃ na sampāpuṇāti, antogadhameva hoti, ayaṃ ukkaṭṭhukkaṭṭho nāma patto. Ukkaṭṭhato upaḍḍhappamāṇo majjhimo. Majjhimapattato upaḍḍhappamāṇo omako. Tesampi vuttanayeneva bhedo veditabbo. Iccetesu navasu ukkaṭṭhukkaṭṭho ca omakomako cāti dve apattā, sesā satta pattā pamāṇayuttā nāma, ayametthasaṅkhepo, vitthāro pana samantapāsādikāyaṃ (pārā. aṭṭha. 2.598 ādayo) vutto, tasmā evaṃ pamāṇayuttaṃ samaṇasāruppena pakkaṃ ayopattaṃ vā mattikāpattaṃ vā labhitvā purāṇapattaṃ paccuddharitvā antodasāhe adhiṭṭhātabbo. Sace panassa mūlato kākaṇikamattampi dātabbaṃ avasiṭṭhaṃ hoti, adhiṭṭhānupago na hoti, appaccuddharantena vikappetabbo. Tattha paccuddharaṇādhiṭṭhānalakkhaṇaṃ cīvaravagge vuttanayeneva veditabbaṃ, vikappanalakkhaṇaṃ parato vakkhāma. Sace pana koci apattako bhikkhu dasa patte labhitvā sabbe attanāva paribhuñjitukāmo hoti, ekaṃ pattaṃ adhiṭṭhāya puna divase taṃ paccuddharitvā añño adhiṭṭhātabbo, etenupāyena vassasatampi pariharituṃ sakkā. Yo panassa patto mukhavaṭṭito heṭṭhā dvaṅgulamattokāsato paṭṭhāya yatthakatthaci kaṅgusitthanikkhamanamattena chiddena chiddo hoti, so adhiṭṭhānupago na hoti. Puna chidde pākatike kate adhiṭṭhātabbo, sesaṃ adhiṭṭhānavijahanaṃ ticīvare vuttanayameva.

Sāvatthiyaṃ chabbaggiye ārabbha atirekapattadhāraṇavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, sesavaṇṇanākkamo cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabboti.

Pattasikkhāpadavaṇṇanā niṭṭhitā.

2. Ūnapañcabandhanasikkhāpadavaṇṇanā

Dutiye ūnāni pañca bandhanāni assāti ūnapañcabandhano, nāssa pañca bandhanāni pūrentīti attho, tena ūnapañcabandhanena, itthambhūtassa lakkhaṇe karaṇavacanaṃ. Tattha yasmā abandhanassāpi pañca bandhanāni na pūrenti sabbaso natthitāya, tenassa padabhājane ‘‘ūnapañcabandhano nāma patto abandhano vā ekabandhano vā’’tiādi (pārā. 613) vuttaṃ. ‘‘Ūnapañcabandhanenā’’ti ca vuttattā yassa pañcabandhano patto hoti pañcabandhanokāso vā, tassa so apatto, tasmā aññaṃ viññāpetuṃ vaṭṭati. Yasmiṃ pana patte mukhavaṭṭito heṭṭhā bhaṭṭhā dvaṅgulappamāṇā ekāpi rāji hoti, taṃ tassā rājiyā heṭṭhimapariyante pattavedhakena vijjhitvā pacitvā suttarajjukamakacirajjukādīhi vā tipusuttakena vā bandhitvā taṃ bandhanaṃ āmisassa alagganatthaṃ tipupaṭṭakena vā kenaci baddhasilesādinā vā paṭicchādetabbaṃ, so ca patto adhiṭṭhahitvā paribhuñjitabbo, sukhumaṃ vā chiddaṃ katvā bandhitabbo, phāṇitaṃ jhāpetvā pāsāṇacuṇṇena bandhitumpi vaṭṭati. Yassa pana dve rājiyo vā ekāyeva vā caturaṅgulā, tassa dve bandhanāni dātabbāni. Yassa tisso vā ekāyeva vā chaḷaṅgulā, tassa tīṇi. Yassa catasso vā ekāyeva vā aṭṭhaṅgulā, tassa cattāri. Yassa pañca vā ekāyeva vā dasaṅgulā, so baddhopi abaddhopi apattoyeva, añño viññāpetabbo, esa tāva mattikāpatte vinicchayo.

Ayopatte pana sacepi pañca vā atirekāni vā chiddāni honti, tāni ce ayacuṇṇena vā āṇiyā vā lohamaṇḍalena vā baddhāni maṭṭhāni honti, sveva paribhuñjitabbo, añño na viññāpetabbo. Atha pana ekampi chiddaṃ mahantaṃ hoti, lohamaṇḍalena baddhampi maṭṭhaṃ na hoti, patte āmisaṃ laggati, akappiyo hoti ayaṃ patto, añño viññāpetabbo. Yo pana evaṃ pattasaṅkhepagate vā ayopatte, ūnapañcabandhane vā mattikāpatte sati aññaṃ viññāpeti, payoge dukkaṭaṃ, paṭilābhena nissaggiyo hoti, nissajjitabbo. Nissajjantena saṅghamajjhe eva nissajjitabbo, tena vuttaṃ ‘‘bhikkhuparisāya nissajjitabbo’’ti. Yo ca tassā bhikkhuparisāyātiettha tehi bhikkhūhi pakatiyā eva attano attano adhiṭṭhitaṃ pattaṃ gahetvā sannipatitabbaṃ, tato sammatena pattaggāhāpakena pattassa vijjamānaguṇaṃ vatvā ‘‘bhante, imaṃ gaṇhathā’’ti thero vattabbo. Sace therassa so patto na ruccati, appicchatāya vā na gaṇhāti, vaṭṭati. Tasmiṃ pana anukampāya agaṇhantassa dukkaṭaṃ. Sace pana gaṇhāti, therassa pattaṃ dutiyattheraṃ gāhāpetvā eteneva upāyena yāva saṅghanavakā gāhāpetabbo, tena pariccattapatto pana pattapariyanto nāma, so tassa bhikkhuno padātabbo. Tenāpi so yathā viññāpetvā gahitapatto, evameva sakkaccaṃ paribhuñjitabbo. Sace pana taṃ jigucchanto adese vā nikkhipati, aparibhogena vā paribhuñjati, vissajjeti vā, dukkaṭaṃ āpajjati.

Sakkesu chabbaggiye ārabbha bahū patte viññāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ , abandhanena abandhanaṃ, ekabandhanaṃ, dubandhanaṃ, tibandhanaṃ, catubbandhanaṃ, abandhanokāsaṃ, ekadviticatubbandhanokāsaṃ cetāpeti, evaṃ ekekena pattena dasadhā dasavidhaṃ pattaṃ. Cetāpanavasena pana ekaṃ nissaggiyapācittiyasataṃ hoti. Naṭṭhapattassa, bhinnapattassa, attano ñātakappavārite, aññassa ca ñātakappavārite, tassevatthāya viññāpentassa, attano dhanena gaṇhato, ummattakādīnañca anāpatti. Adhiṭṭhānupagapattassa ūnapañcabandhanatā, attuddesikatā, akataviññatti , tāya ca paṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.

Ūnapañcabandhanasikkhāpadavaṇṇanā niṭṭhitā.

3. Bhesajjasikkhāpadavaṇṇanā

Tatiye paṭisāyanīyānīti paṭisāyitabbāni, paribhuñjitabbānīti attho. Etena sayaṃ uggahetvā nikkhittānaṃ sattāhātikkamepi anāpattiṃ dasseti, tāni hi paṭisāyituṃ na vaṭṭanti. Bhesajjānīti bhesajjakiccaṃ karontu vā, mā vā, evaṃ laddhavohārāni. Sappi nāma gavādīnaṃ sappi, yesaṃ maṃsaṃ kappati, tesaṃ sappi. Tathā navanītaṃ. Telaṃ nāma tilasāsapamadhūkaeraṇḍakavasādīhi nibbattitaṃ. Madhu nāma makkhikāmadhumeva. Phāṇitaṃ nāma ucchurasaṃ upādāya pana apakkā vā avatthukapakkā vā sabbāpi ucchuvikati ‘‘phāṇita’’nti veditabbaṃ. Tāni paṭiggahetvāti tāni bhesajjāni paṭiggahetvā, na tesaṃ vatthūni. Etena ṭhapetvā vasātelaṃ yānettha yāvakālikavatthukāni, tesaṃ vatthūni paṭiggahetvā katāni sappiādīni sattāhaṃ atikkāmayatopi anāpattiṃ dasseti. Vasātelaṃ pana kāle paṭiggahitaṃ kāle nipakkaṃ kāle saṃsaṭṭhaṃ telaparibhogena paribhuñjituṃ anuññātaṃ, tasmā ṭhapetvā manussavasaṃ aññaṃ yaṃkañci vasaṃ purebhattaṃ paṭiggahetvā sāmaṃ pacitvā nibbattitatelampi sattāhaṃ nirāmisaparibhogena vaṭṭati. Anupasampannena pacitvā dinnaṃ pana tadahupurebhattaṃ sāmisampi vaṭṭati, aññesaṃ yāvakālikavatthūnaṃ vatthuṃ pacituṃ na vaṭṭatiyeva. Nibbattitasappi vā navanītaṃ vā pacituṃ vaṭṭati, taṃ pana tadahupurebhattampi sāmisaṃ paribhuñjituṃ na vaṭṭati. Purebhattaṃ paṭiggahitakhīrādito anupasampannena pacitvā katasappiādīni pana tadahupurebhattaṃ sāmisānipi vaṭṭanti, pacchābhattato paṭṭhāya anajjhoharaṇīyāni, sattāhātikkamepi anāpatti. Sannidhikārakaṃ paribhuñjitabbānīti sannidhiṃ katvā nidahitvā purebhattaṃ paṭiggahitāni tadahupurebhattaṃ sāmisaparibhogenāpi vaṭṭanti, pacchābhattato paṭṭhāya pana tāni ca, pacchābhattaṃ paṭiggahitāni ca sattāhaṃ nirāmisaparibhogena paribhuñjitabbānīti attho. ‘‘Paribhuñjitabbānī’’ti ca vacanato antosattāhe abbhañjanādīnaṃ atthāya adhiṭṭhahitvā ṭhapitesu anāpatti, yāvajīvikāni sāsapamadhūkaeraṇḍakaaṭṭhīni telakaraṇatthaṃ paṭiggahetvā tadaheva katatelaṃ sattāhakālikaṃ, dutiyadivase kataṃ chāhaṃ vaṭṭati, tatiyadivase kataṃ pañcāhaṃ, catutthapañcamachaṭṭhasattamadivase kataṃ tadaheva vaṭṭati. Sace yāva aruṇassa uggamanā tiṭṭhati, nissaggiyaṃ hoti, aṭṭhamadivase kataṃ anajjhoharaṇīyaṃ, anissaggiyattā pana bāhiraparibhogena vaṭṭati. Sacepi na karoti, telatthāya paṭiggahitasāsapādīnaṃ pana pāḷiyaṃ anāgatasappiādīnañca sattāhātikkame dukkaṭaṃ āpajjati. Sītudakena katamadhūkapupphaphāṇitaṃ pana phāṇitagatikameva, ambaphāṇitādīni yāvakālikāni. Yaṃ panettha sattāhakālikaṃ, taṃ nissaṭṭhaṃ paṭilabhitvāpi aruādīni vā makkhetuṃ, ajjhoharituṃ vā na vaṭṭati. Padīpe kāḷavaṇṇe vā upanetabbaṃ, aññassa bhikkhuno kāyikaparibhogaṃ vaṭṭati. Yaṃ pana nirapekkho pariccajitvā puna labhati, taṃ ajjhoharitumpi vaṭṭati. Visuṃ ṭhapitasappiādīsu, ekabhājane vā amissitesu vatthugaṇanāya āpattiyo.

Sāvatthiyaṃ sambahule bhikkhū ārabbha sattāhaṃ atikkamanavatthusmiṃ paññattaṃ, sesaṃ cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabbanti.

Bhesajjasikkhāpadavaṇṇanā niṭṭhitā.

4. Vassikasāṭikasikkhāpadavaṇṇanā

Catutthe māso seso gimhānanti catunnaṃ gimhamāsānaṃ eko pacchimamāso seso. Pariyesitabbanti gimhānaṃ pacchimamāsassa paṭhamadivasato paṭṭhāya yāva kattikamāsassa pacchimadivaso, tāva ‘‘kālo vassikasāṭikāyā’’tiādinā satuppādakaraṇena, saṅghassa pavāritaṭṭhānato, attano ñātakappavāritaṭṭhānato pana ‘‘detha me vassikasāṭikacīvara’’ntiādikāya viññattiyāpi pariyesitabbaṃ. Aññātakaappavāritaṭṭhāne satuppādaṃ karontassa vattabhede dukkaṭaṃ, yathā vā tathā vā ‘‘detha me’’tiādivacanena viññāpentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ. Katvā nivāsetabbanti gimhānaṃ pacchimaddhamāsassa paṭhamadivasato paṭṭhāya yāva kattikamāsassa pacchimadivaso, tāva sūcikammaniṭṭhānena sakimpi vaṇṇabhedamattarajanena kappabindukaraṇena ca katvā paridahitabbā. Ettāvatā gimhānaṃ pacchimo māso pariyesanakkhettaṃ , pacchimo addhamāso karaṇanivāsanakkhettampi, vassānassa catūsu māsesu sabbampi taṃ vaṭṭatīti ayamattho dassito hoti. Yo cāyaṃ gimhānaṃ pacchimo māso anuññāto, ettha katapariyesitampi vassikasāṭikaṃ adhiṭṭhātuṃ na vaṭṭati. Sace tasmiṃ māse atikkante vassaṃ ukkaḍḍhiyati, puna māsaparihāraṃ labhati, dhovitvā pana nikkhipitvā vassūpanāyikadivase adhiṭṭhātabbā. Sace satisammosena vā appahonakabhāvena vā akatā hoti. Te ca dve māse vassānassa catumāsanti cha māse parihāraṃ labhati. Sace pana kattikamāse kathinaṃ atthariyati, aparepi cattāro māse labhati, evaṃ dasa māsā honti. Tato parampi satiyā paccāsāya taṃ mūlacīvaraṃ katvā ṭhapentassa ekamāsanti evaṃ ekādasa māse parihāraṃ labhati, ito paraṃ ekāhampi na labhati.

Orena ce māsoseso gimhānanti gimhānaṃ pacchimamāsassa orimabhāge yāva hemantassa paṭhamadivaso, tāvāti attho. Pariyeseyyāti etesu sattasu piṭṭhisamayamāsesu aññātakaappavāritaṭṭhānato satuppādakaraṇena pariyesantassa nissaggiyaṃ pācittiyaṃ, viññāpentassa aññātakaviññattisikkhāpadena nissaggiyaṃ pācittiyaṃ, ñātakappavārite viññāpentassa tena sikkhāpadena anāpatti, satuppādaṃ karontassa iminā sikkhāpadena āpatti. Orenaddhamāso seso gimhānanti gimhānassa pacchimaddhamāsato orimabhāge ekasmiṃ addhamāse. Katvā nivāseyyāti etthantare dhammena uppannampi katvā nivāsentassa nissaggiyaṃ hoti.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha vassikasāṭikapariyesanavatthusmiṃ paññattaṃ, asādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ūnakamāsaddhamāsesu atirekasaññino vematikassa vā dukkaṭaṃ, tathā satiyā vassikasāṭikāya naggassa kāyaṃ ovassāpayato. Pokkharaṇiyādīsu pana nhāyantassa vā acchinnacīvarassa vā naṭṭhacīvarassa vā ‘‘anivatthaṃ corā harantī’’ti evaṃ āpadāsu vā nivāsayato ummattakādīnañca anāpatti. Ettha ca vassikasāṭikāya attuddesikatā, asamaye pariyesanatā, tāya ca paṭilābhoti imāni tāva pariyesanāpattiyā tīṇi aṅgāni . Sacīvaratā, āpadābhāvo, vassikasāṭikāya sakabhāvo, asamaye nivāsananti imāni nivāsanāpattiyā cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.

Vassikasāṭikasikkhāpadavaṇṇanā niṭṭhitā.

5. Cīvaraacchindanasikkhāpadavaṇṇanā

Pañcame sāmaṃ cīvaraṃ datvāti veyyāvaccādīni paccāsisamāno sayameva datvā. Acchindeyyāti veyyāvaccādīni akarontaṃ disvā sakasaññāya acchindantassa vatthugaṇanāya āpattiyo. Acchindāpeyyātiettha pana ‘‘acchindā’’ti āṇattiyā dukkaṭaṃ, acchindesu yattakāni āṇattāni, tesaṃ gaṇanāya āpattiyo.

Sāvatthiyaṃ upanandaṃ ārabbha cīvaraacchindanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, sāṇattikaṃ, tikapācittiyaṃ. Anupasampanne upasampannasaññino, vematikassa, anupasampannasaññino vā, upasampannassāpi vikappanupagapacchimacīvaraṃ ṭhapetvā aññaṃ parikkhāraṃ, anupasampannassa ca yaṃkiñci acchindato vā dukkaṭaṃ. Tena tuṭṭhena vā kupitena vā dinnaṃ pana tassa vissāsaṃ vā gaṇhantassa ummattakādīnañca anāpatti. Vikappanupagapacchimacīvaratā, sāmaṃ dinnatā, sakasaññitā, upasampannatā, kodhavasena acchindanaṃ vā acchindāpanaṃ vāti imānettha pañca aṅgāni. Samuṭṭhānādīni adinnādānasadisāni aññatra vedanāya. Vedanā pana idha dukkhavedanāyevāti.

Cīvaraacchindanasikkhāpadavaṇṇanā niṭṭhitā.

6. Suttaviññattisikkhāpadavaṇṇanā

Chaṭṭhe suttanti chabbidhaṃ khomasuttādiṃ vā tesaṃ anulomaṃ vā. Viññāpetvāti cīvaratthāya yācitvā. Vāyāpeyyāti ‘‘cīvaraṃ me, āvuso, vāyathā’’ti akappiyāya viññattiyā vāyāpeyya. Nissaggiyanti evaṃ vāyāpentassa yo tantavāyo cīvaravāyanatthaṃ turivemasajjanādike payoge karoti, tassa sabbappayogesu dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.

Rājagahe chabbaggiye bhikkhū ārabbha cīvaravāyāpanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, viññāpitasuttaṃ viññāpitatantavāyena vāyāpentassa dīghato vidatthimatte tiriyañca hatthamatte vīte nissaggiyaṃ pācittiyaṃ. Iti yāva cīvaraṃ vaḍḍhati, tāva iminā pamāṇena āpattiyo vaḍḍhanti. Teneva pana aviññattiyā laddhasuttaṃ vāyāpentassa yathā pubbe nissaggiyaṃ , evaṃ idha dukkaṭaṃ. Teneva viññattañca aviññattañca vāyāpentassa sace vuttappamāṇena kedārabaddhaṃ viya cīvaraṃ hoti, akappiyasuttamaye paricchede pācittiyaṃ, itarasmiṃ tatheva dukkaṭaṃ. Tato ce ūnatarā paricchedā, sabbaparicchedesu dukkaṭāneva. Atha ekantarikena vā suttena dīghato vā kappiyaṃ tiriyaṃ akappiyaṃ katvā vītaṃ hoti, pubbe vuttappamāṇagaṇanāya dukkaṭāni. Eteneva upāyena kappiyatantavāyena akappiyasutte, kappiyākappiyehi tantavāyehi suttepi kappiye akappiye kappiyākappiye ca āpattibhedo veditabbo. Tikapācittiyaṃ, avāyāpite vāyāpitasaññino vematikassa vā dukkaṭaṃ. Cīvarasibbanaāyogakāyabandhanaaṃsabaddhakapattatthavikaparissāvanānaṃ atthāya suttaṃ viññāpentassa, ñātakappavāritehi kappiyasuttaṃ vāyāpentassa, aññassatthāya, attano dhanena, ummattakādīnañca anāpatti, cīvaratthāya viññāpitasuttaṃ, attuddesikatā, akappiyatantavāyena akappiyaviññattiyā vāyāpananti imānettha tīṇi aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.

Suttaviññattisikkhāpadavaṇṇanā niṭṭhitā.

7. Mahāpesakārasikkhāpadavaṇṇanā

Sattame tatra ce so bhikkhūti yatra gāme vā nigame vā tantavāyā, tatra. Pubbe appavāritoti cīvarasāmikehi appavārito hutvā . Vikappaṃ āpajjeyyāti visiṭṭhakappaṃ adhikavidhānaṃ āpajjeyya. Idāni yenākārena vikappaṃ āpanno hoti, taṃ dassetuṃ idaṃ kho, āvusotiādi vuttaṃ. Tattha āyatanti dīghaṃ. Vitthatanti puthulaṃ. Appitanti ghanaṃ. Suvītanti suṭṭhu vītaṃ, sabbaṭṭhānesu samaṃ katvā vītaṃ. Suppavāyitanti suṭṭhu pavāyitaṃ, sabbaṭṭhānesu samaṃ katvā tante pasāritaṃ. Suvilekhitanti lekhaniyā suṭṭhu vilekhitaṃ. Suvitacchitanti kocchena suṭṭhu vitacchitaṃ, suṭṭhu niddhotanti attho. Piṇḍapātamattampīti ettha ca na bhikkhuno piṇḍapātadānamattena taṃ nissaggiyaṃ hoti, sace pana te tassa vacanena cīvarasāmikānaṃ hatthato suttaṃ gahetvā īsakampi āyataṃ vā vitthataṃ vā appitaṃ vā karonti, atha tesaṃ payoge bhikkhuno dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.

Sāvatthiyaṃ upanandaṃ ārabbha cīvare vikappaṃ āpajjanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, tikapācittiyaṃ, ñātake aññātakasaññino vematikassa vā dukkaṭaṃ. Ñātakappavāritānaṃ tantavāyehi, aññassa vā atthāya, attano vā dhanena, mahagghaṃ vāyāpetukāmaṃ appagghaṃ vāyāpentassa, ummattakādīnañca anāpatti. Aññātakaappavāritānaṃ tantavāye upasaṅkamitvā vikappamāpajjanatā, cīvarassa attuddesikatā, tassa vacanena suttavaḍḍhanaṃ, cīvarappaṭilābhoti imānettha cattāri aṅgāni. Samuṭṭhānādīni dhovāpanasikkhāpade vuttanayānevāti.

Mahāpesakārasikkhāpadavaṇṇanā niṭṭhitā.

8. Accekacīvarasikkhāpadavaṇṇanā

Aṭṭhame dasāhānāgatanti dasa ahāni dasāhaṃ, tena dasāhena anāgatā dasāhānāgatā, dasāhena asampattāti attho, taṃ dasāhānāgataṃ, accantasaṃyogavasena bhummatthe upayogavacanaṃ. Kattikatemāsikapuṇṇamanti paṭhamakattikapuṇṇamaṃ, idhāpi paṭhamapadassa anupayogatā purimanayeneva bhummatthe upayogavacanaṃ. Idaṃ vuttaṃ hoti – yato paṭṭhāya paṭhamappavāraṇā ‘‘dasāhānāgatā’’ti vuccati, sacepi tāni divasāni accantameva bhikkhuno accekacīvaraṃ uppajjeyya, ‘‘accekaṃ ida’’nti jānamānena bhikkhunā sabbampi paṭiggahetabbanti. Tena pavāraṇāmāsassa juṇhapakkhapañcamito paṭṭhāya uppannassa cīvarassa nidhānakālo dassito hoti. Kāmañcesa ‘‘dasāhaparamaṃ atirekacīvaraṃ dhāretabba’’ntiimināva siddho, aṭṭhuppattivasena pana apubbaṃ viya atthaṃ dassetvā sikkhāpadaṃ ṭhapitaṃ. Accekacīvaranti gamikagilānagabbhiniabhinavuppannasaddhānaṃ puggalānaṃ aññatarena ‘‘vassāvāsikaṃ dassāmī’’ti evaṃ ārocetvā dinnaṃ. Sace taṃ pure pavāraṇāya vibhajitaṃ, yena gahitaṃ, tena vassacchedo na kātabbo, karoti ce, taṃ cīvaraṃ saṅghikaṃ hoti. Yāva cīvarakālasamayanti anatthate kathine yāva vassānassa pacchimo māso, atthate kathine yāva pañca māsā, tāva nikkhipitabbaṃ.

Sāvatthiyaṃ sambahule bhikkhū ārabbha accekacīvarassa cīvarakālasamayaṃ atikkamanavatthusmiṃ paññattaṃ, sesamettha cīvaravaggassa paṭhamasikkhāpade vuttanayeneva veditabbanti.

Accekacīvarasikkhāpadavaṇṇanā niṭṭhitā.

9. Sāsaṅkasikkhāpadavaṇṇanā

Navame upavassaṃ kho panāti ettha upavassanti upavassa, upavasitvāti vuttaṃ hoti, upasampajjantiādīsu (vibha. 570) viya hettha anunāsiko daṭṭhabbo, vassaṃ upagantvā vasitvā cāti attho. Imassa ca padassa ‘‘tathārūpesu bhikkhu senāsanesu viharanto’’tiiminā sambandho, idaṃ vuttaṃ hoti – vassaṃ upagantvā vasitvā ca tato paraṃ pacchimakattikapuṇṇamapariyosānakālaṃ yāni kho pana tāni āraññakāni…pe… antaraghare nikkhipeyyāti. Tattha āraññakānīti sabbapacchimāni āropitena ācariyadhanunā gāmassa indakhīlato paṭṭhāya pañcadhanusatappamāṇe padese katasenāsanāni. Sace pana aparikkhitto gāmo hoti, parikkhepārahaṭṭhānato paṭṭhāya minetabbaṃ. Sace vihārassa parikkhepo vā aparikkhittassa yaṃ gāmato sabbapaṭhamaṃ senāsanaṃ vā cetiyaṃ vā bodhi vā dhuvasannipātaṭṭhānaṃ vā yāva , taṃ tāva pakatimaggena minetabbaṃ, aññaṃ maggaṃ kātuṃ, amaggena vā minetuṃ na vaṭṭati. Sāsaṅkasammatānīti corādīnaṃ niviṭṭhokāsādidassanena ‘‘sāsaṅkānī’’ti sammatāni, evaṃ saññātānīti attho. Saha paṭibhayena sappaṭibhayāni, corehi manussānaṃ hataviluttākoṭitabhāvadassanato sannihitabalavabhayānīti attho.

Antaraghare nikkhipeyyāti āraññakassa senāsanassa samantā sabbadisābhāgesu attanā abhirucite gocaragāme nikkhipeyya. Tañca kho satiyā aṅgasampattiyā, tatrāyaṃ aṅgasampatti – purimikāya upagantvā mahāpavāraṇāya pavārito hoti, idamekaṃ aṅgaṃ. Kattikamāsoyeva hoti, idaṃ dutiyaṃ aṅgaṃ. Pañcadhanusatikapacchimappamāṇayuttaṃ senāsanaṃ hoti, idaṃ tatiyaṃ aṅgaṃ. Ūnappamāṇe vā gāvutato atirekappamāṇe vā na labhati, yatra hi piṇḍāya caritvā bhuttavelāyameva puna vihāraṃ sakkā āgantuṃ, tadeva idhādhippetaṃ. Sāsaṅkasappaṭibhayameva hoti, idaṃ catutthaṃ aṅgaṃ hotīti. Kocideva paccayoti kiñcideva kāraṇaṃ. Tena cīvarenāti tena antaraghare nikkhittacīvarena. Vippavāsāyāti viyogavāsāya. Tato ce uttari vippavaseyyāti chārattato uttari tasmiṃ senāsane sattamaṃ aruṇaṃ uṭṭhāpeyyāti attho, tathā asakkontena pana gāmasīmaṃ okkamitvā sabhāyaṃ vā yattha katthaci vā vasitvā cīvarappavattiṃ ñatvā pakkamituṃ vaṭṭati. Aññatra bhikkhusammutiyāti yaṃ saṅgho gilānassa bhikkhuno cīvarena vippavāsasammutiṃ deti, taṃ ṭhapetvā aladdhasammutikassa atirekachārattaṃ vippavasato nissaggiyaṃ hoti.

Sāvatthiyaṃ sambahule bhikkhū ārabbha cīvaravippavāsavatthusmiṃ paññattaṃ, sesamettha cīvaravaggassa dutiyasikkhāpade vuttanayeneva veditabbanti.

Sāsaṅkasikkhāpadavaṇṇanā niṭṭhitā.

10. Pariṇatasikkhāpadavaṇṇanā

Dasame saṅghikanti saṅghassa santakaṃ. So hi saṅghassa pariṇatattā hatthe anāruḷhopi ekena pariyāyena saṅghasantako hoti. Lābhanti labhitabbaṃ cīvarādivatthuṃ. Pariṇatanti ‘‘dassāma karissāmā’’ti vacībhedena vā hatthamuddāya vā saṅghassa ninnaṃ hutvā ṭhitaṃ. Attano pariṇāmeyyāti ‘‘idaṃ mayhaṃ dethā’’tiādīni vadanto attaninnaṃ kareyya. Sace pana saṅghassa dinnaṃ hoti, taṃ gahetuṃ na vaṭṭati, saṅghasseva dātabbaṃ. Pariṇataṃ pana sahadhammikānaṃ vā gihīnaṃ vā antamaso mātusantakampi attano pariṇāmentassa payoge dukkaṭaṃ, paṭilābhena nissaggiyaṃ hoti.

Sāvatthiyaṃ chabbaggiye bhikkhū ārabbha pariṇāmanavatthusmiṃ paññattaṃ, sādhāraṇapaññatti, anāṇattikaṃ, pariṇate vematikassa, apariṇate pariṇatasaññino ceva vematikassa ca, saṅghacetiyapuggalesu yassa kassaci pariṇataṃ aññasaṅghādīnaṃ pariṇāmentassa ca dukkaṭaṃ. Apariṇatasaññino, ‘‘kattha demā’’ti pucchite ‘‘yattha tumhākaṃ cittaṃ pasīdati, tattha detha, tumhākaṃ deyyadhammo paribhogaṃ vā labheyyā’’tiādīni vadantassa, ummattakādīnañca anāpatti. Saṅghe pariṇatabhāvo, taṃ ñatvā attano pariṇāmanaṃ, paṭilābhoti imānettha tīṇi aṅgāni. Samuṭṭhānādīni adinnādānasadisānīti.

Pariṇatasikkhāpadavaṇṇanā niṭṭhitā.

Pattavaggo tatiyo.

Iti kaṅkhāvitaraṇiyā pātimokkhavaṇṇanāya

Nissaggiyapācittiyavaṇṇanā niṭṭhitā.

 

* Bài viết trích trong Vinayapiṭaka (ṭīkā) >> Tīkā, nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app