8. Kalyāṇamittādivaggavaṇṇanā

71. Aṭṭhamassa paṭhame buddhā, sāriputtādayo vā kalyāṇamittā. Vuttapaṭipakkhanayenāti ‘‘pāpamittatā’’ti pade vuttassa paṭipakkhanayena.

72-73. Dutiye yogoti samaṅgībhāvo. Payogoti payuñjanaṃ paṭipatti. Ayogoti asamaṅgībhāvo. Appayogoti appayuñjanaṃ appaṭipatti. Anuyogenāti anuyogahetu.

74. Catutthe bujjhanakasattassāti catunnaṃ ariyasaccānaṃ paṭivijjhanakapuggalassa. Aṅgabhūtāti tasseva paṭivedhassa kāraṇabhūtā. Ettha ca cattāri ariyasaccāni bujjhati, aññāṇaniddāya vāpi bujjhatīti bodhīti laddhanāmo ariyasāvako bujjhanakasatto, tassa bujjhanakasattassa. Bodhiyāti tassā dhammasāmaggisaṅkhātāya bodhiyā. Bujjhanaṭṭhena bodhiyo, bodhiyo eva saccasampaṭibodhassa aṅgāti vuttaṃ. ‘‘Bujjhantīti bojjhaṅgā’’ti. Vipassanādīnaṃ kāraṇānaṃ bujjhitabbānañca saccānaṃ anurūpaṃ bujjhanato anubujjhantīti bojjhaṅgā, paṭimukhaṃ paccakkhabhāvena abhimukhaṃ bujjhanato paṭibujjhantīti bojjhaṅgā, sammā aviparītato bujjhanato sambujjhantīti bojjhaṅgāti evaṃ atthavisesadīpakehi upasaggehi anubujjhantītiādi vuttaṃ. Bodhisaddo sabbavisesayuttaṃ bujjhanasāmaññena saṅgaṇhāti. Bodhāya saṃvattantīti iminā tassā dhammasāmaggiyā bujjhanassa ekantakāraṇataṃ dasseti. Evaṃ panetaṃ padaṃ vibhattamevāti vuttappakārena etaṃ ‘‘bojjhaṅgā’’ti (paṭi. ma. 2.17) padaṃ niddese paṭisambhidāmagge vibhattameva.

75. Pañcame yāthāvasarasabhūmīti yāthāvato sakiccakaraṇabhūmi. ti yāthāvasarasabhūmi. Vipassanāti balavavipassanā. Keci ‘‘bhaṅgañāṇato paṭṭhāyā’’ti vadanti. Vipassanāya pādakajjhāne ca satiādayo bojjhaṅgapakkhikā eva pariyāyabodhipakkhiyabhāvato. Tatthātiādi catubbidhānaṃ bojjhaṅgānaṃ bhūmivibhāgadassanaṃ.

76. Chaṭṭhe tesaṃ antareti tesaṃ bhikkhūnaṃ antare. Kāmaṃ saṅgītiāruḷhavasena appakamidaṃ suttapadaṃ, bhagavā panettha sannipatitaparisāya ajjhāsayānurūpaṃ vitthārikaṃ karotīti katvā idaṃ vuttaṃ – ‘‘mahatī desanā bhavissatī’’ti. Gāmanigamādikathā natthīti tassā kathāya atiracchānakathābhāvamāhu . Tathā hi sā pubbe bahuñātikaṃ ahosi bahupakkhaṃ, idāni appañātikaṃ appapakkhanti aniccatāmukhena niyyānikapakkhikā jātā. Etāyāti yathāvuttāya parihāniyā. Patikiṭṭhanti nihīnaṃ. Mama sāsaneti idaṃ kammassakatajjhānapaññānampi visesanameva. Tadubhayampi hi bāhirakānaṃ tappaññādvayato sātisayameva sabbaññubuddhānaṃ desanāya laddhavisesato vivaṭṭūpanissayato ca.

77. Sattame tesaṃ cittācāraṃ ñatvāti tathā kathentānaṃ tesaṃ bhikkhūnaṃ tattha upagamanena attano desanāya bhājanabhūtaṃ cittappavattiṃ ñatvā. Kammassakatādīti ādisaddena jhānapaññādīnaṃ catunnampi paññānaṃ gahaṇaṃ.

78-80. Aṭṭhamādīsu heṭṭhā vuttanayenevāti ‘‘yā esa mama sāsane’’tiādinā heṭṭhā vuttanayeneva. Sesamettha uttānatthameva.

Kalyāṇamittādivaggavaṇṇanā niṭṭhitā.

81-82. Navame vagge natthi vattabbaṃ.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app