8. Anussatikammaṭṭhānaniddesavaṇṇanā

Maraṇassatikathāvaṇṇanā

167.Itoti devatānussatiyā. Sā hi chasu anussatīsu sabbapacchā niddiṭṭhattā āsannā, paccakkhā ca. Anantarāyāti tadanantaraṃ uddiṭṭhattā vuttaṃ. Maraṇassa sati maraṇassatīti maraṇaṃ tāva dassetuṃ ‘‘tattha maraṇa’’ntiādi vuttaṃ. Kāmañcettha khandhānaṃ bhedo ‘‘jarāmaraṇaṃ dvīhi khandhehi saṅgahita’’nti (dhātu. 71) vacanato cutikhandhānaṃ vināso maraṇanti vattabbaṃ, visesato pana taṃ jīvitindriyassa vināsabhāvena kammaṭṭhānikānaṃ paccupatiṭṭhatīti ‘‘jīvitindriyassa upacchedo’’ti vuttaṃ. Tenevāha niddese ‘‘kaḷevarassa nikkhepo jīvitindriyassupacchedo’’ti (vibha. 236; dī. ni. 2.390; ma. ni. 1.92, 123). Tattha ekabhavapariyāpannassāti ekena bhavena paricchinnassa. Jīvitindriyassa upacchedoti jīvitindriyappabandhassa vicchedo āyukkhayādivasena antaradhānaṃ. Samucchedamaraṇanti arahato santānassa sabbaso ucchedabhūtaṃ maraṇaṃ. Saṅkhārānaṃ khaṇabhaṅgasaṅkhātanti saṅkhatadhammānaṃ udayavayaparicchinnassa pavattikhaṇassa bhaṅgo nirodhoti saṅkhaṃ gataṃ. Khaṇikamaraṇanti yathāvuttakhaṇavantaṃ tasmiṃyeva khaṇe labbhamānaṃ maraṇaṃ. Yaṃ khandhappabandhaṃ upādāya rukkhādisamaññā, tasmiṃ anupacchinnepi allatādivigamanaṃ nissāya matavohāro sammutimaraṇaṃ. Na taṃ idha adhippetanti taṃ samucchedakhaṇikasammutimaraṇaṃ idha maraṇānussatiyaṃ nādhippetaṃ abāhullato, anupaṭṭhahanato, asaṃvegavatthuto cāti adhippāyo.

Adhippetaṃ satiyā ārammaṇabhāvena. Āyuādīnaṃ khayakāle maraṇaṃ kālamaraṇaṃ. Tesaṃ aparikkhīṇakāle maraṇaṃ akālamaraṇaṃ. ‘‘Kālamaraṇaṃ puññakkhayenā’’ti idaṃ yathādhikāraṃ sampattibhavavasena vuttaṃ, vipattibhavavasena pana ‘‘pāpakkhayenā’’ti vattabbaṃ.

Āyusantānajanakapaccayasampattiyāti āyuppabandhassa pavattāpanakānaṃ āhārādipaccayānaṃ sampattiyaṃ. Vipakkavipākattāti attano phalānurūpaṃ dātabbavipākassa dinnattā. Gatikālāhārādisampattiyāabhāvenāti devānaṃ viya gatisampattiyā, paṭhamakappiyānaṃ viya kālasampattiyā, uttarakurukādīnaṃ viya āhārasampattiyā ca abhāvena. Ādi-saddena utusukkasoṇitādiṃ pariggayhati. Ajjatanakālapurisānaṃ viyāti viya-saddo aṭṭhāne paṭṭhapito, ajjatanakālapurisānaṃ vassasatamattaparimāṇassa viya āyuno khayavasenāti yojanā. Evaṃ hi anāgatepi paramāyuno saṅgaho kato hoti, atīte pana gatisampattiyā viya kālāhārādisampattiyā bhāvena anekavassasahassa parimāṇopi āyu ahosi. Ayañca vibhāgo vattamānassa antarakappassa vasena vuttoti daṭṭhabbaṃ. Kalāburājādīnanti ādi-saddena nandayakkhanandamāṇavakādīnaṃ saṅgaho daṭṭhabbo. Taṃ sabbampīti yaṃ ‘‘kālamaraṇaṃ akālamaraṇaṃ, tatthāpi puññakkhayamaraṇaṃ āyukkhayamaraṇaṃ ubhayakkhayamaraṇaṃ upakkamamaraṇa’’nti vuttappabhedaṃ maraṇaṃ, taṃ sabbampi.

168.Yonisoti upāyena. Manasikāroti maraṇārammaṇo manasikāro. Yena pana upāyena manasikāro pavattetabbo, taṃ byatirekamukhena dassetuṃ ‘‘ayoniso pavattayato’’tiādi vuttaṃ. Tattha ayoniso pavattayatoti anupāyena satiṃ, saṃvegaṃ, ñāṇañca anupaṭṭhapetvā maraṇaṃ anussarato. Tadetaṃ sabbampīti sokapāmojjānaṃ uppajjanaṃ, saṃvegassa anuppajjanaṃ, santāsassa uppajjanañca yathākkamaṃ satisaṃvegañāṇaviharato hoti. Yo hi ‘‘maraṇaṃ nāmetaṃ jātassa ekantika’’nti paṇḍitānaṃ vacanaṃ sarati, tattha saṃvegajāto hoti sampajāno ca, tassa iṭṭhajanamaraṇādinimittaṃ sokādayo anokāsāva. Tasmāti yasmā ayoniso manasikāraṃ pavattayato ete dosā, tasmā. Tattha tatthāti araññasusānādīsu. Hatamatasatteti corādīhi hate, sarasena mate ca satte. Diṭṭhapubbā sampatti yesaṃ te diṭṭhapubbasampattī, tesaṃ diṭṭhapubbasampattīnaṃ. Yojetvāti upaṭṭhapetvā. Ekaccassāti tikkhindriyassa ñāṇuttarassa.

169.Vadhakapaccupaṭṭhānatoti ghātakassa viya pati pati upaṭṭhānato āsannabhāvato. Sampattivipattitoti ārogyādisampattīnaṃ viya jīvitasampattiyā vipajjanato. Upasaṃharaṇatoti paresaṃ maraṇaṃ dassetvā attano maraṇassa upanayanato. Kāyabahusādhāraṇatoti sarīrassa bahūnaṃ sādhāraṇabhāvato. Āyudubbalatoti jīvitassa dubbalabhāvato. Animittatoti maraṇassa vavatthitanimittābhāvato . Addhānaparicchedatoti kālassa paricchannabhāvato. Khaṇaparittatoti jīvitakkhaṇassa ittarabhāvato.

Vadhakapaccupaṭṭhānatoti ettha viya-saddo luttaniddiṭṭhoti dassento ‘‘vadhakassa viya paccupaṭṭhānato’’ti vatvā tamevatthaṃ vivaranto ‘‘yathā hī’’tiādimāha. Tattha cārayamānoti āgurento paharaṇākāraṃ karonto. Paccupaṭṭhitova upagantvā ṭhito samīpe eva. Jarāmaraṇaṃ gahetvāva nibbattanti ‘‘yathā hi ahicchattakamakuḷaṃ uggacchantaṃ paṃsuvirahitaṃ na hoti, evaṃ sattā nibbattantā jarāmaraṇavirahitā na hontī’’ti ettakena upamā. Ahicchattakamakuḷaṃ kadāci katthaci paṃsuvirahitampi bhaveyya, sattā pana kathañcipi jarāmaraṇavirahitā na hontīti khaṇikamaraṇaṃ tāva upamābhāvena dassetvā idhādhippetaṃ maraṇaṃ dassetuṃ ‘‘tathā hī’’tiādi vuttaṃ. Atha vā yadime sattā jarāmaraṇaṃ gahetvāva nibbattanti, nibbattisamanantarameva maritabbanti codanaṃ sandhāyāha ‘‘tathā hī’’tiādi. Avassaṃ maraṇatoti avassaṃ maritabbato, ekantena maraṇasabbhāvato vā. Pabbateyyāti pabbatato āgatā. Hārahārinīti pavāhe patitassa tiṇapaṇṇādikassa ativiya haraṇasīlā. Sandatevāti savati eva. Vattatevāti pavāhavasena vattati eva na tiṭṭhati.

Yamekarattinti yassaṃ ekarattiyaṃ, bhummatthe upayogavacanaṃ daṭṭhabbaṃ, accantasaṃyoge vā. Paṭhamanti sabbapaṭhamaṃ paṭisandhikkhaṇe. Gabbheti mātukucchiyaṃ. Māṇavoti satto. Yebhuyyena sattā rattiyaṃ paṭisandhiṃ gaṇhantīti rattiggahaṇaṃ. Abbhuṭṭhitovāti uṭṭhitaabbho viya, abhimukhabhāvena vā uṭṭhitova maraṇassāti adhippāyo. So yātīti so māṇavo yāti, paṭhamakkhaṇato paṭṭhāya gacchateva. Sa gacchaṃ na nivattatīti so evaṃ gacchanto khaṇamattampi na nivattati, aññadatthu maraṇaṃyeva upagacchati.

Kunnadīnanti pabbatato patitānaṃ khuddakanadīnaṃ. Pāto āporasānugatabandhanānanti purimadivase divā sūriyasantāpena anto anupavisitvā puna rattiyaṃ bandhanamūlaṃ upagatena āporasena tintasithilabandhanatāya pāto āporasānugatabandhanānaṃ.

Accayantīti atikkamanti. Uparujjhatīti nirujjhati. Udakameva odakaṃ, udakoghaṃ vā . Yasmā accayanti ahorattā, tasmā jīvitaṃ uparujjhati. Yasmā jīvitaṃ uparujjhati, tasmā āyu khīyati maccānaṃ. Papatatoti papatanato bhayaṃ sāmikānaṃ rukkhe ṭhatvā kamme viniyuñjitukāmānaṃ, heṭṭhā paviṭṭhānaṃ vā. Uggamanaṃ pati uggamananimittaṃ. Mā maṃ amma nivāraya pabbajjāyāti adhippāyo.

Koci mittamukhasatturandhagavesī saha vattamānopi na haneyya, ayaṃ pana ekaṃsena hanatiyevāti dassetuṃ ‘‘sahajātiyā āgatato’’ti vatvā ‘‘jīvitaharaṇato cā’’ti vuttaṃ.

170.Nanti sampattiṃ. Sukhīti dibbasadisehi bhogehi, ādhipateyyena ca sukhasamaṅgī. Dehabandhenāti sarīrena. Asokoti asokamahārājā. Sokamāgatoti socitabbataṃ gato.

Ārogyaṃ yobbanānaṃ. Byādhijarāpariyosānatā jīvitassa maraṇapariyosānatāya udāharaṇavasena ānītā, paccayabhāgavasena vā. Lokoyeva lokasannivāso yathā sattāvāsāti, sannivasitabbatāya vā sattanikāyo lokasannivāso. Anugatoti anubandho paccatthikena viya. Anusaṭoti anupaviṭṭho upavisena viya. Abhibhūtoti ajjhotthaṭo maddahatthīhi viya. Abbhāhatoti pahaṭo bhūtehi viya.

Selāti silāmayā, na paṃsuādimayā. Vipulāti mahantā anekayojanāyāmavitthārā. Nabhaṃ āhaccāti vipulattā eva ākāsaṃ abhivihacca sabbadisāsu pharitvā. Anupariyeyyunti anuvicareyyuṃ. Nippothentāti attanā āghātitaṃ cuṇṇavicuṇṇaṃ karontā. Adhivattantīti adhibhavanti. Kulena vā rūpena vā sīlena vā sutena vā saddhādīhi vā seṭṭhoti sambhāvanāya khattiyādīsu na kañci parivajjeti. Tehi eva nihīnoti avamaññamānāya suddādīsu na kañci parivajjeti. Aññadatthu sabbameva abhimaddati nimmathati. Daṇḍādiupāyā ca tattha avisayā evāti dassetuṃ ‘‘na tattha hatthīnaṃ bhūmī’’tiādi vuttaṃ. Tattha mantayuddhenāti āthabbaṇavedavihitena mantasaṅgāmappayogena. Dhanenāti dhanadānena. -saddo avuttavikappanattho. Tena sāmaṃ, bhedañca saṅgaṇhāti.

171.Parehi saddhiṃ attano upasaṃharaṇatoti parehi matehi saddhiṃ ‘‘tepi nāma matā, kimaṅgaṃ pana mādisā’’ti attano maraṇassa upanayanato. Yasamahattatoti parivāramahattato, vibhavamahattato ca. Puññamahattatoti mahāpuññabhāvato. Thāmamahattatoti vīriyabalamahattato. Yudhiṭṭhilo dhammaputto. Cānuro yo baladevena nibbuddhaṃ katvā mārito.

Saha iddhīhīti vejayantakampananandopanandadamanādīsu diṭṭhānubhāvāhi attano iddhīhi saddhiṃ maccumukhaṃ paviṭṭho.

Kalaṃ nagghanti soḷasinti soḷasannaṃ pūraṇabhāgaṃ na agghanti. Idaṃ vuttaṃ hoti – āyasmato therassa sāriputtassa paññaṃ soḷasabhāge katvā tato ekaṃ bhāgaṃ soḷasadhā gahetvā laddhaṃ ekabhāgasaṅkhātaṃ kalaṃ sammāsambuddhaṃ ṭhapetvā aññesaṃ sattānaṃ paññā na agghantīti.

Sabbassāpi saṃkilesapakkhassa samugghāto ñāyena āraddhavīriyassa hotīti āha ‘‘ñāṇavīriyabalenā’’ti. Sammādiṭṭhisammāvāyāmesu hi siddhesu aṭṭhaṅgiko ariyamaggo siddhova hotīti. Ekākībhāvena khaggavisāṇakappā. Paratoghosena vinā sayameva bhūtā paṭividdhākuppāti sayambhuno.

Hatthagatasuvaṇṇavalayānaṃ aññamaññaṃ saṅghaṭṭanaṃ vaṃsakaḷīrassa katthaci asattatāti evamādikaṃ taṃ taṃ nimittaṃ kāraṇaṃ āgamma. Vīmaṃsantāti pavattinivattiyo upaparikkhantā. Mahantānaṃ sīlakkhandhādīnaṃ esanaṭṭhena mahesayo. Ekacariyanivāsenāti ekacariyanivāsamattena, na sīlādinā. Khaggamigasiṅgasamā upamā yesaṃ, khaggamigasiṅgaṃ vā samūpamā yesaṃ te khaggasiṅgasamūpamā.

Tambanakhatuṅganakhatādiasītianubyañjanapaṭimaṇḍitehi suppatiṭṭhitapādatādīhi dvattiṃsāya mahāpurisalakkhaṇehi vicitro acchariyabbhuto rūpakāyo etassāti asīti…pe… rūpakāyo. Saha vāsanāya sabbesaṃ kilesānaṃ pahīnattā sabbākāraparisuddhasīlakkhandhādiguṇaratanehi samiddho dhammakāyo etassāti sabbākāra…pe… dhammakāyo. Ṭhānasoti taṅkhaṇeyeva.

Evaṃmahānubhāvassāti evaṃ yathāvuttarūpakāyasampattiyā, dhammakāyasampattiyā ca viññāyamānavipulāparimeyyabuddhānubhāvassa, vasaṃ nāgataṃ anupagamanavasenāti adhippāyo.

Maraṇaṃ sāmaññaṃ etassāti maraṇasāmañño, tassa bhāvo maraṇasāmaññatā, tāya.

172.Kimikulānanti kimisamūhānaṃ, kimijātīnaṃ vā. Jīyantīti jaraṃ pāpuṇanti.

Nikkhanteti vītivatte. Paṭihitāyāti paccānugatāya. So mamassa antarāyoti sā yathāvuttā na kevalaṃ kālakiriyāva, atha kho mama atidullabhaṃ khaṇaṃ labhitvā ṭhitassa satthusāsanamanasikārassa antarāyo assa bhaveyya. Byāpajjeyyāti vipattiṃ gaccheyya. Satthakena viya aṅgapaccaṅgānaṃ kantanakā maraṇakāle sandhibandhanacchedanakavātā satthakavātā.

173.Abalanti balahīnaṃ. Dubbalanti tasseva vevacanaṃ. Abhāvattho hi ayaṃ du-saddo ‘‘dussīlo (a. ni. 5.213; a. ni. 10.75) duppañño’’tiādīsu (ma. ni. 1.449) viya. Tadetaṃ āyu. Assāsapassāsānaṃ samavuttitā aparāparaṃ pavesanikkhamova. Bahi nikkhantanāsikavāte anto apavisante, paviṭṭhe vā anikkhamanteti ekasseva pavesanikkhamo viya vuttaṃ, taṃ nāsikavātabhāvasāmaññenāti daṭṭhabbaṃ. Adhimattatāya accāsannaadhiṭṭhānādinā. Tadabhāvo hi iriyāpathānaṃ samavuttitā. Atisītena abhibhūtassa kāyassa vipajjanaṃ mahiṃsaraṭṭhādīsu himapātakālena dīpetabbaṃ. Tattha hi sattā sītena bhinnasarīrā jīvitakkhayaṃ pāpuṇanti. Atiuṇhena abhibhūtassa vipajjanaṃ marukantāre uṇhābhitattāya pacchiṃ, tattha ṭhapitaṃ upari sāṭakaṃ, puttañca akkamitvā matāya itthiyā dīpetabbaṃ. Mahābhūtānaṃ samavuttitā pakopābhāvo . Pathavīdhātuādīnaṃ pakopena sarīrassa vikārāpatti parato dhātukammaṭṭhānakathāyaṃ āgamissati. Yuttakāleti bhuñjituṃ yuttakāle khuddābhibhūtakāle.

174.Avavatthānatoti kālādivasena vavatthānābhāvato. Vavatthānanti cettha paricchedo adhippeto, na asaṅkarato vavatthānaṃ, nicchayo cāti āha ‘‘paricchedābhāvato’’ti. Na nāyareti na ñāyanti.

Itoparanti ettha paranti paraṃ aññaṃ kālanti attho. Tena orakālassāpi saṅgaho siddho hoti. Paramāyuto orakālaṃ eva cettha ‘‘para’’nti adhippetaṃ. Tato paraṃ sattānaṃ jīvanassa abhāvato ‘‘vavatthānābhāvato’’ti vattuṃ na sakkāti. Abbudapesītiādīsu ‘‘abbudakāle pesikāle’’tiādinā kāla-saddo paccekaṃ yojetabbo. Kāloti idha pubbaṇhādivelā adhippetā. Tenāha ‘‘pubbaṇhepi hī’’tiādi. Idheva dehena patitabbanti sambandho. Anekappakāratoti nagare jātānaṃ gāme, gāme jātānaṃ nagare, vane jātānaṃ janapade, janapade jātānaṃ vanetiādinā anekappakārato. Ito cutenāti ito gatito cutena. Idha imissaṃ gatiyaṃ. Yantayuttagoṇo viyāti yathā yante yuttagoṇo yantaṃ nātivattati, evaṃ loko gatipañcakanti ettakena upamā.

175.Appaṃ vā bhiyyoti vassasatato upari ‘‘dasa vā vassāni, vīsati vā’’tiādinā dutiyaṃ vassasataṃ apāpuṇanto appakaṃ vā jīvatīti attho. Gamanīyoti gandhabbo upapajjanavasena. Samparāyoti paraloko.

Hīḷeyyāti paribhaveyya na sambhāveyya. Nanti āyuṃ. Suporisoti sādhupuriso paññavā. Careyyāti sucaritaṃ careyya. Tenāha ‘‘ādittasīsovā’’ti.

Sattahi upamāhīti –

‘‘Seyyathāpi, brāhmaṇa, tiṇagge ussāvabindu sūriye uggacchante khippaṃyeva paṭivigacchati, na ciraṭṭhitikaṃ hoti. Udake udakapubbuḷaṃ. Udake daṇḍarāji. Nadī pabbateyyā dūraṅgamā sīghasotā hārahārinī. Balavā puriso jivhagge kheḷapiṇḍaṃ saṃyūhitvā akasireneva vameyya. Divasaṃ santatte ayokaṭāhe maṃsapesi pakkhittā khippaṃyeva paṭivigacchati, na ciraṭṭhitikā hoti. Gāvī vajjhā āghātanaṃ nīyamānā yaṃ yadeva pādaṃ uddharati, santikeva hoti vadhassa, santikeva maraṇassa, evamevaṃ kho, brāhmaṇa, govajjhūpamaṃ jīvitaṃ manussānaṃ parittaṃ lahukaṃ bahudukkhaṃ bahupāyāsaṃ mantāyaṃ boddhabbaṃ, kattabbaṃ kusalaṃ, caritabbaṃ brahmacariyaṃ, natthi jātassa amaraṇa’’nti (a. ni. 7.74) –

Evamāgatāhi imāhi sattahi upamāhi alaṅkataṃ.

Rattindivanti ekaṃ rattindivaṃ. Bhagavato sāsananti ariyamaggapaṭivedhāvahaṃ satthu ovādaṃ. Bahuṃ vata me kataṃ assāti bahuṃ vata mayā attahitaṃ pabbajitakiccaṃ kataṃ bhaveyya. Tadantaranti taṃ khaṇaṃ tattakaṃ velaṃ. Ekaṃ piṇḍapātanti ekaṃ divasaṃ yāpanappahonakaṃ piṇḍapātaṃ. Dandhanti mandaṃ cirāya. Avissāsiyo avissāsanīyo.

176. Citte dharanteyeva sattānaṃ jīvitavohāro, cittassa ca atiittaro khaṇo lahuparivattibhāvato. Yathāha bhagavā ‘‘nāhaṃ, bhikkhave, aññaṃ ekadhammampi samanupassāmi, yaṃ evaṃ lahuparivattaṃ, yathayidaṃ citta’’nti (a. ni. 1.48; kathā. 335). Tasmā sattānaṃ jīvitaṃ ekacittakkhaṇikattā lahusaṃ ittaranti dassento ‘‘paramatthato’’tiādimāha. Tattha ‘‘paramatthato’’ti iminā yāyaṃ ‘‘yo ciraṃ jīvati, so vassasata’’ntiādinā sattānaṃ (dī. ni. 2.7; saṃ. ni. 1.145; a. ni. 7.74) jīvitappavatti vuttā, sā pabandhavisayattā vohāravasenāti taṃ paṭikkhipati. ‘‘Atiparitto’’ti iminā –

‘‘Seyyathāpi, bhikkhave, cattāro daḷhadhammā dhanuggahā susikkhitā katahatthā katūpāsanā catuddisā ṭhitā assu, atha puriso āgaccheyya ‘ahaṃ imesaṃ…pe… katūpāsanānaṃ catuddisā kaṇḍe khitte appatiṭṭhite pathaviyaṃ gahetvā āharissāmī’ti. Yathā ca, bhikkhave, tassa purisassa javo, yathā ca candimasūriyānaṃ javo, tato sīghataro. Yathā ca, bhikkhave, tassa purisassa javo, yathā ca candimasūriyānaṃ javo, yathā ca yā devatā candimasūriyānaṃ purato dhāvanti, tāsaṃ devatānaṃ javo, tato sīghataraṃ āyusaṅkhārā khīyantī’’ti (saṃ. ni. 2.228) –

Evaṃ vuttaṃ parittampi paṭikkhipati. Tatra hi gamanassādānaṃ devaputtānaṃ heṭṭhupariyena paṭimukhaṃ dhāvantānaṃ sirasi, pāde ca baddhakhuradhārāsannipātatopi parittako rūpajīvitindriyassa so khaṇo vutto, cittassa pana ativiya parittataro, yassa upamāpi natthi. Tenevāha ‘‘yāvañcidaṃ, bhikkhave, upamāpi na sukarā, yāva lahuparivattaṃ citta’’nti (a. ni. 1.48). Jīvitakkhaṇoti jīvanakkhaṇo. Ekacittappavattimattoyeva ekassa cittassa pavattimatteneva sattānaṃ paramatthato jīvanakkhaṇassa paricchinnattā. Idāni tamatthaṃ upamāya pakāsento ‘‘yathā nāmā’’tiādimāha. Tattha pavattamānanti pavattantaṃ. Ekacittakkhaṇikanti ekacittakkhaṇamattavantaṃ. Tasmiṃ citte niruddhamatteti yena vattamānacittakkhaṇena ‘‘jīvatī’’ti vuccati, tasmiṃ citte nirodhaṃ bhaṅgaṃ pattamatte taṃsamaṅgī satto niruddho matoti vuccati. Vuttamevatthaṃ pāḷiyā vibhāvetuṃ ‘‘yathāhā’’tiādi vuttaṃ. Tena tīsupi kālesu sattānaṃ paramatthato jīvanaṃ nāma cittakkhaṇavasenevāti dasseti.

Jīvitanti jīvitindriyaṃ. Sukhadukkhāti sukhadukkhavedanā. Upekkhāpi hi sukhadukkhāsu eva antogadhā iṭṭhāniṭṭhabhāvato. Attabhāvoti jīvitavedanāviññāṇāni ṭhapetvā avasiṭṭhadhammā vuttā. Kevalāti attanā, niccabhāvena vā avomissā. Ekacittasamāyuttāti ekekena cittena sahitā. Lahuso vattati khaṇoti vuttanayena ekacittakkhaṇikatāya lahuko atiittaro jīvitādīnaṃ khaṇo vattati.

Ye niruddhā marantassāti cavantassa sattassa cutito uddhaṃ ‘‘niruddhā’’ti vattabbā ye khandhā. Tiṭṭhamānassa vā idhāti ye vā idha pavattiyaṃ tiṭṭhantassa dharantassa bhaṅgappattiyā niruddhā khandhā. Sabbepi sadisā te sabbepi ekasadisā. Kathaṃ? Gatā appaṭisandhikā puna āgantvā paṭisandhānābhāvena vigatā. Yathā hi cutikhandhā na nivattanti, evaṃ tato pubbepi khandhā, tasmā ekacittakkhaṇikaṃ sattānaṃ jīvitanti adhippāyo.

Anibbattena na jātoti anuppannena cittena jāto na hoti ajāto nāma hoti. Paccuppannena vattamānena cittena jīvati jīvamāno nāma hoti. Cittabhaṅgā mato lokoti cuticittassa viya sabbassapi tassa tassa cittassa bhaṅgappattiyā ayaṃ loko paramatthato mato nāma hoti niruddhassa appaṭisandhikattā. Evaṃ santepi paññatti paramatthiyā yā taṃ taṃ dharantaṃ cittaṃ upādāya ‘‘tisso jīvati, phusso jīvatī’’ti vacanappavattiyā visayabhūtā santānapaññatti, sā ettha paramatthiyā paramatthabhūtā. Tathā hi vadanti ‘‘nāmagottaṃ na jīratī’’ti (saṃ. ni. 1.76).

177.Aññataraññatarena ākārena. Cittanti kammaṭṭhānārammaṇaṃ cittaṃ. Āsevanaṃ labhatīti bhāvanāsevanaṃ labhati, bahiddhā vikkhepaṃ pahāya ekattavasena maraṇārammaṇameva hotīti. Tenāha ‘‘maraṇārammaṇā sati santiṭṭhatī’’ti. Sabhāvadhammānaṃ bhedo sabhāvadhammagatiko evāti āha ‘‘sabhāvadhammattā pana ārammaṇassā’’ti. Tenāha bhagavā ‘‘jarāmaraṇaṃ, bhikkhave, aniccaṃ saṅkhataṃ paṭiccasamuppanna’’ntiādi (saṃ. ni. 2.20). Saṃvejanīyattāti saṃvegajananato mahābhūtesu mahāvikāratā viya gayhamānā maraṇaṃ anussariyamānaṃ uparūpari ubbegameva āvahatīti tattha na bhāvanācittaṃ appetuṃ sakkoti. Yadi sabhāvadhammattā appanaṃ na pāpuṇāti, lokuttarajjhānaṃ ekaccāni arūpajjhānāni ca kathanti āha ‘‘lokuttarajjhānaṃ panā’’tiādi. Visuddhibhāvanānukkamavasenāti heṭṭhimavisuddhiyā ānubhāvena adhigatātisayāya paṭipadāñāṇadassanavisuddhibhāvanāya, sabbasaṅkhārehi nibbindanavirajjanādivisaṃyogādhimuttiappanāya ca paṭipakkhabhūtānaṃ pāpadhammānaṃ vigamoti evaṃbhūtassa visuddhibhāvanānukkamassa vasena lokuttarajjhānaṃ appanāppattameva hoti. Ārammaṇasamatikkamanamattaṃ tattha hotīti aññesaṃ sabhāvadhammārammaṇakammaṭṭhānānaṃ viya cittassa samādhāne byāpāro natthi. Yathāsamāhitena pana cittena ārammaṇasamatikkamanamattameva bhāvanāya kātabbaṃ, tasmā sabhāvadhammepi āruppajjhānaṃ appetīti.

Satataṃappamatto hoti saṃvegabahulattā, tato evassa sabbabhavesu anabhiratisaññāpaṭilābho. Jīvitanikantiṃ jahāti maraṇassa avassaṃbhāvitādassanato. Pāpagarahī hoti aniccasaññāpaṭilābhato, tato eva asannidhibahulatā, vigatamalamaccheratā ca. Tadanusārenāti aniccasaññāparicayānusārena. Abhāvitamaraṇāti abhāvitamaraṇānussaraṇā. Abhayo asammūḷho kālaṃ karoti pageva maraṇasaññāya sūpaṭṭhitattā.

Kāyagatāsatikathāvaṇṇanā

178. Buddhā uppajjanti etthāti buddhuppādo, buddhānaṃ uppajjanakālo, tasmā. Aññatra taṃ ṭhapetvā, aññasmiṃ kāleti attho. Na pavattapubbanti apavattapubbaṃ. Tato eva sabbatitthiyānaṃ avisayabhūtaṃ. Nanu ca sunettasatthārādayo (a. ni. 6.54; 7.66, 73), aññe ca tāpasaparibbājakā sarīraṃ ‘‘asubha’’nti jāniṃsu. Tathā hi sumedhatāpasena sarīraṃ jigucchantena vuttaṃ –

‘‘Yannūnimaṃ pūtikāyaṃ, nānākuṇapapūritaṃ;

Chaḍḍayitvāna gaccheyyaṃ, anapekkho anatthiko’’ti. (bu. vaṃ. 2.8) –

Ādi. Kāmaṃ bodhisattā, aññe ca tāpasādayo sarīraṃ ‘‘asubha’’nti jānanti, kammaṭṭhānabhāvena pana na jānanti. Tena vuttaṃ ‘‘aññatra buddhuppādā’’tiādi. Saṃvegāya saṃvattati yāthāvato kāyasabhāvappavedanato. Atthāyāti diṭṭhadhammikādiatthāya. Yogakkhemāyāti catūhi yogehi khemabhāvāya. Satisampajaññāyāti sabbattha satiavippavāsāya ca sattaṭṭhāniyasampajaññāya ca. Ñāṇadassanapaṭilābhāyāti vipassanāñāṇādhigamāya. Vijjāvimuttiphalasacchikiriyāyāti tisso vijjā, cittassa adhimutti nibbānaṃ, cattāri sāmaññaphalānīti etesaṃ paccakkhakaraṇāya. Amatassa nibbānassa adhigamahetutāya, amatasadisātappakasukhasahitatāya ca kāyagatāsati ‘‘amata’’nti vuttā. Paribhuñjantīti jhānasamāpajjanena vaḷañjanti. Parihīnanti jinaṃ. Viraddhanti anadhigamena virajjhitaṃ. Āraddhanti sādhitaṃ nipphāditaṃ. Anekehi ākārehi tesu tesu suttantesu pasaṃsitvā yaṃ taṃ kāyagatāsatikammaṭṭhānaṃ niddiṭṭhanti sambandho . Kattha pana niddiṭṭhanti? Kāyagatāsatisutte (ma. ni. 3.153 ādayo). Tattha hi ‘‘kathaṃ bhāvitā ca bhikkhave’’tiādinā ayaṃ desanā āgatā. Tatrāyaṃ saṅkhepattho – bhikkhave, kena pakārena kāyagatāsatibhāvanā bhāvitā, kena ca pakārena punappunaṃ katā ānāpānajjhānādīnaṃ nipphattiyā mahapphalā, tesaṃ tesaṃ vijjābhāgiyānaṃ, abhiññāsacchikaraṇīyānañca dhammānaṃ, aratiratisahanatādīnañca saṃsiddhiyā mahānisaṃsā ca hotīti? Ānāpānapabbanti ānāpānakammaṭṭhānāvadhi. Esa nayo sesesupi.

Dhātumanasikārakammaṭṭhānena yadipi upacārasamādhi ijjhati, sammasanavāro pana tattha sātisayoti dhātumanasikārapabbampi ‘‘vipassanāvasena vutta’’nti vuttaṃ. ‘‘Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatīto’’ti (dī. ni. 2.379; ma. ni. 1.112) tattha tattha asubhāniccatādīhi saddhiṃ kāye ādīnavassa vibhāvanavasena desanāya āgatattā ‘‘navasivathika…pe… vuttānī’’ti vuttaṃ. Ettha uddhumātakādīsūti etesu sivathikapabbesu āgatauddhumātakādīsu. Ānāpānassativasenāti ānāpānassatibhāvanāvasena. Yo upari ‘‘karīsaṃ matthaluṅga’’nti matthaluṅgakoṭṭhāso gayhati, taṃ idha pāḷiyaṃ (ma. ni. 3.154) aṭṭhimiñjeneva saṅgaṇhitvā desanā āgatāti dassento ‘‘matthaluṅgaṃ aṭṭhimiñjena saṅgahetvā’’ti āha . Idhāti imasmiṃ anussatiniddese. Kāyaṃ gatā, kāye vā gatā sati kāyagatāsatīti satisīsena idaṃ dvattiṃsākārakammaṭṭhānaṃ adhippetanti yojanā.

179.Catumahābhūtikanti catumahābhūtasannissayaṃ. Pūtikāyanti pūtibhūtaṃ paramaduggandhakāyaṃ. Ṭhānagamanāvatthaṃ sarīraṃ sandhāya, tassa vā avayavesu sabbaheṭṭhimaṃ pādatalanti vuttaṃ ‘‘uddhaṃ pādatalā’’ti. Tiriyaṃ tacaparicchinnanti ettha nanu kesalomanakhānaṃ, tacassa ca atacaparicchinnatā atthīti? Kiñcāpi atthi, tacaparicchinnabahulatāya pana kāyassa tacaparicchinnatā hotīti evaṃ vuttaṃ. Taco pariyanto assāti tacapariyantoti etena pana vacanena kāyekadesabhūto taco gahito eva, tappaṭibaddhā ca kesādayo tadanupaviṭṭhamūlā tacapariyantāva hontīti dvattiṃsākārasamūho sabbopi kāyo tacapariyanto vuttoti veditabbo.

Atthīti vacanavipallāsena vuttaṃ, nipātapadaṃ vā etaṃ. Tasmā tīsupi saṅkhāsu tadevassa rūpaṃ. Tenāha ‘‘saṃvijjantī’’ti. Akkharacintakehi sarīre kāya-saddaṃ vaṇṇantehipi asucisamudāyabhāveneva icchitabboti dassento ‘‘asucisañcayato’’ti vatvā puna naṃ niruttinayena dassetuṃ ‘‘kucchitāna’’ntiādi vuttaṃ. Tattha āyabhūtatoti uppattiṭṭhānabhūtattā. ‘‘Pūraṃ nānappakārassā’’ti vuttaṃ. ‘‘Ke pana te pakārā? Yehi nānappakāraṃ asuci vutta’’nti te kesādike dassetuṃ pāḷiyaṃ ‘‘kesā lomā’’tiādi vuttanti imamatthaṃ dīpento āha ‘‘ete kesādayo dvattiṃsākārā’’ti. Ākārā pakārāti hi eko atthoti. Evaṃ sambandhoti ‘‘atthi imasmiṃ kāye nakhā’’tiādinā sabbakoṭṭhāsesu ‘‘atthi imasmiṃ kāye’’ti padattayena sambandho veditabbo.

Paritoti tiriyaṃ, samantato vā pādatalakesamūlesu ca tacassa labbhanato. Sucibhāvanti sucino sabbhāvaṃ, sucimeva vā.

180. Yena vidhinā uggahe kusalo hoti, so sattavidho vidhi ‘‘uggahakosalla’’nti vuccati, tannibbattaṃ vā ñāṇaṃ. Manasikārakosallepi eseva nayo.

Sajjhāyantā vāti sajjhāyaṃ karontā eva. Tesaṃ kira cattāro māse sajjhāyantānaṃ sajjhāyamaggeneva koṭṭhāse upadhārentānaṃ paṭipāṭiyā dvattiṃsākārā vibhūtatarā hutvā khāyiṃsu, paṭikkūlasaññā saṇṭhāsi, te tasmiṃ nimitte jhānaṃ appetvā jhānapādakaṃ vipassanaṃ vaḍḍhetvā dassanamaggaṃ paṭivijjhiṃsu. Tena vuttaṃ ‘‘sajjhāyantā va sotāpannā ahesu’’nti.

Paricchinditvāti tacapañcakādivaseneva paricchedaṃ katvā. Pathavīdhātubahulabhāvato matthaluṅgassa karīsāvasāne tantiāropanamāha. Ettha ca maṃsaṃ, nhāru, aṭṭhi, aṭṭhimiñjaṃ vakkaṃ, vakkaṃ aṭṭhimiñjaṃ, aṭṭhi, nhāru, maṃsaṃ, taco, dantā, nakhā, lomā, kesāti evaṃ vakkapañcakādīsu anulomasajjhāyaṃ vatvā paṭilomasajjhāyo purimehi sambandho vutto. Svāyaṃ sammohavinodaniyaṃ (vibha. aṭṭha. 356) visuṃ tipañcāhaṃ, purimehi ekato tipañcāhanti chapañcāhaṃ sajjhāyo vutto, tattha ādiantadassanavasena vuttoti daṭṭhabbo. Anulomapaṭilomasajjhāyepi hi paṭilomasajjhāyo antimo hoti, sajjhāyappakārantaraṃ vā etampīti veditabbaṃ.

Hatthasaṅkhalikāti aṅgulipantimāha.

Manasā sajjhāyoti cittena cintanamāha, yaṃ mānasaṃ ‘‘jappana’’nti vuccati, sammadeva ajjhāyoti vā sajjhāyo, cintananti attho. Cirataraṃ suṭṭhu pavattanena paguṇabhūtā kammaṭṭhānatanti samāvajjitvā manasi karontassa ādito paṭṭhāya yāva pariyosānā katthaci asajjamānā nirantarameva upaṭṭhāti, tadanusārena tadatthopi vibhūtataro hutvā khāyatīti āha ‘‘vacasā sajjhāyo hi…pe… paṭivedhassa paccayo hotī’’ti. Lakkhaṇapaṭivedhassāti asubhalakkhaṇapaṭivedhassa.

Paṭikkūlasabhāvasallakkhaṇassa kassaci vaṇṇaggahaṇamukhena koṭṭhāsā vavatthānaṃ gacchanti, kassaci saṇṭhānaggahaṇamukhena, kassaci disāvibhāgaggahaṇamukhena, kassaci patiṭṭhitokāsaggahaṇamukhena, kassaci sabbaso paricchijjaggahaṇamukhenāti vaṇṇādito sallakkhaṇaṃ uggahakosallāvahaṃ vuttanti taṃ dassento ‘‘kesādīnaṃ vaṇṇo vavatthapetabbo’’tiādimāha.

Attano bhāgo sabhāgo, sabhāgena paricchedo sabhāgaparicchedo, heṭṭhuparitiriyapariyantehi, sakoṭṭhāsikakesantarādīhi ca paricchedoti attho. Amissakatāvasenāti koṭṭhāsantarehi avomissakatāvasena. Asabhāgo hi idha ‘‘visabhāgo’’ti adhippeto, na viruddhasabhāgo. Svāyamattho kesādisaddato eva labbhati. Saddantaratthāpohanavasena saddo atthaṃ vadatīti ‘‘kesā’’ti vutte ‘‘akesā na hontī’’ti ayamattho viññāyati. Ke pana te akesā? Lomādayo, na ca ghaṭādīsu pasaṅgopakaraṇeneva tesaṃ nivattitattā.

Paṭikkūlavaseneva kathitaṃ dhātuvibhāgassa sāmaññatopi agahitattā. Tattheva visuṃ dhātukammaṭṭhānassa kathitattā ca dhātuvibhaṅgo pakkusātisuttaṃ (ma. ni. 3.342) vibhaṅgappakaraṇe dhātuvibhaṅgapāḷi (vibha. 172 ādayo) ca. Yassa vaṇṇato upaṭṭhāti kesādi, taṃ puggalaṃ sandhāya jhānāni kesādīsu vaṇṇakasiṇārammaṇāni vibhattāni. Ñatvā ācikkhitabbanti yadatthaṃ vuttaṃ, taṃ dassetuṃ ‘‘tattha dhātuvasenā’’tiādi vuttaṃ. Idhāti imasmiṃ paṭikkūlamanasikārapabbe. Kāyagatāsatisutte (ma. ni. 3.153 ādayo) hi paṭikkūlamanasikārapabbaṃ gahetvā idha kāyagatāsatibhāvanā niddisīyati.

181.Na ekantarikāyāti ekantarikāyapi na manasi kātabbaṃ, pageva dvantarikādināti adhippāyo. Na bhāvanaṃ sampādeti, lakkhaṇapaṭivedhaṃ na pāpuṇāti ekantarikāya manasi karontoti sambandho.

Okkamanavissajjananti paṭipajjitabbavissajjetabbe magge. Pucchitvāva gantabbaṃ hoti gahetabbavissajjetabbaṭṭhānassa asallakkhaṇato. Kammaṭṭhānaṃ pariyosānaṃ pāpuṇātīti ādito paṭṭhāya yāva pariyosānā manasikāramattaṃ hotīti adhippāyo. Avibhūtaṃ pana hoti paṭikkūlākārassa suṭṭhu asallakkhaṇato. Tato eva na visesaṃ āvahati.

Kammaṭṭhānaṃ pariyosānaṃ na gacchatīti paṭipāṭiyā sabbakoṭṭhāse manasi karotoyeva vibhūtā hutvā upaṭṭhahanti. Te sātisayaṃ pāṭikkūlato manasi karontassa kammaṭṭhānaṃ pariyosānaṃ gaccheyya, imassa pana ativiya dandhaṃ manasi karoto vibhūtato upaṭṭhānameva natthi, kuto paṭikkūlatāya saṇṭhānaṃ. Tenāha ‘‘visesādhigamassa paccayo na hotī’’ti.

Bahiddhāputhuttārammaṇeti ‘‘asuci paṭikkūla’’nti kesādīsu pavattetabbaṃ asubhānupassanaṃ hitvā subhādivasena gayhamānā kesādayopi idha ‘‘bahiddhā puthuttārammaṇamevā’’ti veditabbā. Rūpādayo hi nīlādivasena puthusabhāvatāya puthuttārammaṇaṃ nāma, nānārammaṇanti attho. Asamādhānaṃ cetaso virūpo khepoti vikkhepo. So satiṃ sūpaṭṭhitaṃ katvā sakkaccaṃ kammaṭṭhānaṃ manasi karontena paṭibāhitabbo. Parihāyatīti hāyati. Paridhaṃsatīti vinassati.

Yāayaṃ kesā lomātiādikā lokasaṅketānugatā. Paṇṇattīti aṭṭha dhamme upādāya paṇṇatti. Taṃ kesādipaṇṇattiṃ. Atikkamitvāti paṭikkūlabhāvanāya atikkamitvā ugghāṭetvā. Tassā ugghāṭitattā tasmiṃ tasmiṃ koṭṭhāse paṭikkūlato upaṭṭhahante ‘‘paṭikkūla’’nti cittaṃ ṭhapetabbaṃ. Idāni tamatthaṃ upamāya vibhāvento ‘‘yathā hī’’tiādimāha. Tatridaṃ upamāsaṃsandanaṃ – manussā viya yogāvacaro. Udapānaṃ viya koṭṭhāsā. Tālapaṇṇādisaññāṇaṃ viya kesādipaññatti. Tena manussānaṃ udapāne nhānapivanādi viya yogāvacarassa pubbabhāge kesā lomāti paṇṇattivasena manasikāro. Abhiṇhasañcārena manussānaṃ saññāṇena vinā udapāne kiccakaraṇaṃ viya yogāvacarassa manasikārabalena paṇṇattiṃ atikkamitvā paṭikkūlabhāveyeva cittaṃ ṭhapetvā bhāvanānuyogo. Pubbabhāge…pe… pākaṭo hotīti ‘‘kesā lomā’’tiādinā (ma. ni. 3.154) bhāvanamanuyuñjantassa kesādipaññattiyā saddhiṃyeva koṭṭhāsānaṃ paṭikkūlabhāvo pubbabhāge pākaṭo hoti. Athāti pacchā bhāvanāya vīthipaṭipannakāle. Paṭikkūlabhāveyeva cittaṃ ṭhapetabbanti koṭṭhāsānaṃ paṭikkūlākāreyeva bhāvanācittaṃ pavattetabbaṃ.

Anupubbena muñcanaṃ anupubbamuñcanaṃ, anupaṭṭhahantassa anupaṭṭhahantassa muñcananti attho. Kathaṃ pana anupaṭṭhānaṃ hotīti āha ‘‘ādikammikassā’’tiādi. Pariyosānakoṭṭhāsameva āhacca tiṭṭhatīti idaṃ kammaṭṭhānaṃ tantianusārena ādito kammaṭṭhānamanasikāro pavattatīti katvā vuttaṃ. Tathā hissa manasā sajjhāyo viya manasikāro te te koṭṭhāse āmaṭṭhamatte katvā gacchati, na lakkhaṇasallakkhaṇavasena. Yadā pana ne lakkhaṇasallakkhaṇavasena suṭṭhu upadhārento manasi karoti, tadā keci upaṭṭhahanti, keci na upaṭṭhahanti. Tattha paṭipajjanavidhiṃ dassento ‘‘athassā’’tiādimāha. Tattha kammanti manasikārakammaṃ tāva kātabbaṃ. Kīva ciranti? Yāva dvīsu upaṭṭhitesu, tesampi dvinnaṃ eko suṭṭhutaraṃ upaṭṭhahati tāva.

Ukkuṭṭhukkuṭṭhiṭṭhāneyevauṭṭhahitvāti pubbe viya ekatthakatāya ukkuṭṭhiyā kamena sabbatālesu patitvā uṭṭhahitvā uṭṭhahitvā pariyantatālaṃ , āditālañca āgantvā tato tato tattha tattheva katāya ukkuṭṭhiyā uṭṭhahitvāti attho.

Dve bhikkhāti dvīsu gehesu laddhabhikkhā.

Appanātoti appanākārato dvattiṃsākāre appanā honti. Kiṃ paccekaṃ koṭṭhāsesu hoti udāhu aññathāti vicāraṇāyaṃ āha ‘‘appanākoṭṭhāsato’’ti, koṭṭhāsato koṭṭhāsatoti attho. Tenāha ‘‘kesādīsū’’tiādi.

Adhicittanti samathavipassanācittaṃ.

Anuyuttenāti yuttappayuttena, bhāventenāti attho. Kālenakālanti kāle kāle. Samādhinimittaṃ upalakkhitasamādhānākāro samādhi eva. Manasi kātabbanti citte kātabbaṃ, uppādetabbanti attho. Samādhikāraṇaṃ vā ārammaṇaṃ samādhinimittaṃ, taṃ āvajjitabbanti attho. Paggahanimittaupekkhānimittesupi eseva nayo. Ṭhānaṃ atthīti vacanaseso. Taṃ bhāvanā cittaṃ kosajjāya saṃvatteyya, etassa saṃvattanassa ṭhānaṃ kāraṇaṃ atthīti attho. Taṃ vā manasikaraṇacittaṃ kosajjāya saṃvatteyya, etassa ṭhānaṃ kāraṇaṃ atthīti attho. Mudunti subhāvitabhāvena mudubhūtaṃ, vasībhāvappattanti attho. Muduttā eva kammaññaṃ kammakkhamaṃ kammayoggaṃ. Pabhassaranti upakkilesavigamena parisuddhaṃ, pariyodātanti attho. Na ca pabhaṅgūti kammaniyabhāvūpagamanena na ca pabhijjanasabhāvaṃ suddhantaṃ viya suvaṇṇaṃ viniyogakkhamaṃ. Tenāha ‘‘sammā samādhiyati āsavānaṃ khayāyā’’ti.

Ukkaṃ bandhatīti mūsaṃ sampādeti. Ālimpetīti ādīpeti jāleti. Tañcāti taṃ piḷandhanavikatisaṅkhātaṃ atthaṃ payojanaṃ assa suvaṇṇakārassa anubhoti pahoti sādheti. Assa vā suvaṇṇassa atthaṃ suvaṇṇakāro anubhoti pāpuṇāti.

Abhiññāya iddhividhādiñāṇena sacchikaraṇīyassa iddhividhapaccanubhavanādikassa abhiññā sacchikaraṇīyassa. Yassa paccakkhaṃ atthi, so sakkhi. Sakkhino bhabbatā sakkhibhabbatā, sakkhibhavananti vuttaṃ hoti. Sakkhi ca so bhabbo cāti vā sakkhibhabbo. Ayañhi iddhividhādīnaṃ bhabbo, tattha ca sakkhīti sakkhibhabbo, tassa bhāvo sakkhibhabbatā, taṃ pāpuṇāti. Sati sati āyataneti tasmiṃ tasmiṃ pubbahetuādike kāraṇe sati.

Sītibhāvanti nibbānaṃ, kilesadarathavūpasamaṃ vā. Niggaṇhātīti uddhaṭaṃ cittaṃ uddhaccapātato rakkhaṇavasena niggaṇhāti. Paggaṇhātīti līnaṃ cittaṃ kosajjapātato rakkhaṇavasena paggaṇhāti. Sampahaṃsetīti samappavattaṃ cittaṃ tathāpavattiyaṃ paññāya toseti, uttejeti vā. Yadā vā nirassādaṃ cittaṃ bhāvanāya na pakkhandati, tadā jātiādīni saṃvegavatthūni (a. ni. aṭṭha. 1.1.418; itivu. aṭṭha. 37) paccavekkhitvā sampahaṃseti samuttejeti. Ajjhupekkhatīti yadā pana cittaṃ alīnaṃ anuddhataṃ sammadeva bhāvanāvīthiṃ otiṇṇaṃ hoti, tadā paggahaniggahasampahaṃsanesu kañci byāpāraṃ akatvā samappavattesu yugesu sārathi viya ajjhupekkhati upekkhakova hoti. Paṇītādhimuttikoti paṇīte uttame maggaphale adhimutto ninnapoṇapabbhāro.

Suggahitaṃ katvāti yathāvuttaṃ uggahakosallasaṅkhātaṃ vidhiṃ suṭṭhu uggahitaṃ pariyāpuṇanādinā supariggahitaṃ katvā. Suṭṭhu vavatthapetvāti manasikārakosallasaṅkhātaṃ vidhiṃ sammadeva sallakkhaṇavasena upadhāretvā. Visesanti pubbenāparaṃ bhāvanāya visesaṃ. Punappunaṃ parivattetvāti kammaṭṭhānatantiṃ paguṇabhāvaṃ pāpento bhiyyo bhiyyo vācāya, manasā ca parivattetvā. Gaṇṭhiṭṭhānanti yathā rukkhassa dubbinibhedo araññassa vā gahanabhūto padeso ‘‘gaṇṭhiṭṭhāna’’nti vuccati, evaṃ kammaṭṭhānatantiyā atthato dubbinibhedo gahanabhūto ca padeso ‘‘gaṇṭhiṭṭhāna’’nti vuccati. Taṃ paripucchanādiladdhena ñāṇapharasunā chinditvā.

Nimittanti kammaṭṭhānanimittaṃ, asubhākāro. Edisena payojanena luñcanampi anavajjanti dassetuṃ ‘‘luñcitvā’’ti vuttaṃ. Chinnaṭṭhāneti muṇḍitaṭṭhāne. Vaṭṭatiyeva nissaraṇajjhāsayena olokanato. Ussadavasenāti aphalitānaṃ, phalitānaṃ vā bahulatāvasena. Disvāva nimittaṃ gahetabbaṃ dassanayogyatāya tacapañcakassa, itaresu sutvā ca ñatvā ca nimittaṃ gahetabbaṃ.

Koṭṭhāsavavatthāpanakathāvaṇṇanā

182.Addāriṭṭhakavaṇṇāti abhinavāriṭṭhaphalavaṇṇā. Kaṇṇacūḷikāti uparikaṇṇasakkhalikāya parabhāgaṃ sandhāya vuttaṃ. Tiriyaṃ aññamaññena paricchinnā, kathaṃ? Dve kesā ekato natthīti.

Āsayoti nissayo, paccayoti attho.

184.Asambhinnakāḷakā aññena vaṇṇena asammissakāḷakā.

185. Pattasadisattā nakhā eva nakhapattāni. Nakhā tiriyaṃ aññamaññena paricchinnāti visuṃ vavatthitataṃ sandhāya vuttaṃ. Tameva hi atthaṃ dassetuṃ ‘‘dve nakhā ekato natthī’’ti āha.

186.Dantapāḷiyāti dantāvaliyā. Yānakaupatthambhinīti sakaṭassa dhuraṭṭhāne upatthambhakadaṇḍo. Dantānaṃ ādhārabhūtā aṭṭhi hanukaṭṭhi.

187.Saṅkaḍḍhiyamānāti sampiṇḍiyamānā. Kosakārakakoso upalliṇḍupoṭṭalakaṃ, yaṃ ‘‘koseyyaphala’’ntipi vuccati. Puṭabandhaupāhano sakalapiṭṭhipādacchādanaupāhano. Ānisadaṃ āsanapadeso. Tūṇiro sarāvāso. Galakañcukaṃ kaṇṭhattāṇaṃ. Kīṭakulāvakaṃ kharamukhakuṭi.

Anulomena paṭilomena cāti ettha aṃsapadesato paṭṭhāya bāhuno piṭṭhipadesena otaraṇaṃ anulomo, maṇibandhato paṭṭhāya bāhuno purimabhāgena ārohanaṃ paṭilomo. Teneva nayenāti dakkhiṇahatthe vuttena nayena anulomena paṭilomena cāti attho. Sukhumampīti yathāvuttaoḷārikacammato sukhumaṃ. Antomukhacammādikoṭṭhāsesu vā tacena paricchinnattā yaṃ durupalakkhaṇīyaṃ, taṃ ‘‘sukhuma’’nti vuttaṃ. Tañhi vuttanayena ñāṇena tacaṃ vivaritvā passantassa pākaṭaṃ hoti. Idha chavipi tacagatikā evāti ‘‘taco upari ākāsena paricchinno’’ti vutto.

188.Nisadapoto silāputtako. Uddhanakoṭīti mattikāpiṇḍena katauddhanassa koṭi. Tālaguḷapaṭalaṃ nāma pakkatālaphalalasikaṃ tālapaṭṭikādīsu limpitvā sukkhāpetvā uddharitvā gahitapaṭalaṃ. Sukhumanti yathāvuttamaṃsato sukhumaṃ. Paṇhikamaṃsādithūlānaṃ sakalasarīrassa kisānaṃ yebhuyyena maṃsena paṭicchāditattā vuttaṃ ‘‘tiriyaṃ aññamaññena paricchinna’’nti.

189. Jālākāro kañcuko jālakañcuko. Visuṃ vavatthitabhāveneva nhārū tiriyaṃ aññamaññena paricchinnā.

190. Dantānaṃ visuṃ gahitattā ‘‘ṭhapetvā dvattiṃsa dantaṭṭhīnī’’ti vuttaṃ. Ekaṃ jaṇṇukaṭṭhi, ekaṃ ūruṭṭhīti eka-ggahaṇaṃ ‘‘ekekasmiṃ pāde’’ti adhikatattā. Evaṃ timattānīti evaṃ mattasaddehi ānisadaṭṭhiādīni idha avuttānipi dassetīti veditabbaṃ. Evañca katvā ‘‘atirekatisataaṭṭhikasamussaya’’nti (visuddhi. 1.122) idañca vacanaṃ samatthitaṃ hoti.

Kīḷāgoḷakāni suttena bandhitvā aññamaññaṃ ghaṭṭetvā kīḷanagoḷakāni. Dhanukadaṇḍo dārakānaṃ kīḷanakakhuddakadhanukaṃ. Tattha jaṅghaṭṭhikassa patiṭṭhitaṭṭhānanti jaṇṇukaṭṭhimhi pavisitvā ṭhitaṭṭhānanti adhippāyo. Tena ūruṭṭhinā patiṭṭhitaṃ ṭhānaṃ yaṃ kaṭiṭṭhino, taṃ aggacchinnamahāpunnāgaphalasadisaṃ.

Kumbhakārena nipphāditaṃ uddhanaṃ kumbhakārikauddhanaṃ. Sīsakapaṭṭaveṭhakaṃ veṭhetvā ṭhapitaṃ sīsamayaṃ paṭṭakaṃ. Yena suttaṃ kantanti, tasmiṃ takkamhi vijjhitvā ṭhapitagoḷakā vaṭṭanā nāma, vaṭṭanānaṃ āvaḷi vaṭṭanāvaḷi.

Maṇḍalākārena chinnavaṃsakaḷīrakhaṇḍāni vaṃsakaḷīracakkalakāni. Avalekhanasatthakaṃ ucchutacāvalekhanasatthakaṃ.

192.Vakkabhāgena paricchinnanti vakkapariyantena bhāgena paricchinnaṃ. Ito paresupi evarūpesu eseva nayo.

193.Yaṃnissāyāti yaṃ lohitaṃ nissāya, nissayanissayopi ‘‘nissayo’’tveva vuccati. Bhavati hi kāraṇakāraṇepi kāraṇavohāro yathā ‘‘corehi gāmo daḍḍho’’ti. Atha vā yasmiṃ rūpakalāpe hadayavatthu , tampi lohitagatikameva hutvā tiṭṭhatīti ‘‘yaṃ nissāyā’’ti vuttaṃ.

194.Paṇḍukadhātukanti paṇḍusabhāvaṃ.

195.Pariyonahanamaṃsanti paṭicchādakamaṃsaṃ.

196.Udarajivhāmaṃsanti jivhāsaṇṭhānaṃ udarassa matthakapasse tiṭṭhanakamaṃsaṃ. ‘‘Nīla’’nti vatvā nīlaṃ nāma bahudhātukanti āha ‘‘nigguṇḍipupphavaṇṇa’’nti.

197.Papphāsamaṃsanti yathāṭhāne eva lambitvā thokaṃ parivattakamaṃsaṃ. Nirasanti nihīnarasaṃ. Nirojanti nippabhaṃ, ojārahitaṃ vā.

198.Obhaggāti avabhujitvā ṭhitā. Sakkharasudhāvaṇṇanti marumbehi katasudhāvaṇṇaṃ. ‘‘Setasakkharasudhāvaṇṇa’’ntipi pāṭho, setasakkharavaṇṇaṃ, sudhāvaṇṇañcāti attho.

199. Antassa ābhujitvā ābhujitvā ṭhitappadesā antabhogaṭṭhānāni. Tesaṃ bandhanabhūtaṃ antaguṇaṃ nāmāti dassento āha ‘‘antaguṇanti antabhogaṭṭhānesu bandhana’’nti. Kuddālapharasukammādīni karontānaṃ antabhoge agaḷante ekato ābandhitvā, kiṃ viya? Yantasuttakamiva yantaphalakānīti. Kimiva tattha ṭhitanti āha ‘‘pādapuñchana…pe… ṭhita’’nti. Purimañcettha ābandhanassa, dutiyaṃ ṭhānākārassa nidassananti daṭṭhabbaṃ.

200.Asitaṃ nāma bhuttaṃ odanādi. Pītaṃ nāma pivanavasena ajjhohaṭapānakādi. Khāyitaṃ nāma saṃkhāditaṃ piṭṭhamūlaphalakhajjādi. Sāyitaṃ nāma assāditaṃ ambapakkamadhuphāṇitādi.

Yatthāti yasmiṃ udare. Yanti ca udarameva paccāmasati. Yattha pānabhojanādīni patitvā tiṭṭhatīti sambandho. Suvānavamathu sārameyyavantaṃ. Vivekanti vibhāgaṃ.

201.Heṭṭhānābhipiṭṭhikaṇṭakamūlānaṃantareti purimabhāgavasena nābhiyā heṭṭhāpadesassa pacchimabhāgavasena heṭṭhimapiṭṭhikaṇṭakānaṃ vemajjhe. Veḷunāḷikasadiso padesoti adhippāyo.

202.Samohitanti nicitaṃ.

204. Pūtibhāvaṃ āpannaṃ kukkuṭaṇḍaṃ pūtikukkuṭaṇḍaṃ. Uddeko pittādīhi vinā kevalo uddhaṅgamavāto.

205.Ācāmo avassāvanakañjikaṃ.

206.Vakkahadayayakanapapphāse temayamānanti ettha yakanaṃ heṭṭhābhāgapūraṇeneva temeti, itarāni tesaṃ upari thokaṃ thokaṃ paggharaṇenāti daṭṭhabbaṃ.

207.Utuvikāro uṇhavalāhakādihetuko. Visamacchinno bhisādikalāpo visamaṃ udakaṃ paggharati, evamevaṃ sarīraṃ kesakūpādivivarehi upari, heṭṭhā, tiriyañca sedaṃ visamaṃ paggharatīti dassetuṃ visamacchinna-ggahaṇaṃ kataṃ.

208.Visamāhāranti tadāpavattamānasarīrāvatthāya asappāyāhāraṃ, atikaṭukaaccuṇhādivisabhāgāhāraṃ vā. Sammohavinodaniyaṃ (vibha. aṭṭha. 356) pana ‘‘visabhāgāhāra’’ntveva vuttaṃ tadā pavattamānānaṃ dhātūnaṃ visabhāgattā.

209.‘‘Nhānakāle’’ti idaṃ udakassa upari sinehassa sambhavadassanatthaṃ vuttaṃ. Paribbhamantasinehabinduvisaṭasaṇṭhānāti visaṭaṃ hutvā paribbhamantasinehabindusaṇṭhānā. Utuvisabhāgo bahiddhāsamuṭṭhāno. Dhātuvisabhāgo antosamuṭṭhāno. Te padesāti te hatthatalādipadesā.

210.Kiñcīti uṇhādirasānaṃ aññataraṃ āhāravatthu. Nesanti sattānaṃ. Hadayaṃ āgilāyatīti visabhāgāhārādiṃ paṭicca hadayappadeso vivattati.

211. Dadhino vissandanaaccharaso dadhimuttaṃ. Gaḷitvāti sanditvā. Tālumatthakavivarena otaritvāti matthakavivarato āgantvā tālumatthakena otaritvā.

212. Telaṃ viya sakaṭassa nābhiakkhasīsānaṃ aṭṭhisandhīnaṃ abbhañjanakiccaṃ sādhayamānā. Kaṭakaṭāyantīti ‘‘kaṭa kaṭā’’ti saddaṃ karonti. Anuravadassanaṃ hetaṃ. Dukkhantīti dukkhitāni sañjātadukkhāni honti.

213. Samūlakūlamāsaṃ jhāpetvā chārikaṃ avassāvetvā gahitayūso māsakhāro. Ucchiṭṭhodakagabbhamalādīnaṃ chaḍḍanaṭṭhānaṃ candanikā. Ravaṇaghaṭaṃ nāma pakatiyā sammukhameva hoti. Yassa pana āraggamattampi udakassa pavisanamukhaṃ natthi, taṃ dassetuṃ ‘‘amukhe ravaṇaghaṭe’’ti vuttaṃ. Āyūhananti samīhanaṃ.

214.Evañhītiādi yathāvuttāya uggahakosallapaṭipattiyā nigamanaṃ. Idāni yathāvuttaṃ manasikārakosallapaṭipattimpi nigamanavasena gahetvā kammaṭṭhānaṃ matthakaṃ pāpetvā dassetuṃ ‘‘anupubbato’’tiādi āraddhaṃ. Tattha paṇṇattisamatikkamāvasāneti kesādipaṇṇattisamatikkamavasena pavattāya bhāvanāya avasāne. Apubbāpariyamivāti ekajjhamiva. Kesāti iti-saddo ādiattho, pakārattho vā, evamādinā iminā pakārena vāti attho. Te dhammāti vaṇṇādivasena vavatthāpitā paṭikkūlākārato upaṭṭhitā koṭṭhāsadhammā.

Bahiddhāpīti sasantānato bahipi, parasantānakāyepīti attho. Manasikāraṃ upasaṃharatīti yathāvuttaṃ paṭikkūlamanasikāraṃ upaneti. Yathā idaṃ, tathā etanti. Evaṃ sabbakoṭṭhāsesu pākaṭībhūtesūti yathā attano kāye, evaṃ paresampi kāye sabbesu kesādikoṭṭhāsesu paṭikkūlavasena vibhūtabhāvena upaṭṭhitesūti attho. Ayamettha kasiṇesu vaḍḍhanasadiso yogino bhāvanāviseso dassito.

Anupubbamuñcanādīti ādi-saddena suttantanayena vibhāvitaṃ vīriyasamatāyojanaṃ saṅgaṇhāti. Punappunaṃ manasi karototi vuttanayena attano kāye kesādike ‘‘paṭikkūlā paṭikkūlā’’ti abhiṇhaso manasikāraṃ pavattentassa yadā saddhādīni indriyāni laddhasamathāni visadāni pavattanti, tadā assaddhiyādīnaṃ dūrībhāvena sātisayaṃ balappattehi sattahi saddhammehi laddhūpatthambhāni vitakkādīni jhānaṅgāni paṭutarāni hutvā pātubhavanti. Tesaṃ ujuvipaccanīkatāya nīvaraṇāni vikkhambhitāneva honti saddhiṃ tadekaṭṭhehi pāpadhammehi. Upacārasamādhinā cittaṃ samādhiyati, so taṃyeva nimittaṃ āsevanto bhāvento bahulīkaronto appanaṃ pāpuṇāti. Tena vuttaṃ ‘‘anukkamena appanā uppajjatī’’ti. Sabbākāratoti vaṇṇādivasena pañcadhāpi. ti appanā.

Yadi panetaṃ kammaṭṭhānaṃ aviññāṇakāsubhakammaṭṭhānāni viya paṭhamajjhānavasena sijjhati, atha kasmā ‘‘kāyagatāsatī’’ti vuttanti āha ‘‘evaṃ paṭhamajjhānavasenā’’tiādi. Nānāvaṇṇasaṇṭhānādīsu dvattiṃsāya koṭṭhāsesu pavattamānāya satiyā kiccamettha sātisayanti āha ‘‘satibalena ijjhanato’’ti.

Pantasenāsanesu, adhikusalesu ca aratiṃ, kāmaguṇesu ca ratiṃ sahati abhibhavatīti aratiratisaho sarīrasabhāvacintanena anabhiratiyā pahīnattā. Tathā koṭṭhāsabhāvanāya attasinehassa parikkhīṇattā bhayabheravaṃ sahati, sītādīnañca adhivāsakajātiko hoti. Attasinehavasena hi purisassa bhayabheravaṃ hoti, dukkhassa ca anadhivāsanaṃ. Imaṃ pana koṭṭhāsabhāvanamanuyuttassa na kevalaṃ paṭhamajjhānamattameva, uttaripi paṭivedho atthīti dassetuṃ ‘‘kesādīna’’ntiādi vuttaṃ.

Ānāpānassatikathāvaṇṇanā

215. Yaṃ taṃ evaṃ pasaṃsitvā ānāpānassatikammaṭṭhānaṃ niddiṭṭhanti sambandho. Tattha yasmā ‘‘kathaṃ bhāvito’’tiādikāya pucchāpāḷiyā atthe vibhāvite thomanāpāḷiyāpi attho vibhāvitoyeva hoti bhedābhāvato, tasmā taṃ laṅghitvā ‘‘kathaṃ bhāvito cā’’tiādinā ārabhati. Tattha hi ito pasaṃsābhāvo ‘‘ayampi kho’’ti vacanañca viseso. Tesu pasaṃsābhāvaṃ dassetuṃ ‘‘evaṃ pasaṃsitvā’’ti vuttaṃ. Pasaṃsā ca tattha abhirucijananena ussāhanatthā. Tañhi sutvā bhikkhū ‘‘bhagavā imaṃ samādhiṃ anekehi ākārehi pasaṃsati, santo kirāyaṃ samādhi paṇīto ca asecanako ca sukho ca vihāro pāpadhamme ca ṭhānaso antaradhāpetī’’ti sañjātābhirucayo ussāhajātā sakkaccaṃ anuyuñjitabbaṃ paṭipajjitabbaṃ maññanti. ‘‘Ayampi kho’’ti padassa ye ime mayā nibbānamahāsarassa otaraṇatitthabhūtā kasiṇajjhānaasubhajjhānādayo desitā, na kevalaṃ te eva, ayampi khoti bhagavā attano paccakkhabhūtaṃ samādhiṃ desanānubhāvena tesampi bhikkhūnaṃ āsannaṃ, paccakkhañca karonto sampiṇḍanavasena evamāhāti sambandhamukhena attho veditabbo.

Soḷasavatthukanti catūsu anupassanāsu catunnaṃ catukkānaṃ vasena soḷasaṭṭhānaṃ. Sabbākāraparipūroti kammaṭṭhānapāḷiyā padattho piṇḍattho upamā codanā parihāro payojananti evamādīhi sabbehi ākārehi paripuṇṇo. Niddesoti kammaṭṭhānassa nissesato vitthāro.

216.Kathanti idaṃ pucchanākāravibhāvanapadaṃ. Pucchā cettha kathetukamyatāvasena aññāsaṃ asambhavato. Sā ca upari desanaṃ āruḷhānaṃ sabbesaṃ pakāravisesānaṃ āmasanavasenāti imamatthaṃ dassento ‘‘kathanti…pe… kamyatāpucchā’’ti āha. Kathaṃ bahulīkatoti etthāpi ‘‘ānāpānassatisamādhī’’ti padaṃ ānetvā sambandhitabbaṃ. Tattha kathanti ānāpānassatisamādhibahulīkāraṃ nānappakārato vitthāretukamyatāpucchā. Bahulīkato ānāpānassatisamādhīti tathāpuṭṭhadhammanidassananti imamatthaṃ ‘‘eseva nayo’’ti iminā atidisati. Tathā santabhāvādayopi tassa yehi bhāvanābahulīkārehi siddhā, taggahaṇeneva gahitā hontīti dassetuṃ ‘‘kathaṃ bahulīkato…pe… vūpasametīti etthāpi eseva nayo’’ti vuttaṃ.

‘‘Puna ca paraṃ, udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathāpaṭipannā me sāvakā cattāro satipaṭṭhāne bhāventī’’tiādīsu (ma. ni. 2.247) uppādanavaḍḍhanaṭṭhena bhāvanā vuccatīti tadubhayavasena atthaṃ dassento ‘‘bhāvitoti uppādito vaḍḍhito vā’’ti āha. Tattha bhāvaṃ vijjamānataṃ ito gatoti bhāvito, uppādito paṭiladdhamattoti attho. Uppanno pana laddhāsevano, bhāvito paguṇabhāvaṃ āpādito, vaḍḍhitoti attho . Ānāpānapariggāhikāyāti dīgharassādivisesehi saddhiṃ assāsapassāse paricchijjagāhikāya, te ārabbha pavattāya, satiyaṃ paccayabhūtāyanti attho. Purimasmiñhi atthe samādhissa satiyā sahajātādipaccayabhāvo vutto sampayuttavacanato, dutiyasmiṃ pana upanissayabhāvopi. Upacārajjhānasahagatā hi sati appanāsamādhissa upanissayo hotīti. Bahulīkatoti bahulaṃ pavattito, tena āvajjanādivasībhāvappattimāha. Yo hi vasībhāvaṃ āpādito, so icchiticchitakkhaṇe samāpajjitabbato punappunaṃ pavattīyati. Tena vuttaṃ ‘‘punappunaṃ kato’’ti. Yathā ‘‘idheva, bhikkhave, samaṇo’’ti (ma. ni. 1.139; a. ni. 4.241), ‘‘vivicceva kāmehī’’ti (dī. ni. 1.226; saṃ. ni. 2.152; a. ni. 4.123) ca evamādīsu paṭhamapade vutto eva-saddo dutiyādīsupi vutto eva hoti, evamidhāpīti āha ‘‘ubhayattha evasaddena niyamo veditabbo’’ti. Ubhayapadaniyamena laddhaguṇaṃ dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ.

Asubhakammaṭṭhānanti asubhārammaṇajhānamāha. Taṃ hi asubhesu yogakammabhāvato, yogino sukhavisesānaṃ kāraṇabhāvato ca ‘‘asubhakammaṭṭhāna’’nti vuccati. ‘‘Kevala’’nti iminā ārammaṇaṃ nivatteti. Paṭivedhavasenāti jhānapaṭivedhavasena. Jhānañhi bhāvanāvisesena ijjhantaṃ attano visayaṃ paṭivijjhantameva pavattati, yathāsabhāvato paṭivijjhīyati cāti ‘‘paṭivedho’’ti vuccati. Oḷārikārammaṇattāti bībhacchārammaṇattā. Paṭikkūlārammaṇattāti jigucchitabbārammaṇattā. Pariyāyenāti kāraṇena, lesantarena vā. Ārammaṇasantatāyāti anukkamena vicetabbataṃ pattaṃ ārammaṇassa paramasukhumataṃ sandhāyāha. Sante hi sannisinne ārammaṇe pavattamāno dhammo sayampi sannisinnova hoti. Tenāha ‘‘santo vūpasanto nibbuto’’ti, nibbutasabbapariḷāhoti attho. Ārammaṇasantatāya tadārammaṇadhammānaṃ santatā lokuttaradhammārammaṇāhi paccavekkhaṇāhi dīpetabbā.

Nāssa santapaṇītabhāvāvahaṃ kiñci secananti asecanako. Asecanakattā anāsittako. Anāsittakattā eva abbokiṇṇo asammisso parikammādinā. Tato eva pāṭiyekko visuṃyeveko. Āveṇiko asādhāraṇo. Sabbametaṃ sarasato eva santabhāvaṃ dassetuṃ vuttaṃ. Parikammaṃ vā santabhāvanimittaṃ, parikammanti ca kasiṇakaraṇādīni nimittuppādapariyosānaṃ, tādisaṃ idha natthīti adhippāyo. Tadā hi kammaṭṭhānaṃ nirassādattā asantamappaṇītaṃ siyā. Upacārena vā natthi ettha santatāti yojanā. Yathā upacārakkhaṇe nīvaraṇavigamena, aṅgapātubhāvena ca paresaṃ santatā hoti, na evamimassa. Ayaṃ pana ādisamannā…pe… paṇīto cāti yojanā. Kecīti uttaravihāravāsike sandhāyāha. Anāsittakoti upasecanena na āsittako. Tenāha ‘‘ojavanto’’ti, ojavantasadisoti attho. Madhūroti iṭṭho, cetasikasukhapaṭilābhasaṃvattanaṃ tikacatukkajjhānavasena, upekkhāya vā santabhāvena sukhagatikattā sabbesampi vasena veditabbaṃ. Jhānasamuṭṭhānapaṇītarūpaphuṭṭhasarīratāvasena pana kāyikasukhapaṭilābhasaṃvattanaṃ daṭṭhabbaṃ, tañca kho jhānato vuṭṭhitakāle. Imasmiṃ pakkhe ‘‘appitappitakkhaṇe’’ti idaṃ hetumhi bhummavacanaṃ daṭṭhabbaṃ. Avikkhambhiteti jhānena sakasantānato anīhaṭe appahīne. Akosallasambhūteti akosallaṃ vuccati avijjā, tato sambhūte. Avijjāpubbaṅgamā hi sabbe pāpadhammā. Khaṇenevāti attano pavattikkhaṇeneva. Antaradhāpetīti ettha antaradhāpanaṃ vināsanaṃ, taṃ pana jhānakattukassa idhādhippetattā pariyuṭṭhānappahānaṃ hotīti āha ‘‘vikkhambhetī’’ti. Vūpasametīti visesena upasameti. Visesena upasamanaṃ pana sammadeva upasamanaṃ hotīti āha ‘‘suṭṭhu upasametī’’ti.

Nanu ca aññopi samādhi attano pavattikkhaṇeneva paṭipakkhadhamme antaradhāpeti vūpasameti, atha kasmā ayameva samādhi evaṃ visesetvā vuttoti? Pubbabhāgato paṭṭhāya nānāvitakkavūpasamasabbhāvato. Vuttañhetaṃ – ‘‘ānāpānassati bhāvetabbā vitakkupacchedāyā’’ti (a. ni. 9.1; udā. 31). Apica tikkhapaññassa ñāṇuttarassetaṃ kammaṭṭhānaṃ, ñāṇuttarassa ca kilesappahānaṃ itarehi sātisayaṃ, yathā saddhādhimuttehi diṭṭhippattassa. Tasmā imaṃ visesaṃ sandhāya ‘‘ṭhānaso antaradhāpeti vūpasametī’’ti vuttaṃ. Atha vā nimittapātubhāve sati khaṇeneva aṅgapātubhāvasabbhāvato ayameva samādhi ‘‘ṭhānaso antaradhāpeti vūpasametī’’ti vutto. Yathā taṃ mahato akālameghassa uṭṭhitassa dhārānipāte khaṇeneva pathaviyaṃ rajojallassa vūpasamo. Tenāha – ‘‘seyyathāpi, bhikkhave, mahāakālamegho uṭṭhito’’tiādi (saṃ. ni. 5.985; pārā. 165). Sāsanikassa jhānabhāvanā yebhuyyena nibbedhabhāgiyāva hotīti āha ‘‘nibbedhabhāgiyattā’’ti. Buddhānaṃ pana ekaṃsena nibbedhabhāgiyāva hoti. Imameva hi kammaṭṭhānaṃ bhāvetvā sabbepi sammāsambuddhā sammāsambodhiṃ adhigacchanti. Ariyamaggassa pādakabhūto ayaṃ samādhi anukkamena vaḍḍhitvā ariyamaggabhāvaṃ upagato viya hotīti āha ‘‘anupubbena ariyamaggavuddhippatto’’ti.

Ayaṃ panattho virāganirodhapaṭinissaggānupassanānaṃ vasena sammadeva yujjati. Heṭṭhā papañcavasena vuttamatthaṃ sukhaggahaṇatthaṃ saṅgahetvā dassento ‘‘ayaṃ panettha saṅkhepattho’’ti āha, piṇḍatthoti vuttaṃ hoti.

217.Tamatthanti taṃ ‘‘kathaṃ bhāvito’’tiādinā pucchāvasena saṅkhepato vuttamatthaṃ. ‘‘Idha tathāgato loke uppajjatī’’tiādīsu (dī. ni. 1.190; ma. ni. 1.291; a. ni. 3.61) idha-saddo lokaṃ upādāya vutto, ‘‘idheva tiṭṭhamānassā’’tiādīsu (dī. ni. 2.369) okāsaṃ, ‘‘idhāhaṃ, bhikkhave, bhuttāvī assaṃ pavārito’’tiādīsu (ma. ni. 1.30) padapūraṇamattaṃ, ‘‘idha bhikkhu dhammaṃ pariyāpuṇātī’’tiādīsu (a. ni. 5.73) pana sāsanaṃ, ‘‘idha, bhikkhave, bhikkhū’’ti idhāpi sāsanamevāti dassento ‘‘bhikkhave, imasmiṃ sāsane bhikkhū’’ti vatvā tamatthaṃ pākaṭaṃ katvā dassetuṃ ‘‘ayañhī’’tiādi vuttaṃ. Tattha sabbappakāraānāpānassatisamādhinibbattakassāti sabbappakāraggahaṇaṃ soḷasa pakāre sandhāya. Te hi imasmiṃyeva sāsane. Bāhirakā hi jānantā ādito catuppakārameva jānanti. Tenāha ‘‘aññasāsanassa tathābhāvapaṭisedhano’’ti, yathāvuttassa puggalassa nissayabhāvapaṭisedhanoti attho. Etena ‘‘idha bhikkhave’’ti idaṃ antogadhevasaddanti dasseti. Santi hi ekapadānipi sāvadhāraṇāni yathā ‘‘vāyubhakkho’’ti. Tenevāha ‘‘idheva, bhikkhave, samaṇo’’tiādi. Paripuṇṇasamaṇakaraṇadhammo hi so, yo sabbappakāraānāpānassatisamādhinibbattako. Parappavādāti paresaṃ aññatitthiyānaṃ nānappakārā vādā titthāyatanāni.

Araññādikasseva bhāvanānurūpasenāsanataṃ dassetuṃ ‘‘imassa hī’’tiādi vuttaṃ. Duddamo damathaṃ anupagato goṇo kūṭagoṇo. Yathā thanehi sabbaso khīraṃ na paggharati, evaṃ dohapaṭibandhinī kūṭadhenu. Rūpasaddādike paṭicca uppajjanako assādo rūpārammaṇādiraso. Pubbe āciṇṇārammaṇanti pabbajjato pubbe, anādimati vā saṃsāre paricitārammaṇaṃ.

Nibandheyyāti bandheyya. Satiyāti sammadeva kammaṭṭhānasallakkhaṇasampavattāya satiyā. Ārammaṇeti kammaṭṭhānārammaṇe. Daḷhanti thiraṃ, yathā satokārissa upacārappanābhedo samādhi ijjhati, tathā thāmagataṃ katvāti attho.

Visesādhigamadiṭṭhadhammasukhavihārapadaṭṭhānanti sabbesaṃ buddhānaṃ, ekaccānaṃ paccekabuddhānaṃ, buddhasāvakānañca visesādhigamassa ceva aññakammaṭṭhānena adhigatavisesānaṃ diṭṭhadhammasukhavihārassa ca padaṭṭhānabhūtaṃ.

Vatthuvijjācariyo viya bhagavā yogīnaṃ anurūpanivāsaṭṭhānupadisanato.

Bhikkhu dīpisadiso araññe ekiko viharitvā paṭipakkhanimmathanena icchitatthasādhanato. Phalamuttamanti sāmaññaphalamāha. Parakkamajavayoggabhūminti bhāvanussāhajavassa yoggakaraṇabhūmibhūtaṃ.

218.Evaṃ vuttalakkhaṇesūti abhidhammapariyāyena (vibha. 530), suttantapariyāyena ca vuttalakkhaṇesu. Rukkhasamīpanti ‘‘yāvatā majjhanhike kāle samantā chāyā pharati, nivāte paṇṇāni patanti, ettāvatā rukkhamūlanti vuccatī’’ti evaṃ vuttaṃ rukkhassa samīpaṭṭhānaṃ. Avasesasattavidhasenāsananti pabbataṃ kandaraṃ giriguhaṃ susānaṃ vanapatthaṃ abbhokāsaṃ palālapuñjanti evaṃ vuttaṃ.

Ututtayānukūlaṃ dhātucariyānukūlanti gimhādiututtayassa, semhādidhātuttayassa, mohādicariyattayassa ca anukūlaṃ. Tathā hi gimhakāle ca araññaṃ anukūlaṃ, hemante rukkhamūlaṃ, vassakāle suññāgāraṃ, semhadhātukassa semhapakatikassa araññaṃ, pittadhātukassa rukkhamūlaṃ , vātadhātukassa suññāgāraṃ anukūlaṃ, mohacaritassa araññaṃ, dosacaritassa rukkhamūlaṃ, rāgacaritassa suññāgāraṃ anukūlaṃ. Alīnānuddhaccapakkhikanti asaṅkocāvikkhepapakkhikaṃ. Sayanañhi kosajjapakkhikaṃ, ṭhānacaṅkamanāni uddhaccapakkhikāni, na evaṃ nisajjā. Tato evassa santatā. Nisajjāya daḷhabhāvaṃ pallaṅkābhujanena, assāsapassāsānaṃ pavattanasukhataṃ uparimakāyassa ujukaṭṭhapanena, ārammaṇapariggahūpāyaṃ parimukhaṃ satiyā ṭhapanena dassento. Ūrubaddhāsananti ūrūnamadhobandhanavasena nisajjā. Heṭṭhimakāyassa anujukaṃ ṭhapanaṃ nisajjā-vacaneneva bodhitanti ‘‘ujuṃ kāya’’nti ettha kāya-saddo uparimakāyavisayoti āha ‘‘uparimasarīraṃ ujukaṃ ṭhapetvā’’ti. Taṃ pana ujukaṭṭhapanaṃ sarūpato, payojanato ca dassetuṃ ‘‘aṭṭhārasā’’tiādi vuttaṃ. Na paṇamantīti na onamanti. Na paripatatīti na vigacchati vīthiṃ na vilaṅghati, tato eva pubbenāparaṃ visesuppattiyā vuddhiṃ phātiṃ upagacchati. Idha pari-saddo abhi-saddena samānatthoti āha ‘‘kammaṭṭhānābhimukha’’nti, bahiddhā puthuttārammaṇato nivāretvā kammaṭṭhānaṃyeva purakkhitvāti attho. Parīti pariggahaṭṭho ‘‘pariṇāyikā’’tiādīsu (dha. sa. 16) viya. Niyyānaṭṭho paṭipakkhato niggamanaṭṭho. Tasmā pariggahitaniyyānanti sabbathā gahitāsammosaṃ pariccattasammosaṃ satiṃ katvā, paramaṃ satinepakkaṃ upaṭṭhapetvāti attho.

219.Satovāti satiyā samannāgato eva saranto eva assasati nāssa kāci sativirahitā assāsappavatti hotīti attho. Sato passasatīti etthāpi satova passasatīti eva-saddo ānetvā vattabbo. Satokārīti sato eva hutvā, satiyā eva vā kātabbassa kattā, karaṇasīlo vā. Yadi ‘‘satova assasati sato passasatī’’ti etassa vibhaṅge (ma. ni. 3.148; saṃ. ni. 5.986; pārā. 165) vuttaṃ, atha kasmā ‘‘assasati passasati’’cceva avatvā ‘‘satokārī’’ti vuttaṃ? Ekarasaṃ desanaṃ kātukāmatāya. Paṭhamacatukke padadvayameva hi vattamānakālavasena āgataṃ, itarāni anāgatakālavasena. Tasmā ekarasaṃ desanaṃ kātukāmatāya sabbattha (paṭi. ma. 1.165 ādayo) ‘‘satokāri’’cceva vuttaṃ.

Dīghaṃassāsavasenāti dīghaassāsavasena vibhattialopaṃ katvā niddeso. Dīghanti vā bhagavatā vuttaassāsavasena. Cittassa ekaggataṃ avikkhepanti vikkhepassa paṭipakkhabhāvato ‘‘avikkhepo’’ti laddhanāmacittassa ekaggabhāvaṃ pajānato. Sati upaṭṭhitā hotīti ārammaṇaṃ upagantvā ṭhitā hoti. Tāya satiyā tena ñāṇenāti yathāvuttāya satiyā, yathāvuttena ca ñāṇena. Idaṃ vutta hoti – dīghaṃ assāsaṃ ārammaṇabhūtaṃ avikkhittacittassa, asammohato vā pajānantassa tattha sati upaṭṭhitā eva hoti, taṃ sampajānantassa ārammaṇakaraṇavasena, asammohavasena vā sampajaññaṃ, tadadhīnasatisampajaññena taṃsamaṅgī yogāvacaro satokārī nāma hotīti. Paṭinissaggānupassī assāsavasenāti paṭinissaggānupassī hutvā assasanassa vasena. ‘‘Paṭinissaggānupassīassāsavasenā’’ti vā pāṭho. Tassa paṭinissaggānupassino assāsā paṭinissaggānupassīassāsā, tesaṃ vasenāti attho. Vinayanayena anto uṭṭhitasasanaṃ assāso, bahi uṭṭhitasasanaṃ passāso. Suttantanayena pana bahi uṭṭhahitvāpi anto sasanato assāso, anto uṭṭhahitvāpi bahi sasanato passāso. Ayameva ca nayo –

‘‘Assāsādimajjhapariyosānaṃ satiyā anugacchato ajjhattaṃ vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti, ‘‘passāsādimajjhapariyosānaṃ satiyā anugacchato bahiddhā vikkhepagatena cittena kāyopi cittampi sāraddhā ca honti iñjitā ca phanditā cā’’ti (paṭi. ma. 1.157) –

Imāya pāḷiyā sameti.

Paṭhamaṃ abbhantaravāto bahi nikkhamati, tasmā pavattikkamena assāso paṭhamaṃ vuttoti vadanti. Tāluṃ āhacca nibbāyatīti tāluṃ āhacca nirujjhati. Tena kira sampatijāto bāladārako khipitaṃ karoti. Evaṃ tāvātiādi yathāvuttassa atthassa nigamanaṃ. Keci ‘‘evaṃ tāvāti anena pavattikkamena assāso bahinikkhamanavātoti gahetabbanti adhippāyo’’ti vadanti.

Addhānavasenāti kāladdhānavasena. Ayaṃ hi addhāna-saddo kālassa, desassa ca vācako. Tattha desaddhānaṃ udāharaṇabhāvena dassetvā kāladdhānavasena assāsapassāsānaṃ dīgharassataṃ vibhāvetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Tattha okāsaddhānanti okāsabhūtaṃ addhānaṃ. Pharitvāti byāpetvā. Cuṇṇavicuṇṇāpi anekakalāpabhāvena. Dīghaṃ addhānanti dīghaṃ padesaṃ. Tasmāti saṇikaṃ pavattiyā dīghasantānatāya ‘‘dīghā’’ti vuccanti. Ettha ca hatthiādisarīre, sunakhādisarīre ca assāsapassāsānaṃ desaddhānavisiṭṭhena kāladdhānavaseneva dīgharassatā vuttāti veditabbā. ‘‘Saṇikaṃ pūretvā saṇikameva nikkhamanti’’, ‘‘sīghaṃ pūretvā sīghameva nikkhamantī’’ti ca vacanato. Manussesūti samānappamāṇesupi manussasarīresu. Dīghaṃ assasantīti dīghaṃ assāsappabandhaṃ pavattentīti attho. Passasantīti etthāpi eseva nayo. Sunakhasasādayo viya rassaṃ assasanti ca passasanti cāti yojanā. Idaṃ pana dīghaṃ, rassañca assasanaṃ, passasanañca tesaṃ sattānaṃ sarīrasabhāvoti daṭṭhabbaṃ. Tesanti sattānaṃ. Teti assāsapassāsā. Ittaramaddhānanti appakaṃ kālaṃ.

Navahākārehīti bhāvanamanuyuñjantassa pubbenāparaṃ aladdhavisesassa kevalaṃ addhānavasena ādito vuttā tayo ākārā, te ca kho ekacco assāsaṃ suṭṭhu sallakkheti, ekacco passāsaṃ, ekacco tadubhayanti imesaṃ tiṇṇaṃ puggalānaṃ vasena. Keci pana ‘‘assasatipi passasatipīti ekajjhaṃ vacanaṃ bhāvanāya nirantaraṃ pavattidassanattha’’nti vadanti. Chandavasena pubbe viya tayo, tathā pāmojjavasenāti imehi navahākārehi.

Kāmaṃ cettha ekassa puggalassa tayo eva ākārā labbhanti, tantivasena pana sabbesaṃ pāḷiāruḷhattā, tesaṃ vasena parikammassa kātabbattā ca ‘‘tatrāyaṃ bhikkhu navahākārehī’’ti vuttaṃ. Evaṃ pajānatoti evaṃ yathāvuttehi ākārehi assāsapassāse pajānato, tattha manasikāraṃ pavattentassa. Ekenākārenāti dīghaṃ assāsādīsu catūsu ākāresu ekena ākārena, navasu tīsu vā ekena. Tathā hi vakkhati –

‘‘Dīgho rasso ca assāso, passāsopi ca tādiso;

Cattāro vaṇṇā vattanti, nāsikagge va bhikkhuno’’ti.

Ayaṃ bhāvanā assāsapassāsakāyānupassanāti katvā vuttaṃ ‘‘kāyānupassanāsatipaṭṭhānabhāvanā sampajjatī’’ti.

Idāni pāḷivaseneva te nava ākāre, bhāvanāvidhiñca dassetuṃ ‘‘yathāhā’’tiādi āraddhaṃ. Tattha kathaṃ pajānātīti pajānanavidhiṃ kathetukamyatāya pucchati. Dīghaṃ assāsanti vuttalakkhaṇaṃ dīghaṃ assāsaṃ. Addhānasaṅkhāteti ‘‘addhāna’’nti saṅkhaṃ gate dīghe kāle, dīghaṃ khaṇanti attho. Koṭṭhāsapariyāyo vā saṅkhāta-saddo ‘‘theyyasaṅkhāta’’ntiādīsu (pārā. 91) viya, tasmā addhānasaṅkhāteti addhānakoṭṭhāse, desabhāgeti attho. Chando uppajjatīti bhāvanāya pubbenāparaṃ visesaṃ āvahantiyā laddhassādattā tattha sātisayo kattukāmatālakkhaṇo kusalacchando uppajjati. Chandavasenāti tathāpavattachandassa vasena savisesaṃ bhāvanamanuyuñjantassa kammaṭṭhānaṃ vuddhiṃ phātiṃ gamentassa. Tato sukhumataranti yathāvuttachandappavattiyā purimato sukhumataraṃ. Bhāvanābalena hi paṭippassaddhadarathapariḷāhatāya kāyassa assāsapassāsā sukhumatarā hutvā pavattanti. Pāmojjaṃ uppajjatīti assāsapassāsānaṃ sukhumatarabhāvena ārammaṇassa santataratāya, kammaṭṭhānassa ca vīthipaṭipannatāya bhāvanācittasahagato pamodo khuddikādibhedā taruṇapīti uppajjati. Cittaṃ vivattatīti anukkamena assāsapassāsānaṃ ativiya sukhumatarabhāvappattiyā anupaṭṭhahane vicetabbākārappattehi cittaṃ vinivattatīti keci. Bhāvanābalena pana sukhumatarabhāvappattesu assāsapassāsesu tattha paṭibhāganimitte uppanne pakatiassāsapassāsato cittaṃ nivattati. Upekkhā saṇṭhātīti tasmiṃ paṭibhāganimitte upacārappanābhede samādhimhi uppanne puna jhānanibbattanatthaṃ byāpārābhāvato ajjhupekkhanaṃ hotīti. Sā panāyaṃ upekkhā tatramajjhattupekkhāti veditabbā.

Imehi navahi ākārehīti imehi yathāvuttehi navahi pakārehi pavattā. Dīghaṃ assāsapassāsā kāyoti dīghākārā assāsapassāsā cuṇṇavicuṇṇāpi samūhaṭṭhena kāyo. Assāsapassāse nissāya uppannanimittampettha assāsapassāsasamaññameva vuttaṃ. Upaṭṭhānaṃ satīti ārammaṇaṃ upagantvā tiṭṭhatīti sati upaṭṭhānaṃ nāma. Anupassanāñāṇanti samathavasena nimittassa anupassanā, vipassanāvasena assāsapassāse, tannissayañca kāyaṃ ‘‘rūpa’’nti, cittaṃ taṃsampayuttadhamme ca ‘‘arūpa’’nti vavatthapetvā nāmarūpassa anupassanā ca ñāṇaṃ, tattha yathābhūtāvabodho. Kāyo upaṭṭhānanti so kāyo ārammaṇakaraṇavasena upagantvā sati ettha tiṭṭhatīti upaṭṭhānaṃ nāma. Ettha ca ‘‘kāyo upaṭṭhāna’’nti iminā itarakāyassāpi saṅgaho hoti yathāvuttasammasanacārassāpi idha icchitattā. No satīti so kāyo sati nāma na hoti. Sati upaṭṭhānañceva sati ca saraṇaṭṭhena, upatiṭṭhanaṭṭhena ca. Tāya satiyāti yathāvuttāya satiyā. Tena ñāṇenāti yathāvutteneva ñāṇena. Taṃ kāyanti taṃ assāsapassāsakāyañceva tannissayarūpakāyañca. Anupassatīti jhānasampayuttañāṇena ceva vipassanāñāṇena ca anu anu passati. Tena vuccati kāye kāyānupassanāsatipaṭṭhānabhāvanāti tena anupassanena yathāvutte kāye ayaṃ kāyānupassanāsatipaṭṭhānabhāvanāti vuccati.

Idaṃ vuttaṃ hoti – yā ayaṃ yathāvutte assāsapassāsakāye, tassa nissayabhūte karajakāye ca kāyasseva anupassanā anudakabhūtāya marīciyā udakānupassanā viya na aniccādisabhāve kāye niccādibhāvānupassanā, atha kho yathārahaṃ aniccadukkhānattāsubhabhāvassevānupassanā. Atha vā kāye ‘‘aha’’nti vā ‘‘mama’’nti vā ‘‘itthī’’ti vā ‘‘puriso’’ti vā gahetabbassa kassaci abhāvato tādisaṃ ananupassitvā kāyamattasseva anupassanā kāyānupassanā, tāya kāyānupassanāya sampayuttā satiyeva upaṭṭhānaṃ satipaṭṭhānaṃ, tassa bhāvanā vaḍḍhanā kāyānupassanāsatipaṭṭhānabhāvanāti.

Esa nayoti ‘‘navahi ākārehī’’tiādinā vuttavidhiṃ rassa-pade atidisati. Etthāti etasmiṃ yathādassite ‘‘kathaṃ dīghaṃ assasanto’’tiādinā (ma. ni. 3.148; saṃ. ni. 5.986; pārā. 165) āgate pāḷinaye. Idhāti imasmiṃ rassapadavasena āgate pāḷinaye.

Ayanti yogāvacaro. Addhānavasenāti dīghakālavasena. Ittaravasenāti parittakālavasena. Imehi ākārehīti imehi navahi ākārehi.

Tādisoti dīgho, rasso ca. Cattāro vaṇṇāti cattāro ākārā, te ca dīghādayo eva. Nāsikagge va bhikkhunoti gāthābandhasukhatthaṃ rassaṃ katvā vuttaṃ ‘‘nāsikagge vā’’ti, -saddo aniyamattho, tena uttaroṭṭhaṃ saṅgaṇhāti.

220.Sabbakāyapaṭisaṃvedīti sabbassa kāyassa paṭi paṭi paccekaṃ sammadeva vedanasīlo jānanasīlo, tassa vā paṭi paṭi sammadeva vedo etassa atthi, taṃ vā paṭi paṭi sammadeva vedamānoti attho. Tattha tattha sabba-ggahaṇena assāsādikāyassa anavasesapariyādāne siddhepi anekakalāpasamudāyabhāvato tassa sabbesampi bhāgānaṃ saṃvedanadassanatthaṃ paṭi-saddaggahaṇaṃ. Tattha sakkaccakārībhāvadassanatthaṃ saṃ-saddaggahaṇanti imamatthaṃ dassento ‘‘sakalassā’’tiādimāha. Tattha yathā samānepi assāsapassāsesu yogino paṭipattividhāne paccekaṃ sakkaccaṃyeva paṭipajjitabbanti dassetuṃ visuṃ desanā katā, evaṃ tamevatthaṃ dīpetuṃ satipi atthassa samānatāya ‘‘sakalassā’’tiādinā padadvayassa visuṃ visuṃ atthavaṇṇanā katāti veditabbaṃ. Pākaṭaṃ karontoti vibhūtaṃ karonto, sabbaso vibhāventoti attho. Pākaṭīkaraṇaṃ vibhāvanaṃ tattha asammuyhanaṃ ñāṇeneva nesaṃ pavattanena hotīti dassento ‘‘evaṃ viditaṃ karonto’’tiādimāha. Tattha tasmāti yasmā ñāṇasampayuttacitteneva assāsapassāse pavatteti, na vippayuttacittena, tasmā evaṃbhūto sabbakāyapaṭisaṃvedī assasissāmi passasissāmīti sikkhatīti vuccati buddhādīhīti yojanā. Cuṇṇavicuṇṇavisaṭeti anekakalāpatāya cuṇṇavicuṇṇabhāvena visaṭe. Ādi pākaṭo hoti satiyā, ñāṇassa ca vasena tathā pubbābhisaṅkhārassa pavattattā. Tādisena bhavitabbanti catutthapuggalasadisena bhavitabbaṃ, pageva satiṃ, ñāṇañca paccupaṭṭhapetvā tīsupi ṭhānesu ñāṇasampayuttameva cittaṃ pavattetabbanti adhippāyo.

Evanti vuttappakārena sabbakāyapaṭisaṃvedanavaseneva. Ghaṭatīti ussahati. Vāyamatīti vāyāmaṃ karoti, manasikāraṃ pavattetīti attho. Tathābhūtassāti ānāpānassatiṃ bhāventassa. Saṃvaroti sati , vīriyampi vā. Tāya satiyāti yā ānāpāne ārabbha pavattā sati, tāya. Tena manasikārenāti yo so tattha satipubbaṅgamo bhāvanāmanasikāro, tena saddhinti adhippāyo. Āsevatīti ‘‘tisso sikkhāyo’’ti vutte adhikusaladhamme āsevati. Tadāsevanañhettha sikkhananti adhippetaṃ.

Purimanayeti purimasmiṃ bhāvanānaye, paṭhamavatthudvayeti adhippāyo. Tatthāpi kāmaṃ ñāṇuppādanaṃ labbhateva assāsapassāsānaṃ yāthāvato dīgharassabhāvāvabodhasabbhāvato, tathāpi taṃ na dukkaraṃ yathāpavattānaṃ tesaṃ gahaṇamattabhāvatoti tattha vattamānakālappayogo kato. Idaṃ pana dukkaraṃ purisassa khuradhārāyaṃ gamanasadisaṃ, tasmā sātisayenettha pubbābhisaṅkhārena bhavitabbanti dīpetuṃ anāgatakālappayogo katoti imamatthaṃ dassetuṃ ‘‘tattha yasmā’’tiādi vuttaṃ. Tattha ñāṇuppādanādīsūti ādi-saddena kāyasaṅkhārapassambhanapītipaṭisaṃvedanādiṃ saṅgaṇhāti. Keci panettha ‘‘saṃvarasamādānānaṃ saṅgaho’’ti vadanti.

Kāyasaṅkhāranti assāsapassāsaṃ. So hi cittasamuṭṭhānopi samāno karajakāyappaṭibaddhavuttitāya tena saṅkharīyatīti kāyasaṅkhāroti vuccati. Yo pana ‘‘kāyasaṅkhāro vacīsaṅkhāro’’ti (ma. ni. 1.102) evamāgato kāyasaṅkhāro cetanālakkhaṇo satipi dvārantaruppattiyaṃ yebhuyyavuttiyā, tabbahulavuttiyā ca kāyadvārena lakkhito, so idha nādhippeto. Passambhentotiādīsu pacchimaṃ pacchimaṃ padaṃ purimassa purimassa atthavacanaṃ, tasmā passambhanaṃ nāma vūpasamanaṃ, tañca tathāpayoge asati uppajjanārahassa oḷārikassa kāyasaṅkhārassa payogasampattiyā anuppādananti daṭṭhabbaṃ. Tatrāti ‘‘oḷārikaṃ kāyasaṅkhāraṃ passambhento’’ti ettha. Apariggahitakāleti kammaṭṭhānassa anāraddhakāle, tato eva kāyacittānampi apariggahitakāle. ‘‘Nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāyā’’ti hi iminā kāyapariggaho, ‘‘parimukhaṃ satiṃ upaṭṭhapetvā’’ti iminā cittapariggaho vutto. Tenevāha ‘‘kāyopi cittampi pariggahitā hontī’’ti. Kāyoti karajakāyo. Sadarathāti sapariḷāhā, sā ca nesaṃ sadarathatā garubhāvena viya oḷārikatāya avinābhāvinīti āha ‘‘oḷārikā’’ti. Balavatarāti sabalā thūlā. Santā hontīti cittaṃ tāvaṃ bahiddhā vikkhepābhāvena ekaggaṃ hutvā kammaṭṭhānaṃ pariggahetvā pavattamānaṃ santaṃ hoti vūpasantaṃ, tato eva taṃsamuṭṭhānā rūpadhammā lahumudukammaññabhāvappattā, tadanuguṇatāya sesaṃ tisantatirūpanti evaṃ citte, kāye ca vūpasante pavattamāne tannissitā assāsapassāsā santasabhāvā anukkamena sukhumatarasukhumatamā hutvā pavattanti. Tena vuttaṃ ‘‘yadā panassa kāyopī’’tiādi.

Ābhujanaṃ ābhogo, ‘‘passambhemī’’ti paṭhamāvajjanā. Sammā anu anu āharaṇaṃ samannāhāro, tasmiṃyeva atthe aparāparaṃ pavattaāvajjanā. Tasseva atthassa manasi karaṇaṃ citte ṭhapanaṃ manasikāro. Vīmaṃsā paccavekkhaṇā.

Sāraddheti sadarathe sapariḷāhe. Adhimattanti balavaṃ oḷārikaṃ. Liṅgavipallāsena vuttaṃ. Kāyasaṅkhāroti hi adhippeto. ‘‘Adhimattaṃ hutvā pavattatī’’ti kiriyāvisesanaṃ vā etaṃ. Sukhumanti etthāpi eseva nayo. Kāyamhīti ettha ‘‘citte cā’’ti ānetvā sambandhitabbaṃ.

221. Paṭhamajjhānato vuṭṭhāya kariyamānaṃ dutiyajjhānassa nānāvajjanaṃ parikammaṃ paṭhamajjhānaṃ viya dūrasamussāritapaṭipakkhanti katvā taṃsamuṭṭhāno kāyasaṅkhāro paṭhamajjhāne ca dutiyajjhānūpacāre ca oḷārikoti sadiso vutto. Esa nayo sesūpacāradvayepi. Atha vā dutiyajjhānādīnaṃ adhigamāya paṭipajjato dukkhāpaṭipadādivasena kilamato yogino kāyakilamathacittūpaghātādivasena, vitakkādisaṅkhobhena ca sapariphandatāya cittappavattiyā dutiyajjhānādiupacāresu kāyasaṅkhārassa oḷārikatā veditabbā. Atisukhumoti aññattha labbhamāno kāyasaṅkhāro catutthajjhāne atikkantasukhumo. Sukhumabhāvopissa tattha natthi, kuto oḷārikatā appavattanato. Tenāha ‘‘appavattimeva pāpuṇātī’’ti.

Lābhissa sato anupubbasamāpattisamāpajjanavelaṃ, ekāsaneneva vā sabbesaṃ jhānānaṃ paṭilābhaṃ sandhāya majjhimabhāṇakā heṭṭhimaheṭṭhimajjhānato uparūparijhānūpacārepi sukhumataraṃ icchanti. Tattha hi sopacārānaṃ jhānānaṃ uparūpari visesavantatā, santatā ca sambhaveyya, ekāvajjanūpacāraṃ vā sandhāya evaṃ vuttaṃ. Evañhi heṭṭhā vuttavādena imassa vādassa avirodho siddho bhinnavisayattā. Sabbesaññevāti ubhayesampi. Yasmā te sabbepi vuccamānena vidhinā passaddhimicchantiyeva. ‘‘Apariggahitakāle pavattakāyasaṅkhāro pariggahitakāle paṭippassambhatī’’ti idaṃ sadisasantānatāya vuttaṃ. Na hi te eva oḷārikā assāsādayo sukhumā honti. Passambhanākāro pana nesaṃ heṭṭhā vuttoyeva.

Mahābhūtapariggahe sukhumoti catudhātumukhena vipassanābhinivesaṃ sandhāya vuttaṃ. Sakalarūpapariggahe sukhumo bhāvanāya uparūpari paṇītabhāvato. Tenevāha ‘‘rūpārūpapariggahe sukhumo’’ti. Lakkhaṇārammaṇikavipassanāti kalāpasammasanamāha. Nibbidānupassanato paṭṭhāya balavavipassanā. Tato oraṃ dubbalavipassanā. Pubbe vuttanayenāti ‘‘apariggahitakāle’’tiādinā samathanaye vuttena nayena ‘‘apariggahe pavatto kāyasaṅkhāro mahābhūtapariggahe paṭippassambhatī’’tiādinā vipassanānayepi paṭippassaddhi yojetabbāti vuttaṃ hoti.

Assāti imassa ‘‘passambhayaṃ kāyasaṅkhāra’’nti padassa. Codanāsodhanāhīti anuyogaparihārehi. Evanti idāni vuccamānākārena.

Kathanti yaṃ idaṃ ‘‘passambhayaṃ…pe… sikkhatī’’ti (paṭi. ma. 1.171) vuttaṃ, taṃ kathaṃ kena pakārena kāyasaṅkhārassa passambhanaṃ, yogino ca sikkhanaṃ hotīti kathetukamyatāya pucchitvā kāyasaṅkhāre sarūpato, oḷārikasukhumato, vūpasamato, anuyogaparihārato ca dassetuṃ ‘‘katame kāyasaṅkhārā’’tiādi āraddhaṃ. Tattha kāyikāti rūpakāye bhavā. Kāyapaṭibaddhāti kāyasannissitā. Kāye sati honti, asati na honti, tato eva te akāyasamuṭṭhānāpi kāyena saṅkharīyantīti kāyasaṅkhārā. Passambhentoti oḷārikoḷārikaṃ passambhento. Sesapadadvayaṃ tasseva vevacanaṃ. Oḷārikañhi kāyasaṅkhāraṃ avūpasantasabhāvaṃ sannisīdāpento ‘‘passambhento’’ti vuccati, anuppādanirodhaṃ pāpento ‘‘nirodhento’’ti, suṭṭhu santasabhāvaṃ nayanto ‘‘vūpasamento’’ti.

Yathārūpehīti yādisehi. Kāyasaṅkhārehīti oḷārikehi kāyasaṅkhārehi. Ānamanāti abhimukhabhāvena kāyassa namanā. Vinamanāti visuṃ visuṃ passato namanā. Sannamanāti sabbato, suṭṭhu vā namanā. Paṇamanāti pacchato namanā. Iñjanādīni ānamanādīnaṃ vevacanāni, adhimattāni vā abhimukhaṃ calanādīni ānamanādayo, mandāni iñjanādayo. Passambhayaṃ kāyasaṅkhāranti tathārūpaṃ ānamanādīnaṃ kāraṇabhūtaṃ oḷārikaṃ kāyasaṅkhāraṃ passambhento. Tasmiṃ hi passambhite ānamanādayopi passambhitā eva honti.

Santaṃ sukhumanti yathārūpehi kāyasaṅkhārehi kāyassa aparipphandanahetūhi ānamanādayo na honti, tathārūpaṃ darathābhāvato santaṃ, anoḷārikatāya sukhumaṃ. Passambhayaṃ kāyasaṅkhāranti sāmaññato ekaṃ katvā vadati. Atha vā pubbe oḷārikoḷārikaṃ kāyasaṅkhāraṃ paṭippassambhento anukkamena kāyassa aparipphandanahetubhūte sukhumasukhumatare uppādetvā tepi paṭippassambhetvā paramasukhumatāya koṭippattaṃ yaṃ kāyasaṅkhāraṃ paṭippassambheti, taṃ sandhāya vuttaṃ ‘‘santaṃ sukhumaṃ passambhayaṃ kāyasaṅkhāra’’nti.

Itītiādi codakavacanaṃ. Tattha itīti pakāratthe nipāto. Kirāti arucisūcane, evaṃ ceti attho. Ayañhettha adhippāyo – vuttappakārena yadi atisukhumampi kāyasaṅkhāraṃ passambhetīti. Evaṃ santeti evaṃ sati tayā vuttākāre labbhamāne. Vātūpaladdhiyāti vātassa upaladdhiyā. Ca-saddo samuccayattho, assāsādivātārammaṇassa cittassa pabhāvanā uppādanā pavattanā na hoti, te ca tena passambhetabbāti adhippāyo. Assāsapassāsānañca bhāvanāti oḷārike assāsapassāse bhāvanāya paṭippassambhetvā sukhumānaṃ tesaṃ pabhāvanā ca na hoti, ubhayesaṃ tesaṃ tena paṭippassambhetabbato. Ānāpānassatiyāti ānāpānārammaṇāya satiyā ca pavattanaṃ na hoti, ānāpānānaṃ abhāvato. Tato eva taṃsampayuttassa ānāpānassatisamādhissa ca pabhāvanā uppādanāpi na hoti. Na hi kadāci ārammaṇena vinā sārammaṇadhammā sambhavanti. Na ca naṃ tanti ettha nanti nipātamattaṃ . Taṃ vuttavidhānaṃ samāpattiṃ paṇḍitā paññavanto na ceva samāpajjantipi tato na vuṭṭhahantipīti yojanā. Evaṃ codako sabbena sabbaṃ abhāvūpanayanaṃ passambhananti adhippāyena codeti.

Puna iti kirātiādi yathāvuttāya codanāya vissajjanā. Tattha kirāti ‘‘yadī’’ti etassa atthe nipāto. Iti kira sikkhati, mayā vuttākārena yadi sikkhatīti attho. Evaṃ santeti evaṃ passambhane sati. Pabhāvanā hotīti yadipi oḷārikā kāyasaṅkhārā paṭippassambhanti, sukhumā pana atthevāti anukkamena paramasukhumabhāvappattassa vasena nimittuppattiyā ānāpānassatiyā, ānāpānassatisamādhissa ca pabhāvanā ijjhatevāti adhippāyo.

Yathā kathaṃ viyāti yathāvuttavidhānaṃ taṃ kathaṃ viya daṭṭhabbaṃ, atthi kiñci tadatthasampaṭipādane opammanti adhippāyo. Idāni opammaṃ dassetuṃ ‘‘seyyathāpī’’tiādi vuttaṃ. Tattha seyyathāpīti opammatthe nipāto. Kaṃseti kaṃsabhājane. Nimittanti nimittassa, tesaṃ saddānaṃ pavattākārassāti attho. Sāmiatthe hi idaṃ upayogavacanaṃ. Suggahitattāti suṭṭhu gahitattā. Sumanasikatattāti suṭṭhu citte ṭhapitattā. Sūpadhāritattāti sammadeva upadhāritattā sallakkhitattā. Sukhumakā saddāti anurave āha, ye appakā. Appattho hi ayaṃ ka-saddo. Sukhumasaddanimittārammaṇatāpīti sukhumo saddova nimittaṃ sukhumasaddanimittaṃ, tadārammaṇatāyapi. Kiṃ vuttaṃ hoti? Kāmaṃ tadāsukhumāpi saddā niruddhā, saddanimittassa pana suggahitattā sukhumatarasaddanimittārammaṇabhāvenāpi cittaṃ pavattati. Ādito paṭṭhāya hi tassa tassa niruddhassa saddassa nimittaṃ avikkhittena cittena upadhārentassa anukkamena pariyosāne atisukhumasaddanimittampi ārammaṇaṃ katvā cittaṃ pavattateva. Cittaṃ na vikkhepaṃ gacchati tasmiṃ yathāupaṭṭhite nimitte samādhānasabbhāvato.

Evaṃ santetiādi vuttassevatthassa nigamanavasena vuttaṃ. Tattha yassa suttapadassa saddhiṃ codanāsodhanāhi attho vutto, taṃ uddharitvā kāyānupassanāsatipaṭṭhānāni vibhāgato dassetuṃ ‘‘passambhaya’’ntiādi vuttaṃ. Taṃ sabbaṃ vuttanayattā uttānameva.

222.Ādikammikassakammaṭṭhānavasenāti samathakammaṭṭhānaṃ sandhāya vuttaṃ. Vipassanaṃ kammaṭṭhānaṃ pana itaracatukkesupi labbhateva. Etthāti paṭhamacatukke. Pañcasandhikanti pañcapabbaṃ, pañcabhāganti attho.

Kammaṭṭhānassa uggaṇhananti kammaṭṭhānaganthassa uggaṇhanaṃ. Tadatthaparipucchā kammaṭṭhānassa paripucchanā. Atha vā ganthato, atthato ca kammaṭṭhānassa uggaṇhanaṃ uggaho. Tattha saṃsayaparipucchanā paripucchā. Kammaṭṭhānassa upaṭṭhānanti nimittupaṭṭhānaṃ, evaṃ bhāvanamanuyuñjantassa ‘‘evamidha nimittaṃ upaṭṭhātī’’ti upadhāraṇaṃ, tathā kammaṭṭhānappanā ‘‘evaṃ jhānamappetī’’ti. Kammaṭṭhānassa lakkhaṇanti gaṇanānubandhanāphusanānaṃ vasena bhāvanaṃ ussukkāpetvā ṭhapanāya sampatti, tato parampi vā sallakkhaṇādivasena matthakappattīti kammaṭṭhānasabhāvassa sallakkhaṇaṃ. Tenāha ‘‘kammaṭṭhānasabhāvūpadhāraṇanti vuttaṃ hotī’’ti.

Attanāpi na kilamati odhiso kammaṭṭhānassa uggaṇhanato. Tato eva ācariyampi na viheseti dhammādhikaraṇampi bhāvanāya matthakaṃ pāpanato. Tasmāti taṃ nimittaṃ attano akilamanaācariyāvihesanahetu. Thokanti thokaṃ thokaṃ. Uggahetabbato uggaho, sabbopi kammaṭṭhānavidhi, na pubbe vuttauggahamattaṃ. Ācariyato uggaho ācariyuggaho, tato. Ekapadampīti ekakoṭṭhāsampi.

223.Anuvahanāti assāsapassāsānaṃ anugamanavasena satiyā nirantaraṃ anupavattanā. Phusanāti assāsapassāse gaṇentassa gaṇanaṃ paṭisaṃharitvā te satiyā anubandhantassa yathā appanā hoti, tathā cittaṃ ṭhapentassa ca nāsikaggādiṭṭhānassa nesaṃ phusanā. Yasmā pana gaṇanādivasena viya phusanāvasena visuṃ manasikāro natthi, phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇanādi kātabbanti dassetuṃ idha phusanāgahaṇanti dīpento ‘‘phusanāti phuṭṭhaṭṭhāna’’nti āha. Ṭhapanāti samādhānaṃ. Taṃ hi sammadeva ārammaṇe cittassa ādhānaṃ ṭhapanaṃ hoti. Tathā hi samādhi ‘‘cittassa ṭhiti saṇṭhitī’’ti (dha. sa. 11.15) niddiṭṭho. Samādhippadhānā pana appanāti āha ‘‘ṭhapanāti appanā’’ti. Aniccatādīnaṃ sallakkhaṇato sallakkhaṇā vipassanā. Pavattato, nimittato ca vinivaṭṭanato vivaṭṭanā nāma maggo. Sakalasaṃkilesapaṭippassaddhibhāvato sabbaso suddhīti pārisuddhi phalaṃ. Tesanti vivaṭṭanāpārisuddhīnaṃ. Paṭipassanāti paṭi paṭi dassanaṃ pekkhanaṃ. Tenāha ‘‘paccavekkhaṇā’’ti.

Khaṇḍanti ekaṃ tīṇi pañcāti evaṃ gaṇanāya khaṇḍanaṃ. Okāseti gaṇanavidhiṃ sandhāyāha. Gaṇananissitova na kammaṭṭhānanissito. ‘‘Sikhāppattaṃ nu kho’’ti idaṃ cirataraṃ gaṇanāya manasi karontassa vasena vuttaṃ. So hi tathā laddhaṃ avikkhepamattaṃ nissāya evaṃ maññeyya . ‘‘Assāsapassāsesu yo upaṭṭhāti, taṃ gahetvā’’ti idaṃ assāsapassāsesu yassa ekova paṭhamaṃ upaṭṭhāti, taṃ sandhāya vuttaṃ, yassa pana ubhopi upaṭṭhahanti, tena ubhayampi gahetvā gaṇetabbaṃ. ‘‘Yo upaṭṭhātī’’ti iminā ca dvīsu nāsāpuṭavātesu yo pākaṭataro upaṭṭhāti, so gahetabboti ayampi attho dīpitoti daṭṭhabbaṃ. Pavattamānaṃ pavattamānanti āmeḍitavacanena nirantaraṃ assāsapassāsānaṃ upalakkhaṇaṃ dasseti. Evanti vuttappakārena upalakkhetvā vāti attho. Pākaṭā honti gaṇanāvasena bahiddhā vikkhepābhāvato.

Palighassa parivattanaṃ, taṃ yattha nikkhipanti, so palighatthambho. Tiyāmarattinti accantasaṃyoge upayogavacanaṃ. Purimanayenāti sīghagaṇanāya, gopālakagaṇanāyāti attho. Eko dve tīṇi cattāri pañcāti gaṇanāvidhidassanaṃ. Tasmā aṭṭhātiādīsupi ekato paṭṭhāyeva paccekaṃ aṭṭhādīni pāpetabbāni. Sīghaṃ sīghaṃ gaṇetabbameva. Kasmāti tattha kāraṇaṃ, nidassanañca dasseti ‘‘gaṇanapaṭibaddhe hī’’tiādinā. Tattha arīyati tena nāvāti arittaṃ, pājanadaṇḍo. Arittena upatthambhanaṃ arittupatthambhanaṃ, tassa vasena.

Nippariyāyato nirantarappavatti nāma ṭhapanāyamevāti āha ‘‘nirantaraṃ pavattaṃ viyā’’ti. Anto pavisantaṃ vātaṃ manasi karonto anto cittaṃ paveseti nāma. Bahi cittanīharaṇepi eseva nayo. Vātabbhāhatanti abbhantaragataṃ vātaṃ bahulaṃ manasi karontassa vātena taṃ ṭhānaṃ abbhāhataṃ viya, medena pūritaṃ viya ca hoti, tathā upaṭṭhāti. Nīharato phuṭṭhokāsaṃ muñcitvā, tathā pana nīharato vātassa gatisamannesanamukhena nānārammaṇesu cittaṃ vidhāvatīti āha ‘‘puthuttārammaṇe cittaṃ vikkhipatī’’ti.

Etanti etaṃ assāsapassāsajātaṃ.

224.Anugamananti pavattapavattānaṃ assāsapassāsānaṃ ārammaṇakaraṇavasena satiyā anu anu pavattanaṃ anugacchanaṃ. Tenevāha ‘‘tañca kho na ādimajjhapariyosānānugamanavasenā’’ti. Nābhi ādi tattha paṭhamaṃ uppajjanato. Paṭhamuppattivasena hi idha ādicintā, na uppattimattavasena. Tathā hi te nābhito paṭṭhāya yāva nāsikaggā sabbattha uppajjanteva. Yattha yattha ca uppajjanti, tattha tattheva bhijjanti dhammānaṃ gamanābhāvato. Yathāpaccayaṃ pana desantaruppattiyaṃ gatisamaññā. Hadayaṃ majjhanti hadayasamīpaṃ tassa uparibhāgo majjhaṃ. Nāsikaggaṃ pariyosānanti nāsikaṭṭhānaṃ tassa pariyosānaṃ assāsapassāsasamaññāya tadavadhibhāvato. Tathā hete ‘‘cittasamuṭṭhānā’’ti vuttā, na ca bahiddhā cittasamuṭṭhānānaṃ sambhavo atthi. Tenāha ‘‘abbhantaraṃ pavisanavātassa nāsikaggaṃ ādī’’ti. Pavisananikkhamanapariyāyo pana taṃsadisavasena vuttoti veditabbo. Vikkhepagatanti vikkhepaṃ upagataṃ, vikkhittaṃ asamāhitanti attho. Sāraddhāyāti sadarathabhāvāya. Iñjanāyāti kammaṭṭhānamanasikārassa calanāya.

Vikkhepagatena cittenāti hetumhi karaṇavacanaṃ, itthambhūtalakkhaṇe vā. Sāraddhāti sadarathā. Iñjitāti iñjanakā calanakā. Tathā phanditā.

Ādimajjhapariyosānavasenāti ādimajjhapariyosānānugamanavasena na manasi kātabbanti sambandho. ‘‘Anubandhanāya manasi karontena phusanāvasena ca ṭhapanāvasena ca manasi kātabba’’nti yenādhippāyena vuttaṃ, taṃ vivarituṃ ‘‘gaṇanānubandhanāvasena viyā’’tiādimāha. Tattha visuṃ manasikāro natthīti gaṇanāya, anubandhanāya ca vinā yathākkamaṃ kevalaṃ phusanāvasena, ṭhapanāvasena ca kammaṭṭhānamanasikāro natthi. Nanu phusanāya vinā ṭhapanāya viya, phusanāya vinā gaṇanāyapi manasikāro natthiyeva? Yadipi natthi, gaṇanā pana yathā kammaṭṭhānamanasikārassa mūlabhāvato padhānabhāvena gahetabbā, evaṃ anubandhanā ṭhapanāya, tāya vinā ṭhapanāya asambhavato. Tasmā satipi phusanāya nānantarikabhāve gaṇanānubandhanā eva mūlabhāvato padhānabhāvena gahetvā itarāsaṃ tadabhāvaṃ dassento āha ‘‘gaṇanānubandhanāvasena viya hi phusanāṭhapanāvasena visuṃ manasikāro natthī’’ti. Yadi evaṃ tā kasmā uddese visuṃ gahitāti āha ‘‘phuṭṭhaphuṭṭhaṭṭhāneyevā’’tiādi. Tattha ‘‘phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇento’’ti iminā gaṇanāya phusanā aṅganti dasseti. Tenāha ‘‘gaṇanāya ca phusanāya ca manasi karotī’’ti. Tatthevāti phuṭṭhaphuṭṭhaṭṭhāneyeva. Teti assāsapassāse. Satiyā anubandhantoti gaṇanāvīthiṃ anugantvā satiyā nibandhanto, phuṭṭhokāseyeva te nirantaraṃ upadhārentoti attho. Appanāvasena cittaṃ ṭhapentoti yathā appanā hoti, evaṃ yathāupaṭṭhite nimitte cittaṃ ṭhapento samādahanto. Anubandhanāya cātiādīsu anubandhanāya ca phusanāya ca ṭhapanāya ca manasi karotīti vuccatīti yojanā. Svāyamatthoti yvāyaṃ ‘‘phuṭṭhaphuṭṭhaṭṭhāneyeva gaṇento, tattheva gaṇanaṃ paṭisaṃharitvā te satiyā anubandhanto’’ti ca vutto, so ayamattho. Yā accantāya na minoti na vinicchināti, sā mānassa samīpeti upamā yathā ‘‘goṇo viya gavayo’’ti.

225.Paṅguḷoti pīṭhasappī. Dolā pekholo. Kīḷatanti kīḷantānaṃ. Mātāputtānanti attano bhariyāya, puttassa ca. Ubho koṭiyoti āgacchantassa purimakoṭiṃ, gacchantassa pacchimakoṭinti dvepi koṭiyo. Majjhanti dolāphalakasseva majjhaṃ. Upanibandhanathambho viyāti upanibandhanathambho, nāsikaggaṃ, mukhanimittaṃ vā, tassa mūle samīpe ṭhatvā. Kathaṃ ṭhatvā? Satiyā vasena. Satiñhi tattha sūpaṭṭhitaṃ karonto yogāvacaro tattha ṭhito nāma hoti, avayavadhammena samudāyassa apadisitabbato. Nimitteti nāsikaggādinimitte. Satiyā nisīdantoti sativasena nisīdanto. ‘‘Satiñhi tatthā’’tiādinā ṭhāne viya vattabbaṃ. Tatthāti phuṭṭhaphuṭṭhaṭṭhāne.

226.Teti nagarassa antobahigatā manussā, tesaṃ saṅgahā ca hatthagatā.

227.Ādito paṭṭhāyāti upameyyatthadassanato paṭṭhāya. Gāthāyaṃ nimittanti upanibandhanānimittaṃ. Anārammaṇamekacittassāti ekassa cittassa na ārammaṇaṃ, ārammaṇaṃ na hontīti attho. Ajānato ca tayo dhammeti nimittaṃ assāso passāsoti ime tayo dhamme ārammaṇakaraṇavasena avindantassa. Ca-saddo byatireke. Bhāvanāti ānāpānassatisamādhibhāvanā. Nupalabbhatīti na upalabbhati na sijjhatīti ayaṃ codanāgāthāya attho, dutiyā pana parihāragāthā suviññeyyāva.

Kathanti tāsaṃ atthaṃ vivarituṃ kathetukamyatāpucchā. Ime tayo dhammātiādīsu padayojanāya saddhiṃ ayamatthaniddeso – ime nimittādayo tayo dhammā ekacittassa kathaṃ ārammaṇaṃ na honti, tathāpi na cime na ca ime tayo dhammā aviditā honti, kathaṃ na ca honti aviditā? Tesañhi aviditatte cittañca kathaṃ vikkhepaṃ na gacchati, padhānañca bhāvanāya nipphādakaṃ vīriyañca kathaṃ paññāyati, nīvaraṇānaṃ vikkhambhakaṃ sammadeva samādhānāvahaṃ bhāvanānuyogasaṅkhātaṃ payogañca yogī kathaṃ sādheti, uparūpari lokiyalokuttarañca visesaṃ kathamadhigacchatīti.

Idāni tamatthaṃ kakacūpamāya sādhetuṃ ‘‘seyyathāpī’’tiādi vuttaṃ. Bhūmibhāgassa visamatāya cañcale rukkhe chedanakiriyā na sukarā siyā, tathā ca sati kakacadantagati dubbiññeyyāti āha ‘‘same bhūmibhāge’’ti. Kakacenāti khuddakena kharapattena. Tenāha ‘‘puriso’’ti. Phuṭṭhakakacadantānanti phuṭṭhaphuṭṭhakakacadantānaṃ vasena. Tena kakacadantehi phuṭṭhaphuṭṭhaṭṭhāneyeva purisassa satiyā upaṭṭhānaṃ dasseti. Tenāha ‘‘na āgate vā gate vā kakacadante manasi karotī’’ti. Kakacassa ākaḍḍhanakāle purisābhimukhaṃ pavattā āgatā. Pellanakāle tato vigatā ‘‘gatā’’ti vuttā. Na ca āgatā vā gatā vā kakacadantā aviditā honti sabbattha satiyā upaṭṭhitattā chinditabbaṭṭhānaṃ aphusitvā gacchantānaṃ, āgacchantānañca kakacadantānaṃ abhāvato. Padhānanti rukkhassa chedanavīriyaṃ . Payoganti tasseva chedanakiriyaṃ. Visesanti anekabhāvāpādanaṃ, tena ca sādhetabbaṃ payojanavisesaṃ.

Yathā rukkhotiādi upamāsaṃsandanaṃ. Upanibandhati ārammaṇe cittaṃ etāyāti sati upanibandhanā nāma, tassā assāsapassāsānaṃ sallakkhaṇassa nimittanti upanibandhanānimittaṃ, nāsikaggaṃ, mukhanimittaṃ vā. Evamevāti yathāpi so puriso kakacena rukkhaṃ chindanto āgatagate kakacadante amanasikarontopi phuṭṭhaphuṭṭhaṭṭhāneyeva satiyā upaṭṭhapanena āgatagate kakacadante jānāti, suttapadañca avirajjhanto atthakiccaṃ sādheti, evameva. Nāsikagge mukhanimitteti dīghanāsiko nāsikagge itaro mukhaṃ dasanaṃ nimīyati chādīyati etenāti mukhanimittanti laddhanāme uttaroṭṭhe.

Idaṃ padhānanti yena vīriyārambhena āraddhavīriyassa yogino kāyopi cittampi kammaniyaṃ bhāvanākammakkhamaṃ bhāvanākammayoggaṃ hoti, idaṃ vīriyaṃ padhānanti phalena hetuṃ dasseti. Upakkilesā pahīyantīti cittassa upakkilesabhūtāni nīvaraṇāni vikkhambhanavasena pahīyanti. Vitakkā vūpasamantīti tato eva kāmavitakkādayo micchāvitakkā upasamaṃ gacchanti, nīvaraṇappahānena vā paṭhamajjhānādhigamaṃ dassetvā vitakkavūpasamāpadesena dutiyajjhānādīnamadhigamamāha. Ayaṃ payogoti ayaṃ jhānādhigamassa hetubhūto kammaṭṭhānānuyogo payogo. Saṃyojanā pahīyantīti dasapi saṃyojanāni maggapaṭipāṭiyā samucchedavasena pahīyanti. Anusayā byantī hontīti tathā sattapi anusayā anuppattidhammatāpādanena bhaṅgamattassapi anavasesato vigatantā honti. Ettha ca saṃyojanappahānaṃ nāma anusayanirodheneva hoti, pahīnesu ca saṃyojanesu anusayānaṃ lesopi na bhavissatīti ca dassanatthaṃ ‘‘saṃyojanā pahīyanti anusayā byantī hontī’’ti vuttaṃ. Ayaṃ visesoti imaṃ samādhiṃ nissāya anukkamena labbhamāno ayaṃ saṃyojanappahānādiko imassa samādhissa visesoti attho.

Yassāti yena. Anupubbanti anukkamena. Paricitāti pariciṇṇā. Ayaṃ hettha saṅkhepattho – ānāpānassati yathā buddhena bhagavatā desitā , tatheva yena dīgharassapajānanādividhinā anupubbaṃ paricitā suṭṭhu bhāvitā, tato eva paripuṇṇā soḷasannaṃ vatthūnaṃ pāripūriyā sabbaso puṇṇā. So bhikkhu imaṃ attano khandhādilokaṃ paññobhāsena pabhāseti. Yathā kiṃ abbhā muttova candimā abbhupakkilesavimutto candimā tārakarājā viyāti.

Idhāti kakacūpamāyaṃ. Assāti yogino. Idhāti vā imasmiṃ ṭhāne. Assāti upamābhūtassa kakacassa. Āgatagatavasena yathā tassa purisassa amanasikāro, evaṃ assāsapassāsānaṃ āgatagatavasena amanasikāramattameva payojanaṃ.

228.Nimittanti paṭibhāganimittaṃ. Avasesajhānaṅgapaṭimaṇḍitāti appanāvitakkādiavasesajhānaṅgapaṭimaṇḍitāti vadanti, vicārādīti pana vattabbaṃ nippariyāyena vitakkassa appanābhāvato. So hi pāḷiyaṃ ‘‘appanā byappanā’’ti (dha. sa. 7) niddiṭṭho, taṃsampayogato vā yasmā jhānaṃ ‘‘appanā’’ti aṭṭhakathāvohāro, jhānaṅgesu ca samādhi padhānaṃ, tasmā taṃ ‘‘appanā’’ti dassento ‘‘avasesajhānaṅgapaṭimaṇḍitā appanāsaṅkhātā ṭhapanā ca sampajjatī’’ti āha. Kassaci pana gaṇanāvaseneva manasikārakālato pabhutīti ettha ‘‘anukkamato…pe… laṅghanākārappattaṃ viya hotī’’ti ettako gantho parihīno.

Sāraddhakāyassa kassaci puggalassa. Onamati paṭṭikādīnaṃ palambanena. Vikūjatīti saddaṃ karoti. Gattānisadakapparādīnaṃ sandhiṭṭhānesu valiṃ gaṇhāti tattha tattha valitaṃ hoti. Kasmā? Yasmā sāraddhakāyo garuko hotīti kāyadarathavūpasamena saddhiṃ sijjhamāno oḷārikaassāsapassāsanirodho byatirekamukhena tassa sādhanaṃ viya vutto. Oḷārikaassāsapassāsanirodhavasenāti anvayavasena tadatthasādhanaṃ. Tattha kāyadarathe vūpasanteti cittajarūpānaṃ lahumudukammaññabhāvena yo sesatisantatirūpānampi lahuādibhāvo, so idha kāyassa lahubhāvoti adhippeto. Svāyaṃ yasmā cittassa lahuādibhāvena vinā natthi, tasmā vuttaṃ ‘‘kāyopi cittampi lahukaṃ hotī’’ti.

Oḷārikeassāsapassāse niruddhetiādi heṭṭhā vuttanayampi vicetabbākārappattassa kāyasaṅkhārassa vicayanavidhiṃ dassetuṃ ānītaṃ.

229.Uparūpari vibhūtānīti bhāvanābalena uddhaṃ uddhaṃ pākaṭāni honti. Desatoti pakatiyā phusanadesato, pubbe attanā phusanavasena upadhāritaṭṭhānato.

‘‘Kattha natthī’’ti ṭhānavasena, ‘‘kassa natthī’’ti puggalavasena vīmaṃsiyamānamatthaṃ ekajjhaṃ katvā vibhāvetuṃ ‘‘antomātukucchiya’’ntiādi vuttaṃ. Tattha yathā udake nimuggassa puggalassa niruddhokāsatāya assāsapassāsā na pavattanti, evaṃ antomātukucchiyaṃ. Yathā matānaṃ samuṭṭhāpakacittābhāvato, evaṃ asaññībhūtānaṃ mucchāparetānaṃ, asaññīsu vā jātānaṃ, tathā nirodhasamāpannānaṃ. Catutthajjhānasamāpannānaṃ pana dhammatāvaseneva nesaṃ anuppajjanaṃ, tathā rūpārūpabhavasamaṅgīnaṃ. Keci pana ‘‘anupubbato sukhumabhāvappattiyā catutthajjhānasamāpannassa, rūpabhave rūpānaṃ bhavaṅgassa ca sukhumabhāvato rūpabhavasamaṅgīnaṃ natthī’’ti kāraṇaṃ vadanti. Atthiyeva te assāsapassāsā pariyesatoti adhippāyo, yathāvuttasattaṭṭhānavinimuttassa assāsapassāsānaṃ anuppajjanaṭṭhānassa abhāvato. Pakatiphuṭṭhavasenāti pakatiyā phusanaṭṭhānavasena. Nimittaṃ ṭhapetabbanti satiyā tattha tattha sukhappavattanatthaṃ thiratarasañjānanaṃ pavattetabbaṃ. Thirasaññāpadaṭṭhānā hi sati. Imamevāti imaṃ eva anupaṭṭhahantassa kāyasaṅkhārassa kaṇṭakuṭṭhāpananayena upaṭṭhāpanavidhimeva. Atthavasanti hetuṃ. Atthoti hi phalaṃ, so yassa vasena pavattati, so atthavasoti. Muṭṭhassatissāti vinaṭṭhassatissa. Asampajānassāti sampajaññarahitassa, bhāventassa anukkamena anupaṭṭhahante assāsapassāse vīmaṃsitvā ‘‘ime te’’ti upadhāretuṃ, sammadeva pajānituñca samatthāhi satipaññāhi virahitassāti adhippāyo.

230.Ito aññaṃ kammaṭṭhānaṃ. Garukanti bhāriyaṃ. Sā cassa garukatā bhāvanāya sudukkarabhāvenāti āha ‘‘garukabhāvana’’nti. Uparūpari santasukhumabhāvappattito ‘‘balavatī suvisadā sūrā ca satipaññā ca icchitabbā’’ti vatvā sukhumassa nāma atthassa sādhanenāpi sukhumeneva bhavitabbanti dassetuṃ ‘‘yathā hī’’tiādi vuttaṃ. Idāni anupaṭṭhahantānaṃ assāsapassāsānaṃ pariyesanupāyaṃ dassento ‘‘tāhi ca panā’’tiādimāha. Tattha gocaramukheti gocarābhimukhe. Anupadanti padānupadaṃ. Caritvāti gocaraṃ gahetvā. Tasmiṃyeva ṭhāneti upanibandhanānimittasaññitaṭṭhāne. Yojetvāti manasikārena yojetvā. Satirasmiyā bandhitvāti vā vuttamevatthamāha ‘‘tasmiṃyeva ṭhāne yojetvā’’ti. Na hi upameyye bandhanayojanaṭṭhānāni visuṃ labbhanti.

231.Nimittanti uggahanimittaṃ, paṭibhāganimittaṃ vā. Ubhayampi hi idha ekajjhaṃ vuttaṃ. Tathā hi tūlapicuādiupamattayaṃ uggahe yujjati, sesaṃ ubhayattha. Ekacceti eke ācariyā.

Tārakarūpaṃ viyāti tārakāya pabhārūpaṃ viya. Maṇiguḷikādiupamā paṭibhāge vaṭṭanti. Kathaṃ panetaṃ ekaṃyeva kammaṭṭhānaṃ anekākārato upaṭṭhātīti āha ‘‘tañca paneta’’ntiādi. Suttantanti ekaṃ suttaṃ. Paguṇappavattibhāvena avicchedaṃ, mahāvisayatañca sandhāyāha ‘‘mahatī pabbateyyā nadī viyā’’ti. Atthabyañjanasampattiyā samantabhaddakaṃ suttaṃ sabbabhāgamanoharā sabbapāliphullā vanaghaṭā viyāti āha ‘‘ekā vanarāji viyā’’ti. Tenāha bhagavā – ‘‘vanappagumbe yatha phussitagge’’ti (khu. pā. 6.13; su. ni. 236). Nānānusandhikaṃ nānāpeyyālaṃ vividhanayanipuṇaṃ bahuvidhakammaṭṭhānamukhasuttantaṃ atthikehi sakkaccaṃ samupajīvitabbanti āha ‘‘sītacchāyo…pe… rukkho viyā’’ti. Saññānānatāyāti nimittupaṭṭhānato pubbeva pavattasaññānaṃ nānāvidhabhāvato.

Ime tayo dhammāti assāso, passāso, nimittanti ime tayo dhammā. Natthīti kammaṭṭhānavasena manasikātabbabhāvena natthi na upalabbhanti. Na ca upacāranti upacārampi na pāpuṇāti, pageva appananti adhippāyo. Yassa panāti vijjamānapakkho vuttanayānusārena veditabbo.

Idāni vuttasseva atthassa samatthanatthaṃ kakacūpamāyaṃ āgatā ‘‘nimitta’’ntiādikā gāthā paccānītā.

232.Nimitteti yathāvutte paṭibhāganimitte. Evaṃ hotīti bhāvanamanuyuttassa eva hoti. Tasmā ‘‘punappunaṃ evaṃ manasi karohī’’ti vattabbo. Vosānaṃ āpajjeyyāti ‘‘nimittaṃ nāma dukkaraṃ uppādetuṃ, tayidaṃ laddhaṃ, handāhaṃ dāni yadā vā tadā vā visesaṃ nibbattessāmī’’ti saṅkocaṃ āpajjeyya. Visīdeyyāti ‘‘ettakaṃ kālaṃ bhāvanamanuyuttassa nimittampi na uppannaṃ, abhabbo maññe visesassā’’ti visādaṃ āpajjeyya.

‘‘Imāya paṭipadāya jarāmaraṇato muccissāmīti paṭipannassa nimitta’’nti vutte kathaṃ saṅkocāpatti, bhiyyoso mattāya ussāhameva kareyyāti ‘‘nimittamidaṃ…pe… vattabbo’’ti majjhimabhāṇakā āhu. Evanti vuttappakārena paṭibhāganimitteyeva bhāvanācittassa ṭhapanena. Ito pabhutīti ito paṭibhāganimittuppattito paṭṭhāya. Pubbe yaṃ vuttaṃ ‘‘anubandhanāya ca phusanāya ca ṭhapanāya ca manasi karotī’’ti (visuddhi. 1.224), tattha anubandhanaṃ, phusanañca vissajjetvā ṭhapanāvasena bhāvanā hotīti ṭhapanāvaseneva bhāvetabbanti attho.

Porāṇehi vuttovāyamatthoti ‘‘nimitte’’ti gāthamāha. Tattha nimitteti paṭibhāganimitte. Ṭhapayaṃ cittanti bhāvanācittaṃ ṭhapento, ṭhapanāvasena manasi karontoti attho. Nānākāranti ‘‘cattāro vaṇṇā’’ti (visuddhi. 1.219; pārā. aṭṭha. 2.165; paṭi. ma. aṭṭha. 2.1.163) evaṃ vuttaṃ nānākāraṃ. Ākārasāmaññavasena hetaṃ ekavacanaṃ. Vibhāvayanti vibhāvento antaradhāpento. Nimittuppattito paṭṭhāya hi te ākārā amanasikaroto antarahitā viya honti. Assāsapassāseti assāsapassāse yo nānākāro, taṃ vibhāvayaṃ, assāsapassāsasambhūte vā nimitte. Sakaṃ cittaṃ nibandhatīti tāya eva ṭhapanāya attano cittaṃ upanibandhati, appetīti attho. Ye pana ‘‘vibhāvayanti vibhāvento viditaṃ pākaṭaṃ karonto’’ti atthaṃ vadanti, taṃ pubbabhāgavasena yujjeyya. Ayañhettha attho – dhitisampannattā dhīro yogī assāsapassāse nānākāraṃ vibhāvento nānākārato te pajānanto vidite pākaṭe karonto, nānākāraṃ vā oḷārikoḷārike passambhento vūpasamento tattha yaṃ laddhaṃ nimittaṃ, tasmiṃ cittaṃ ṭhapento anukkamena sakaṃ cittaṃ nibandhati appetīti.

Vaṇṇatoti picupiṇḍatārakarūpādīsu viya upaṭṭhitavaṇṇato. Lakkhaṇatoti kharabhāvādisabhāvato, aniccādilakkhaṇato vā. Rakkhitabbaṃ taṃ nimittanti sambandho. Nimittassa rakkhaṇaṃ nāma tattha paṭiladdhassa upacārajhānassa rakkhaṇeneva hotīti āha ‘‘punappunaṃ manasikāravasena vuddhiṃ viruḷhiṃ gamayitvā’’ti.

233.Etthāti etissaṃ kāyānupassanāyaṃ. Pārisuddhiṃ pattukāmoti adhigantukāmo, samāpajjitukāmo ca, tattha sallakkhaṇāvivaṭṭanāvasena adhigantukāmo, sallakkhaṇāvasena samāpajjitukāmoti yojetabbaṃ. Nāmarūpaṃ vavatthapetvā vipassanaṃ paṭṭhapetīti saṅkhepato vuttamatthaṃ vitthārato dassetuṃ ‘‘katha’’ntiādi vuttaṃ. Tattha yathā hītiādi kāyassa, cittassa ca assāsapassāsānaṃ samudayabhāvadassanaṃ. Kammāragaggariyāti kammārānaṃ ukkāyaṃ aggidhamanabhastā. Dhamamānāyāti dhamayantiyā, vātaṃ gāhāpentiyāti attho. Tajjanti tadanurūpaṃ. Evamevāti ettha kammāragaggarī viya karajakāyo, vāyāmo viya cittaṃ daṭṭhabbaṃ. Kiñcāpi assāsapassāsā cittasamuṭṭhānā, karajakāyaṃ pana vinā tesaṃ appavattanato ‘‘kāyañca cittañca paṭicca assāsapassāsā’’ti vuttaṃ.

Tassāti nāmarūpassa. Paccayaṃ pariyesatīti ‘‘avijjāsamudayā rūpasamudayo’’tiādinā (paṭi. ma. 1.50) avijjādikaṃ paccayaṃ vīmaṃsati pariggaṇhāti. Kaṅkhaṃ vitaratīti ‘‘ahosiṃ nu kho ahaṃ atītamaddhāna’’nti (ma. ni. 1.18; saṃ. ni. 2.20) ādinayappavattaṃ soḷasavatthukaṃ vicikicchaṃ atikkamati pajahati. ‘‘Yaṃ kiñci rūpaṃ atītānāgatapaccuppanna’’nti (ma. ni. 1.347; 361; 3.86; a. ni. 4.181) ādinayappavattaṃ kalāpasammasanaṃ. Pubbabhāgeti paṭipadāñāṇadassanavisuddhipariyāpannāya udayabbayānupassanāya pubbabhāge uppanne. Obhāsādayoti obhāso ñāṇaṃ pīti passaddhi sukhaṃ adhimokkho paggaho upekkhā upaṭṭhānaṃ nikantīti ime obhāsādayo dasa. Udayaṃ pahāyāti udayabbayānupassanāya gahitaṃ saṅkhārānaṃ udayaṃ vissajjetvā tesaṃ bhaṅgasseva anupassanato bhaṅgānupassanaṃ ñāṇaṃ patvā ādīnavānupassanāpubbaṅgamāya nibbidānupassanāya nibbindanto. Muñcitukamyatāpaṭisaṅkhānupassanāsaṅkhārupekkhānulomañāṇānaṃ ciṇṇapariyante uppannagotrabhuñāṇānantaraṃ uppannena maggañāṇena sabbasaṅkhāresu virajjanto vimuccanto. Maggakkhaṇe hi ariyo virajjati vimuccatīti ca vuccati. Tenāha ‘‘yathākkamena cattāro ariyamagge pāpuṇitvā’’ti. Maggaphalanibbānapahīnāvasiṭṭhakilesasaṅkhātassa paccavekkhitabbassa pabhedena ekūnavīsatibhedassa. Arahato hi avasiṭṭhakilesābhāvena ekūnavīsatitā. Assāti ānāpānakammaṭṭhānikassa.

234.Visuṃ kammaṭṭhānabhāvanānayo nāma natthi paṭhamacatukkavasena adhigatajhānassa vedanācittadhammānupassanāvasena desitattā. Tesanti tiṇṇaṃ catukkānaṃ.

Pītipaṭisaṃvedīti pītiyā paṭi paṭi sammadeva vedanāsīlo, tassā vā paṭi paṭi sammadeva vedo etassa atthi, taṃ vā paṭi paṭi sammadeva vedayamāno. Tattha kāmaṃ saṃvedana-ggahaṇeneva pītiyā sakkaccaṃ viditabhāvo bodhito hoti, yehi pana pakārehi tassā saṃvedanaṃ icchitaṃ, taṃ dassetuṃ paṭi-saddaggahaṇaṃ ‘‘paṭi paṭi saṃvedīti paṭisaṃvedī’’ti. Tenāha ‘‘dvīhākārehī’’tiādi.

Tattha kathaṃ ārammaṇato pīti paṭisaṃviditā hotīti pucchāvacanaṃ. Sappītike dve jhāne samāpajjatīti pītisahagatāni dve paṭhamadutiyajhānāni paṭipāṭiyā samāpajjati. Tassāti tena. ‘‘Paṭisaṃviditā’’ti hi padaṃ apekkhitvā kattuatthe etaṃ sāmivacanaṃ. Samāpattikkhaṇeti samāpannakkhaṇe. Jhānapaṭilābhenāti jhānena samaṅgibhāvena. Ārammaṇatoti ārammaṇamukhena, tadārammaṇajhānapariyāpannā pīti paṭisaṃviditā hoti ārammaṇassa paṭisaṃviditattā. Kiṃ vuttaṃ hoti? Yathā nāma sappapariyesanaṃ carantena tassa āsaye paṭisaṃvidite sopi paṭisaṃvidito gahito eva hoti mantāgadabalena tassa gahaṇassa sukarattā, evaṃ pītiyā āsayabhūte ārammaṇe paṭisaṃvidite sā pīti paṭisaṃviditā eva hoti salakkhaṇato, sāmaññato ca tassā gahaṇassa sukarattāti.

Kathaṃ asammohato pīti paṭisaṃviditā hotīti ānetvā sambandhitabbaṃ. Vipassanākkhaṇeti vipassanāpaññāya tikkhavisadappattāya visayato dassanakkhaṇe. Lakkhaṇapaṭivedhenāti pītiyā salakkhaṇassa, sāmaññalakkhaṇassa ca paṭivijjhanena. Yaṃ hi yassa visesato, sāmaññato ca lakkhaṇaṃ, tasmiṃ vidite so yāthāvato vidito eva hoti. Tenāha ‘‘asammohato pīti paṭisaṃviditā hotī’’ti.

Idāni tamatthaṃ pāḷiyā eva vibhāvetuṃ ‘‘vuttañheta’’ntiādimāha. Tattha dīghaṃ assāsavasenātiādīsu yaṃ vattabbaṃ, taṃ heṭṭhā vuttameva. Tattha pana satokāritādassanavasena pāḷi āgatā, idha pītipaṭisaṃveditāvasena, pītipaṭisaṃveditā ca atthato vibhattā eva. Apica ayamettha saṅkhepattho – dīghaṃ assāsavasenāti dīghassa assāsassa ārammaṇabhūtassa vasena pajānato sā pīti paṭisaṃviditā hotīti sambandho. Cittassa ekaggataṃ avikkhepaṃ pajānatoti jhānapariyāpannaṃ ‘‘avikkhepo’’ti laddhanāmaṃ cittassekaggataṃ taṃsampayuttāya paññāya pajānato. Yatheva hi ārammaṇamukhena pīti paṭisaṃviditā hoti, evaṃ taṃsampayuttadhammāpi ārammaṇamukhena paṭisaṃviditā eva hontīti. Sati upaṭṭhitā hotīti dīghaṃ assāsavasena jhānasampayuttā sati tassa ārammaṇe upaṭṭhitā ārammaṇamukhena jhānepi upaṭṭhitā nāma hoti. Tāya satiyāti evaṃ upaṭṭhitāya tāya satiyā yathāvuttena tena ñāṇena suppaṭividitattā ārammaṇassa tassa vasena tadārammaṇā sā pīti paṭisaṃviditā hoti. Dīghaṃ passāsavasenātiādīsupi imināva nayena attho veditabbo.

Evaṃ paṭhamacatukkavasena dassitaṃ pītipaṭisaṃvedanaṃ ārammaṇato, asammohato ca vibhāgaso dassetuṃ ‘‘āvajjato’’tiādi vuttaṃ. Tattha āvajjatoti jhānaṃ āvajjantassa. Sā pītīti sā jhānapariyāpannā pīti. Jānatoti samāpannakkhaṇe ārammaṇamukhena jānato. Tassa sā pīti paṭisaṃviditā hotīti sambandho. Passatoti dassanabhūtena ñāṇena jhānato vuṭṭhāya passantassa. Paccavekkhatoti jhānaṃ paccavekkhantassa. Cittaṃ adhiṭṭhahatoti ‘‘ettakaṃ velaṃ jhānasamaṅgī bhavissāmī’’ti jhānacittaṃ adhiṭṭhahantassa. Evaṃ pañcannaṃ vasībhāvānaṃ vasena jhānassa pajānanamukhena ārammaṇato pītiyā paṭisaṃvedanā dassitā.

Idāni yehi dhammehi jhānaṃ, vipassanā ca sijjhanti; tesaṃ jhānapariyāpannānaṃ, vipassanāmaggapariyāpannānañca saddhādīnaṃ vasena pītipaṭisaṃvedanaṃ dassetuṃ ‘‘saddhāya adhimuccato’’tiādi vuttaṃ. Tattha adhimuccatoti saddahantassa, samathavipassanāvasenāti adhippāyo. Vīriyaṃ paggaṇhatotiādīsupi eseva nayo. Abhiññeyyanti abhivisiṭṭhāya paññāya jānitabbaṃ. Abhijānatoti vipassanāpaññāpubbaṅgamāya maggapaññāya jānato. Pariññeyyanti dukkhasaccaṃ tīraṇapariññāya, maggapaññāya ca parijānato. Pahātabbanti samudayasaccaṃ pahānapariññāya, maggapaññāya ca pajahato. Bhāvayato sacchikaroto bhāvetabbaṃ maggasaccaṃ , sacchikātabbaṃ nirodhasaccaṃ. Keci panettha pītiyā eva vasena abhiññeyyādīni uddharanti, taṃ ayuttaṃ jhānādisamudāyaṃ uddharitvā tato pītiyā niddhāraṇassa adhippetattā.

Ettha ca ‘‘dīghaṃ assāsavasenā’’tiādinā paṭhamacatukkavasena ārammaṇato pītipaṭisaṃvedanaṃ vuttaṃ, tathā ‘‘āvajjato’’tiādīhi pañcahi padehi. ‘‘Abhiññeyyaṃ abhijānato’’tiādīhi pana asammohato. ‘‘Saddhāya adhimuccato’’tiādīhi ubhayathāpīti saṅkhepato samathavasena ārammaṇato, vipassanāvasena asammohato pītipaṭisaṃvedanaṃ vuttanti daṭṭhabbaṃ. Kasmā panettha vedanānupassanāyaṃ pītisīsena vedanā gahitā, na sarūpato evāti? Bhūmivibhāgādivasena vedanaṃ bhinditvā catudhā vedanānupassanaṃ dassetuṃ. Apica vedanākammaṭṭhānaṃ dassento bhagavā pītiyā oḷārikattā taṃsampayuttasukhaṃ sukhaggahaṇatthaṃ pītisīsena dasseti.

Eteneva nayena avasesapadānīti ‘‘sukhapaṭisaṃvedī cittasaṅkhārapaṭisaṃvedī’’ti padāni pītipaṭisaṃvedipade āgatanayeneva atthato veditabbāni. Sakkā hi ‘‘dvīhākārehi sukhapaṭisaṃveditā hoti, cittasaṅkhārapaṭisaṃveditā hoti ārammaṇato’’tiādinā pītiṭṭhāne sukhādipadāni pakkhipitvā ‘‘sukhasahagatāni tīṇi jhānāni, cattāri vā jhānāni samāpajjatī’’tiādinā atthaṃ viññātuṃ. Tenāha ‘‘tiṇṇaṃ jhānānaṃ vasenā’’tiādi. Vedanādayoti ādi-saddena saññā gahitā. Tenāha ‘‘dve khandhā’’ti. Vipassanābhūmidassanatthanti pakiṇṇakasaṅkhārasammasanavasena vipassanāya bhūmidassanatthaṃ ‘‘sukhanti dve sukhānī’’tiādi vuttaṃ samathe kāyikasukhābhāvato. Soti so passambhanapariyāyena vutto nirodho. ‘‘Imassa hi bhikkhuno pubbe apariggahitakāle’’tiādinā (visuddhi. 1.220) vitthārato kāyasaṅkhāre vutto, tasmā vuttanayeneva veditabbo. Tattha kāyasaṅkhāravasena āgato, idha cittasaṅkhāravasenāti ayameva viseso.

Evaṃ cittasaṅkhārassa passambhanaṃ atidesena dassetvā yadaññaṃ imasmiṃ catukke vattabbaṃ, taṃ dassetuṃ ‘‘apicā’’tiādi vuttaṃ. Tattha pītipadeti ‘‘pītipaṭisaṃvedī’’tiādinā desitakoṭṭhāse. Pītisīsena vedanā vuttāti pītiapadesena taṃsampayuttā vedanā vuttā, na pītīti adhippāyo. Tattha kāraṇaṃ heṭṭhā vuttameva. Dvīsu cittasaṅkhārapadesūti ‘‘cittasaṅkhārapaṭisaṃvedī passambhayaṃ cittasaṅkhāra’’nti cittasaṅkhārapaṭisaṃyuttesu dvīsu padesu. ‘‘Viññāṇapaccayā nāmarūpa’’nti (mahāva. 1; ma. ni. 3.126; udā. 1) vacanato cittena paṭibaddhāti cittapaṭibaddhā. Tato eva kāmaṃ cittena saṅkharīyantīti cittasaṅkhārā, saññāvedanādayo, idha pana upalakkhaṇamattaṃ saññā vedanāva adhippetāti āha ‘‘saññāsampayuttā vedanā’’ti.

235. Cittapaṭisaṃvedīti ettha dvīhākārehi cittapaṭisaṃveditā hoti ārammaṇato, asammohato ca. Kathaṃ ārammaṇato? Cattāri jhānāni samāpajjati, tassa samāpattikkhaṇe jhānapaṭilābhenātiādinā vuttanayānusārena sabbaṃ suviññeyyanti āha ‘‘catunnaṃ jhānānaṃ vasena cittapaṭisaṃveditā veditabbā’’ti. Cittaṃ modentoti jhānasampayuttaṃ cittaṃ sampayuttāya pītiyā modayamāno, taṃ vā pītiṃ ārammaṇaṃ katvā pavattaṃ vipassanācittaṃ tāya eva ārammaṇabhūtāya pītiyā modayamāno. Pamodentotiādīni padāni tasseva vevacanāni pītipariyāyabhāvato.

Sampayuttāya pītiyā cittaṃ āmodetīti jhānacittasampayuttāya pītisambojjhaṅgabhūtāya odagyalakkhaṇāya jhānapītiyā tameva jhānacittaṃ sahajātādipaccayavasena ceva jhānapaccayavasena ca paribrūhento haṭṭhapahaṭṭhākāraṃ pāpento āmodeti pamodeti ca. Ārammaṇaṃ katvāti uḷāraṃ jhānasampayuttaṃ pītiṃ ārammaṇaṃ katvā pavattamānaṃ vipassanācittaṃ tāya eva ārammaṇabhūtāya pītiyā yogāvacaro haṭṭhapahaṭṭhākāraṃ pāpento ‘‘āmodeti pamodetī’’ti vuccati.

Samaṃ ṭhapentoti yathā īsakampi līnapakkhaṃ, uddhaccapakkhañca anupagamma anonataṃ anunnataṃ yathā indriyānaṃ samattapaṭipattiyā avisamaṃ, samādhissa vā ukkaṃsagamanena āneñjappattiyā sammadeva ṭhitaṃ hoti, evaṃ appanāvasena ṭhapento. Lakkhaṇapaṭivedhenāti aniccādikassa lakkhaṇassa paṭi paṭi vijjhanena khaṇe khaṇe avabodhena. Khaṇikacittekaggatāti khaṇamattaṭṭhitiko samādhi. Sopi hi ārammaṇe nirantaraṃ ekākārena pavattamāno paṭipakkhena anabhibhūto appito viya cittaṃ niccalaṃ ṭhapeti. Tena vuttaṃ ‘‘evaṃ uppannāyā’’tiādi.

Mocentoti vikkhambhanavimuttivasena vivecento visuṃ karonto, nīvaraṇāni pajahantoti attho. Vipassanākkhaṇeti bhaṅgānupassanākkhaṇe. Bhaṅgo hi nāma aniccatāya paramā koṭi, tasmā tāya bhaṅgānupassako yogāvacaro cittamukhena sabbasaṅkhāragataṃ aniccato passati, no niccato. Aniccassa dukkhattā, dukkhassa ca anattakattā tadeva dukkhato anupassati, no sukhato. Anattato anupassati, no attato. Yasmā pana yaṃ aniccaṃ dukkhaṃ anattā, na taṃ abhinanditabbaṃ. Yañca na abhinanditabbaṃ, na taṃ rañjitabbaṃ. Tasmā bhaṅgadassanānusārena ‘‘aniccaṃ dukkhaṃ anattā’’ti saṅkhāragate diṭṭhe tasmiṃ nibbindati, no nandati. Virajjati, no rajjati. So evaṃ nibbindanto virajjanto lokiyeneva tāva ñāṇena rāgaṃ nirodheti, no samudeti, nāssa samudayaṃ karotīti attho. Atha vā so evaṃ viratto yathā diṭṭhaṃ saṅkhāragataṃ, tathā adiṭṭhaṃ attano ñāṇena nirodheti, no samudeti. Nirodhamevassa manasikaroti, no samudayanti attho. So evaṃ paṭipanno paṭinissajjati, no ādiyati. Kiṃ vuttaṃ hoti? Ayañhi aniccādianupassanā saddhiṃ khandhābhisaṅkhārehi kilesānaṃ pariccajanato, saṅkhatadosadassanena tabbiparīte nibbāne tanninnatāya pakkhandanato pariccāgapaṭinissaggo pakkhandanapaṭinissaggo cāti vuccati. Tasmā tāya samannāgato yogāvacaro vuttanayena kilese ca pariccajati, nibbāne ca pakkhandati. Tena vuttaṃ ‘‘so vipassanākkhaṇe aniccānupassanāya niccasaññāto cittaṃ mocento vimocentope… paṭinissaggānupassanāya ādānato cittaṃ mocento vimocento assasati ceva passasati cā’’ti.

Tattha aniccassa, aniccanti vā anupassanā aniccānupassanā. Tebhūmakadhammānaṃ aniccataṃ gahetvā pavattāya vipassanāya etaṃ nāmaṃ. Niccasaññātoti saṅkhatadhamme ‘‘niccā sassatā’’ti pavattāya micchāsaññāya. Saññāsīsena cittadiṭṭhīnampi gahaṇaṃ daṭṭhabbaṃ. Esa nayo sukhasaññādīsupi. Nibbidānupassanāyāti saṅkhāresu nibbindanākārena pavattāya anupassanāya. Nanditoti sappītikataṇhāto. Virāgānupassanāyāti tathā virajjanākārena pavattāya anupassanāya. Tena vuttaṃ ‘‘rāgato mocento’’ti. Nirodhānupassanāyāti saṅkhārānaṃ nirodhassa anupassanāya. Yathā saṅkhārā nirujjhantiyeva, āyatiṃ punabbhavavasena na uppajjanti, evaṃ vā anupassanā nirodhānupassanā. Muñcitukamyatā hi ayaṃ balappattā. Tenāha ‘‘samudayato mocento’’ti. Paṭinissajjanākārena pavattā anupassanā paṭinissaggānupassanā. Ādānatoti niccādivasena gahaṇato, paṭisandhiggahaṇato vāti evamettha attho daṭṭhabbo.

236. Aniccanti anupassī, aniccassa vā anupassanasīlo aniccānupassīti ettha kiṃ panetaṃ aniccaṃ, kathaṃ vā aniccaṃ, kā vā aniccānupassanā, kassa vā aniccānupassanāti catukkaṃ vibhāvetabbanti taṃ dassento ‘‘aniccaṃ veditabba’’ntiādimāha.

Tattha niccaṃ nāma dhuvaṃ sassataṃ yathā taṃ nibbānaṃ, na niccanti aniccaṃ, udayabbayavantaṃ, atthato saṅkhatā dhammāti āha ‘‘aniccanti pañcakkhandhā. Kasmā? Uppādavayaññathattabhāvā’’ti, uppādavayaññathattasabbhāvāti attho. Tattha saṅkhatadhammānaṃ hetupaccayehi uppajjanaṃ ahutvā sambhavo attalābho uppādo. Uppannānaṃ tesaṃ khaṇanirodho vināso vayo. Jarāya aññathābhāvo aññathattaṃ. Yathā hi uppādāvatthāya bhinnāya bhaṅgāvatthāyaṃ vatthubhedo natthi, evaṃ ṭhitisaṅkhātāya bhaṅgābhimukhāvatthāyampi vatthubhedo natthi, yattha jarāvohāro. Tasmā ekassāpi dhammassa jarā yujjati, yā khaṇikajarāti vuccati. Ekaṃsena ca uppādabhaṅgāvatthāsu vatthuno abhedo icchitabbo, aññathā ‘‘añño uppajjati, añño bhijjatī’’ti āpajjeyya . Tayimaṃ khaṇikajaraṃ sandhāyāha ‘‘aññathatta’’nti. Yaṃ panettha vattabbaṃ, taṃ parato kathayissāma.

Yassa lakkhaṇattayassa bhāvā khandhesu aniccasamaññā, tasmiṃ lakkhaṇattaye aniccatāsamaññāti ‘‘aniccatāti tesaṃyeva uppādavayaññathatta’’nti vatvā visesato dhammānaṃ khaṇikanirodhe aniccatāvohāroti dassento ‘‘hutvā abhāvo vā’’tiādimāha. Tattha uppādapubbakattā abhāvassa hutvāgahaṇaṃ. Tena pākabhāvapubbakattaṃ vināsabhāvassa dasseti. Tenevākārenāti nibbattanākāreneva. Khaṇabhaṅgenāti khaṇikanirodhena. Tassā aniccatāyāti khaṇikabhaṅgasaṅkhātāya aniccatāya. Tāya anupassanāyāti yathāvuttāya aniccānupassanāya. Samannāgatoti samaṅgibhūto yogāvacaro.

Khayo saṅkhārānaṃ vināso, virajjanaṃ tesaṃyeva vilujjanaṃ virāgo, khayo eva virāgo khayavirāgo, khaṇikanirodho. Accantamettha etasmiṃ adhigate saṅkhārā virajjanti nirujjhantīti accantavirāgo, nibbānaṃ. Tenāha ‘‘khayavirāgo saṅkhārānaṃ khaṇabhaṅgo, accantavirāgo nibbāna’’nti. Tadubhayavasena pavattāti khayavirāgānupassanāvasena vipassanāya, accantavirāgānupassanāvasena maggassa pavatti yojetabbā. Ārammaṇato vā vipassanāya khayavirāgānupassanāvasena pavatti, tanninnabhāvato accantavirāgānupassanāvasena, maggassa pana asammohato khayavirāgānupassanāvasena, ārammaṇato accantavirāgānupassanāvasena pavatti veditabbā. ‘‘Eseva nayo’’ti iminā yasmā virāgānupassī-pade vuttanayānusārena ‘‘dve nirodhā khayanirodho ca accantanirodho cā’’ti evamādiatthavaṇṇanaṃ atidisati, tasmā virāgaṭṭhāne nirodhapadaṃ pakkhipitvā ‘‘khayo saṅkhārānaṃ vināso’’tiādinā idha vuttanayena tassa atthavaṇṇanā veditabbā.

Paṭinissajjanaṃ pahātabbassa tadaṅgavasena vā samucchedavasena vā pariccajanaṃ pariccāgapaṭinissaggo. Tathā sabbūpadhīnaṃ paṭinissaggabhūte visaṅkhāre attano nissajjanaṃ, tanninnatāya vā tadārammaṇatāya vā tattha pakkhandanaṃ pakkhandanapaṭinissaggo.

Tadaṅgavasenāti ettha aniccānupassanā tāva tadaṅgappahānavasena niccasaññaṃ pariccajati, pariccajantī ca tathā appavattiyaṃ ye ‘‘nicca’’nti gahaṇavasena kilesā, tammūlakā abhisaṅkhārā, tadubhayamūlakā ca vipākakkhandhā anāgate uppajjeyyuṃ, te sabbepi appavattikaraṇavasena pariccajati, tathā dukkhasaññādayo. Tenāha ‘‘vipassanā hi tadaṅgavasena saddhiṃ khandhābhisaṅkhārehi kilese pariccajatī’’ti.

Saṅkhatadosadassanenāti saṅkhate tebhūmake saṅkhāragate aniccatādidosadassanena. Niccādibhāvena tabbiparīte. Tanninnatāyāti tadadhimuttatāya. Pakkhandatīti anupavisati anupavisantaṃ viya hoti. Saddhiṃ khandhābhisaṅkhārehi kilese pariccajatīti maggena kilesesu pariccattesu avipākadhammatāpādanena abhisaṅkhārā, tammūlakā ca khandhā anuppattirahabhāvena pariccattā nāma hontīti sabbepi te maggo pariccajatīti vuttaṃ. Ubhayanti vipassanāñāṇaṃ, maggañāṇañca. Maggañāṇampi hi gotrabhuñāṇassa anu pacchā nibbānadassanato ‘‘anupassanā’’ti vuccati.

Soḷasavatthuvasena cāti soḷasannaṃ vatthūnaṃ vasenāpi vuccamānasantabhāvādivasenāpīti samuccayattho ca-saddo. ‘‘Ānāpānassati bhāvitā’’ti padaṃ ānetvā sambandhitabbaṃ.

237.Assāti ānāpānassatisamādhissa. Kāmavitakkādivitakkupacchedasamatthatāyapi mahānisaṃsatā veditabbāti sambandho. Ayanti ānāpānassatisamādhi. Uccāvacesu ārammaṇesu pavattiyeva ito cito ca cittassa vidhāvanaṃ.

Vijjā nāma maggo. Vimutti phalaṃ. Mūlabhāvo vipassanāya pādakabhāvo. Cattāro satipaṭṭhāne paripūreti kāyānupassanādīnaṃ catunnaṃ anupassanānaṃ vasena tassā bhāvanāya pavattanato. Satta bojjhaṅge paripūrenti bojjhaṅgabhāvanāya vinā satipaṭṭhānabhāvanāpāripūriyā abhāvato. Vijjāvimuttiṃ paripūrenti bojjhaṅgabhāvanāya tāsaṃ sikhāppattibhāvato. Carimakānanti antimakānaṃ.

238.Nirodhavasenāti nirujjhanavasena. Bhavacarimakāti bhavavasena carimakā nihīnabhavapavattino. Tathā jhānacarimakā veditabbā. Cuticarimakāti cutiyā carimakā cutikkhaṇapavattino sabbapariyosānakā. Tasmāti tīsu bhavesu nihīne kāmabhave pavattanato. Teti assāsapassāsā. Puratoti heṭṭhā. Yasmā vibhaṅgaṭṭhakathāyaṃ (vibha. aṭṭha. 26 pakiṇṇakakathā) rūpadhammānaṃ soḷasacittakkhaṇāyukatā vibhāvitā, tasmā ‘‘soḷasamena cittena saddhiṃ uppajjitvā’’ti vuttaṃ. Cuticittassa puratoti vā cuticittaṃ avadhibhāvena gahetvā tato oraṃ soḷasamena cittena saddhiṃ uppajjitvāti evaṃ pana atthe gayhamāne sattarasacittakkhaṇāyukatāva assāsapassāsānaṃ vuttā hoti.

Ime kira imaṃ kammaṭṭhānaṃ anuyuttassa bhikkhuno pākaṭā hontīti ānetvā sambandho. Tattha kāraṇamāha ‘‘ānāpānārammaṇassa suṭṭhu pariggahitattā’’ti. Tamevatthaṃ vibhāvetuṃ ‘‘cuticittassā’’tiādi vuttaṃ.

Tattha āyuantaraṃ nāma jīvitantaraṃ jīvanakkhaṇāvadhi. Dhammatāya evāti sabhāveneva, rucivasenevāti attho.

Candālokaṃ oloketvāti juṇhapakkhe padosavelāyaṃ samantato āsiñcamānakhīradhāraṃ viya gaganatalaṃ, rajatapattasadisavālikāsanthatañca bhūmibhāgaṃ disvā ‘‘ramaṇīyo vatāyaṃ kālo, deso ca mama ajjhāsayasadiso, kīva ciraṃ nu kho ayaṃ dukkhabhāro vahitabbo’’ti attano āyusaṅkhāre upadhāretvā parikkhīṇeti adhippāyo. Lekhaṃ katvāti caṅkame tiriyaṃ lekhaṃ katvā.

Anuyuñjethāti anuyuñjeyya, bhāveyyāti attho.

Upasamānussatikathāvaṇṇanā

239.Evanti yathāvuttena virāgādiguṇānussaraṇappakārena. Sabbadukkhūpasamasaṅkhātassāti dukkhadukkhādibhedaṃ sabbampi dukkhaṃ upasammati etthāti sabbadukkhūpasamoti saṅkhātabbassa.

‘‘Paññattidhammā’’tiādīsu asabhāvopi ñāṇena dhārīyati avadhārīyatīti dhammoti vuccatīti tato nivattento ‘‘dhammāti sabhāvā’’ti āha . Bhavanaṃ paramatthato vijjamānatā bhāvo, saha bhāvenāti sabhāvā, sacchikaṭṭhaparamatthato labbhamānarūpāti attho. Te hi attano sabhāvassa dhāraṇato dhammāti, yathāvuttenaṭṭhena sabhāvāti ca vuccanti. Saṅgammāti paccayasamodhānalakkhaṇena saṅgamena sannipatitvā. Samāgammāti tasseva vevacanaṃ. Paccayehīti anurūpehi paccayehi. Katāti nibbattitā. Akatāti kehicipi paccayehi na katā. Asaṅkhatāti bahuvacanassa kāraṇaṃ heṭṭhā vuttameva. Aggamakkhāyatīti aggo akkhāyati, ma-kāro padasandhikaro. So asaṅkhatalakkhaṇo sabhāvadhammo virāgoti paccetabbo, virajjati ettha saṃkilesadhammoti. Nibbānaṃ ārammaṇaṃ katvā pavattamānena ariyamaggena pahīyamānā mānamadādayo taṃ patvā pahīyanti nāmāti āha ‘‘tamāgamma…pe… vinassantī’’ti. Tattha ‘‘seyyohamasmī’’tiādinā (dha. sa. 1121; saṃ. ni. 4.108) maññanāvasena pavatto māno eva mānamado. Purisabhāvaṃ nissāya uppajjanakamado purisamado. Ādi-saddena jātimadādīnaṃ saṅgaho daṭṭhabbo. Nimmadāti vigatamadabhāvā. Imameva hi atthaṃ dassetuṃ ‘‘amadā’’ti vuttaṃ. Madā nimmadīyanti ettha amadabhāvaṃ vināsaṃ gacchantīti madanimmadano. Eseva nayo sesapadesupi. Kāmapipāsāti kāmānaṃ pātukamyatā, kāmataṇhā. Kāmaguṇā eva āliyanti ettha sattāti kāmaguṇālayā. Tebhūmakaṃ vaṭṭanti tīsu bhūmīsu kammakilesavipākavaṭṭaṃ. Esa asaṅkhatadhammo. Aparāparabhāvāyāti aparāparaṃ yoniādito yoniādibhāvāya. Ābandhanaṃ gaṇṭhikaraṇaṃ. Saṃsibbanaṃ tunnakāraṇaṃ. Nikkhamanaṃ, nissaraṇañcassa taṇhāya visaṃyogo evāti āha ‘‘visaṃyutto’’ti.

Ye guṇe nimittaṃ katvā madanimmadanādināmāni nibbāne niruḷhāni, te madanimmadanatādike yathāvutte nibbattitanibbānaguṇe eva gahetvā āha ‘‘madanimmadanatādīnaṃ guṇānaṃ vasenā’’ti, na pana madā nimmadīyanti etenāti evamādike. Te hi ariyamaggaguṇā . Bhagavatā upasamaguṇā vuttāti sambandho. Kattha pana vuttāti? Asaṅkhatasaṃyuttādīsu (saṃ. ni. 4.366 ādayo). Tattha saccanti avitathaṃ. Nibbānaṃ hi kenaci pariyāyena asantabhāvābhāvato ekaṃseneva santattā aviparītaṭṭhena saccaṃ. Tenāha ‘‘ekaṃ hi saccaṃ, na dutiyamatthī’’ti (su. ni. 890). Pāranti saṃsārassa paratīrabhūtaṃ. Tenevāha ‘‘tiṇṇo pāraṅgato thale tiṭṭhati brāhmaṇo’’ti (itivu. 69), ‘‘appakā te manussesu, ye janā pāragāmino’’ti (dha. pa. 85) ca. Sududdasanti paramagambhīratāya, atisukhumasantasabhāvatāya ca anupacitañāṇasambhārehi daṭṭhuṃ asakkuṇeyyatāya suṭṭhu duddasaṃ. Natthi ettha jarā, etasmiṃ vā adhigate puggalassa jarābhāvoti ajaraṃ. Tato eva jarādīhi apalokiyatāya thiraṭṭhena dhuvaṃ. Taṇhādipapañcābhāvato nippapañcaṃ. Natthi ettha matanti amataṃ. Asivabhāvakarānaṃ saṃkilesadhammānaṃ abhāvena sivaṃ. Catūhi yogehi anupaddutattā khemaṃ. Visaṅkhārabhāvena acchariyatāya, abhūtapubbatāya ca abbhutaṃ. Sabbāsaṃ ītīnaṃ anatthānaṃ abhāvena anītikaṃ. Niddukkhatāya abyābajjhaṃ. Sabbasaṃkilesamalato accantasuddhiyā visesato suddhīti visuddhi. Catūhipi oghehi anajjhottharaṇīyatāya dīpaṃ. Sakalavaṭṭadukkhato paripālanaṭṭhena tāṇaṃ.

‘‘Saccañca vo, bhikkhave, desessāmī’’tiādikā pāḷi saṃkhittāti veditabbā. Ādi-saddena anantaanāsavanipuṇaajajjaraapalokitaanidassanapaṇītaacchariyaanītikadhammamuttileṇaparāyaṇagambhīrādivacanehi ca bodhitā idha avuttā guṇā saṅgayhanti, tattha natthi etassa uppādanto vā vayanto vāti ananto, asaṅkhatadhammo. Āsavānaṃ anārammaṇatāya anāsavo. Nipuṇañāṇagocaratāya nipuṇo. Saṅkhatadhammo viya jarāya ajajjaritatāya ajajjaro. Byādhiādīhi apalokiyatāya apalokitaṃ. Acakkhuviññāṇaviññeyyatāya anidassano. Atittikaraṭṭhena paṇīto. Apacuratāya acchariyo. Ītīhi anabhibhavanīyasabhāvattā, anītikabhāvahetuto ca anītikadhammo. Vaṭṭadukkhamuttinimittatāya mutti. Saṃsāraṃ bhayato passantehi nilīyanīyato leṇaṃ. Tesaṃyeva parā gatīti parāyaṇo. Pakatiñāṇena aladdhapatiṭṭhatāya agādhaṭṭhena gambhīro. Katapuññehipi dukkhena kicchena anubujjhitabbato duranubodho. Sacchikiriyaṃ muñcitvā na takkañāṇena avacaritabboti atakkāvacaro. Buddhādīhi paṇḍiteheva veditabbato adhigantabbato paṇḍitavedanīyoti evamattho veditabbo.

Ariyasāvakassevaijjhati sacchikiriyābhisamayavasena nibbānaguṇānaṃ pākaṭabhāvato. Aṭṭhāne cāyaṃ eva-saddo vutto, ijjhati evāti yojanā. Sukhasiddhivasena vā evaṃ vuttaṃ ‘‘ariyasāvakassevā’’ti. Tenevāha ‘‘evaṃ santepī’’tiādi. Upasamagarukenāti nibbānaninnena. Manasi kātabbā yathāvuttā upasamaguṇā. Sukhaṃ supatītiādīsu vattabbaṃ mettākathāyaṃ āvi bhavissati. Paṇītādhimuttiko hoti nibbānādhimuttattā.

Anussatikammaṭṭhānaniddesavaṇṇanā niṭṭhitā.

Iti aṭṭhamaparicchedavaṇṇanā.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute
Các bài viết trong sách

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app