8. Nidhikaṇḍasuttavaṇṇanā

Nikkhepakāraṇaṃ

Idāni yadidaṃ tirokuṭṭānantaraṃ ‘‘nidhiṃ nidheti puriso’’tiādinā nidhikaṇḍaṃ nikkhittaṃ, tassa –

‘‘Bhāsitvā nidhikaṇḍassa, idha nikkhepakāraṇaṃ;

Aṭṭhuppattiñca dīpetvā, karissāmatthavaṇṇanaṃ’’.

Tattha idha nikkhepakāraṇaṃ tāvassa evaṃ veditabbaṃ. Idañhi nidhikaṇḍaṃ bhagavatā iminā anukkamena avuttampi yasmā anumodanavasena vuttassa tirokuṭṭassa mithunabhūtaṃ, tasmā idha nikkhittaṃ. Tirokuṭṭena vā puññavirahitānaṃ vipattiṃ dassetvā iminā katapuññānaṃ sampattidassanatthampi idaṃ idha nikkhittanti veditabbaṃ. Idamassa idha nikkhepakāraṇaṃ.

Suttaṭṭhuppatti

Aṭṭhuppatti panassa – sāvatthiyaṃ kira aññataro kuṭumbiko aḍḍho mahaddhano mahābhogo. So ca saddho hoti pasanno, vigatamalamaccherena cetasā agāraṃ ajjhāvasati. So ekasmiṃ divase buddhappamukhassa bhikkhusaṅghassa dānaṃ deti. Tena ca samayena rājā dhanatthiko hoti, so tassa santike purisaṃ pesesi ‘‘gaccha, bhaṇe, itthannāmaṃ kuṭumbikaṃ ānehī’’ti. So gantvā taṃ kuṭumbikaṃ āha ‘‘rājā taṃ gahapati āmantetī’’ti. Kuṭumbiko saddhādiguṇasamannāgatena cetasā buddhappamukhaṃ bhikkhusaṅghaṃ parivisanto āha ‘‘gaccha, bho purisa, pacchā āgamissāmi, idāni tāvamhi nidhiṃ nidhento ṭhito’’ti. Atha bhagavā bhuttāvī pavārito tameva puññasampadaṃ paramatthato nidhīti dassetuṃ tassa kuṭumbikassa anumodanatthaṃ ‘‘nidhiṃ nidheti puriso’’ti imā gāthāyo abhāsi. Ayamassa aṭṭhuppatti.

Evamassa –

‘‘Bhāsitvā nidhikaṇḍassa, idha nikkhepakāraṇaṃ;

Aṭṭhuppattiñca dīpetvā, karissāmatthavaṇṇanaṃ’’.

Paṭhamagāthāvaṇṇanā

1. Tattha nidhiṃ nidheti purisoti nidhīyatīti nidhi, ṭhapīyati rakkhīyati gopīyatīti attho. So catubbidho thāvaro, jaṅgamo, aṅgasamo, anugāmikoti. Tattha thāvaro nāma bhūmigataṃ vā vehāsaṭṭhaṃ vā hiraññaṃ vā suvaṇṇaṃ vā khettaṃ vā vatthu vā, yaṃ vā panaññampi evarūpaṃ iriyāpathavirahitaṃ, ayaṃ thāvaro nidhi. Jaṅgamo nāma dāsidāsaṃ hatthigavassavaḷavaṃ ajeḷakaṃ kukkuṭasūkaraṃ yaṃ vā panaññampi evarūpaṃ iriyāpathapaṭisaṃyuttaṃ. Ayaṃ jaṅgamo nidhi aṅgasamo nāma kammāyatanaṃ, sippāyatanaṃ, vijjāṭṭhānaṃ, bāhusaccaṃ, yaṃ vā panaññampi evarūpaṃ sikkhitvā gahitaṃ aṅgapaccaṅgamiva attabhāvappaṭibaddhaṃ, ayaṃ aṅgasamo nidhi. Anugāmiko nāma dānamayaṃ puññaṃ sīlamayaṃ bhāvanāmayaṃ dhammassavanamayaṃ dhammadesanāmayaṃ, yaṃ vā panaññampi evarūpaṃ puññaṃ tattha tattha anugantvā viya iṭṭhaphalamanuppadeti, ayaṃ anugāmiko nidhi. Imasmiṃ pana ṭhāne thāvaro adhippeto.

Nidhetīti ṭhapeti paṭisāmeti gopeti. Purisoti manusso. Kāmañca purisopi itthīpi paṇḍakopi nidhiṃ nidheti, idha pana purisasīsena desanā katā, atthato pana tesampi idha samodhānaṃ daṭṭhabbaṃ. Gambhīre odakantiketi ogāhetabbaṭṭhena gambhīraṃ, udakassa antikabhāvena odakantikaṃ. Atthi gambhīraṃ na odakantikaṃ jaṅgale bhūmibhāge satikaporiso āvāṭo viya, atthi odakantikaṃ na gambhīraṃ ninne pallale ekadvividatthiko āvāṭo viya, atthi gambhīrañceva odakantikañca jaṅgale bhūmibhāge yāva idāni udakaṃ āgamissatīti, tāva khato āvāṭo viya. Taṃ sandhāya idaṃ vuttaṃ ‘‘gambhīre odakantike’’ti. Atthe kicce samuppanneti atthā anapetanti atthaṃ, atthāvahaṃ hitāvahanti vuttaṃ hoti. Kātabbanti kiccaṃ, kiñcideva karaṇīyanti vuttaṃ hoti. Uppannaṃ eva samuppannaṃ, kattabbabhāvena upaṭṭhitanti vuttaṃ hoti. Tasmiṃ atthe kicce samuppanne. Atthāya me bhavissatīti nidhānappayojananidassanametaṃ. Etadatthañhi so nidheti ‘‘atthāvahe kismiñcideva karaṇīye samuppanne atthāya me bhavissati, tassa me kiccassa nipphattiyā bhavissatī’’ti. Kiccanipphattiyeva hi tassa kicce samuppanne atthoti veditabbo.

Dutiyagāthāvaṇṇanā

Evaṃ nidhānappayojanaṃ dassento atthādhigamādhippāyaṃ dassetvā idāni anatthāpagamādhippāyaṃ dassetumāha –

2. ‘‘Rājato vā duruttassa, corato pīḷitassa vā.

Iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā’’ti.

Tassattho ‘‘atthāya me bhavissatī’’ti ca ‘‘iṇassa vā pamokkhāyā’’ti ca ettha vuttehi dvīhi bhavissatipamokkhāya-padehi saddhiṃ yathāsambhavaṃ yojetvā veditabbo.

Tatthāyaṃ yojanā – na kevalaṃ atthāya me bhavissatīti eva puriso nidhiṃ nidheti, kintu ‘‘ayaṃ coro’’ti vā ‘‘pāradāriko’’ti vā ‘‘suṅkaghātako’’ti vā evamādinā nayena paccatthikehi paccāmittehi duruttassa me sato rājato vā pamokkhāya bhavissati, sandhicchedādīhi dhanaharaṇena vā, ‘‘ettakaṃ hiraññasuvaṇṇaṃ dehī’’ti jīvaggāhena vā corehi me pīḷitassa sato corato vā pamokkhāya bhavissati. Santi me iṇāyikā, te maṃ ‘‘iṇaṃ dehī’’ti codessanti, tehi me codiyamānassa iṇassa vā pamokkhāya bhavissati. Hoti so samayo, yaṃ dubbhikkhaṃ hoti dussassaṃ dullabhapiṇḍaṃ, tattha na sukaraṃ appadhanena yāpetuṃ, tathāvidhe āgate dubbhikkhe vā me bhavissati . Yathārūpā āpadā uppajjanti aggito vā udakato vā appiyadāyādato vā, tathārūpāsu vā uppannāsu āpadāsu me bhavissatītipi puriso nidhiṃ nidhetīti.

Evaṃ atthādhigamādhippāyaṃ anatthāpagamādhippāyañcāti dvīhi gāthāhi duvidhaṃ nidhānappayojanaṃ dassetvā idāni tameva duvidhaṃ payojanaṃ nigamento āha –

‘‘Etadatthāya lokasmiṃ, nidhi nāma nidhīyatī’’ti.

Tassattho – yvāyaṃ ‘‘atthāya me bhavissatī’’ti ca ‘‘rājato vā duruttassā’’ti evamādīhi ca atthādhigamo anatthāpagamo ca dassito. Etadatthāya etesaṃ nipphādanatthāya imasmiṃ okāsaloke yo koci hiraññasuvaṇṇādibhedo nidhi nāma nidhīyati ṭhapīyati paṭisāmīyatīti.

Tatiyagāthāvaṇṇanā

Idāni yasmā evaṃ nihitopi so nidhi puññavataṃyeva adhippetatthasādhako hoti, na aññesaṃ, tasmā tamatthaṃ dīpento āha –

3. ‘‘Tāvassunihito santo, gambhīre odakantike.

Na sabbo sabbadā eva, tassa taṃ upakappatī’’ti.

Tassattho – so nidhi tāva sunihito santo, tāva suṭṭhu nikhaṇitvā ṭhapito samānoti vuttaṃ hoti. Kīva suṭṭhūti? Gambhīre odakantike, yāva gambhīre odakantike nihitoti saṅkhaṃ gacchati, tāva suṭṭhūti vuttaṃ hoti. Na sabbo sabbadā eva, tassa taṃ upakappatīti yena purisena nihito, tassa sabbopi sabbakālaṃ na upakappati na sampajjati, yathāvuttakiccakaraṇasamattho na hotīti vuttaṃ hoti. Kintu kocideva kadācideva upakappati, neva vā upakappatīti. Ettha ca nti padapūraṇamatte nipāto daṭṭhabbo ‘‘yathā taṃ appamattassa ātāpino’’ti evamādīsu (ma. ni. 2.18-19; 3.154) viya. Liṅgabhedaṃ vā katvā ‘‘so’’ti vattabbe ‘‘ta’’nti vuttaṃ. Evaṃ hi vuccamāne so attho sukhaṃ bujjhatīti.

Catutthapañcamagāthāvaṇṇanā

Evaṃ ‘‘na sabbo sabbadā eva, tassa taṃ upakappatī’’ti vatvā idāni yehi kāraṇehi na upakappati, tāni dassento āha –

4. ‘‘Nidhi vā ṭhānā cavati, saññā vāssa vimuyhati.

Nāgā vā apanāmenti, yasmā vāpi haranti naṃ.

5. ‘‘Appiyā vāpi dāyādā, uddharanti apassato’’ti.

Tassattho – yasmiṃ ṭhāne sunihito hoti nidhi, so vā nidhi tamhā ṭhānā cavati apeti vigacchati, acetanopi samāno puññakkhayavasena aññaṃ ṭhānaṃ gacchati. Saññā vā assa vimuyhati, yasmiṃ ṭhāne nihito nidhi, taṃ na jānāti, assa puññakkhayacoditā nāgā vā taṃ nidhiṃ apanāmenti aññaṃ ṭhānaṃ gamenti. Yakkhā vāpi haranti yenicchakaṃ ādāya gacchanti. Apassato vā assa appiyā vā dāyādā bhūmiṃ khaṇitvā taṃ nidhiṃ uddharanti. Evamassa etehi ṭhānā cavanādīhi kāraṇehi so nidhi na upakappatīti.

Evaṃ ṭhānā cavanādīni lokasammatāni anupakappanakāraṇāni vatvā idāni yaṃ taṃ etesampi kāraṇānaṃ mūlabhūtaṃ ekaññeva puññakkhayasaññitaṃ kāraṇaṃ, taṃ dassento āha –

‘‘Yadā puññakkhayo hoti, sabbametaṃ vinassatī’’ti.

Tassattho – yasmiṃ samaye bhogasampattinipphādakassa puññassa khayo hoti, bhogapārijuññasaṃvattanikamapuññamokāsaṃ katvā ṭhitaṃ hoti, atha yaṃ nidhiṃ nidhentena nihitaṃ hiraññasuvaṇṇādidhanajātaṃ, sabbametaṃ vinassatīti.

Chaṭṭhagāthāvaṇṇanā

Evaṃ bhagavā tena tena adhippāyena nihitampi yathādhippāyaṃ anupakappantaṃ nānappakārehi nassanadhammaṃ lokasammataṃ nidhiṃ vatvā idāni yaṃ puññasampadaṃ paramatthato nidhīti dassetuṃ tassa kuṭumbikassa anumodanatthamidaṃ nidhikaṇḍamāraddhaṃ, taṃ dassento āha –

6. ‘‘Yassa dānena sīlena, saṃyamena damena ca.

Nidhī sunihito hoti, itthiyā purisassa vā’’ti.

Tatthadānanti ‘‘dānañca dhammacariyā cā’’ti ettha vuttanayeneva gahetabbaṃ. Sīlanti kāyikavācasiko avītikkamo. Pañcaṅgadasaṅgapātimokkhasaṃvarādi vā sabbampi sīlaṃ idha sīlanti adhippetaṃ. Saṃyamoti saṃyamanaṃ saṃyamo, cetaso nānārammaṇagatinivāraṇanti vuttaṃ hoti, samādhissetaṃ adhivacanaṃ. Yena saṃyamena samannāgato ‘‘hatthasaṃyato, pādasaṃyato, vācāsaṃyato, saṃyatuttamo’’ti ettha saṃyatuttamoti vutto. Apare āhu ‘‘saṃyamanaṃ saṃyamo, saṃvaraṇanti vuttaṃ hoti, indriyasaṃvarassetaṃ adhivacana’’nti. Damoti damanaṃ, kilesūpasamananti vuttaṃ hoti, paññāyetaṃ adhivacanaṃ. Paññā hi katthaci paññātveva vuccati ‘‘sussūsā labhate pañña’’nti evamādīsu (saṃ. ni. 1.246; su. ni. 188). Katthaci dhammoti ‘‘saccaṃ dhammo dhiti cāgo’’ti evamādīsu. Katthaci damoti ‘‘yadi saccā damā cāgā, khantyā bhiyyo na vijjatī’’tiādīsu.

Evaṃ dānādīni ñatvā idāni evaṃ imissā gāthāya sampiṇḍetvā attho veditabbo – yassa itthiyā vā purisassa vā dānena sīlena saṃyamena damena cāti imehi catūhi dhammehi yathā hiraññena suvaṇṇena muttāya maṇinā vā dhanamayo nidhi tesaṃ suvaṇṇādīnaṃ ekattha pakkhipanena nidhīyati, evaṃ puññamayo nidhi tesaṃ dānādīnaṃ ekacittasantāne cetiyādimhi vā vatthumhi suṭṭhu karaṇena sunihito hotīti.

Sattamagāthāvaṇṇanā

Evaṃ bhagavā ‘‘yassa dānenā’’ti imāya gāthāya puññasampadāya paramatthato nidhibhāvaṃ dassetvā idāni yattha nihito, so nidhi sunihito hoti, taṃ vatthuṃ dassento āha –

7. ‘‘Cetiyamhi ca saṅghe vā, puggale atithīsu vā.

Mātari pitari cāpi, atho jeṭṭhamhi bhātarī’’ti.

Tattha cayitabbanti cetiyaṃ, pūjetabbanti vuttaṃ hoti, citattā vā cetiyaṃ. Taṃ panetaṃ cetiyaṃ tividhaṃ hoti paribhogacetiyaṃ , uddissakacetiyaṃ, dhātukacetiyanti. Tattha bodhirukkho paribhogacetiyaṃ, buddhapaṭimā uddissakacetiyaṃ, dhātugabbhathūpā sadhātukā dhātukacetiyaṃ. Saṅghoti buddhappamukhādīsu yo koci. Puggaloti gahaṭṭhapabbajitesu yo koci. Natthi assa tithi, yamhi vā tamhi divase āgacchatīti atithi. Taṅkhaṇe āgatapāhunakassetaṃ adhivacanaṃ. Sesaṃ vuttanayameva.

Evaṃ cetiyādīni ñatvā idāni evaṃ imissā gāthāya sampiṇḍetvā attho veditabbo – yo so nidhi ‘‘sunihito hotī’’ti vutto, so imesu vatthūsu sunihito hoti. Kasmā? Dīgharattaṃ iṭṭhaphalānuppadānasamatthatāya. Tathā hi appakampi cetiyamhi datvā dīgharattaṃ iṭṭhaphalalābhino honti. Yathāha –

‘‘Ekapupphaṃ yajitvāna, asītikappakoṭiyo;

Duggatiṃ nābhijānāmi, pupphadānassidaṃ phala’’nti ca.

‘‘Mattāsukhapariccāgā, passe ce vipulaṃ sukha’’nti ca. (dha. pa. 290);

Evaṃ dakkhiṇāvisuddhivelāmasuttādīsu vuttanayena saṅghādivatthūsupi dānaphalavibhāgo veditabbo. Yathā ca cetiyādīsu dānassa pavatti phalavibhūti ca dassitā, evaṃ yathāyogaṃ sabbattha taṃ taṃ ārabhitvā cārittavārittavasena sīlassa, buddhānussativasena saṃyamassa, tabbatthukavipassanāmanasikārapaccavekkhaṇavasena damassa ca pavatti tassa tassa phalavibhūti ca veditabbā.

Aṭṭhamagāthāvaṇṇanā

Evaṃ bhagavā dānādīhi nidhīyamānassa puññamayanidhino cetiyādibhedaṃ vatthuṃ dassetvā idāni etesu vatthūsu sunihitassa tassa nidhino gambhīre odakantike nihitanidhito visesaṃ dassento āha –

8. ‘‘Eso nidhi sunihito, ajeyyo anugāmiko.

Pahāya gamanīyesu, etaṃ ādāya gacchatī’’ti.

Tattha pubbapadena taṃ dānādīhi sunihitanidhiṃ niddisati ‘‘eso nidhi sunihito’’ti. Ajeyyoti parehi jetvā gahetuṃ na sakkā, acceyyotipi pāṭho, tassa accitabbo accanāraho hitasukhatthikena upacitabboti attho. Etasmiñca pāṭhe eso nidhi acceyyoti sambandhitvā puna ‘‘kasmā’’ti anuyogaṃ dassetvā ‘‘yasmā sunihito anugāmiko’’ti sambandhitabbaṃ. Itarathā hi sunihitassa acceyyattaṃ vuttaṃ bhaveyya, na ca sunihito accanīyo. Accito eva hi soti. Anugacchatīti anugāmiko, paralokaṃ gacchantampi tattha tattha phaladānena na vijahatīti attho.

Pahāyagamanīyesu etaṃ ādāya gacchatīti maraṇakāle paccupaṭṭhite sabbabhogesu pahāya gamanīyesu etaṃ nidhiṃ ādāya paralokaṃ gacchatīti ayaṃ kira etassa attho. So pana na yujjati. Kasmā? Bhogānaṃ agamanīyato. Pahātabbā eva hi te te bhogā, na gamanīyā, gamanīyā pana te te gativisesā. Yato yadi esa attho siyā, pahāya bhoge gamanīyesu gativisesesu iti vadeyya. Tasmā evamettha attho veditabbo – ‘‘nidhi vā ṭhānā cavatī’’ti evamādinā pakārena pahāya maccaṃ bhogesu gacchantesu etaṃ ādāya gacchatīti. Eso hi anugāmikattā taṃ nappajahatīti.

Tattha siyā ‘‘gamanīyesūti ettha gantabbesūti attho, na gacchantesū’’ti. Taṃ na ekaṃsato gahetabbaṃ. Yathā hi ‘‘ariyā niyyānikā’’ti (dī. ni. 2.141) ettha niyyantāti attho, na niyyātabbāti, evamidhāpi gacchantesūti attho, na gantabbesūti.

Atha vā yasmā esa maraṇakāle kassaci dātukāmo bhoge āmasitumpi na labhati, tasmā tena te bhogā pubbaṃ kāyena pahātabbā, pacchā vihatāsena cetasā gantabbā, atikkamitabbāti vuttaṃ hoti. Tasmā pubbaṃ kāyena pahāya pacchā cetasā gamanīyesu bhogesūti evamettha attho daṭṭhabbo. Purimasmiṃ atthe niddhāraṇe bhummavacanaṃ, pahāya gamanīyesu bhogesu ekamevetaṃ puññanidhivibhavaṃ tato nīharitvā ādāya gacchatīti. Pacchime atthe bhāvenabhāvalakkhaṇe bhummavacanaṃ. Bhogānañhi gamanīyabhāvena etassa nidhissa ādāya gamanīyabhāvo lakkhīyatīti.

Navamagāthāvaṇṇanā

Evaṃ bhagavā imassa puññanidhino gambhīre odakantike nihitanidhito visesaṃ dassetvā puna attano bhaṇḍaguṇasaṃvaṇṇanena kayajanassa ussāhaṃ janento uḷārabhaṇḍavāṇijo viya attanā desitapuññanidhiguṇasaṃvaṇṇanena tasmiṃ puññanidhimhi devamanussānaṃ ussāhaṃ janento āha –

9. ‘‘Asādhāraṇamaññesaṃ, acorāharaṇo nidhi.

Kayirātha dhīro puññāni, yo nidhi anugāmiko’’ti.

Tattha asādhāraṇamaññesanti asādhāraṇo aññesaṃ, makāro padasandhikaro ‘‘adukkhamasukhāya vedanāya sampayuttā’’tiādīsu viya. Na corehi āharaṇo acorāharaṇo, corehi ādātabbo na hotīti attho. Nidhātabboti nidhi. Evaṃ dvīhi padehi puññanidhiguṇaṃ saṃvaṇṇetvā tato dvīhi tattha ussāhaṃ janeti ‘‘kayirātha dhīro puññāni, yo nidhi anugāmiko’’ti. Tassattho – yasmā puññāni nāma asādhāraṇo aññesaṃ, acorāharaṇo ca nidhi hoti. Na kevalañca asādhāraṇo acorāharaṇo ca nidhi, atha kho pana ‘‘eso nidhi sunihito, ajeyyo anugāmiko’’ti ettha vutto yo nidhi anugāmiko. So ca yasmā puññāniyeva, tasmā kayirātha kareyya dhīro buddhisampanno dhitisampanno ca puggalo puññānīti.

Dasamagāthāvaṇṇanā

Evaṃ bhagavā guṇasaṃvaṇṇanena puññanidhimhi devamanussānaṃ ussāhaṃ janetvā idāni ye ussahitvā puññanidhikiriyāya sampādenti, tesaṃ so yaṃ phalaṃ deti, taṃ saṅkhepato dassento āha –

10.

‘‘Esa devamanussānaṃ, sabbakāmadado nidhī’’ti.

Idāni yasmā patthanāya paṭibandhitassa sabbakāmadadattaṃ, na vinā patthanaṃ hoti. Yathāha –

‘‘Ākaṅkheyya ce gahapatayo dhammacārī samacārī ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya’nti, ṭhānaṃ kho panetaṃ vijjati yaṃ so kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī’’ (ma. ni. 1.442).

Evaṃ ‘‘anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭheva dhamme sayaṃ abhiññā sacchikatvā upasampajja vihareyya. Taṃ kissa hetu? Tathā hi so dhammacārī samacārī’’ti (ma. ni. 1.442).

Tathā cāha –

‘‘Idha, bhikkhave, bhikkhu saddhāya samannāgato hoti, sīlena, sutena, cāgena, paññāya samannāgato hoti, tassa evaṃ hoti ‘aho vatāhaṃ kāyassa bhedā paraṃ maraṇā khattiyamahāsālānaṃ sahabyataṃ upapajjeyya’nti. So taṃ cittaṃ padahati, taṃ cittaṃ adhiṭṭhāti, taṃ cittaṃ bhāveti. Tassa te saṅkhārā ca vihārā ca evaṃ bhāvitā evaṃ bahulīkatā tatrūpapattiyā saṃvattantī’’ti (ma. ni. 3.161) evamādi.

Tasmā taṃ tathā tathā ākaṅkhapariyāyaṃ cittapadahanādhiṭṭhānabhāvanāparikkhāraṃ patthanaṃ tassa sabbakāmadadatte hetuṃ dassento āha –

‘‘Yaṃ yadevābhipatthenti, sabbametena labbhatī’’ti.

Ekādasamagāthāvaṇṇanā

11. Idāni yaṃ taṃ sabbaṃ etena labbhati, taṃ odhiso odhiso dassento ‘‘suvaṇṇatā susaratā’’ti evamādigāthāyo āha.

Tattha paṭhamagāthāya tāva suvaṇṇatā nāma sundaracchavivaṇṇatā kañcanasannibhattacatā, sāpi etena puññanidhinā labbhati. Yathāha –

‘‘Yampi, bhikkhave, tathāgato purimaṃ jātiṃ…pe… pubbe manussabhūto samāno akkodhano ahosi anupāyāsabahulo, bahumpi vutto samāno nābhisajji na kuppi na byāpajji na patitthīyi, na kopañca dosañca appaccayañca pātvākāsi, dātā ca ahosi sukhumānaṃ mudukānaṃ attharaṇānaṃ pāvuraṇānaṃ khomasukhumānaṃ kappāsika…pe… koseyya…pe… kambalasukhumānaṃ. So tassa kammassa katattā upacitattā…pe… itthattaṃ āgato samāno imaṃ mahāpurisalakkhaṇaṃ paṭilabhati. Suvaṇṇavaṇṇo hoti kañcanasannibhattaco’’ti (dī. ni. 3.218).

Susaratā nāma brahmassaratā karavīkabhāṇitā, sāpi etena labbhati. Yathāha –

‘‘Yampi , bhikkhave, tathāgato purimaṃ jātiṃ…pe… pharusaṃ vācaṃ pahāya pharusāya vācāya paṭivirato ahosi, yā sā vācā nelā kaṇṇasukhā…pe… tathārūpiṃ vācaṃ bhāsitā ahosi. So tassa kammassa katattā upacitattā…pe… itthattaṃ āgato samāno imāni dve mahāpurisalakkhaṇāni paṭilabhati. Pahutajivho ca hoti brahmassaro ca karavīkabhāṇī’’ti (dī. ni. 3.236).

Susaṇṭhānāti suṭṭhu saṇṭhānatā, samacitavaṭṭitayuttaṭṭhānesu aṅgapaccaṅgānaṃ samacitavaṭṭitabhāvena sannivesoti vuttaṃ hoti. Sāpi etena labbhati. Yathāha –

‘‘Yampi, bhikkhave, tathāgato purimaṃ jātiṃ…pe… pubbe manussabhūto samāno bahujanassa atthakāmo ahosi hitakāmo phāsukāmo yogakkhemakāmo ‘kinti me saddhāya vaḍḍheyyuṃ, sīlena sutena cāgena paññāya dhanadhaññena khettavatthunā dvipadacatuppadehi puttadārehi dāsakammakaraporisehi ñātīhi mittehi bandhavehi vaḍḍheyyu’nti, so tassa kammassa…pe… samāno imāni tīṇi mahāpurisalakkhaṇāni paṭilabhati, sīhapubbaḍḍhakāyo ca hoti citantaraṃso ca samavaṭṭakkhandho cā’’ti (dī. ni. 3.224) evamādi.

Iminā nayena ito paresampi iminā puññanidhinā paṭilābhasādhakāni suttapadāni tato tato ānetvā vattabbāni. Ativitthārabhayena tu saṃkhittaṃ, idāni avasesapadānaṃ vaṇṇanaṃ karissāmi.

Surūpatāti ettha sakalasarīraṃ rūpanti veditabbaṃ ‘‘ākāso parivārito rūpaṃtveva saṅkhaṃ gacchatī’’tiādīsu (ma. ni. 1.306) viya, tassa rūpassa sundaratā surūpatā nātidīghatā nātirassatā nātikisatā nātithūlatā nātikāḷatā naccodātatāti vuttaṃ hoti. Ādhipaccanti adhipatibhāvo, khattiyamahāsālādibhāvena sāmikabhāvoti attho. Parivāroti agārikānaṃ sajanaparijanasampatti, anagārikānaṃ parisasampatti, ādhipaccañca parivāro ca ādhipaccaparivāro. Ettha ca suvaṇṇatādīhi sarīrasampatti, ādhipaccena bhogasampatti, parivārena sajanaparijanasampatti vuttāti veditabbā. Sabbametena labbhatīti yaṃ taṃ ‘‘yaṃ yadevābhipatthenti, sabbametena labbhatī’’ti vuttaṃ, tattha idampi tāva paṭhamaṃ odhiso vuttasuvaṇṇatādi sabbametena labbhatīti veditabbanti dasseti.

Dvādasamagāthāvaṇṇanā

12. Evamimāya gāthāya puññānubhāvena labhitabbaṃ rajjasampattito oraṃ devamanussasampattiṃ dassetvā idāni tadubhayarajjasampattiṃ dassento ‘‘padesarajja’’nti imaṃ gāthamāha.

Tattha padesarajjanti ekadīpampi sakalaṃ apāpuṇitvā pathaviyā ekamekasmiṃ padese rajjaṃ. Issarabhāvo issariyaṃ, iminā dīpacakkavattirajjaṃ dasseti. Cakkavattisukhaṃ piyanti iṭṭhaṃ kantaṃ manāpaṃ cakkavattisukhaṃ. Iminā cāturantacakkavattirajjaṃ dasseti. Devesu rajjaṃ devarajjaṃ, etena mandhātādīnampi manussānaṃ devarajjaṃ dassitaṃ hoti. Api dibbesūti iminā ye te divi bhavattā ‘‘dibbā’’ti vuccanti, tesu dibbesu kāyesu uppannānampi devarajjaṃ dasseti. Sabbametena labbhatīti yaṃ taṃ ‘‘yaṃ yadevābhipatthenti, sabbametena labbhatī’’ti vuttaṃ, tattha idampi dutiyaṃ odhiso padesarajjādi sabbametena labbhatīti veditabbanti dasseti.

Terasamagāthāvaṇṇanā

13. Evamimāya gāthāya puññānubhāvena labhitabbaṃ devamanussarajjasampattiṃ dassetvā idāni dvīhi gāthāhi vuttaṃ sampattiṃ samāsato purakkhatvā nibbānasampattiṃ dassento ‘‘mānussikā ca sampattī’’ti imaṃ gāthamāha.

Tassāyaṃ padavaṇṇanā – manussānaṃ ayanti mānussī, mānussī eva mānussikā. Sampajjanaṃ sampatti. Devānaṃ loko devaloko. Tasmiṃ devaloke. Yāti anavasesapariyādānaṃ, ramanti etāya ajjhattaṃ uppannāya bahiddhā vā upakaraṇabhūtāyāti rati, sukhassa sukhavatthuno cetaṃ adhivacanaṃ. ti aniyatavacanaṃ casaddo pubbasampattiyā saha sampiṇḍanattho. Nibbānaṃyeva nibbānasampatti.

Ayaṃ pana atthavaṇṇanā – yā esā ‘‘suvaṇṇatā’’tiādīhi padehi mānussikā ca sampatti devaloke ca yā rati vuttā, sā ca sabbā, yā cāyamaparā saddhānusāribhāvādivasena pattabbā nibbānasampatti, sā cāti idaṃ tatiyampi odhiso sabbametena labbhatīti.

Atha vā yā pubbe suvaṇṇatādīhi avuttā ‘‘sūrā satimanto idha brahmacariyavāso’’ti evamādinā (a. ni. 9.21) nayena niddiṭṭhā paññāveyyattiyādibhedā ca mānussikā sampatti, aparā devaloke ca yā jhānādirati, yā ca yathāvuttappakārā nibbānasampatti cāti idampi tatiyaṃ odhiso sabbametena labbhatīti. Evampettha atthavaṇṇanā veditabbā.

Cuddasamagāthāvaṇṇanā

14. Evamimāya gāthāya puññānubhāvena labhitabbaṃ saddhānusārībhāvādivasena pattabbaṃ nibbānasampattimpi dassetvā idāni tevijjaubhatobhāgavimuttabhāvavasenapi pattabbaṃ tameva tassa upāyañca dassento ‘‘mittasampadamāgammā’’ti imaṃ gāthamāha.

Tassāyaṃ padavaṇṇanā – sampajjati etāya guṇavibhūtiṃ pāpuṇātīti sampadā, mitto eva sampadā mittasampadā, taṃ mittasampadaṃĀgammāti nissāya. Yonisoti upāyena. Payuñjatoti yogānuṭṭhānaṃ karoto. Vijānāti etāyāti vijjā, vimuccati etāya, sayaṃ vā vimuccatīti vimutti, vijjā ca vimutti ca vijjāvimuttiyo, vijjāvimuttīsu vasībhāvo vijjāvimuttivasībhāvo.

Ayaṃ pana atthavaṇṇanā – yvāyaṃ mittasampadamāgamma satthāraṃ vā aññataraṃ vā garuṭṭhāniyaṃ sabrahmacāriṃ nissāya tato ovādañca anusāsaniñca gahetvā yathānusiṭṭhaṃ paṭipattiyā yoniso payuñjato pubbenivāsādīsu tīsu vijjāsu ‘‘tattha katamā vimutti? Cittassa ca adhimutti nibbānañcā’’ti (dha. sa. 1381) evaṃ āgatāya aṭṭhasamāpattinibbānabhedāya vimuttiyā ca tathā tathā adandhāyitattena vasībhāvo, idampi catutthaṃ odhiso sabbametena labbhatīti.

Pannarasamagāthāvaṇṇanā

15. Evamimāya gāthāya pubbe kathitavijjāvimuttivasībhāvabhāgiyapuññānubhāvena labhitabbaṃ tevijjaubhatobhāgavimuttabhāvavasenapi pattabbaṃ nibbānasampattiṃ dassetvā idāni yasmā vijjāvimuttivasībhāvappattā tevijjā ubhatobhāgavimuttāpi sabbe paṭisambhidādiguṇavibhūtiṃ labhanti, imāya puññasampadāya ca tassā guṇavibhūtiyā padaṭṭhānavasena tathā tathā sāpi labbhati, tasmā tampi dassento ‘‘paṭisambhidā vimokkhā cā’’ti imaṃ gāthamāha.

‘‘Yato sammā katena yā cāyaṃ dhammatthaniruttipaṭibhānesu pabhedagatā paññā paṭisambhidā’’ti vuccati, ye cime ‘‘rūpī rūpāni passatī’’tiādinā (dī. ni. 2.129; 3.339) nayena aṭṭha vimokkhā, yā cāyaṃ bhagavato sāvakehi pattabbā sāvakasampattisādhikā sāvakapāramī, yā ca sayambhubhāvasādhikā paccekabodhi, yā ca sabbasattuttamabhāvasādhikā buddhabhūmi, idampi pañcamaṃ odhiso sabbametena labbhatīti veditabbaṃ.

Soḷasamagāthāvaṇṇanā

16. Evaṃ bhagavā yaṃ taṃ ‘‘yaṃ yadevābhipatthenti, sabbametena labbhatī’’ti vuttaṃ, taṃ imāhi pañcahi gāthāhi odhiso odhiso dassetvā idāni sabbamevidaṃ sabbakāmadadanidhisaññitaṃ puññasampadaṃ pasaṃsanto ‘‘evaṃ mahatthikā esā’’ti imāya gāthāya desanaṃ niṭṭhapesi.

Tassāyaṃ padavaṇṇanā – evanti atītatthanidassanaṃ. Mahanto attho assāti mahatthikā, mahato atthāya saṃvattatīti vuttaṃ hoti, mahiddhikātipi pāṭho. Esāti uddesavacanaṃ, tena ‘‘yassa dānena sīlenā’’ti ito pabhuti yāva ‘‘kayirātha dhīro puññānī’’ti vuttaṃ puññasampadaṃ uddisati. Yadidanti abhimukhakaraṇatthe nipāto, tena esāti uddiṭṭhaṃ niddisituṃ yā esāti abhimukhaṃ karoti. Puññānaṃ sampadā puññasampadāTasmāti kāraṇavacanaṃ. Dhīrāti dhitimanto. Pasaṃsantīti vaṇṇayanti. Paṇḍitāti paññāsampannā. Katapuññatanti katapuññabhāvaṃ.

Ayaṃ pana atthavaṇṇanā – iti bhagavā suvaṇṇatādiṃ buddhabhūmipariyosānaṃ puññasampadānubhāvena adhigantabbamatthaṃ vaṇṇayitvā idāni tamevatthaṃ sampiṇḍetvā dassento tenevatthena yathāvuttappakārāya puññasampadāya mahatthikattaṃ thunanto āha – evaṃ mahato atthassa āvahanena mahatthikā esā, yadidaṃ mayā ‘‘yassa dānena sīlenā’’tiādinā nayena desitā puññasampadā, tasmā mādisā sattānaṃ hitasukhāvahāya dhammadesanāya akilāsutāya yathābhūtaguṇena ca dhīrā paṇḍitā ‘‘asādhāraṇamaññesaṃ, acorāharaṇo nidhī’’tiādīhi idha vuttehi ca, avuttehi ca ‘‘mā, bhikkhave, puññānaṃ bhāyittha, sukhassetaṃ, bhikkhave, adhivacanaṃ, yadidaṃ puññānī’’tiādīhi (a. ni. 7.62; itivu. 22; netti. 121) vacanehi anekākāravokāraṃ katapuññataṃ pasaṃsanti, na pakkhapātenāti.

Desanāpariyosāne so upāsako bahujanena saddhiṃ sotāpattiphale patiṭṭhāsi, rañño ca pasenadikosalassa santikaṃ gantvā etamatthaṃ ārocesi, rājā ativiya tuṭṭho hutvā ‘‘sādhu, gahapati, sādhu kho tvaṃ , gahapati, mādisehipi anāharaṇīyaṃ nidhiṃ nidhesī’’ti saṃrādhetvā mahatiṃ pūjamakāsīti.

Paramatthajotikāya khuddakapāṭha-aṭṭhakathāya

Nidhikaṇḍasuttavaṇṇanā niṭṭhitā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app