8. Aṭṭhamo paricchedo

Pakiṇṇakaniddeso

475.

Idāni pana sabbesaṃ, etesaṃ mānasaṃ mayā;

Pāṭavatthāya bhikkhūnaṃ, kathīyati pakiṇṇakaṃ.

476.

Panthamakkaṭako nāma, disāsu pana pañcasu;

Tattha suttaṃ pasāretvā, jālamajjhe nipajjati.

477.

Paṭhamāya disāyettha, sutte pana pasārite;

Pāṇakena paṭaṅgena, ghaṭṭite makkhikāya vā.

478.

Nipannaṭṭhānato kiñci, calitvā uṇṇanābhi tu;

Gantvā suttānusārena, yūsaṃ pivati tassa sā.

479.

Punāgantvāna tattheva, nipajjati yathāsukhaṃ;

Evameva karoteva, disāsu dutiyādisu.

480.

Pasādā pañca daṭṭhabbā, suttaṃ pañcadisāsviva;

Cittaṃ pana ca daṭṭhabbaṃ, majjhe makkaṭako viya.

481.

Pāṇakādīhi suttassa, tassa saṅghaṭṭanā viya;

Pasādānaṃ tu daṭṭhabbā, ghaṭṭanārammaṇena hi.

482.

Calanaṃ viya taṃmajjhe, nipannāyuṇṇanābhiyā;

Pasādaghaṭṭanaṃ tattha, gahetvārammaṇaṃ pana.

483.

Manodhātukriyācittaṃ, bhavaṅgāvaṭṭanaṃ mataṃ;

Tassā suttānusāraṃva, vīthicittapavattanaṃ.

484.

Sīse panassa vijjhitvā, yūsapānaṃva cetaso;

Ārammaṇesu daṭṭhabbaṃ, javanassa pavattanaṃ.

485.

Punāgantvā yathā sutta-jālamajjhe nipajjanaṃ;

Vatthuṃyeva ca nissāya, cittassa parivattanaṃ.

486.

Idaṃ tu pana opammaṃ, atthaṃ dīpeti kiṃ tu hi;

Ārammaṇena paṭhamaṃ, pasāde ghaṭṭite pana.

487.

Pasādavatthuto cittā, vatthusannissitaṃ mano;

Tato hi paṭhamaṃyeva, jāyatīti hi dīpitaṃ.

488.

Ekekārammaṇaṃ dvīsu, dvīsu dvāresu sabbaso;

Āgacchati tenāpāthaṃ, ayamatthopi dīpito.

489.

Rūpaṃ cakkhupasādamhi, ghaṭṭitvā taṅkhaṇe pana;

Manodvāre tathāpātha-māgacchati nisaṃsayo.

490.

Khago yathā hi rukkhagge, nilīyantova sākhino;

Sākhaṃ ghaṭṭeti tassīdha, chāyā pharati bhūmiyaṃ.

491.

Sākhāya ghaṭṭanacchāyā, pharaṇāni ca sabbaso;

Apubbācarimaṃ eka-kkhaṇasmiṃyeva jāyare.

492.

Evameva ca rūpassa, pasādassa ca ghaṭṭanaṃ;

Bhavaṅgacalanassāpi, paccayattena atthato.

493.

Tatheva ca manodvāre, āpāthagamanampi ca;

Apubbācarimaṃ eka-kkhaṇasmiṃyeva hotiti.

494.

Tato bhavaṅgaṃ chinditvā, cakkhudvāre yathākkamaṃ;

Āvajjane samuppanne, dassane sampaṭicchane.

495.

Santīraṇe samuppanne, tato voṭṭhabbanepi ca;

Kusalaṃ javanaṃ cittaṃ, tathākusalameva vā.

496.

Eso eva nayo sota-dvārādīsupi viññunā;

Avisesena viññeyyo, saddādīnaṃ tu ghaṭṭane.

497.

Dovārikopamādīni , etassatthassa dīpane;

Uddharitvāna tānettha, dassetabbāni viññunā.

498.

Asambhedena cakkhussa, rūpāpāthagamena ca;

Ālokanissayenāpi, samanakkārahetunā.

499.

Paccayehi panetehi, sametehi catūhipi;

Jāyate cakkhuviññāṇaṃ, sampayuttehi taṃ saha.

500.

Asambhedena sotassa, saddāpāthagamena ca;

Ākāsanissayenāpi, samanakkārahetunā.

501.

Paccayehi panetehi, sametehi catūhipi;

Jāyate sotaviññāṇaṃ, sampayuttehi taṃ saha.

502.

Asambhedena ghānassa, gandhāpāthagamena ca;

Vāyosannissayenāpi, samanakkārahetunā.

503.

Paccayehi panetehi, sametehi catūhipi;

Jāyate ghānaviññāṇaṃ, sampayuttehi taṃ saha.

504.

Asambhedena jivhāya, rasāpāthagamena ca;

Āposannissayenāpi, samanakkārahetunā.

505.

Paccayehi panetehi, sametehi catūhipi;

Jāyate jivhāviññāṇaṃ, sampayuttehi taṃ saha.

506.

Asambhedena kāyassa, phoṭṭhabbāpāthasaṅgamā;

Pathavīnissayenāpi, samanakkārahetunā.

507.

Paccayehi panetehi, sametehi catūhipi;

Jāyate kāyaviññāṇaṃ, sampayuttehi taṃ saha.

508.

Asambhedā manassāpi, dhammāpāthagamena ca;

Vatthusannissayenāpi, samanakkārahetunā.

509.

Paccayehi panetehi, sametehi catūhipi;

Manoviññāṇamevaṃ tu, sampayuttehi jāyate.

510.

Mano bhavaṅgacittanti, veditabbaṃ vibhāvinā;

Āvajjanakriyācittaṃ, samanakkāroti saññitaṃ.

511.

Vatthusannissayenāti, nāyaṃ sabbattha gacchati;

Bhavaṃ tu pañcavokāraṃ, sandhāya kathito pana.

512.

Paṭisandhādicittāni, sabbānekūnavīsati;

Kāme dasa ca rūpesu, pañca cattārirūpisu.

513.

Kammaṃ kammanimittañca, tathā gatinimittakaṃ;

Idaṃ hi tividhaṃ tesaṃ, ārammaṇamudīritaṃ.

514.

Kāmāvacarasandhīnaṃ, parittārammaṇaṃ mataṃ;

Paccuppannamatītaṃ vā, hoti natthi anāgataṃ.

515.

Aṭṭheva ca mahāpākā, tīṇi santīraṇāni ca;

Ekādasavidhaṃ cittaṃ, tadārammaṇasaññitaṃ.

516.

Ekādasavidhe citte, tadārammaṇasaññite;

Dasa puññavipākāni, ekaṃ hoti apuññajaṃ.

517.

Mahāpākā na jāyante, rūpārūpabhavadvaye;

Kāme rūpe bhave ceva, hoti santīraṇattayaṃ.

518.

Tadārammaṇacittāni, yāni vuttāni satthunā;

Tesu cittaṃ panekampi, rūpārūpabhavadvaye.

519.

Na tadārammaṇaṃ hutvā, pavattati kadācipi;

Kasmā na hoti ce tattha, bījassābhāvato pana.

520.

Paṭisandhibījaṃ natthettha, kāmāvacarasaññitaṃ;

Rūpādigocare tassa, bhaveyya janakaṃ tu yaṃ.

521.

Cakkhuviññāṇakādīnaṃ , natthitāpajjatīti ce;

Nindriyānaṃ pavattānu-bhāvato cittasambhavo.

522.

Ekantena yathā cetaṃ, tadārammaṇamānasaṃ;

Nappavattati sabbampi, rūpārūpabhavadvaye.

523.

Akāmāvacaradhammepi, tadetaṃ nānubandhati;

Kasmā ajanakattā hi, janakassāsamānato.

524.

Janakaṃ tena tulyaṃ vā, kāmāvacarasaññitaṃ;

Kusalākusalādiṃ tu, javanaṃ anubandhati.

525.

Kāmāvacaradhammāpi , ye mahaggatagocarā;

Hutvā vattanti te cāpi, idaṃ nevānubandhati.

526.

Parittārammaṇattā ca, ekantena panassa hi;

Tathāparicitattā ca, nānubandhati sabbadā.

527.

Kiṃ tena yuttivādena, vuttaṃ aṭṭhakathāsu hi;

Tadārammaṇacittāni, ekādasapi sabbaso.

528.

Nāmagottaṃ panārabbha, javane javitepi ca;

Tadārammaṇaṃ na gaṇhanti, rūpārūpabhavesu vā.

529.

Yadā paññattimārabbha, javane javitepi vā;

Tathā vipassanāyāpi, lakkhaṇārammaṇāya ca.

530.

Tadārammaṇā na labbhanti, micchattaniyatesupi;

Na lokuttaradhammepi, ārabbha javane gate.

531.

Tathā mahaggate dhamme, ārabbha javane pana;

Paṭisambhidāñāṇāni, ārabbha javitepi ca.

532.

Manodvārepi sabbesaṃ, javanānamanantaraṃ;

Tadārammaṇacittāni, bhavanti anupubbato.

533.

Na vijjati manodvāre, ghaṭṭanārammaṇassa hi;

Kathaṃ bhavaṅgato hoti, vuṭṭhānaṃ pana cetaso.

534.

Manodvārepi āpātha-māgacchanteva gocarā;

Ghaṭṭanāya vinā tasmā, cittānaṃ hoti sambhavo.

535.

Dvādasāpuññacittānaṃ , vipākā sattasattati;

Bhavanti caturāsīti, pāpapākā pavattiyaṃ.

536.

Ekādasavidhānaṃ tu, hitvā uddhaccamānasaṃ;

Ekādasavidhā ceva, bhavanti paṭisandhiyo.

537.

Kriyacittesu sabbesu, javanaṃ na ca hoti yaṃ;

Taṃ ve karaṇamattattā, vātapupphasamaṃ mataṃ.

538.

Javanattaṃ tu sampattaṃ, kiccasādhanato pana;

Chinnamūlassa rukkhassa, pupphaṃva aphalaṃ siyā.

539.

Paṭicca pana etasmā, phalametīti paccayo;

Yo dhammo yassa dhammassa, ṭhitiyuppattiyāpi vā.

540.

Upakāro hi so tassa, paccayoti pavuccati;

Sambhavopabhavo hetu, kāraṇaṃ paccayo mato.

541.

Lobhādi pana yo dhammo, mūlaṭṭhenupakārako;

Hetūti pana so dhammo, viññātabbo vibhāvinā.

542.

Lobho doso ca moho ca,

Tathālobhādayo tayo;

Chaḷeva hetuyo honti,

Jātito navadhā siyuṃ.

543.

Dhammānaṃ kusalādīnaṃ, kusalādittasādhako;

Mūlaṭṭhoti vadantevaṃ, eke ācariyā pana.

544.

Evaṃ sante tu hetūnaṃ, taṃsamuṭṭhānarūpisu;

Hetupaccayatā neva, sampajjati kadācipi.

545.

Na hi te pana rūpānaṃ, sādhenti kusalādikaṃ;

Na tesaṃ pana rūpānaṃ, paccayā na ca honti te.

546.

Tasmā hi kusalādīnaṃ, kusalādittasādhako;

Mūlaṭṭhoti na gantabbo, viññunā samayaññunā.

547.

Suppatiṭṭhitabhāvassa, sādhanenupakārako;

Mūlaṭṭhoti ca hetūnaṃ, viññātabbo vibhāvinā.

548.

Kusalākusalā hetū, kriyāhetū ca sabbaso;

Dhammānaṃ sampayuttānaṃ, taṃsamuṭṭhānarūpinaṃ.

549.

Hetupaccayataṃ yātā, pañcavokārabhūmiyaṃ;

Sampayuttānamevete, catuvokārabhūmiyaṃ.

550.

Kāme vipākahetūpi, kāmāvacarabhūmiyaṃ;

Attanā sampayuttānaṃ, paṭisandhikkhaṇe pana.

551.

Kaṭattārūpajātānaṃ, tatheva ca pavattiyaṃ;

Cittajānañca rūpānaṃ, hetupaccayataṃ gatā.

552.

Rūpe vipākahetu ca, rūpāvacarabhūmiyaṃ;

Tathā vuttappakārānaṃ, honti te hetupaccayā.

553.

Hetuyo pañcavokāre, lokuttaravipākajā;

Cittajānañca rūpānaṃ, sampayuttānameva ca.

554.

Te hetupaccayā honti, catuvokārabhūmiyaṃ;

Bhavanti sampayuttānaṃ, itare ca sabhūmiyaṃ.

555.

Hetuttho hetuyo ceva, hetupaccayasambhavo;

Evameva ca viññeyyo, sañjātasukhahetunā.

556.

Chando cittañca vīriyaṃ, vīmaṃsā cāti satthunā;

Lokādhipatinā vuttā, catudhādhipatī siyuṃ.

557.

Chandaṃ tu jeṭṭhakaṃ katvā, chandaṃ katvā dhuraṃ pana;

Cittassuppattikālasmiṃ, chandādhipati nāmaso.

558.

Eseva ca nayo ñeyyo, sesesupi ca tīsupi;

Adhippatīti niddiṭṭho, jeṭṭhaṭṭhenupakārako.

559.

Sumatimativibodhanaṃ vicittaṃ,

Kumatimatindhanapāvakaṃ padhānaṃ;

Imamatimadhuraṃ avedi yo yo,

Jinavacanaṃ sakalaṃ avedi so so.

Iti abhidhammāvatāre pakiṇṇakaniddeso nāma

Aṭṭhamo paricchedo.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app