8. Cīvarakkhandhakaṃ

Jīvakavatthukathā

326. Cīvarakkhandhake – padakkhiṇāti chekā kusalā. Abhisaṭāti abhigatā. Kehi abhigatāti? Atthikehi atthikehi manussehi; karaṇatthe pana sāmivacanaṃ katvā ‘‘atthikānaṃ atthikānaṃ manussāna’’nti vuttaṃ. Paññāsāya ca rattiṃ gacchatīti paññāsa kahāpaṇe gahetvā rattiṃ gacchati. Negamoti kuṭumbiyagaṇo.

327.Sālavatiṃ kumāriṃ gaṇikaṃ vuṭṭhāpesīti nāgarā dve satasahassāni, rājā satasahassanti tīṇi satasahassāni, aññañca ārāmuyyānavāhanādiparicchedaṃ datvā vuṭṭhāpesuṃ; gaṇikaṭṭhāne ṭhapesunti attho. Paṭisatena ca rattiṃ gacchatīti rattiṃ paṭisatena gacchati. Gilānaṃ paṭivedeyyanti gilānabhāvaṃ jānāpeyyaṃ. Kattarasuppeti jiṇṇasuppe.

328.Kā me deva mātā, ko pitāti kasmā pucchi? Taṃ kira aññe rājadārakā kīḷantā kalahe uṭṭhite ‘‘nimmātiko nippitiko’’ti vadanti. Yathā ca aññesaṃ dārakānaṃ chaṇādīsu cuḷamātāmahāmātādayo kiñci paṇṇākāraṃ pesenti, tathā tassa na koci kiñci peseti. Iti so taṃ sabbaṃ cintetvā ‘‘nimmātikoyeva nu kho aha’’nti jānanatthaṃ ‘‘kā me deva mātā, ko pitā’’ti pucchi.

Yannūnāhaṃ sippaṃ sikkheyyanti yaṃnūna ahaṃ vejjasippaṃ sikkheyyanti cintesi. Tassa kira etadahosi – ‘‘imāni kho hatthiassasippādīni parūpaghātapaṭisaṃyuttāni, vejjasippaṃ mettāpubbabhāgaṃ sattānaṃ hitapaṭisaṃyutta’’nti. Tasmā vejjasippameva sandhāya ‘‘yaṃnūnāhaṃ sippaṃ sikkheyya’’nti cintesi. Apicāyaṃ ito kappasatasahassassa upari padumuttarassa bhagavato upaṭṭhākaṃ ‘‘buddhupaṭṭhāko aya’’nti catuparisantare patthataguṇaṃ vejjaṃ disvā ‘‘aho vatāhampi evarūpaṃ ṭhānantaraṃ pāpuṇeyya’’nti cintetvā sattāhaṃ buddhappamukhassa saṅghassa dānaṃ datvā bhagavantaṃ vanditvā ‘‘ahampi bhagavā tumhākaṃ upaṭṭhāko asukavejjo viya anāgate buddhupaṭṭhāko bhaveyya’’nti patthanamakāsi. Tāya purimapatthanāya codiyamānopesa vejjasippameva sandhāya ‘‘yaṃnūnāhaṃ sippaṃ sikkheyya’’nti cintesi.

329.Disāpāmokkhoti sabbadisāsu vidito pākaṭo padhāno vāti attho. Tasmiñca samaye takkasīlato vāṇijā abhayarājakumāraṃ dassanāya agamaṃsu. Te jīvako ‘‘kuto tumhe āgatā’’ti pucchi. ‘‘Takkasīlato’’ti vutte ‘‘atthi tattha vejjasippācariyo’’ti pucchi. ‘‘Āma kumāra, takkasīlāyaṃ disāpāmokkho vejjo paṭivasatī’’ti sutvā ‘‘tena hi yadā gacchatha, mayhaṃ āroceyyāthā’’ti āha. Te tathā akaṃsu. So pitaraṃ anāpucchā tehi saddhiṃ takkasīlaṃ agamāsi. Tena vuttaṃ – ‘‘abhayaṃ rājakumāraṃ anāpucchā’’tiādi.

Icchāmahaṃ ācariya sippaṃ sikkhitunti taṃ kira upasaṅkamantaṃ disvā so vejjo ‘‘kosi tvaṃ tātā’’ti pucchi. So ‘‘bimbisāramahārājassa nattā abhayakumārassa puttomhī’’ti āha. ‘‘Kasmā pana tvamasi tāta idhāgato’’ti, tato so ‘‘tumhākaṃ santike sippaṃ sikkhitu’’nti vatvā icchāmahaṃ ācariya sippaṃ sikkhitunti āha. Bahuñca gaṇhātīti yathā aññe khattiyakumārādayo ācariyassa dhanaṃ datvā kiñci kammaṃ akatvā sikkhantiyeva, na so evaṃ. So pana kiñci dhanaṃ adatvā dhammantevāsikova hutvā ekaṃ kālaṃ upajjhāyassa kammaṃ karoti, ekaṃ kālaṃ sikkhati. Evaṃ santepi abhinīhārasampanno kulaputto attano medhāvitāya bahuñca gaṇhāti, lahuñca gaṇhāti, suṭṭhu ca upadhāreti, gahitañcassa na sammussati.

Satta ca me vassāni adhīyantassa nayimassa sippassa anto paññāyatīti ettha ayaṃ kira jīvako yattakaṃ ācariyo jānāti, yaṃ aññe soḷasahi vassehi uggaṇhanti, taṃ sabbaṃ sattahi vassehi uggahesi . Sakkassa pana devarañño etadahosi – ‘‘ayaṃ buddhānaṃ upaṭṭhāko aggavissāsako bhavissati, handa naṃ bhesajjayojanaṃ sikkhāpemī’’ti ācariyassa sarīre ajjhāvasitvā yathā ṭhapetvā kammavipākaṃ avasesarogaṃ ekeneva bhesajjayogena tikicchituṃ sakkoti, tathā naṃ bhesajjayojanaṃ sikkhāpesi. So pana ‘‘ācariyassa santike sikkhāmī’’ti maññati, tasmā ‘‘samattho idāni jīvako tikicchitu’’nti sakkena vissaṭṭhamatte evaṃ cintetvā ācariyaṃ pucchi. Ācariyo pana ‘‘na iminā mamānubhāvena uggahitaṃ, devatānubhāvena uggahita’’nti ñatvāva tena hi bhaṇetiādimāha. Samantā yojanaṃ āhiṇḍantoti divase divase ekekena dvārena nikkhamitvā cattāro divase āhiṇḍanto. Parittaṃ pātheyyaṃ pādāsīti appamattakaṃ adāsi. Kasmā? Tassa kira etadahosi – ‘‘ayaṃ mahākulassa putto gatamattoyeva pitipitāmahānaṃ santikā mahāsakkāraṃ labhissati, tato mayhaṃ vā sippassa vā guṇaṃ na jānissati, antarāmagge pana khīṇapātheyyo sippaṃ payojetvā avassaṃ mayhañca sippassa ca guṇaṃ jānissatī’’ti parittaṃ dāpesi.

Seṭṭhibhariyādivatthukathā

330.Pasatenāti ekahatthapuṭena. Picunāti kappāsapaṭalena. Yatrahi nāmāti yā nāma. Kimpimāyanti kimpi me ayaṃ. Upajānāmetassa saṃyamassāti katassa ca rogūpasamassa ca upakāraṃ jānāmāti adhippāyo.

331.Sabbālaṅkāraṃ tuyhaṃ hotūti rājā kira ‘‘sace imaṃ gaṇhissati, pamāṇayutte ṭhāne naṃ ṭhapessāmi. Sace na gaṇhissati, abbhantarikaṃ naṃ vissāsakaṃ karissāmī’’ti cintetvā evamāha. Abhayakumārassāpi nāṭakānampi cittaṃ uppajji ‘‘aho vata na gaṇheyyā’’ti. Sopi tesaṃ cittaṃ ñatvā viya ‘‘idaṃ me deva ayyikānaṃ ābharaṇaṃ, nayidaṃ mayhaṃ gaṇhituṃ patirūpa’’nti vatvā alaṃ devātiādimāha. Adhikāraṃ me devo saratūti katassa upakāraṃ me devo saratūti attho. Rājā pasanno sabbākārasampannaṃ gehañca ambavanuyyānañca anusaṃvaccharaṃ satasahassauṭṭhānakaṃ gāmañca mahāsakkārañca datvā tena hi bhaṇetiādimāha.

Rājagahaseṭṭhivatthukathā

332.Sakkhissasipana tvaṃ gahapatīti kasmā āha? Iriyāpathasamparivattanena kira matthaluṅgaṃ na saṇṭhāti, assa ca tīhi sattāhehi niccalassa nipannassa matthaluṅgaṃ saṇṭhahissatīti ñatvā appeva nāma sattasattamāse paṭijānitvā sattasattadivasepi nipajjeyyāti naṃ evamāha. Teneva parato vuttaṃ ‘‘api ca paṭikacceva mayā ñāto’’ti. Sīsacchaviṃ uppāṭetvāti sīsacammaṃ apanetvā. Sibbiniṃ vināmetvāti sibbiniṃ vivaritvā. Nāhaṃ ācariya sakkomīti tassa kira sarīre mahāḍāho uppajji, tasmā evamāha. Tīhi sattāhehīti tīhi passehi ekekena sattāhena.

333.Janaṃussāretvāti janaṃ nīharāpetvā.

Pajjotarājavatthukathā

334.Jegucchaṃ me sappīti ayaṃ kira rājā vicchikassa jāto, vicchikavisapaṭighātāya ca sappi bhesajjaṃ hoti vicchikānaṃ paṭikūlaṃ, tasmā evamāha. Uddekaṃ dassatīti uggāraṃ dassati. Paññāsa yojanikā hotīti paññāsa yojanāni gantuṃ samatthā hoti. Na kevalañcassa rañño hatthinīyeva, nāḷāgiri nāma hatthī yojanasataṃ gacchati, celakaṇṇo ca muñcakeso cāti dve assā vīsayojanasataṃ gacchanti, kāko dāso saṭṭhiyojanāni gacchati.

Ekassa kira kulaputtassa anuppanne buddhe ekadivasaṃ bhuñjituṃ nisinnassa paccekabuddho dvāre ṭhatvā agamāsi, tasseko puriso ‘‘paccekabuddho āgantvā gato’’ti ārocesi. So sutvā ‘‘gaccha, vegena pattaṃ āharā’’ti āharāpetvā attano sajjitaṃ bhattaṃ sabbaṃ datvā pesesi. Itaro taṃ āharitvā paccekabuddhassa hatthe ṭhapetvā ‘‘ahaṃ bhante tumhākaṃ katena iminā kāyaveyyāvatikena yattha yattha nibbattopi vāhanasampanno homī’’ti patthanaṃ akāsi. So ayaṃ etarahi pajjoto nāma rājā jāto, tāya patthanāya ayaṃ vāhanasampatti.

Sappiṃ pāyetvāti sappiñca pāyetvā; paricārikānañca āhārācāre vidhiṃ ācikkhitvā. Nakhena bhesajjaṃ olumpetvāti nakhena bhesajjaṃ odahitvā; pakkhipitvāti attho. Nicchāresīti virecesi.

Siveyyakadussayugakathā

335.Siveyyakaṃ nāma uttarakurūsu sivathikaṃ avamaṅgalavatthaṃ. Tattha kira manussā mataṃ tena vatthena veṭhetvā nikkhipanti, taṃ ‘‘maṃsapesī’’ti sallakkhetvā hatthisoṇḍakasakuṇā ukkhipitvā himavantakūṭe ṭhapetvā vatthaṃ apanetvā khādanti. Atha vanacarakā vatthaṃ disvā rañño āharanti. Evamidaṃ pajjotena laddhaṃ. Siviraṭṭhe kusalā itthiyo tīhi aṃsūhi suttaṃ kantanti, tena suttena vāyitavatthaṃ etantipi vadanti.

Samattiṃsavirecanakathā

336.Sinehethāti kiṃ pana bhagavato kāyo lūkhoti na lūkho? Bhagavato hi āhāre sadā devatā dibbojaṃ pakkhipanti, sinehapānaṃ pana sabbattha dose temeti, sirā mudukā karoti, tenāyaṃ evamāha. Tīṇi uppalahatthānīti ekaṃ oḷārikadosaharaṇatthaṃ, ekaṃ majjhimadosaharaṇatthaṃ, ekaṃ sukhumadosaharaṇatthaṃ. Nacirasseva pakatatto ahosīti evaṃ pakatatte pana kāye nāgarā dānaṃ sampādesuṃ. Jīvako āgantvā bhagavantaṃ etadavoca – ‘‘bhagavā ajja nāgarā tumhākaṃ dānaṃ dātukāmā, mā antogāmaṃ piṇḍāya pavisathā’’ti. Mahāmoggallānatthero cintesi – ‘‘kuto nu kho ajja bhagavato paṭhamaṃ piṇḍapāto laddhuṃ vaṭṭatī’’ti. Tato cintesi – ‘‘soṇo seṭṭhiputto khettaparikammato paṭṭhāya aññehi asādhāraṇānaṃ khīrodakasecanasaṃvaddhānaṃ gandhasālīnaṃ odanaṃ bhuñjati, tato bhagavato piṇḍapātaṃ āharissāmī’’ti iddhiyā gantvā tassa pāsādatale attānaṃ dassesi. So therassa pattaṃ gahetvā paṇītaṃ piṇḍapātaṃ adāsi. Therassa ca gamanākāraṃ disvā ‘‘bhuñjatha bhante’’ti āha. Thero tamatthaṃ ārocesi ‘‘bhuñjatha bhante, ahaṃ aññaṃ bhagavato dassāmī’’ti theraṃ bhojetvā gandhehi pattaṃ ubbaṭṭetvā piṇḍapātassa pūretvā adāsi, taṃ thero āharitvā bhagavato adāsi.

Rājāpi kho bimbisāro ‘‘ajja bhagavā kiṃ bhuñjissatī’’ti vihāraṃ āgantvā pavisamānova piṇḍapātagandhaṃ ghāyitvā bhuñjitukāmo ahosi . Bhagavato dvīsuyeva piṇḍapātesu bhājanagatesu devatā ojaṃ pakkhipiṃsu – yañca sujātā adāsi; yañca parinibbānakāle cundo kammāraputto; aññesu kabaḷe kabaḷe pakkhipiṃsu, tasmā bhagavā rañño icchaṃ jānitvā apakkhittojameva thokaṃ piṇḍapātaṃ rañño dāpesi. So paribhuñjitvā pucchi – ‘‘kiṃ bhante, uttarakuruto ābhataṃ bhojana’’nti? ‘‘Na mahārāja, uttarakuruto; apica kho taveva raṭṭhavāsino gahapatiputtassa bhojanaṃ eta’’nti vatvā soṇassa sampattiṃ ācikkhi. Taṃ sutvā rājā soṇaṃ daṭṭhukāmo hutvā cammakkhandhake vuttanayena asītiyā kulaputtasahassehi saddhiṃ soṇassa āgamanaṃ akāsi. Te bhagavato dhammadesanaṃ sutvā sotāpannā jātā. Soṇo pana pabbajitvā arahatte patiṭṭhito. Bhagavāpi etadatthameva rañño piṇḍapātaṃ dāpesi.

Varayācanakathā

337. Evaṃ katabhattakicce bhagavati atha kho jīvako komārabhacco taṃ siveyyakaṃ dussayugaṃ ādāya…pe… etadavoca. Atikkantavarāti ettha vinicchayo mahākhandhake vuttanayeneva veditabbo. Bhagavā bhante paṃsukūliko bhikkhusaṅgho cāti bhagavato hi buddhattaṃ pattato paṭṭhāya yāva idaṃ vatthaṃ, etthantare vīsati vassāni na koci gahapaticīvaraṃ sādiyi, sabbe paṃsukūlikāva ahesuṃ. Tenāyaṃ evamāha. Gahapaticīvaranti gahapatīhi dinnacīvaraṃ. Dhammiyā kathāyāti vatthadānānisaṃsapaṭisaṃyuttāya kathāya. Itarītarenāpīti appagghenapi mahagghenapi; yena kenacīti attho. Pāvāroti salomako kappāsādibhedo. Anujānāmi bhikkhave kojavanti ettha pakatikojavameva vaṭṭati, mahāpiṭṭhiyakojavaṃ na vaṭṭati. Mahāpiṭṭhiyakojavanti uṇṇāmayo pāvārasadiso kojavo.

Kambalānujānanādikathā

338.Kāsirājāti kāsīnaṃ rājā; pasenadissa ekapitikabhātā esa. Aḍḍhakāsiyanti ettha kāsīti sahassaṃ vuccati taṃ agghanako kāsiyo . Ayaṃ pana pañcasatāni agghati, tasmā ‘‘aḍḍhakāsiyo’’ti vutto. Tenevāha – ‘‘upaḍḍhakāsīnaṃ khamamāna’’nti.

339.Uccāvacānīti sundarāni ca asundarāni ca. Bhaṅgaṃ nāma khomādīhi pañcahi suttehi missetvā kataṃ; vākamayamevātipi vadanti.

340.Ekaṃyeva bhagavatā cīvaraṃ anuññātaṃ na dveti te kira itarītarena cīvarenāti etassa ‘‘gahapatikena vā paṃsukūlena vā’’ti evaṃ atthaṃ sallakkhiṃsu. Nāgamesunti yāva te susānato āgacchanti, tāva te na acchiṃsu; pakkamiṃsuyeva. Nākāmā bhāgaṃ dātunti na anicchāya dātuṃ; yadi pana icchanti, dātabbo. Āgamesunti upacāre acchiṃsu. Tenāha bhagavā āha – ‘‘anujānāmi bhikkhave āgamentānaṃ akāmā bhāgaṃ dātu’’nti. Yadi pana manussā ‘‘idhāgatā eva gaṇhantū’’ti denti, saññāṇaṃ vā katvā gacchanti ‘‘sampattā gaṇhantū’’ti sampattānaṃ sabbesampi pāpuṇanti. Sace chaḍḍetvā gatā, yena gahitaṃ, so eva sāmī. Sadisā susānaṃ okkamiṃsūti sabbe samaṃ okkamiṃsu; ekadisāya vā okkamiṃsūtipi attho. Te katikaṃ katvāti laddhaṃ paṃsukūlaṃ sabbe bhājetvā gaṇhissāmāti bahimeva katikaṃ katvā.

342. Cīvarapaṭiggāhakanti yo gahapatikehi saṅghassa dīyamānaṃ cīvaraṃ gaṇhāti. Yo na chandāgatiṃ gaccheyyātiādīsu cīvarapaṭiggāhakesu pacchā āgatānampi attano ñātakādīnaṃ paṭhamataraṃ paṭiggaṇhanto vā ekaccasmiṃ pemaṃ dassetvā gaṇhanto vā lobhapakatikatāya attano pariṇāmento vā chandāgatiṃ gacchati nāma. Paṭhamataraṃ āgatassāpi kodhavasena pacchā gaṇhanto vā duggatamanussesu avamaññaṃ katvā gaṇhanto vā ‘‘kiṃ vo ghare ṭhapanokāso natthi, tumhākaṃ santakaṃ gahetvā gacchathā’’ti evaṃ saṅghassa lābhantarāyaṃ karonto vā dosāgatiṃ gacchati nāma. Yo pana muṭṭhassati asampajāno, ayaṃ mohāgatiṃ gacchati nāma. Pacchā āgatānampi issarānampi bhayena paṭhamataraṃ paṭiggaṇhanto vā ‘‘cīvarapaṭiggāhakaṭṭhānaṃ nāmetaṃ bhāriya’’nti santasanto vā bhayāgatiṃ gacchati nāma. ‘‘Mayā idañcidañca gahitaṃ, idañciṃdañca na gahita’’nti evaṃ jānanto gahitāgahitaṃ jānāti nāma. Tasmā yo na chandāgatiādivasena gacchati, ñātakaaññātakaaḍḍhaduggatesu visesaṃ akatvā āgatapaapāṭiyā gaṇhāti, sīlācārapaṭipattiyutto hoti, satimā medhāvī bahussuto, sakkoti dāyakānaṃ vissaṭṭhavācāya parimaṇḍalehi padabyañjanehi anumodanaṃ karonto pasādaṃ janetuṃ, evarūpo sammannitabbo.

Evañca pana bhikkhave sammannitabboti ettha pana etāya yathāvuttāya kammavācāyapi apalokanenāpi antovihāre sabbasaṅghamajjhepi khaṇḍasīmāyapi sammannituṃ vaṭṭatiyeva. Evaṃ sammatena ca vihārapaccante vā padhānaghare vā na acchitabbaṃ. Yattha pana āgatāgatā manussā sukhaṃ passanti, tādise dhuravihāraṭṭhāne bījaniṃ passe ṭhapetvā sunivatthena supārutena nisīditabbanti.

Tattheva ujjhitvāti ‘‘paṭiggahaṇameva amhākaṃ bhāro’’ti vatvā gahitaṭṭhāneyeva chaḍḍetvā gacchanti. Cīvaranidahakanti cīvarapaṭisāmakaṃ. Yo na chandāgatiṃ gaccheyyātiādīsu cettha ito parañca sabbattha vuttanayeneva vinicchayo veditabbo. Sammutivinicchayopi kathitānusāreneva jānitabbo.

Bhaṇḍāgārasammutiādikathā

343.Vihāraṃvātiādīsu yo ārāmamajjhe ārāmikasāmaṇerādīhi avivitto sabbesaṃ samosaraṇaṭṭhāne vihāro vā aḍḍhayogo vā hoti, so sammannitabbo. Paccantasenāsanaṃ pana na sammannitabbaṃ. Idaṃ pana bhaṇḍāgāraṃ khaṇḍasīmaṃ gantvā khaṇḍasīmāya nisinnehi sammannituṃ na vaṭṭati, vihāramajjheyeva sammannitabbaṃ.

Guttāguttañca jāneyyāti ettha yassa tāva chadanādīsu koci doso natthi, taṃ guttaṃ. Yassa pana chadanatiṇaṃ vā chadaniṭṭhakā vā yattha katthaci patitā, yena ovassati vā, mūsikādīnaṃ vā paveso hoti, bhittiādīsu vā katthaci chiddaṃ hoti, upacikā vā uṭṭhahanti, taṃ sabbaṃ aguttaṃ nāma. Taṃ sallakkhetvā paṭisaṅkharitabbaṃ. Sītasamaye dvārañca vātapānañca supihitaṃ kātabbaṃ, sītena hi cīvarāni kaṇṇakitāni honti. Uṇhasamaye antarantarā vātappavesanatthaṃ vivaritabbaṃ. Evaṃ karonto hi guttāguttaṃ jānāti nāma.

Imehi pana cīvarapaṭiggāhakādīhi tīhipi attano vattaṃ jānitabbaṃ. Tattha cīvarapaṭiggāhakena tāva yaṃ yaṃ manussā ‘‘kālacīvara’’nti vā ‘‘akālacīvara’’nti vā ‘‘accekacīvara’’nti vā ‘‘vassikasāṭika’’nti vā ‘‘nisīdana’’nti vā ‘‘paccattharaṇa’’nti vā ‘‘mukhapuñchanacoḷa’’nti vā denti, taṃ sabbaṃ ekarāsiṃ katvā missetvā na gaṇhitabbaṃ, visuṃ visuṃ katvāva gaṇhitvā cīvaranidahakassa tatheva ācikkhitvā dātabbaṃ. Cīvaranidahakenāpi bhaṇḍāgārikassa dadamānena idaṃ kālacīvaraṃ…pe… idaṃ mukhapuñchanacoḷanti ācikkhitvāva dātabbaṃ. Bhaṇḍāgārikenāpi tatheva visuṃ visuṃ viya saññāṇaṃ katvā ṭhapetabbaṃ. Tato saṅghena ‘‘kālacīvaraṃ āharā’’ti vutte kālacīvarameva dātabbaṃ…pe… mukhapuñchanacoḷakaṃ āharāti vutte tadeva dātabbaṃ.

Iti bhagavatā cīvarapaṭiggāhako anuññāto, cīvaranidahako anuññāto, bhaṇḍāgāraṃ anuññātaṃ, bhaṇḍāgāriko anuññāto, na bāhulikatāya na asantuṭṭhiyā; apica kho saṅghassānuggahāya. Sace hi āhaṭāhaṭaṃ gahetvā bhikkhū bhājeyyuṃ, neva āhaṭaṃ na anāhaṭaṃ na dinnaṃ nādinnaṃ na laddhaṃ nāladdhaṃ jāneyyuṃ, āhaṭāhaṭaṃ therāsane vā dadeyyuṃ, khaṇḍākhaṇḍaṃ vā chinditvā gaṇheyyuṃ; evaṃ sati ayuttaparibhogo ca hoti, na ca sabbesaṃ saṅgaho kato hoti. Bhaṇḍāgāre pana cīvaraṃ ṭhapetvā ussannakāle ekekassa bhikkhuno ticīvaraṃ vā dve dve vā ekekaṃ vā cīvaraṃ dassanti, laddhāladdhaṃ jānissanti, aladdhabhāvaṃ ñatvā saṅgahaṃ kātuṃ maññissantīti.

Na bhikkhave bhaṇḍāgāriko vuṭṭhāpetabboti ettha aññepi avuṭṭhāpanīyā jānitabbā. Cattāro hi na vuṭṭhāpetabbā – vuḍḍhataro , bhaṇḍāgāriko, gilāno, saṅghato laddhasenāsanoti. Tattha vuḍḍhataro attano vuḍḍhatāya navakatarena na vuṭṭhāpetabbo, bhaṇḍāgāriko saṅghena sammannitvā bhaṇḍāgārassa dinnatāya, gilāno attano gilānatāya, saṅgho pana bahussutassa uddesaparipucchādīhi bahupakārassa bhāranitthārakassa phāsukaṃ āvāsaṃ anuṭṭhāpanīyaṃ katvā deti, tasmā so upakāratāya ca saṅghato laddhatāya ca na vuṭṭhāpetabboti.

Ussannaṃhotīti bahu rāsikataṃ hoti, bhaṇḍāgāraṃ na gaṇhāti. Sammukhībhūtenāti antoupacārasīmāyaṃ ṭhitena. Bhājetunti kālaṃ ghosetvā paṭipāṭiyā bhājetuṃ. Kolāhalaṃ akāsīti ‘‘amhākaṃ ācariyassa detha, upajjhāyassa dethā’’ti evaṃ mahāsaddaṃ akāsi. Cīvarabhājanakaṅgesu sabhāgānaṃ bhikkhūnaṃ apāpuṇantampi mahagghaṃ cīvaraṃ dento chandāgatiṃ gacchati nāma. Aññesaṃ vuḍḍhatarānaṃ pāpuṇantampi mahagghaṃ cīvaraṃ adatvā appagghaṃ dento dosāgatiṃ gacchati nāma. Mohamūḷho cīvaradānavattaṃ ajānanto mohāgatiṃ gacchati nāma. Mukharānaṃ navakānampi bhayena apāpuṇantameva mahagghaṃ cīvaraṃ dento bhayāgatiṃ gacchati nāma. Yo evaṃ na gacchati, sabbesaṃ tulābhūto pamāṇabhūto majjhatto hoti, so sammannitabbo. Bhājitābhājitanti ‘‘ettakāni vatthāni bhājitāni, ettakāni abhājitānī’’ti jānanto ‘‘bhājitābhājitañca jāneyyā’’ti vuccati.

Uccinitvāti ‘‘idaṃ thūlaṃ, idaṃ saṇhaṃ, idaṃ ghanaṃ, idaṃ tanukaṃ, idaṃ paribhuttaṃ, idaṃ aparibhuttaṃ, idaṃ dīghato ettakaṃ puthulato ettaka’’nti evaṃ vatthāni vicinitvā. Tulayitvāti ‘‘idaṃ ettakaṃ agghati, idaṃ ettaka’’nti evaṃ agghaparicchedaṃ katvā. Vaṇṇāvaṇṇaṃ katvāti sace sabbesaṃ ekekameva dasagghanakaṃ pāpuṇāti, iccetaṃ kusalaṃ; no ce pāpuṇāti, yaṃ nava vā aṭṭha vā agghati, taṃ aññena ekaagghanakena ca dviagghanakena ca saddhiṃ bandhitvā etena upāyena same paṭivīse ṭhapetvāti attho. Bhikkhū gaṇetvā vaggaṃ bandhitvāti sace ekekassa diyamāne divaso nappahoti, dasa dasa bhikkhū gaṇetvā dasa dasa cīvarapaṭivīse ekavaggaṃ bandhitvā ekaṃ bhaṇḍikaṃ katvā evaṃ cīvarapaṭivīsaṃ ṭhapetuṃ anujānāmīti attho. Evaṃ ṭhapitesu cīvarapaṭivīsesu kuso pātetabbo. Tehipi bhikkhūhi puna kusapātaṃ katvā bhājetabbaṃ.

Sāmaṇerānaṃ upaḍḍhapaṭivīsanti ettha ye sāmaṇerā attissarā bhikkhusaṅghassa kattabbakammaṃ na karonti, uddesaparipucchāsu yuttā ācariyupajjhāyānaṃyeva vattapaṭipattiṃ karonti, aññesaṃ na karonti, etesaṃyeva upaḍḍhabhāgo dātabbo. Ye pana purebhattañca pacchābhattañca bhikkhusaṅghasseva kattabbakiccaṃ karonti, tesaṃ samako dātabbo. Idañca piṭṭhisamaye uppannena bhaṇḍāgāre ṭhapitena akālacīvareneva kathitaṃ. Kālacīvaraṃ pana samakameva dātabbaṃ. Tatruppādavassāvāsikaṃ sammuñjanībandhanādi saṅghassa phātikammaṃ katvā gahetabbaṃ. Etañhettha sabbesaṃ vattaṃ. Bhaṇḍāgārikacīvarepi sace sāmaṇerā āgantvā ‘‘bhante mayaṃ yāguṃ pacāma, bhattaṃ pacāma, khajjakaṃ pacāma, appaharitakaṃ karoma, dantakaṭṭhaṃ āharāma, raṅgachalliṃ kappiyaṃ katvā dema, kiṃ amhehi na kataṃ nāmā’’ti ukkuṭṭhiṃ karonti, samabhāgova dātabbo. Etaṃ ye ca virajjhitvā karonti, yesañca karaṇabhāvo na paññāyati, te sandhāya vuttaṃ. Kurundiyaṃ pana ‘‘sace sāmaṇerā ‘kasmā mayaṃ bhante saṅghakammaṃ na karoma, karissāmā’ti yācanti, samapaṭivīso dātabbo’’ti vuttaṃ.

Uttaritukāmoti nadiṃ vā kantāraṃ vā uttaritukāmo; satthaṃ labhitvā disā pakkamitukāmoti attho. Sakaṃ bhāgaṃ dātunti idaṃ bhaṇḍāgārato cīvarāni nīharitvā puñje kate ghaṇṭiyā pahaṭāya bhikkhusaṅghe sannipatite satthaṃ labhitvā gantukāmo ‘‘satthato mā parihāyī’’ti etamatthaṃ sandhāya vuttaṃ. Tasmā anīhatesu vā cīvaresu appahaṭāya vā ghaṇṭiyā asannipatite vā saṅghe dātuṃ na vaṭṭati. Cīvaresu pana nīhatesu ghaṇṭiṃ paharitvā bhikkhusaṅghe sannipatite cīvarabhājakena ‘‘imassa bhikkhuno koṭṭhāsena ettakena bhavitabba’’nti takketvā nayaggāhena cīvaraṃ dātabbaṃ. Tulāya tulitamiva hi samasamaṃ dātuṃ na sakkā, tasmā ūnaṃ vā hotu adhikaṃ vā, evaṃ takkena nayena dinnaṃ sudinnaṃ. Neva ūnakaṃ puna dātabbaṃ, nātirittaṃ paṭiggaṇhitabbanti.

Atirekabhāgenāti dasa bhikkhū honti, sāṭakāpi daseva, tesu eko dvādasa agghati, sesā dasagghanakā. Sabbesu dasagghanakavasena kuse pātite yassa bhikkhuno dvādasagghanako kuso pātito, so ‘‘ettakena mama cīvaraṃ pahotī’’ti tena atirekabhāgena gantukāmo hoti. Bhikkhū ‘‘atirekaṃ āvuso saṅghassa santaka’’nti vadanti, taṃ sutvā bhagavā ‘‘saṅghike ca gaṇasantake ca appakaṃ nāma natthi, sabbattha saṃyamo kātabbo, gaṇhantenāpi kukkuccāyitabba’’nti dassetuṃ ‘‘anujānāmi bhikkhave anukkhepe dinne’’ti āha. Tattha anukkhepo nāma yaṃkiñci anukkhipitabbaṃ anuppadātabbaṃ kappiyabhaṇḍaṃ; yattakaṃ tassa paṭivīse adhikaṃ, tattake agghanake yasmiṃ kismiñci kappiyabhaṇḍe dinneti attho.

Vikalake tosetvāti ettha cīvaravikalakaṃ puggalavikalakanti dve vikalakā. Cīvaravikalakaṃ nāma sabbesaṃ pañca pañca vatthāni pattāni, sesānipi atthi, ekekaṃ pana na pāpuṇāti, chinditvā dātabbāni. Chindantehi ca aḍḍhamaṇḍalādīnaṃ vā upāhanatthavikādīnaṃ vā pahonakāni khaṇḍāni katvā dātabbāni, heṭṭhimaparicchedena caturaṅgulavitthārampi anuvātappahonakāyāmaṃ khaṇḍaṃ katvā dātuṃ vaṭṭati, aparibhogaṃ pana na kātabbanti evamettha cīvarassa appahonakabhāvo cīvaravikalakaṃ. Chinditvā dinne pana taṃ tositaṃ hoti, atha kusapāto kātabbo. Sacepi ekassa bhikkhuno koṭṭhāse ekaṃ vā dve vā vatthāni nappahonti, tattha aññaṃ sāmaṇakaṃ parikkhāraṃ ṭhapetvā yo tena tussati, tassa taṃ bhāgaṃ datvā pacchā kusapāto kātabbo. Idampi cīvaravikalakanti andhakaṭṭhakathāyaṃ vuttaṃ.

Puggalavikalakaṃ nāma dasa dasa bhikkhū gaṇetvā vaggaṃ karontānaṃ eko vaggo na pūrati, aṭṭha vā nava vā honti, tesaṃ aṭṭha vā nava vā koṭṭhāsā ‘‘tumhe ime gahetvā visuṃ bhājethā’’ti dātabbā. Evamayaṃ puggalānaṃ appahonakabhāvo puggalavikalakaṃ. Visuṃ dinne pana taṃ tositaṃ hoti, evaṃ tosetvā kusapāto kātabboti. Atha vā vikalake tosetvāti yo cīvaravibhāgo ūnako, taṃ aññena parikkhārena samaṃ katvā kusapāto kātabbo.

Cīvararajanakathā

344.Chakaṇenāti gomayena. Paṇḍumattikāyāti tambamattikāya. Mūlarajanādīsu haliddiṃ ṭhapetvā sabbaṃ mūlarajanaṃ vaṭṭati. Mañjiṭṭhiñca tuṅgahārañca ṭhapetvā sabbaṃ khandharajanaṃ vaṭṭati. Tuṅgahāro nāma eko sakaṇṭakarukkho, tassa haritālavaṇṇaṃ khandharajanaṃ hoti. Loddañca kaṇḍulañca ṭhapetvā sabbaṃ tacarajanaṃ vaṭṭati. Allipattaṃ nīlipattañca ṭhapetvā sabbaṃ pattarajanaṃ vaṭṭati. Gihiparibhuttaṃ pana allipattena ekavāraṃ rajituṃ vaṭṭati. Kiṃsukapupphañca kusumbhapupphañca ṭhapetvā sabbaṃ puppharajanaṃ vaṭṭati. Phalarajane pana na kiñci na vaṭṭati.

Sītudakāti apakkarajanaṃ vuccati. Uttarāḷumpanti vaṭṭādhārakaṃ, rajanakumbhiyā majjhe ṭhapetvā taṃ ādhārakaṃ parikkhipitvā rajanaṃ pakkhipituṃ anujānāmīti attho. Evañhi kate rajanaṃ na uttarati. Udake vā nakhapiṭṭhikāya vāti sace paripakkaṃ hoti, udakapātiyā dinno thevo sahasā na visarati, nakhapiṭṭhiyampi avisaranto tiṭṭhati. Rajanuḷuṅkanti rajanauḷuṅkaṃ. Daṇḍakathālakanti tameva sadaṇḍakaṃ. Rajanakolambanti rajanakuṇḍaṃ. Omaddantīti sammaddanti. Na ca acchinne theve pakkamitunti yāva rajanabindu gaḷitaṃ na chijjati, tāva na aññatra gantabbaṃ. Patthinnanti atirajitattā thaddhaṃ. Udake osāretunti udake pakkhipitvā ṭhapetuṃ. Rajane pana nikkhante taṃ udakaṃ chaḍḍetvā cīvaraṃ madditabbaṃ. Dantakāsāvānīti ekaṃ vā dve vā vāre rajitvā dantavaṇṇāni dhārenti.

Chinnakacīvarānujānanakathā

345.Acchibaddhanti caturassakedārakabaddhaṃ. Pāḷibaddhanti āyāmato ca vitthārato ca dīghamariyādabaddhaṃ. Mariyādabaddhanti antarantarā rassamariyādabaddhaṃ. Siṅghāṭakabaddhanti mariyādāya mariyādaṃ vinivijjhitvā gataṭṭhāne siṅghāṭakabaddhaṃ; catukkasaṇṭhānanti attho. Saṃvidahitunti kātuṃ. Ussahasi tvaṃ ānandāti sakkosi tvaṃ ānanda. Ussahāmi bhagavāti tumhehi dinnanayena sakkomīti dasseti. Yatra hi nāmāti yo nāma. Kusimpi nāmātiādīsu kusīti āyāmato ca vitthārato ca anuvātādīnaṃ dīghapattānametaṃ adhivacanaṃ. Aḍḍhakusīti antarantarā rassapattānaṃ nāmaṃ. Maṇḍalanti pañcakhaṇḍikacīvarassa ekekasmiṃ khaṇḍe mahāmaṇḍalaṃ. Aḍḍhamaṇḍalanti khuddakamaṇḍalaṃ. Vivaṭṭanti maṇḍalañca aḍḍhamaṇḍalañca ekato katvā sibbitaṃ majjhimakhaṇḍaṃ.

Anuvivaṭṭanti tassa ubhosu passesu dve khaṇḍāni. Gīveyyakanti gīvāveṭhanaṭṭhāne daḷhīkaraṇatthaṃ aññaṃ suttasaṃsibbitaṃ āgantukapattaṃ. Jaṅgheyyakanti jaṅghapāpuṇanaṭṭhāne tatheva saṃsibbitaṃ pattaṃ. Gīvaṭṭhāne ca jaṅghaṭṭhāne ca pattānamevetaṃ nāmantipi vadanti. Bāhantanti anuvivaṭṭānaṃ bahi ekekaṃ khaṇḍaṃ. Iti pañcakhaṇḍikacīvarenetaṃ vicāritanti. Atha vā anuvivaṭṭanti vivaṭṭassa ekapassato dvinnaṃ ekapassato dvinnanti catunnampi khaṇḍānametaṃ nāmaṃ. Bāhantanti suppamāṇaṃ cīvaraṃ pārupantena saṃharitvā bāhāya upari ṭhapitā ubho antā bahimukhā tiṭṭhanti, tesaṃ etaṃ nāmaṃ. Ayameva hi nayo mahāaṭṭhakathāyaṃ vuttoti.

Ticīvarānujānanakathā

346.Cīvarehiubbhaṇḍiketi cīvarehi ubbhaṇḍe kate; yathā ukkhittabhaṇḍā honti evaṃ kate; ukkhittabhaṇḍikabhāvaṃ āpāditeti attho. Cīvarabhisinti ettha bhisīti dve tīṇi ekato katvā bhisisaṅkhepena saṃharitacīvarāni vuttāni. Te kira bhikkhū ‘‘dakkhiṇāgirito bhagavā lahuṃ paṭinivattissatī’’ti tattha gacchantā jīvakavatthusmiṃ laddhacīvarāni ṭhapetvā agamaṃsu. Idāni pana cirena āgamissatīti maññamānā ādāya pakkamiṃsu. Antaraṭṭhakāsūti māghassa ca phagguṇassa ca antarā aṭṭhasu. Na bhagavantaṃ sītaṃ ahosīti bhagavato sītaṃ nāhosi. Etadahosi yepi kho te kulaputtāti na bhagavā ajjhokāse anisīditvā etamatthaṃ na jānāti, mahājanasaññāpanatthaṃ pana evamakāsi. Sītālukāti sītapakatikā; ye pakatiyāva sītena kilamanti. Diguṇaṃ saṅghāṭinti dupaṭṭaṃ saṅghāṭiṃ. Ekacciyanti ekapaṭṭaṃ. Iti ‘‘bhagavā attanā catūhi cīvarehi yāpeti, amhākaṃ pana ticīvaraṃ anujānātī’’ti vacanassa okāsaṃ upacchindituṃ diguṇaṃ saṅghāṭiṃ anujānāti, ekaccike itare. Evañhi nesaṃ cattāri bhavissantīti.

Atirekacīvarādikathā

348.Aggaḷaṃ acchupeyyanti chiddaṭṭhāne pilotikakhaṇḍaṃ laggāpeyyaṃ. Ahatakappānanti ekavāraṃ dhotānaṃ. Utuddhaṭānanti ututo dīghakālato uddhaṭānaṃ hatavatthakānaṃ, pilotikānanti vuttaṃ hoti. Pāpaṇiketi antarāpaṇato patitapilotikacīvare. Ussāho karaṇīyoti pariyesanā kātabbā. Paricchedo panettha natthi, paṭṭasatampi vaṭṭati. Sabbamidaṃ sādiyantassa bhikkhuno vasena vuttaṃ. Aggaḷaṃ tunnanti ettha uddharitvā allīyāpanakhaṇḍaṃ aggaḷaṃ, suttena saṃsibbitaṃ tunnaṃ; vaṭṭetvā karaṇaṃ ovaṭṭikaṃ. Kaṇḍusakaṃ vuccati muddikā. Daḷhīkammanti anuddharitvāva upassayaṃ katvā allīyāpanakaṃ vatthakhaṇḍaṃ.

349-351. Visākhāvatthu uttānatthaṃ. Tato paraṃ pubbe vinicchitameva. Sovaggikanti saggappattahetukaṃ. Tenevāha ‘‘sovaggika’’nti . Sokaṃ apanetīti sokanudaṃ. Anāmayāti arogā. Saggamhi kāyamhīti saggopapannā.

353.Puthujjanā kāmesu vītarāgāti jhānalābhino.

356.Sandiṭṭhoti diṭṭhamattakamitto. Sambhattoti ekasambhogo daḷhamitto. Ālapitoti ‘‘mama santakaṃ yaṃ iccheyyāsi, taṃ gaṇhāhī’’ti evaṃ vutto. Etesu tīsu aññataranāmena saddhiṃ jīvati, gahite attamano hotīti imehi gahitavissāso ruhati.

Pacchimavikappanupagacīvarādikathā

359.Paṃsukūlakatoti katapaṃsukūlo. Garuko hotīti jiṇṇajiṇṇaṭṭhāne aggaḷāropanena garuko hoti. Suttalūkhaṃ kātunti sutteneva aggaḷaṃ kātunti attho. Vikaṇṇo hotīti suttaṃ acchetvā acchetvā sibbantānaṃ eko saṅghāṭikoṇo dīgho hoti. Vikaṇṇaṃ uddharitunti dīghakoṇaṃ chindituṃ. Okiriyantīti chinnakoṇato gaḷanti. Anuvātaṃ paribhaṇḍanti anuvātañceva paribhaṇḍañca. Pattā lujjantīti mahantesu pattamukhesu dinnāni suttāni gaḷanti, tato pattā lujjanti. Aṭṭhapadakaṃ kātunti aṭṭhapadakacchannena pattamukhaṃ sibbituṃ.

360.Anvādhikampi āropetunti āgantukapattampi dātuṃ. Idaṃ pana appahonake āropetabbaṃ. Sace pahoti, āgantukapattaṃ na vaṭṭati, chinditabbameva.

361.Na ca bhikkhave saddhādeyyanti ettha sesañātīnaṃ dento vinipātetiyeva. Mātāpitaro pana sace rajje ṭhitā patthayanti, dātabbaṃ.

362.Gilānoti gilānatāya gahetvā gantuṃ asamattho. Vassikasaṅketanti vassike cattāro māse. Nadīpāranti nadiyā pāre bhattaṃ bhuñjitabbaṃ hoti. Aggaḷaguttivihāroti sabbesveva cetesu gilānavassikasaṅketanadīpāragamanaatthatakathinabhāvesu aggaḷaguttiyeva pamāṇaṃ. Gutte eva hi vihāre etesu kāraṇesu nikkhipitvā bahi gantuṃ vaṭṭati, na agutte. Āraññakassa pana vihāro na sugutto hoti, tena bhaṇḍukkhalikāya pakkhipitvā pāsāṇasusira rukkhasusirādīsu suppaṭicchannesu ṭhapetvā gantabbaṃ.

Saṅghikacīvaruppādakathā

363.Tuyheva bhikkhu tāni cīvarānīti aññattha gahetvā haṭānipi tuyheva; na tesaṃ añño koci issaroti. Evañca pana vatvā anāgatepi nikkukkuccā gaṇhissantīti dassetuṃ idha panātiādimāha. Tasseva tāni cīvarāni yāva kathinassa ubbhārāti sace gaṇapūrake bhikkhū labhitvā kathinaṃ atthataṃ hoti, pañcamāse; no ce atthataṃ hoti, ekaṃ cīvaramāsameva. Yaṃ ‘‘saṅghassa demā’’ti vā denti, ‘‘saṅghaṃ uddissa demā’’ti vā denti, ‘‘vassaṃvutthasaṅghassa demā’’ti vā denti, ‘‘vassāvāsikaṃ demā’’ti vā denti, sacepi matakacīvaraṃ avibhajitvā taṃ vihāraṃ pavisanti, taṃ sabbaṃ tasseva bhikkhuno hoti. Yampi so vassāvāsatthāya vaḍḍhiṃ payojetvā ṭhapitaupanikkhepato vā tatruppādato vā vassāvāsikaṃ gaṇhāti, sabbaṃ suggahitameva hoti. Idamettha lakkhaṇaṃ, yena tenākārena saṅghassa uppannaṃ vatthaṃ atthatakathinassa pañcamāse, anatthatakathinassa ekaṃ cīvaramāsaṃ pāpuṇātīti. Yaṃ pana ‘‘idaṃ idha vassaṃvutthasaṅghassa demā’’ti vā ‘‘vassāvāsikaṃ demā’’ti vā vatvā dinnaṃ, taṃ anatthatakathinassāpi pañcamāse pāpuṇāti. Tato paraṃ pana uppannaṃ vassāvāsikaṃ pucchitabbaṃ – ‘‘kiṃ atītavasse idaṃ vassāvāsikaṃ, udāhu anāgatavasse’’ti! Kasmā? Piṭṭhisamaye uppannattā.

Utukālanti vassānato aññaṃ kālaṃ. Tāni cīvarāni ādāya sāvatthiṃ gantvāti ettha tāni cīvarāni gatagataṭṭhāne saṅghikāneva honti, bhikkhūhi diṭṭhamattamevettha pamāṇaṃ. Tasmā sace keci paṭipathaṃ āgacchantā ‘‘kuhiṃ āvuso gacchasī’’ti pucchitvā tamatthaṃ sutvā ‘‘kiṃ āvuso mayaṃ saṅgho na homā’’ti tattheva bhājetvā gaṇhanti, suggahitāni. Sacepi esa maggā okkamitvā kañci vihāraṃ vā āsanasālaṃ vā piṇḍāya caranto ekaṃ gehameva vā pavisati, tatra ca naṃ bhikkhū disvā tamatthaṃ pucchitvā bhājetvā gaṇhanti, suggahitāneva.

Adhiṭṭhātunti ettha adhiṭṭhahantena vattaṃ jānitabbaṃ . Tena hi bhikkhunā ghaṇṭiṃ paharitvā kālaṃ ghosetvā thokaṃ āgametvā sace ghaṇṭisaññāya vā kālasaññāya vā bhikkhū āgacchanti, tehi saddhiṃ bhājetabbāni. No ce āgacchanti, ‘‘mayhimāni cīvarāni pāpuṇantī’’ti adhiṭṭhātabbāni. Evaṃ adhiṭṭhite sabbāni tasseva honti, ṭhitikā pana na tiṭṭhati.

Sace ekekaṃ uddharitvā ‘‘ayaṃ paṭhamabhāgo mayhaṃ pāpuṇāti, ayaṃ dutiyabhāgo’’ti evaṃ gaṇhāti, gahitāni ca suggahitāni honti, ṭhitikā ca tiṭṭhati. Evaṃ pāpetvā gaṇhantenāpi adhiṭṭhitameva hoti. Sace pana ghaṇṭiṃ paharitvā vā appaharitvā vā kālampi ghosetvā vā aghosetvā vā ‘‘ahamevettha mayhameva imāni cīvarānī’’ti gaṇhāti, duggahitāni honti. Atha ‘‘añño koci idha natthi, mayhaṃ etāni pāpuṇantī’’ti gaṇhāti, suggahitāni.

Pātite kuseti ekakoṭṭhāse kusadaṇḍake pātitamatte sacepi bhikkhusahassaṃ hoti, gahitameva nāma cīvaraṃ. Nākāmā bhāgo dātabbo. Sace pana attano ruciyā dātukāmā honti, dentu. Anubhāgepi eseva nayo.

Sacīvarānīti ‘‘kālacīvarampi saṅghassa itova dassāma, visuṃ sajjiyamāne aticiraṃ hotī’’ti khippaṃyeva sacīvarāni bhattāni akaṃsu. There āgamma uppannānīti tumhesu pasādena khippaṃ uppannāni.

Saṅghassa demāti cīvarāni dentīti sakalampi cīvarakālaṃ saṇikaṃ saṇikaṃ dentiyeva. Purimesu pana dvīsu vatthūsu pacchinnadānattā adaṃsūti vuttaṃ. Sambahulā therāti vinayadharapāmokkhatherā. Idaṃ pana vatthuṃ saddhiṃ purimena dvebhātikavatthunā parinibbute bhagavati uppannaṃ, ime ca therā diṭṭhapubbā tathāgataṃ, tasmā purimesu vatthūsu tathāgatena paññattanayeneva kathesuṃ.

Upanandasakyaputtavatthukathā

364.Gāmakāvāsaṃagamāsīti appeva nāma cīvarāni bhājentā mayhampi saṅgahaṃ kareyyunti cīvarabhājanakālaṃ sallakkhetvāva agamāsi. Sādiyissasīti gaṇhissasi. Ettha ca kiñcāpi tassa bhāgo na pāpuṇāti. Atha kho ‘‘nagaravāsiko ayaṃ mukharo dhammakathiko’’ti te bhikkhū ‘‘sādiyissasī’’ti āhaṃsu. Yo sādiyeyya āpatti dukkaṭassāti ettha pana kiñcāpi lahukā āpatti, atha kho gahitāni gahitaṭṭhāne dātabbāni. Sacepi naṭṭhāni vā jiṇṇāni vā honti, tasseva gīvā. Dehīti vutte adento dhuranikkhepe bhaṇḍagghena kāretabbo.

Ekādhippāyanti ekaṃ adhippāyaṃ; ekaṃ puggalapaṭivīsameva dethāti attho. Idāni yathā so dātabbo, taṃ dassetuṃ tantiṃ ṭhapento idha panātiādimāha. Tattha sace amutra upaḍḍhaṃ amutra upaḍḍhanti ekekasmiṃ ekāhamekāhaṃ vā sattāhaṃ sattāhaṃ vā sace vasati, ekekasmiṃ vihāre yaṃ eko puggalo labhati, tato tato upaḍḍhaṃ upaḍḍhaṃ dātabbaṃ. Evaṃ ekādhippāyo dinno hoti. Yattha vā pana bahutaranti sace ekasmiṃ vihāre vasanto itarasmiṃ sattāhavārena aruṇameva uṭṭhāpeti, evaṃ purimasmiṃ bahutaraṃ vasati nāma. Tasmā tato bahutaraṃ vasitavihārato tassa paṭivīso dātabbo. Evampi ekādhippāyo dinno hoti. Idañca nānālābhehi nānūpacārehi ekasīmavihārehi kathitaṃ, nānāsīmavihāre pana senāsanaggāho paṭippassambhati. Tasmā tattha cīvarapaṭivīso na pāpuṇāti. Sesaṃ pana āmisabhesajjādi sabbaṃ sabbattha antosīmagatassa pāpuṇāti.

Gilānavatthukathā

365.Mañcake nipātesunti evaṃ dhovitvā aññaṃ kāsāvaṃ nivāsetvā mañcake nipajjāpesuṃ; nipajjāpetvā ca panāyasmā ānando muttakarīsakiliṭṭhaṃ kāsāvaṃ dhovitvā bhūmiyaṃ paribhaṇḍaṃ akāsi. Yo bhikkhave maṃ upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyyāti yo maṃ ovādānusāsanīkaraṇena upaṭṭhaheyya, so gilānaṃ upaṭṭhaheyya; mama ovādakārakena gilāno upaṭṭhātabboti ayamevettha attho. Bhagavato ca gilānassa ca upaṭṭhānaṃ ekasadisanti evaṃ panettha attho na gahetabbo. Saṅghena upaṭṭhātabboti yassete upajjhādayo tasmiṃ vihāre natthi, āgantuko hoti ekacāriko bhikkhu, so saṅghassa bhāro, tasmā saṅghena upaṭṭhātabbo. No ce upaṭṭhaheyya, sakalassa saṅghassa āpatti. Vāraṃ ṭhapetvā jaggantesu pana yo attano vāre na jaggati, tasseva āpatti. Saṅghattheropi vārako na muccati. Sace sakalo saṅgho ekassa bhāraṃ karoti, eko vā vattasampanno bhikkhu ahameva jaggissāmīti paṭijaggati, saṅgho āpattito muccati.

366.Abhikkamantaṃ vā abhikkamatītiādīsu vaḍḍhantaṃ vā ābādhaṃ ‘‘idaṃ nāma me paribhuñjantassa vaḍḍhati, idaṃ paribhuñjantassa parihāyati, idaṃ paribhuñjantassa tiṭṭhatī’’ti yathābhūtaṃ nāvikarotīti evamattho daṭṭhabbo. Nālanti na patirūpo, na yutto upaṭṭhātuṃ. Bhesajjaṃ saṃvidhātunti bhesajjaṃ yojetuṃ asamattho hoti. Āmisantaroti āmisaṃ assa antaranti āmisantaro. Antaranti kāraṇaṃ vuccati; āmisakāraṇā yāgubhattapattacīvarāni patthento upaṭṭhātīti attho.

Matasantakakathā

367.Kālaṅkateti kālakiriyāya. Gilānupaṭṭhākānaṃ dātunti ettha anantaraṃ vuttāya kammavācāya dinnampi apaloketvā dinnampi dinnameva hoti, vaṭṭati.

369.Yaṃ tattha lahubhaṇḍaṃ yaṃ tattha garubhaṇḍanti ettha lahubhaṇḍagarubhaṇḍānaṃ nānākaraṇaṃ parato vaṇṇayissāma. Gilānupaṭṭhākalābhe pana ayaṃ ādito paṭṭhāya vinicchayo –

Sace sakale bhikkhusaṅghe upaṭṭhahante kālaṃ karoti, sabbepi sāmikā. Atha ekaccehi vāre kate ekaccehi akateyeva kālaṃ karoti, tattha ekacce ācariyā vadanti – ‘‘sabbepi attano vāre sampatte kareyyuṃ, tasmā sabbepi sāmino’’ti. Ekacce vadanti – ‘‘yehi jaggito te eva labhanti, itare na labhantī’’ti. Sāmaṇere kālaṅkate sace cīvaraṃ atthi, gilānupaṭṭhākānaṃ dātabbaṃ. No ce atthi yaṃ atthi, taṃ dātabbaṃ. Aññasmiṃ parikkhāre sati cīvarabhāgaṃ katvā dātabbaṃ.

Bhikkhu ca sāmaṇero ca sace samaṃ upaṭṭhahiṃsu, samako bhāgo dātabbo. Atha sāmaṇerova upaṭṭhahati, bhikkhussa saṃvidahanamattameva hoti, sāmaṇerassa jeṭṭhakabhāgo dātabbo. Sace sāmaṇero bhikkhunā ānītaudakena yāguṃ pacitvā paṭiggāhāpanamattameva karoti, bhikkhu upaṭṭhahati, bhikkhussa jeṭṭhakabhāgo dātabbo.

Bahū bhikkhū samaggā hutvā upaṭṭhahanti, sabbesaṃ samako bhāgo dātabbo. Yo panettha visesena upaṭṭhahati, tassa viseso kātabbo. Yena pana ekadivasampi gilānupaṭṭhākavasena yāgubhattaṃ vā pacitvā dinnaṃ, nahānaṃ vā paṭiyāditaṃ, sopi gilānupaṭṭhākova. Yo samīpaṃ anāgantvā bhesajjataṇḍulādīni peseti, ayaṃ gilānupaṭṭhāko na hoti. Yo pariyesitvā gāhāpetvā āgacchati, ayaṃ gilānupaṭṭhākova.

Eko vattasīsena jaggati; eko paccāsāya, matakāle ubhopi paccāsīsanti, ubhinnampi dātabbaṃ. Eko upaṭṭhahitvā gilānassa vā kammena attano vā kammena katthaci gato ‘‘puna āgantvā jaggissāmī’’ti, etassapi dātabbaṃ. Eko ciraṃ upaṭṭhahitvā ‘‘idāni na sakkomī’’ti dhuraṃ nikkhipitvā gacchati, sacepi taṃdivasameva gilāno kālaṃkaroti, upaṭṭhākabhāgo na dātabbo.

Gilānupaṭṭhāko nāma gihi vā hotu pabbajito vā, antamaso mātugāmopi, sabbe bhāgaṃ labhanti. Sace tassa bhikkhuno pattacīvaramattameva hoti, aññaṃ natthi; sabbaṃ gilānupaṭṭhākānaṃyeva dātabbaṃ. Sacepi sahassaṃ agghati, aññaṃ pana bahumpi parikkhāraṃ te na labhanti; saṅghasseva hoti. Avasesaṃ bhaṇḍaṃ bahukañceva mahagghañca, ticīvaraṃ appagghaṃ; tato gahetvā ticīvaraparikkhāro dātabbo. Sabbañcetaṃ saṅghikatova labbhati.

Sace pana so jīvamānoyeva sabbaṃ attano parikkhāraṃ nissajjitvā kassaci adāsi, koci vā vissāsaṃ aggahesi, yassa dinnaṃ, yena ca gahitaṃ, tasseva hoti. Tassa ruciyā eva gilānupaṭṭhākā labhanti, aññesaṃ adatvā dūre ṭhapitaparikkhārāpi tattha tattha saṅghasseva honti. Dvinnaṃ santakaṃ hoti avibhattaṃ, ekasmiṃ kālaṅkate itaro sāmī . Bahūnampi santake eseva nayo. Sabbesu matesu saṅghikaṃ hoti. Sacepi avibhajitvā saddhivihārikādīnaṃ denti adinnameva hoti. Vibhajitvā dinnaṃ pana sudinnaṃ. Taṃ tesu matesupi saddhivihārikādīnaṃyeva hoti, na saṅghassa.

Kusacīrādipaṭikkhepakathā

371. Kusacīrādīsu akkanāḷanti akkanāḷamayaṃ. Potthakoti makacimayo vuccati. Sesāni paṭhamapārājikavaṇṇanāyaṃ vuttāni. Tesu potthake eva dukkaṭaṃ. Sesesu thullaccayānīti. Akkadussakadalidussaerakadussāni pana potthakagatikāneva.

372. Sabbanīlakādīni rajanaṃ dhovitvā puna rajitvā dhāretabbāni. Na sakkā ce honti dhovituṃ, paccattharaṇāni vā kātabbāni. Dupaṭṭacīvarassa vā majjhe dātabbāni. Tesaṃ vaṇṇanānattaṃ upāhanāsu vuttanayameva. Acchinnadasadīghadasāni dasā chinditvā dhāretabbāni. Kañcukaṃ labhitvā phāletvā rajitvā paribhuñjituṃ vaṭṭati. Veṭhanepi eseva nayo. Tirīṭakaṃ pana rukkhachallimayaṃ; taṃ pādapuñchanaṃ kātuṃ vaṭṭati.

374.Patirūpe gāhaketi sace koci bhikkhu ‘‘ahaṃ tassa gaṇhāmī’’ti gaṇhāti, dātabbanti attho. Evametesu tevīsatiyā puggalesu soḷasa janā na labhanti, satta janā labhantīti.

Saṅghebhinnecīvaruppādakathā

376.Saṅgho bhijjatīti bhijjitvā kosambakabhikkhū viya dve koṭṭhāsā honti. Ekasmiṃ pakkheti ekasmiṃ koṭṭhāse dakkhiṇodakañca gandhādīni ca denti, ekasmiṃ cīvarāni. Saṅghassevetanti sakalassa saṅghassa dvinnampi koṭṭhāsānaṃ etaṃ hoti, ghaṇṭiṃ paharitvā dvīhipi pakkhehi ekato bhājetabbaṃ. Pakkhassevetanti evaṃ dinne yassa koṭṭhāsassa udakaṃ dinnaṃ, tassa udakameva hoti; yassa cīvaraṃ dinnaṃ, tasseva cīvaraṃ. Yattha pana dakkhiṇodakaṃ pamāṇaṃ hoti, tattha eko pakkho dakkhiṇodakassa laddhattā cīvarāni labhati, eko cīvarānameva laddhattāti ubhohipi ekato hutvā yathāvuḍḍhaṃ bhājetabbaṃ. Idaṃ kira parasamudde lakkhaṇanti mahāaṭṭhakathāyaṃ vuttaṃ. Tasmiṃyeva pakkheti ettha pana itaro pakkho anissaroyeva. Cīvarapesanavatthūni pākaṭāneva.

Aṭṭhacīvaramātikākathā

379. Idāni ādito paṭṭhāya vuttacīvarānaṃ paṭilābhakhettaṃ dassetuṃ ‘‘aṭṭhimā bhikkhave mātikā’’tiādimāha. Sīmāya detītiādi puggalādhiṭṭhānanayena vuttaṃ. Ettha pana sīmāya dānaṃ ekā mātikā, katikāya dānaṃ dutiyā…pe… puggalassa dānaṃ aṭṭhamā. Tattha sīmāya dammīti evaṃ sīmaṃ parāmasitvā dento sīmāya deti nāma. Esa nayo sabbattha.

Sīmāya deti, yāvatikā bhikkhū antosīmagatā tehi bhājetabbantiādimhi pana mātikāniddese sīmāya detīti ettha tāva khaṇḍasīmā, upacārasīmā, samānasaṃvāsasīmā, avippavāsasīmā, lābhasīmā, gāmasīmā, nigamasīmā, nagarasīmā, abbhantarasīmā, udakukkhepasīmā, janapadasīmā, raṭṭhasīmā, rajjasīmā, dīpasīmā, cakkavāḷasīmāti pannarasa sīmā veditabbā.

Tattha khaṇḍasīmā sīmākathāyaṃ vuttāva. Upacārasīmā parikkhittassa vihārassa parikkhepena aparikkhittassa parikkhepārahaṭṭhānena paricchinnā hoti. Apica bhikkhūnaṃ dhuvasannipātaṭṭhānato vā pariyante ṭhitabhojanasālato vā nibaddhavasanakaāvāsato vā thāmamajjhimassa purisassa dvinnaṃ leḍḍupātānaṃ anto upacārasīmā veditabbā, sā pana āvāsesu vaḍḍhantesu vaḍḍhati, parihāyantesu parihāyati. Mahāpaccariyaṃ pana ‘‘bhikkhūsupi vaḍḍhantesu vaḍḍhatī’’ti vuttaṃ. Tasmā sace vihāre sannipatitabhikkhūhi saddhiṃ ekābaddhā hutvā yojanasatampi pūretvā nisīdanti, yojanasatampi upacārasīmāva hoti, sabbesaṃ lābho pāpuṇāti. Samānasaṃvāsaavippavāsasīmādvayampi vuttameva.

Lābhasīmā nāma neva sammāsambuddhena anuññātā, na dhammasaṅgāhakattherehi ṭhapitā; apica kho rājarājamahāmattā vihāraṃ kāretvā gāvutaṃ vā aḍḍhayojanaṃ vā yojanaṃ vā samantato paricchinditvā ‘‘ayaṃ amhākaṃ vihārassa lābhasīmā’’ti nāmalikhitake thambhe nikhaṇitvā ‘‘yaṃ etthantare uppajjati, sabbaṃ taṃ amhākaṃ vihārassa demā’’ti sīmaṃ ṭhapenti, ayaṃ lābhasīmā nāma. Gāmanigamanagaraabbhantaraudakukkhepasīmāpi vuttā eva. Janapadasīmā nāma – kāsikosalaraṭṭhādīnaṃ anto bahū janapadā honti, tattha ekeko janapadaparicchedo janapadasīmā. Raṭṭhasīmā nāma kāsikosalādiraṭṭhaparicchedo. Rajjasīmā nāma ‘‘coḷabhogo keraḷabhogo’’ti evaṃ ekekassa rañño āṇāpavattiṭṭhānaṃ. Dīpasīmā nāma samuddantena paricchinnamahādīpā ca antaradīpā ca. Cakkavāḷasīmā nāma cakkavāḷapabbateneva paricchinnā.

Evametāsu sīmāsu khaṇḍasīmāya kenaci kammena sannipatitaṃ saṅghaṃ disvā ‘‘ettheva sīmāya saṅghassa demī’’ti vutte yāvatikā bhikkhū antokhaṇḍasīmagatā, tehi bhājetabbaṃ. Tesaṃyeva hi taṃ pāpuṇāti. Aññesaṃ sīmantarikāya vā upacārasīmāya vā ṭhitānampi na pāpuṇāti. Khaṇḍasīmāya ṭhite pana rukkhe vā pabbate vā ṭhitassa heṭṭhā vā pathavīvemajjhagatassa pāpuṇātiyeva. ‘‘Imissā upacārasīmāya saṅghassa dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānampi pāpuṇāti. ‘‘Samānasaṃvāsasīmāya dammī’’ti dinnaṃ pana khaṇḍasīmāsīmantarikāsu ṭhitānaṃ na pāpuṇāti. Avippavāsasīmālābhasīmāsu dinnaṃ tāsu sīmāsu antogatānaṃ pāpuṇāti. Gāmasīmādīsu dinnaṃ tāsaṃ sīmānaṃ abbhantare baddhasīmāya ṭhitānampi pāpuṇāti. Abbhantarasīmāudakukkhepasīmāsu dinnaṃ tattha antogatānaṃyeva pāpuṇāti. Janapadaraṭṭharajjadīpacakkavāḷasīmāsupi gāmasīmādīsu vuttasadisoyeva vinicchayo.

Sace pana jambudīpe ṭhito ‘‘tambapaṇṇidīpe saṅghassa dammī’’ti deti, tambapaṇṇidīpato ekopi gantvā sabbesaṃ gaṇhituṃ labhati. Sacepi tatreva eko sabhāgabhikkhu sabhāgānaṃ bhāgaṃ gaṇhāti, na vāretabbo. Evaṃ tāva yo sīmaṃ parāmasitvā deti, tassa dāne vinicchayo veditabbo.

Yo pana asukasīmāyāti vattuṃ na jānāti, kevalaṃ sīmāti vacanamattameva jānanto vihāraṃ gantvā ‘‘sīmāya dammī’’ti vā ‘‘sīmaṭṭhakasaṅghassa dammī’’ti vā bhaṇati, so pucchitabbo – ‘‘sīmā nāma bahuvidhā, katarasīmaṃ sandhāya bhaṇasī’’ti ? Sace vadati – ‘‘ahaṃ asukasīmāti na jānāmi, sīmaṭṭhakasaṅgho bhājetvā gaṇhātū’’ti katarasīmāya bhājetabbaṃ? Mahāsīvatthero kirāha – ‘‘avippavāsasīmāyā’’ti. Tato naṃ āhaṃsu – ‘‘avippavāsasīmā nāma tiyojanāpi hoti, evaṃ sante tiyojane ṭhitā lābhaṃ gaṇhissanti, tiyojane ṭhatvā āgantukavattaṃ pūretvā ārāmaṃ pavisitabbaṃ bhavissati, gamiko tiyojanaṃ gantvā senāsanaṃ āpucchissati, nissayapaṭipannassa tiyojanātikkame nissayo paṭippassambhissati, pārivāsikena tiyojanaṃ atikkamitvā aruṇaṃ uṭṭhāpetabbaṃ bhavissati, bhikkhuniyā tiyojane ṭhatvā ārāmappavesanaṃ āpucchitabbaṃ bhavissati, sabbampetaṃ upacārasīmāya paricchedavaseneva kātuṃ vaṭṭati. Tasmā upacārasīmāyameva bhājetabba’’nti.

Katikāyāti samānalābhakatikāya. Tenevāha – ‘‘sambahulā āvāsā samānalābhā hontī’’ti. Tatrevaṃ katikā kātabbā, ekasmiṃ vihāre sannipatitehi bhikkhūhi yaṃ vihāraṃ saṅgaṇhitukāmā samānalābhaṃ kātuṃ icchanti, tassa nāmaṃ gahetvā asuko nāma vihāro porāṇakoti vā buddhādhivutthoti vā appalābhoti vā yaṃkiñci kāraṇaṃ vatvā taṃ vihāraṃ iminā vihārena saddhiṃ ekalābhaṃ kātuṃ saṅghassa ruccatīti tikkhattuṃ sāvetabbaṃ. Ettāvatā tasmiṃ vihāre nisinnopi idha nisinnova hoti, tasmiṃ vihārepi saṅghena evameva kātabbaṃ. Ettāvatā idha nisinnopi tasmiṃ nisinnova hoti. Ekasmiṃ lābhe bhājiyamāne itarasmiṃ ṭhitassa bhāgaṃ gahetuṃ vaṭṭati. Evaṃ ekena vihārena saddhiṃ bahūpi āvāsā ekalābhā kātabbā.

Bhikkhāpaññattiyāti attano pariccāgapaññāpanaṭṭhāne. Tenevāha – ‘‘yattha saṅghassa dhuvakārā kariyantī’’ti. Tassattho – yasmiṃ vihāre imassa cīvaradāyakassa santakaṃ saṅghassa pākavaṭṭaṃ vā vattati, yasmiṃ vā vihāre bhikkhū attano bhāraṃ katvā sadā gehe bhojeti, yattha vā anena āvāso kārito, salākabhattādīni vā nibaddhāni, yena pana sakalopi vihāro patiṭṭhāpito, tattha vattabbameva natthi, ime dhuvakārā nāma. Tasmā sace so ‘‘yattha mayhaṃ dhuvakārā karīyanti, tattha dammī’’ti vā ‘‘tattha dethā’’ti vā bhaṇati, bahūsu cepi ṭhānesu dhuvakārā honti, sabbattha dinnameva hoti.

Sace pana ekasmiṃ vihāre bhikkhū bahutarā honti, tehi vattabbaṃ – ‘‘tumhākaṃ dhuvakāre ekattha bhikkhū bahū ekattha appakā’’ti. Sace ‘‘bhikkhugaṇanāya gaṇhathā’’ti bhaṇati, tathā bhājetvā gaṇhituṃ vaṭṭati. Ettha ca vatthabhesajjādi appakampi sukhena bhājiyati. Yadi pana mañco vā pīṭhakaṃ vā ekameva hoti, taṃ pucchitvā yassa vā vihārassa ekavihārepi vā yassa senāsanassa so vicāreti, tattha dātabbaṃ. Sace ‘‘asukabhikkhu gaṇhātū’’ti vadati, vaṭṭati. Atha ‘‘mayhaṃ dhuvakāre dethā’’ti vatvā avicāretvāva gacchati, saṅghassāpi vicāretuṃ vaṭṭati. Evaṃ pana vicāretabbaṃ – ‘‘saṅghattherassa vasanaṭṭhāne dethā’’ti vattabbaṃ. Sace tassa senāsanaṃ paripuṇṇaṃ hoti, yattha nappahoti, tattha dātabbaṃ. Sace eko bhikkhu ‘‘mayhaṃ vasanaṭṭhāne senāsanaparibhogabhaṇḍaṃ natthī’’ti vadati, tattha dātabbaṃ.

Saṅghassa detīti vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti deti. Sammukhībhūtenāti upacārasīmāya ṭhitena saṅghena ghaṇṭiṃ paharitvā kālaṃ ghosetvā bhājetabbaṃ. Sīmaṭṭhassa asampattassāpi bhāgaṃ gaṇhanto na vāretabbo. Vihāro mahā hoti, therāsanato paṭṭhāya vatthesu diyyamānesu alasajātikā mahātherā pacchā āgacchanti, ‘‘bhante vīsativassānaṃ diyyati, tumhākaṃ ṭhitikā atikkantā’’ti na vattabbā, ṭhitikaṃ ṭhapetvā tesaṃ datvā pacchā ṭhitikāya dātabbaṃ.

Asukavihāre kira bahuṃ cīvaraṃ uppannanti sutvā yojanantarikavihāratopi bhikkhū āgacchanti, sampattasampattānaṃ ṭhitaṭṭhānato paṭṭhāya dātabbaṃ. Asampattānampi upacārasīmaṃ paviṭṭhānaṃ antevāsikādīsu gaṇhantesu dātabbameva. ‘‘Bahiupacārasīmāya ṭhitānaṃ dethā’’ti vadanti, na dātabbaṃ. Sace pana upacārasīmaṃ okkantehi ekābaddhā hutvā attano vihāradvāre vā antovihāreyeva vā honti, parisavasena vaḍḍhitā nāma hoti sīmā , tasmā dātabbaṃ. Saṅghanavakassa dinnepi pacchā āgatānaṃ dātabbameva. Dutiyabhāge pana therāsanaṃ āruḷhe āgatānaṃ paṭhamabhāgo na pāpuṇāti, dutiyabhāgato vassaggena dātabbaṃ.

Ekasmiṃ vihāre dasa bhikkhū honti, ‘‘dasa vatthāni saṅghassa demā’’ti denti, pāṭekkaṃ bhājetabbāni . Sace ‘‘sabbāneva amhākaṃ pāpuṇantī’’ti gahetvā gacchanti, duppāpitāni ceva duggahitāni ca gatagataṭṭhāne saṅghikāneva honti. Ekaṃ pana uddharitvā ‘‘idaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa datvā ‘‘sesāni amhākaṃ pāpuṇantī’’ti gahetuṃ vaṭṭati.

Ekameva vatthaṃ saṅghassa demāti āharanti, abhājetvāva amhākaṃ pāpuṇantīti gaṇhanti, duppāpitañceva duggahitañca. Satthakena pana haliddiādinā vā lekhaṃ katvā ekaṃ koṭṭhāsaṃ ‘‘imaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa pāpetvā ‘‘sesaṃ amhākaṃ pāpuṇātī’’ti gahetuṃ vaṭṭati. Yaṃ pana vatthasseva pupphaṃ vā vali vā, tena paricchedaṃ kātuṃ na vaṭṭati. Sace ekaṃ tantaṃ uddharitvā ‘‘idaṃ ṭhānaṃ tumhākaṃ pāpuṇātī’’ti saṅghattherassa datvā ‘‘sesaṃ amhākaṃ pāpuṇātī’’ti gaṇhanti, vaṭṭati. Khaṇḍaṃ khaṇḍaṃ chinditvā bhājiyamānaṃ vaṭṭatiyeva.

Ekabhikkhuke vihāre saṅghassa cīvaresu uppannesu sace pubbe vuttanayeneva so bhikkhu ‘‘sabbāni mayhaṃ pāpuṇantī’’ti gaṇhāti, suggahitāni, ṭhitikā pana na tiṭṭhati. Sace ekekaṃ uddharitvā ‘‘idaṃ mayhaṃ pāpuṇātī’’ti gaṇhāti, ṭhitikā tiṭṭhati. Tattha aṭṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace eko bhikkhu āgacchati, majjhe chinditvā dvīhipi gahetabbaṃ. Ṭhitāya ṭhitikāya puna aññasmiṃ cīvare uppanne sace navakataro āgacchati, ṭhitikā heṭṭhā orohati. Sace vuḍḍhataro āgacchati, ṭhitikā uddhaṃ ārohati. Athañño natthi, puna attano pāpetvā gahetabbaṃ.

‘‘Saṅghassa demā’’ti vā ‘‘bhikkhusaṅghassa demā’’ti vā yena kenaci ākārena saṅghaṃ āmasitvā dinnaṃ pana paṃsukūlikānaṃ na vaṭṭati, ‘‘gahapaticīvaraṃ paṭikkhipāmi paṃsukūlikaṅgaṃ samādiyāmī’’ti vuttattā, na pana akappiyattā . Bhikkhusaṅghena apaloketvā dinnampi na gahetabbaṃ. Yaṃ pana bhikkhu attano santakaṃ deti, taṃ bhikkhudattiyaṃ nāma vaṭṭati, paṃsukūlaṃ pana na hoti. Evaṃ santepi dhutaṅgaṃ na bhijjati. ‘‘Bhikkhūnaṃ dema, therānaṃ demā’’ti vutte pana paṃsukūlikānampi vaṭṭati. ‘‘Idaṃ vatthaṃ saṅghassa dema, iminā upāhanatthavikapattatthavikaāyogaaṃsabaddhakādīni karontū’’ti dinnampi vaṭṭati.

Pattatthavikādīnaṃ atthāya dinnāni bahūnipi honti, cīvaratthāyapi pahonti, tato cīvaraṃ katvā pārupituṃ vaṭṭati. Sace pana saṅgho bhājitātirittāni vatthāni chinditvā upāhanatthavikādīnaṃ atthāya bhājeti, tato gahetuṃ na vaṭṭati. Sāmikehi vicāritameva hi vaṭṭati, na itaraṃ.

‘‘Paṃsukūlikasaṅghassa dhamakaraṇapaṭādīnaṃ atthāya demā’’ti vuttepi gahetuṃ vaṭṭati, parikkhāro nāma paṃsukūlikānampi icchitabbo. Yaṃ tattha atirekaṃ hoti, taṃ cīvarepi upanetuṃ vaṭṭati. Suttaṃ saṅghassa denti, paṃsukūlikehipi gahetabbaṃ. Ayaṃ tāva vihāraṃ pavisitvā ‘‘imāni cīvarāni saṅghassa dammī’’ti dinnesu vinicchayo.

Sace pana bahiupacārasīmāyaṃ addhānappaṭipanne bhikkhū disvā ‘‘saṅghassa dammī’’ti saṅghattherassa vā saṅghanavakassa vā āroceti, sacepi yojanaṃ pharitvā parisā ṭhitā hoti, ekabaddhā ce, sabbesaṃ pāpuṇāti. Ye pana dvādasahi hatthehi parisaṃ asampattā, tesaṃ na pāpuṇāti.

Ubhatosaṅghassa detīti ettha ‘‘ubhatosaṅghassa dammī’’ti vuttepi ‘‘dvidhā saṅghassa dammi, dvinnaṃ saṅghānaṃ dammi, bhikkhusaṅghassa ca bhikkhunisaṅghassa ca dammī’’ti vuttepi ubhatosaṅghassa dinnameva hoti. Upaḍḍhaṃ dātabbanti dvebhāge same katvā eko dātabbo. ‘‘Ubhatosaṅghassa ca tuyhañca dammī’’ti vutte sace dasa dasa bhikkhū ca bhikkhuniyo ca honti, ekavīsati paṭivīse katvā eko puggalassa dātabbo, dasa bhikkhusaṅghassa, dasa bhikkhunisaṅghassa yena puggaliko laddho so saṅghatopi attano vassaggena gahetuṃ labhati. Kasmā? Ubhatosaṅghaggahaṇena gahitattā.

‘‘Ubhatosaṅghassa ca cetiyassa ca dammī’’ti vuttepi eseva nayo. Idha pana cetiyassa saṅghato pāpuṇanakoṭṭhāso nāma natthi, ekapuggalassa pattakoṭṭhāsasamova koṭṭhāso hoti.

‘‘Ubhatosaṅghassa ca tuyhañca cetiyassa cā’’ti vutte pana dvāvīsati koṭṭhāse katvā dasa bhikkhūnaṃ, dasa bhikkhunīnaṃ, eko puggalassa, eko cetiyassa dātabbo. Tattha puggalo saṅghatopi attano vassaggena puna gahetuṃ labhati, cetiyassa ekoyeva.

‘‘Bhikkhusaṅghassa ca bhikkhunīnañca dammī’’ti vutte pana na majjhe bhinditvā dātabbaṃ, bhikkhū ca bhikkhuniyo ca gaṇetvā dātabbaṃ. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañcā’’ti vutte pana puggalo visuṃ na labhati, pāpuṇanaṭṭhānato ekameva labhati. Kasmā? Bhikkhusaṅghaggahaṇena gahitattā. ‘‘Bhikkhusaṅghassa ca bhikkhunīnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ na labbhati, tasmā ekaṃ cetiyassa datvā avasesaṃ bhikkhū ca bhikkhuniyo ca gaṇetvā bhājetabbaṃ.

‘‘Bhikkhūnañca bhikkhunīnañca dammī’’ti vuttepi majjhe bhinditvā na dātabbaṃ, puggalagaṇanāya eva vibhajitabbaṃ. ‘‘Bhikkhūnañca bhikkhunīnañca tuyhañca cetiyassa cā’’ti evaṃ vuttepi cetiyassa ekapuggalapaṭivīso labbhati, puggalassa visuṃ natthi, bhikkhū ca bhikkhuniyo ca gaṇetvā eva bhājetabbaṃ. Yathā ca bhikkhusaṅghaṃ ādiṃ katvā nayo nīto, evaṃ bhikkhunisaṅghaṃ ādiṃ katvāpi netabbo. ‘‘Bhikkhusaṅghassa ca tuyhañcā’’ti vutte puggalassa visuṃ na labbhati, vassaggeneva gahetabbaṃ. ‘‘Bhikkhusaṅghassa ca cetiyassa cā’’ti vutte pana cetiyassa visuṃ paṭivīso labbhati. ‘‘Bhikkhusaṅghassa ca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva labbhati, na puggalassa.

‘‘Bhikkhūnañca tuyhañcā’’ti vuttepi visuṃ na labbhati. ‘‘Bhikkhūnañca cetiyassa cā’’ti vutte pana cetiyassa labbhati. ‘‘Bhikkhūnañca tuyhañca cetiyassa cā’’ti vuttepi cetiyasseva visuṃ labbhati, na puggalassa. Bhikkhunisaṅghaṃ ādiṃ katvāpi evameva yojetabbaṃ.

Pubbe buddhappamukhassa ubhatosaṅghassa dānaṃ denti, bhagavā majjhe nisīdati, dakkhiṇato bhikkhū vāmato bhikkhuniyo nisīdanti, bhagavā ubhinnaṃ saṅghatthero , tadā bhagavā attanā laddhapaccaye attanāpi paribhuñjati, bhikkhūnampi dāpeti. Etarahi pana paṇḍitamanussā sadhātukaṃ paṭimaṃ vā cetiyaṃ vā ṭhapetvā buddhappamukhassa ubhatosaṅghassa dānaṃ denti. Paṭimāya vā cetiyassa vā purato ādhārake pattaṃ ṭhapetvā dakkhiṇodakaṃ datvā buddhānaṃ demāti, tattha yaṃ paṭhamaṃ khādanīyaṃ bhojanīyaṃ denti, vihāraṃ vā āharitvā idaṃ cetiyassa demāti piṇḍapātañca mālāgandhādīni ca denti, tattha kathaṃ paṭipajjitabbanti? Mālāgandhādīni tāva cetiye āropetabbāni, vatthehi paṭākā, telena padīpā kātabbā, piṇḍapātamadhuphāṇitādīni pana yo nibaddhacetiyajaggako hoti pabbajito vā gahaṭṭho vā, tasseva dātabbāni. Nibaddhajaggake asati āhaṭabhattaṃ ṭhapetvā vattaṃ katvā paribhuñjituṃ vaṭṭati. Upakaṭṭhe kāle bhuñjitvā pacchāpi vattaṃ kātuṃ vaṭṭatiyeva.

Mālāgandhādīsu ca yaṃ kiñci ‘‘idaṃ haritvā cetiyassapūjaṃ karothā’’ti vutte dūrampi haritvā pūjetabbaṃ. ‘‘Bhikkhaṃ saṅghassa harā’’ti vuttepi haritabbaṃ. Sace pana ‘‘ahaṃ piṇḍāya carāmi, āsanasālāya bhikkhū atthi, te āharissantī’’ti vutte ‘‘bhante tuyhaṃyeva dammī’’ti vadati, bhuñjituṃ vaṭṭati. Atha pana ‘‘bhikkhusaṅghassa dassāmī’’ti harantassa gacchato antarāva kālo upakaṭṭho hoti, attano pāpetvā bhuñjituṃ vaṭṭati.

Vassaṃvuṭṭhasaṅghassa detīti vihāraṃ pavisitvā ‘‘imāni cīvarāni vassaṃvuṭṭhasaṅghassa dammī’’ti deti. Yāvatikā bhikkhū tasmiṃ āvāse vassaṃvuṭṭhāti yattakā vassacchedaṃ akatvā purimavassaṃvuṭṭhā, tehi bhājetabbaṃ, aññesaṃ na pāpuṇāti. Disāpakkantassāpi sati paṭiggāhake yāva kathinassubbhārā dātabbaṃ, anatthate pana kathine antohemante evañca vatvā dinnaṃ, pacchimavassaṃvuṭṭhānampi pāpuṇātīti lakkhaṇaññū vadanti. Aṭṭhakathāsu panetaṃ na vicāritaṃ.

Sace pana bahiupacārasīmāyaṃ ṭhito ‘‘vassaṃvuṭṭhasaṅghassa dammī’’ti vadati, sampattānaṃ sabbesaṃ pāpuṇāti. Atha ‘‘asukavihāre vassaṃvuṭṭhasaṅghassā’’ti vadati, tatra vassaṃvuṭṭhānameva yāva kathinassubbhārā pāpuṇāti. Sace pana gimhānaṃ paṭhamadivasato paṭṭhāya evaṃ vadati, tatra sammukhībhūtānaṃ sabbesaṃ pāpuṇāti. Kasmā? Piṭṭhisamaye uppannattā. Antovasseyeva ‘‘vassaṃ vasantānaṃ dammī’’ti vutte chinnavassā na labhanti, vassaṃ vasantāva labhanti. Cīvaramāse pana ‘‘vassaṃ vasantānaṃ dammī’’ti vutte pacchimikāya vassūpagatānaṃyeva pāpuṇāti, purimikāya vassūpagatānañca chinnavassānañca na pāpuṇāti.

Cīvaramāsato paṭṭhāya yāva hemantassa pacchimo divaso, tāva vassāvāsikaṃ demāti vutte kathinaṃ atthataṃ vā hotu anatthataṃ vā atītavassaṃvuṭṭhānameva pāpuṇāti. Gimhānaṃ paṭhamadivasato paṭṭhāya vutte pana mātikā āropetabbā – ‘‘atītavassāvāsassa pañca māsā atikkantā, anāgato catumāsaccayena bhavissati, kataravassāvāsassa detī’’ti? Sace ‘‘atītavassaṃvuṭṭhānaṃ dammī’’ti vadati, taṃantovassaṃvuṭṭhānameva pāpuṇāti, disāpakkantānampi sabhāgā gaṇhituṃ labhanti.

Sace ‘‘anāgate vassāvāsikaṃ dammī’’ti vadati, taṃ ṭhapetvā vassūpanāyikadivase gahetabbaṃ. Atha ‘‘agutto vihāro, corabhayaṃ atthi, na sakkā ṭhapetuṃ, gaṇhitvā vā āhiṇḍitu’’nti vutte ‘‘sampattānaṃ dammī’’ti vadati, bhājetvā gahetabbaṃ. Sace vadati ‘‘ito me bhante tatiye vasse vassāvāsikaṃ na dinnaṃ, taṃ dammī’’ti, tasmiṃ antovasse vuṭṭhabhikkhūnaṃ pāpuṇāti. Sace te disā pakkantā, añño vissāsiko gaṇhāti, dātabbaṃ. Atha ekoyeva avasiṭṭho, sesā kālaṅkatā, sabbaṃ ekasseva pāpuṇāti. Sace ekopi natthi, saṅghikaṃ hoti, sammukhībhūtehi bhājetabbaṃ.

Ādissa detīti ādisitvā paricchinditvā deti; yāguyā vātiādīsu ayamattho – yāguyā vā…pe… bhesajje vā ādissa deti. Tatrāyaṃ yojanā – bhikkhū ajjatanāya vā svātanāya vā yāguyā nimantetvā tesaṃ gharaṃ paviṭṭhānaṃ yāguṃ deti, yāguṃ datvā pītāya yāguyā ‘‘imāni cīvarāni, yehi mayhaṃ yāgu pītā, tesaṃ dammī’’ti deti, yehi nimantitehi yāgu pītā, tesaṃyeva pāpuṇāti. Yehi pana bhikkhācāravattena gharadvārena gacchantehi vā gharaṃ paviṭṭhehi vā yāgu laddhā, yesaṃ vā āsanasālato pattaṃ āharitvā manussehi nītā, yesaṃ vā therehi pesitā, tesaṃ na pāpuṇāti. Sace pana nimantitabhikkhūhi saddhiṃ aññepi bahū āgantvā antogehañca bahigehañca pūretvā nisinnā, dāyako ca evaṃ vadati – ‘‘nimantitā vā hontu animantitā vā, yesaṃ mayā yāgu dinnā, sabbesaṃ imāni vatthāni hontū’’ti sabbesaṃ pāpuṇanti. Yehi pana therānaṃ hatthato yāgu laddhā , tesaṃ na pāpuṇanti. Atha so ‘‘yehi mayhaṃ yāgu pītā, sabbesaṃ hontū’’ti vadati, sabbesaṃ pāpuṇanti. Bhattakhādanīyesupi eseva nayo.

Cīvare vāti pubbepi yena vassaṃ vāsetvā bhikkhūnaṃ cīvaraṃ dinnapubbaṃ hoti, so ce bhikkhū bhojetvā vadati – ‘‘yesaṃ mayā pubbe cīvaraṃ dinnaṃ, tesaṃyeva imaṃ cīvaraṃ vā suttaṃ vā sappimadhuphāṇitādīni vā hontū’’ti, sabbaṃ tesaṃyeva pāpuṇāti. Senāsane vāti yo mayā kārite vihāre vā pariveṇe vā vasati, tassidaṃ hotū’’ti vutte tasseva hoti. Bhesajje vāti ‘‘mayaṃ kālena kālaṃ therānaṃ sappiādīni bhesajjāni dema, yehi tāni laddhāni, tesaṃyevidaṃ hotū’’ti vutte tesaṃyeva hoti.

Puggalassa detīti ‘‘imaṃ cīvaraṃ itthannāmassa dammī’’ti evaṃ parammukhā vā pādamūle ṭhapetvā ‘‘imaṃ bhante tumhākaṃ dammī’’ti evaṃ sammukhā vā deti. Sace pana ‘‘idaṃ tumhākañca tumhākaṃ antevāsikānañca dammī’’ti evaṃ vadati, therassa ca antevāsikānañca pāpuṇāti. Uddesaṃ gahetuṃ āgato gahetvā gacchanto ca atthi, tassāpi pāpuṇāti. ‘‘Tumhehi saddhiṃ nibaddhacārikabhikkhūnaṃ dammī’’ti vutte uddesantevāsikānaṃ vattaṃ katvā uddesaparipucchādīni gahetvā vicarantānaṃ sabbesaṃ pāpuṇāti. Ayaṃ puggalassa detīti imasmiṃ pade vinicchayo. Sesaṃ sabbattha uttānamevāti.

Cīvarakkhandhakavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app