8. Aṭṭhakanipāto

1. Mahākaccāyanattheragāthā

494.

‘‘Kammaṃ bahukaṃ na kāraye, parivajjeyya janaṃ na uyyame;

So ussukko rasānugiddho, atthaṃ riñcati yo sukhādhivāho.

495.

‘‘Paṅkoti hi naṃ avedayuṃ, yāyaṃ vandanapūjanā kulesu;

Sukhumaṃ sallaṃ durubbahaṃ, sakkāro kāpurisena dujjaho.

496.

‘‘Na parassupanidhāya, kammaṃ maccassa pāpakaṃ;

Attanā taṃ na seveyya, kammabandhūhi mātiyā.

497.

‘‘Na pare vacanā coro, na pare vacanā muni;

Attā ca naṃ yathāvedi [yathā vetti (sī.)], devāpi naṃ tathā vidū.

498.

‘‘Pare ca na vijānanti, mayamettha yamāmase;

Ye ca tattha vijānanti, tato sammanti medhagā.

499.

‘‘Jīvate vāpi sappañño, api vittaparikkhayo;

Paññāya ca alābhena [abhāvena (sī. aṭṭha.)], vittavāpi na jīvati.

500.

‘‘Sabbaṃ suṇāti sotena, sabbaṃ passati cakkhunā;

Na ca diṭṭhaṃ sutaṃ dhīro, sabbaṃ ujjhitumarahati.

501.

‘‘Cakkhumāssa yathā andho, sotavā badhiro yathā;

Paññavāssa yathā mūgo, balavā dubbaloriva;

Atha atthe samuppanne, sayetha [passetha (ka.)] matasāyika’’nti.

… Mahākaccāyano thero….

2. Sirimittattheragāthā

502.

‘‘Akkodhanonupanāhī, amāyo rittapesuṇo;

Sa ve tādisako bhikkhu, evaṃ pecca na socati.

503.

‘‘Akkodhanonupanāhī, amāyo rittapesuṇo;

Guttadvāro sadā bhikkhu, evaṃ pecca na socati.

504.

‘‘Akkodhanonupanāhī , amāyo rittapesuṇo;

Kalyāṇasīlo so [yo (syā.)] bhikkhu, evaṃ pecca na socati.

505.

‘‘Akkodhanonupanāhī, amāyo rittapesuṇo;

Kalyāṇamitto so bhikkhu, evaṃ pecca na socati.

506.

‘‘Akkodhanonupanāhī , amāyo rittapesuṇo;

Kalyāṇapañño so bhikkhu, evaṃ pecca na socati.

507.

‘‘Yassa saddhā tathāgate, acalā suppatiṭṭhitā;

Sīlañca yassa kalyāṇaṃ, ariyakantaṃ pasaṃsitaṃ.

508.

‘‘Saṅghe pasādo yassatthi, ujubhūtañca dassanaṃ;

‘Adaliddo’ti taṃ āhu, amoghaṃ tassa jīvitaṃ.

509.

‘‘Tasmā saddhañca sīlañca, pasādaṃ dhammadassanaṃ;

Anuyuñjetha medhāvī, saraṃ buddhāna sāsana’’nti.

… Sirimitto thero….

3. Mahāpanthakattheragāthā

510.

‘‘Yadā paṭhamamaddakkhiṃ, satthāramakutobhayaṃ;

Tato me ahu saṃvego, passitvā purisuttamaṃ.

511.

‘‘Siriṃ hatthehi pādehi, yo paṇāmeyya āgataṃ;

Etādisaṃ so satthāraṃ, ārādhetvā virādhaye.

512.

‘‘Tadāhaṃ puttadārañca, dhanadhaññañca chaḍḍayiṃ;

Kesamassūni chedetvā, pabbajiṃ anagāriyaṃ.

513.

‘‘Sikkhāsājīvasampanno, indriyesu susaṃvuto;

Namassamāno sambuddhaṃ, vihāsiṃ aparājito.

514.

‘‘Tato me paṇidhī āsi, cetaso abhipatthito;

Na nisīde muhuttampi, taṇhāsalle anūhate.

515.

‘‘Tassa mevaṃ viharato, passa vīriyaparakkamaṃ;

Tisso vijjā anuppattā, kataṃ buddhassa sāsanaṃ.

516.

‘‘Pubbenivāsaṃ jānāmi, dibbacakkhu visodhitaṃ;

Arahā dakkhiṇeyyomhi, vippamutto nirūpadhi.

517.

‘‘Tato ratyā vivasāne [vivasane (sī. syā.)], sūriyassuggamanaṃ pati;

Sabbaṃ taṇhaṃ visosetvā, pallaṅkena upāvisi’’nti.

… Mahāpanthako thero….

Aṭṭhakanipāto niṭṭhito.

Tatruddānaṃ –

Mahākaccāyano thero, sirimitto mahāpanthako;

Ete aṭṭhanipātamhi, gāthāyo catuvīsatīti.

 

 

* Bài viết trích trong Khuddakanikāya >> Suttapiṭaka >> Tipiṭaka (Mūla), nguồn Tipitaka.org. Tải sách PDF tại đây.

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

(Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute)

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app