8. Aṭṭhakanipāto

[417] 1. Kaccānijātakavaṇṇanā

Odātavatthāsuci allakesāti idaṃ satthā jetavane viharanto aññataraṃ mātuposakaṃ upāsakaṃ ārabbha kathesi. So kira sāvatthiyaṃ kuladārako ācārasampanno pitari kālakate mātudevato hutvā mukhadhovanadantakaṭṭhadānanhāpanapādadhovanādiveyyāvaccakammena ceva yāgubhattādīhi ca mātaraṃ paṭijaggi. Atha naṃ mātā ‘‘tāta, tava aññānipi gharāvāsakiccāni atthi, ekaṃ samajātikaṃ kulakumārikaṃ gaṇhāhi, sā maṃ posessati, tvampi attano kammaṃ karissasī’’ti āha. ‘‘Amma, ahaṃ attano hitasukhaṃ apaccāsīsamāno tumhe upaṭṭhahāmi, ko añño evaṃ upaṭṭhahissatī’’ti? ‘‘Kulavaḍḍhanakammaṃ nāma tāta, kātuṃ vaṭṭatī’’ti. ‘‘Na mayhaṃ gharāvāsena attho, ahaṃ tumhe upaṭṭhahitvā tumhākaṃ dhūmakāle pabbajissāmī’’ti. Athassa mātā punappunaṃ yācitvāpi manaṃ alabhamānā tassa chandaṃ aggahetvā samajātikaṃ kulakumārikaṃ ānesi. So mātaraṃ appaṭikkhipitvā tāya saddhiṃ saṃvāsaṃ kappesi. Sāpi ‘‘mayhaṃ sāmiko mahantena ussāhena mātaraṃ upaṭṭhahati, ahampi naṃ upaṭṭhahissāmi, evamassa piyā bhavissāmī’’ti cintetvā taṃ sakkaccaṃ upaṭṭhahi. So ‘‘ayaṃ me mātaraṃ sakkaccaṃ upaṭṭhahī’’ti tato paṭṭhāya laddhaladdhāni madhurakhādanīyādīni tassāyeva deti. Sā aparabhāge cintesi ‘‘ayaṃ laddhaladdhāni madhurakhādanīyādīni mayhaññeva deti, addhā mātaraṃ nīharitukāmo bhavissati, nīharaṇūpāyamassā karissāmī’’ti evaṃ ayoniso ummujjitvā ekaṃ divasaṃ āha – ‘‘sāmi, tayi bahi nikkhamante tava mātā maṃ akkosatī’’ti. So tuṇhī ahosi.

Sā cintesi – ‘‘imaṃ mahallikaṃ ujjhāpetvā puttassa paṭikūlaṃ kāressāmī’’ti. Tato paṭṭhāya yāguṃ dadamānā accuṇhaṃ vā atisītalaṃ vā atiloṇaṃ vā aloṇaṃ vā deti. ‘‘Amma, accuṇhā’’ti vā ‘‘atiloṇā’’ti vā vutte pūretvā sītodakaṃ pakkhipati. Puna ‘‘atisītalā , aloṇāyevā’’ti vutte ‘‘idāneva ‘accuṇhā, atiloṇā’ti vatvā puna ‘atisītalā, aloṇā’ti vadasi, kā taṃ tosetuṃ sakkhissatī’’ti mahāsaddaṃ karoti. Nhānodakampi accuṇhaṃ katvā piṭṭhiyaṃ āsiñcati. ‘‘Amma, piṭṭhi me dahatī’’ti ca vutte puna pūretvā sītodakaṃ pakkhipati. ‘‘Atisītaṃ, ammā’’ti vutte ‘‘idāneva ‘accuṇha’nti vatvā puna ‘atisīta’nti vadati, kā etissā avamānaṃ sahituṃ sakkhissatī’’ti paṭivissakānaṃ kathesi. ‘‘Amma, mañcake me bahū maṅgulā’’ti ca vuttā mañcakaṃ nīharitvā tassa upari attano mañcakaṃ pothetvā ‘‘pothito me’’ti atiharitvā paññapeti. Mahāupāsikā diguṇehi maṅgulehi khajjamānā sabbarattiṃ nisinnāva vītināmetvā ‘‘amma, sabbarattiṃ maṅgulehi khāditāmhī’’ti vadati. Itarā ‘‘hiyyo te mañcako pothito, kā imissā kiccaṃ nittharituṃ sakkotī’’ti paṭivatvā ‘‘idāni naṃ puttena ujjhāpessāmī’’ti tattha tattha kheḷasiṅghāṇikādīni vippakiritvā ‘‘kā imaṃ sakalagehaṃ asuciṃ karotī’’ti vutte ‘‘mātā te evarūpaṃ karoti, ‘mā karī’ti vuccamānā kalahaṃ karoti, ahaṃ evarūpāya kāḷakaṇṇiyā saddhiṃ ekagehe vasituṃ na sakkomi, etaṃ vā ghare vasāpehi, maṃ vā’’ti āha.

So tassā vacanaṃ sutvā ‘‘bhadde, tvaṃ taruṇā yattha katthaci gantvā jīvituṃ sakkā, mātā pana me jarādubbalā, ahamevassā paṭisaraṇaṃ, tvaṃ nikkhamitvā attano kulagehaṃ gacchāhī’’ti āha. Sā tassa vacanaṃ sutvā bhītā cintesi ‘‘na sakkā imaṃ mātu antare bhindituṃ, ekaṃsenassa mātā piyā, sace panāhaṃ kulagharaṃ gamissaṃ, vidhavavāsaṃ vasantī dukkhitā bhavissāmi, purimanayeneva sassuṃ ārādhetvā paṭijaggissāmī’’ti . Sā tato paṭṭhāya purimasadisameva taṃ paṭijaggi. Athekadivasaṃ so uposako dhammassavanatthāya jetavanaṃ gantvā satthāraṃ vanditvā ekamantaṃ nisīdi. ‘‘Kiṃ, upāsaka, tvaṃ puññakammesu na pamajjasi, mātuupaṭṭhānakammaṃ pūresī’’ti ca vutto ‘‘āma, bhante, sā pana mama mātā mayhaṃ aruciyāyeva ekaṃ kuladārikaṃ ānesi, sā idañcidañca anācārakammaṃ akāsī’’ti sabbaṃ satthu ācikkhitvā ‘‘iti bhagavā sā itthī neva maṃ mātu antare bhindituṃ sakkhi, idāni naṃ sakkaccaṃ upaṭṭhahatī’’ti āha. Satthā tassa kathaṃ sutvā ‘‘idāni tāva tvaṃ upāsaka, tassā vacanaṃ na akāsi, pubbe panetissā vacanena tava mātaraṃ nikkaḍḍhitvā maṃ nissāya puna gehaṃ ānetvā paṭijaggī’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente aññatarassa kulassa putto pitari kālakate mātudevato hutvā vuttaniyāmeneva mātaraṃ paṭijaggīti sabbaṃ heṭṭhā kathitanayeneva vitthāretabbaṃ . ‘‘Ahaṃ evarūpāya kāḷakaṇṇiyā saddhiṃ vasituṃ na sakkomi, etaṃ vā ghare vasāpehi, maṃ vā’’ti vutte tassā kathaṃ gahetvā ‘‘mātuyeva me doso’’ti mātaraṃ āha ‘‘amma, tvaṃ niccaṃ imasmiṃ ghare kalahaṃ karosi, ito nikkhamitvā aññasmiṃ yathārucite ṭhāne vasāhī’’ti. Sā ‘‘sādhū’’ti rodamānā nikkhamitvā ekaṃ samiddhakulaṃ nissāya bhatiṃ katvā dukkhena jīvikaṃ kappesi. Sassuyā gharā nikkhantakāle suṇisāya gabbho patiṭṭhahi. Sā ‘‘tāya kāḷakaṇṇiyā gehe vasamānāya gabbhampi na paṭilabhiṃ, idāni me gabbho laddho’’ti patino ca paṭivissakānañca kathentī vicarati.

Aparabhāge puttaṃ vijāyitvā sāmikaṃ āha ‘‘tava mātari gehe vasamānāya puttaṃ na labhiṃ, idāni me laddho, imināpi kāraṇena tassā kāḷakaṇṇibhāvaṃ jānāhī’’ti. Itarā ‘‘mama kira nikkaḍḍhitakāle puttaṃ labhī’’ti sutvā cintesi ‘‘addhā imasmiṃ loke dhammo mato bhavissati, sace hi dhammo mato na bhaveyya, mātaraṃ pothetvā nikkaḍḍhantā puttaṃ na labheyyuṃ, sukhaṃ na jīveyyuṃ, dhammassa matakabhattaṃ dassāmī’’ti. Sā ekadivasaṃ tilapiṭṭhañca taṇḍulañca pacanathāliñca dabbiñca ādāya āmakasusānaṃ gantvā tīhi manussasīsehi uddhanaṃ katvā aggiṃ jāletvā udakaṃ oruyha sasīsaṃ nhatvā sāṭakaṃ nivāsetvā mukhaṃ vikkhāletvā uddhanaṭṭhānaṃ gantvā kese mocetvā taṇḍule dhovituṃ ārabhi. Tadā bodhisatto sakko devarājā ahosi. Bodhisattā ca nāma appamattā honti, so tasmiṃ khaṇe lokaṃ olokento taṃ dukkhappattaṃ ‘‘dhammo mato’’ti saññāya dhammassa matakabhattaṃ dātukāmaṃ disvā ‘‘ajja mayhaṃ balaṃ dassessāmī’’ti brāhmaṇavesena mahāmaggaṃ paṭipanno viya hutvā taṃ disvā maggā okkamma tassā santike ṭhatvā ‘‘amma, susāne āhāraṃ pacantā nāma natthi, tvaṃ iminā idha pakkena tilodanena kiṃ karissasī’’ti kathaṃ samuṭṭhāpento paṭhamaṃ gāthamāha –

1.

‘‘Odātavatthā suci allakesā, kaccāni kiṃ kumbhimadhissayitvā;

Piṭṭhā tilā dhovasi taṇḍulāni, tilodano hehiti kissahetū’’ti.

Tattha kaccānīti taṃ gottena ālapati. Kumbhimadhissayitvāti pacanathālikaṃ manussasīsuddhanaṃ āropetvā. Hehitīti ayaṃ tilodano kissa hetu bhavissati, kiṃ attanā bhuñjissasi, udāhu aññaṃ kāraṇamatthīti.

Athassa sā ācikkhantī dutiyaṃ gāthamāha –

2.

‘‘Na kho ayaṃ brāhmaṇa bhojanatthā, tilodano hehiti sādhupakko;

Dhammo mato tassa pahuttamajja, ahaṃ karissāmi susānamajjhe’’ti.

Tattha dhammoti jeṭṭhāpacāyanadhammo ceva tividhasucaritadhammo ca. Tassa pahuttamajjāti tassāhaṃ dhammassa idaṃ matakabhattaṃ karissāmīti attho.

Tato sakko tatiyaṃ gāthamāha –

3.

‘‘Anuvicca kaccāni karohi kiccaṃ, dhammo mato ko nu taveva saṃsi;

Sahassanetto atulānubhāvo, na miyyatī dhammavaro kadācī’’ti.

Tattha anuviccāti upaparikkhitvā jānitvā. Ko nu taveva saṃsīti ko nu tava evaṃ ācikkhi. Sahassanettoti attānaṃ dhammavaraṃ uttamadhammaṃ katvā dassento evamāha.

Taṃ vacanaṃ sutvā itarā dve gāthā abhāsi –

4.

‘‘Daḷhappamāṇaṃ mama ettha brahme, dhammo mato natthi mamettha kaṅkhā;

Ye yeva dāni pāpā bhavanti, te teva dāni sukhitā bhavanti.

5.

‘‘Suṇisā hi mayhaṃ vañjhā ahosi, sā maṃ vadhitvāna vijāyi puttaṃ;

Sā dāni sabbassa kulassa issarā, ahaṃ panamhi apaviddhā ekikā’’ti.

Tattha daḷhappamāṇanti daḷhaṃ thiraṃ nissaṃsayaṃ brāhmaṇa ettha mama pamāṇanti vadati. Ye yeti tassa matabhāve kāraṇaṃ dassentī evamāha. Vadhitvānāti pothetvā nikkaḍḍhitvā. Apaviddhāti chaḍḍitā anāthā hutvā ekikā vasāmi.

Tato sakko chaṭṭhaṃ gāthamāha –

6.

‘‘Jīvāmi vohaṃ na matohamasmi, taveva atthāya idhāgatosmi;

Yā taṃ vadhitvāna vijāyi puttaṃ, sahāva puttena karomi bhasma’’nti.

Tattha voti nipātamattaṃ.

Itarā taṃ sutvā ‘‘dhī ahaṃ kiṃ kathesiṃ, mama nattu amaraṇakāraṇaṃ karissāmī’’ti sattamaṃ gāthamāha –

7.

‘‘Evañca te ruccati devarāja, mameva atthāya idhāgatosi;

Ahañca putto suṇisā ca nattā, sammodamānā gharamāvasemā’’ti.

Athassā sakko aṭṭhamaṃ gāthamāha –

8.

‘‘Evañca te ruccati kātiyāni, hatāpi santā na jahāsi dhammaṃ;

Tuvañca putto suṇisā ca nattā, sammodamānā gharamāvasethā’’ti.

Tattha hatāpi santāti yadi tvaṃ pothitāpi nikkaḍḍhitāpi samānā tava dārakesu mettadhammaṃ na jahāsi, evaṃ sante yathā tvaṃ icchasi, tathā hotu, ahaṃ te imasmiṃ guṇe pasannoti.

Evañca pana vatvā alaṅkatapaṭiyatto sakko attano ānubhāvena ākāse ṭhatvā ‘‘kaccāni tvaṃ mā bhāyi, putto ca te suṇisā ca mamānubhāvena āgantvā antarāmagge taṃ khamāpetvā ādāya gamissanti, appamattā hohī’’ti vatvā attano ṭhānameva gato. Tepi sakkānubhāvena tassā guṇaṃ anussaritvā ‘‘kahaṃ no mātā’’ti antogāme manusse pucchitvā ‘‘susānābhimukhaṃ gatā’’ti sutvā ‘‘amma, ammā’’ti susānamaggaṃ paṭipajjitvā taṃ disvāva pādesu patitvā ‘‘amma, amhākaṃ dosaṃ khamāhī’’ti taṃ khamāpesuṃ. Sāpi nattāraṃ gaṇhi. Iti te sammodamānā gehaṃ gantvā tato paṭṭhāya samaggavāsaṃ vasiṃsu.

9.

‘‘Sā kātiyānī suṇisāya saddhiṃ, sammodamānā gharamāvasittha;

Putto ca nattā ca upaṭṭhahiṃsu, devānamindena adhiggahītā’’ti. –

Ayaṃ abhisambuddhagāthā.

Tattha sā kātiyānīti bhikkhave, sā kaccānagottā. Devānamindena adhiggahītāti devindena sakkena anuggahitā hutvā tassānubhāvena samaggavāsaṃ vasiṃsūti.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne so upāsako sotāpattiphale patiṭṭhahi. Tadā mātuposako etarahi mātuposako ahosi , bhariyāpissa tadā bhariyāyeva, sakko pana ahameva ahosinti.

Kaccānijātakavaṇṇanā paṭhamā.

[418] 2. Aṭṭhasaddajātakavaṇṇanā

Idaṃ pure ninnamāhūti idaṃ satthā jetavane viharanto kosalarañño aḍḍharattasamaye sutaṃ bhiṃsanakaṃ avinibbhogasaddaṃ ārabbha kathesi. Vatthu heṭṭhā lohakumbhijātake (jā. 1.4.53 ādayo) kathitasadisameva. Idha pana satthā ‘‘mayhaṃ, bhante, imesaṃ saddānaṃ sutattā kinti bhavissatī’’ti vutte ‘‘mā bhāyi, mahārāja, na te etesaṃ sutapaccayā koci antarāyo bhavissati, na hi, mahārāja, evarūpaṃ bhayānakaṃ avinibbhogasaddaṃ tvameveko suṇi, pubbepi rājāno evarūpaṃ saddaṃ sutvā brāhmaṇānaṃ kathaṃ gahetvā sabbacatukkayaññaṃ yajitukāmā paṇḍitānaṃ vacanaṃ sutvā yaññaharaṇatthāya gahitasatte vissajjetvā nagare māghātabheriṃ carāpesu’’nti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto asītikoṭivibhave brāhmaṇakule nibbattitvā vayappatto takkasilāyaṃ uggahitasippo mātāpitūnaṃ accayena ratanavilokanaṃ katvā sabbaṃ vibhavajātaṃ dānamukhe vissajjetvā kāme pahāya himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā aparabhāge loṇambilasevanatthāya manussapathaṃ caranto bārāṇasiṃ patvā rājuyyāne vasi. Tadā bārāṇasirājā sirisayane nisinno aḍḍharattasamaye aṭṭha sadde assosi – paṭhamaṃ rājanivesanasāmantā uyyāne eko bako saddamakāsi, dutiyaṃ tasmiṃ sadde anupacchinneyeva hatthisālāya toraṇanivāsinī kākī saddamakāsi, tatiyaṃ rājagehe kaṇṇikāyaṃ nivutthaghuṇapāṇako saddamakāsi, catutthaṃ rājagehe posāvaniyakokilo saddamakāsi, pañcamaṃ tattheva posāvaniyamigo saddamakāsi, chaṭṭhaṃ tattheva posāvaniyavānaro saddamakāsi, sattamaṃ tattheva posāvaniyakinnaro saddamakāsi, aṭṭhamaṃ tasmiṃ sadde anupacchinneyeva rājanivesanamatthakena uyyānaṃ gacchanto paccekabuddho ekaṃ udānaṃ udānento saddamakāsi.

Bārāṇasirājā ime aṭṭha sadde sutvā bhītatasito punadivase brāhmaṇe pucchi. Brāhmaṇā ‘‘antarāyo te, mahārāja, bhavissati, sabbacatukkayaññaṃ yajissāmā’’ti vatvā raññā ‘‘yathārucitaṃ karothā’’ti anuññātā haṭṭhapahaṭṭhā rājakulato nikkhamitvā yaññakammaṃ ārabhiṃsu. Atha nesaṃ jeṭṭhakassa yaññakārabrāhmaṇassa antevāsī māṇavo paṇḍito byatto ācariyaṃ āha – ‘‘ācariya, evarūpaṃ kakkhaḷaṃ pharusaṃ asātaṃ bahūnaṃ sattānaṃ vināsakammaṃ mā karī’’ti. ‘‘Tāta, tvaṃ kiṃ jānāsi, sacepi aññaṃ kiñci na bhavissati, macchamaṃsaṃ tāva bahuṃ khādituṃ labhissāmā’’ti. ‘‘Ācariya, kucchiṃ nissāya niraye nibbattanakammaṃ mā karothā’’ti. Taṃ sutvā sesabrāhmaṇā ‘‘ayaṃ amhākaṃ lābhantarāyaṃ karotī’’ti tassa kujjhiṃsu. Māṇavo tesaṃ bhayena ‘‘tena hi tumheva macchamaṃsakhādanūpāyaṃ karothā’’ti vatvā nikkhamitvā bahinagare rājānaṃ nivāretuṃ samatthaṃ dhammikasamaṇabrāhmaṇaṃ upadhārento rājuyyānaṃ gantvā bodhisattaṃ disvā vanditvā ‘‘bhante, kiṃ tumhākaṃ sattesu anukampā natthi, rājā bahū satte māretvā yaññaṃ yajāpeti, kiṃ vo mahājanassa bandhanamokkhaṃ kātuṃ na vaṭṭatī’’ti āha. ‘‘Māṇava, ettha neva rājā amhe jānāti, na mayaṃ rājānaṃ jānāmā’’ti. ‘‘Jānātha pana, bhante, raññā sutasaddānaṃ nipphatti’’nti? ‘‘Āma, jānāmī’’ti. ‘‘Jānantā rañño kasmā na kathethā’’ti? ‘‘Māṇava kiṃ sakkā ‘ahaṃ jānāmī’ti nalāṭe siṅgaṃ bandhitvā carituṃ, sace idhāgantvā pucchissati, kathessāmī’’ti.

Māṇavo vegena rājakulaṃ gantvā ‘‘kiṃ, tātā’’ti vutte ‘‘mahārāja, tumhehi sutasaddānaṃ nipphattiṃ jānanako eko tāpaso tumhākaṃ uyyāne maṅgalasilāyaṃ nisinno ‘sace maṃ pucchissati, kathessāmī’ti vadati, gantvā taṃ pucchituṃ vaṭṭatī’’ti āha. Rājā vegena tattha gantvā tāpasaṃ vanditvā katapaṭisanthāro nisīditvā ‘‘saccaṃ kira, bhante, tumhe mayā sutasaddānaṃ nipphattiṃ jānāthā’’ti pucchi. ‘‘Āma, mahārājā’’ti. ‘‘Tena hi kathetha taṃ me’’ti. ‘‘Mahārāja, tesaṃ sutapaccayā tava koci antarāyo natthi , porāṇuyyāne pana te eko bako atthi, so gocaraṃ alabhanto jighacchāya pareto paṭhamaṃ saddamakāsī’’ti tassa kiriyaṃ attano ñāṇena paricchinditvā paṭhamaṃ gāthamāha –

10.

‘‘Idaṃ pure ninnamāhu, bahumacchaṃ mahodakaṃ;

Āvāso bakarājassa, pettikaṃ bhavanaṃ mama;

Tyajja bhekena yāpema, okaṃ na vijahāmase’’ti.

Tattha idanti maṅgalapokkharaṇiṃ sandhāya vadati. Sā hi pubbe udakatumbena udake pavisante mahodakā bahumacchā, idāni pana udakassa pacchinnattā na mahodakā jātā. Tyajja bhekenāti te mayaṃ ajja macche alabhantā maṇḍūkamattena yāpema. Okanti evaṃ jighacchāya pīḷitāpi vasanaṭṭhānaṃ na vijahāma.

Iti, mahārāja, so bako jighacchāpīḷito saddamakāsi. Sacepi taṃ jighacchāto mocetukāmo, taṃ uyyānaṃ sodhāpetvā pokkharaṇiṃ udakassa pūrehīti. Rājā tathā kāretuṃ ekaṃ amaccaṃ āṇāpesi.

‘‘Hatthisālatoraṇe pana te, mahārāja, ekā kākī vasamānā attano puttasokena dutiyaṃ saddamakāsi, tatopi te bhayaṃ natthī’’ti vatvā dutiyaṃ gāthamāha –

11.

‘‘Ko dutiyaṃ asīlissa, bandharassakkhi bhecchati;

Ko me putte kulāvakaṃ, mañca sotthiṃ karissatī’’ti.

Vatvā ca pana ‘‘ko nāma te, mahārāja, hatthisālāya hatthimeṇḍo’’ti pucchi. ‘‘Bandharo nāma, bhante’’ti. ‘‘Ekakkhikāṇo so, mahārājā’’ti? ‘‘Āma, bhante’’ti. Mahārāja, hatthisālāya te dvāratoraṇe ekā kākī kulāvakaṃ katvā aṇḍakāni nikkhipi. Tāni pariṇatāni kākapotakā nikkhantā, hatthimeṇḍo hatthiṃ āruyha sālato nikkhamanto ca pavisanto ca aṅkusakena kākimpi puttakepissā paharati, kulāvakampi viddhaṃseti. Sā tena dukkhena pīḷitā tassa akkhibhedanaṃ āyācantī evamāha, sace te kākiyā mettacittaṃ atthi, etaṃ bandharaṃ pakkosāpetvā kulāvakaviddhaṃsanato vārehīti . Rājā taṃ pakkosāpetvā paribhāsitvā hāretvā aññassa taṃ hatthiṃ adāsi.

‘‘Pāsādakaṇṇikāya pana te, mahārāja, eko ghuṇapāṇako vasati. So tattha phegguṃ khāditvā tasmiṃ khīṇe sāraṃ khādituṃ nāsakkhi, so bhakkhaṃ alabhitvā nikkhamitumpi asakkonto paridevamāno tatiyaṃ saddamakāsi, tatopi te bhayaṃ natthī’’ti vatvā tassa kiriyaṃ attano ñāṇena paricchinditvā tatiyaṃ gāthamāha –

12.

‘‘Sabbā parikkhatā pheggu, yāva tassā gatī ahu;

Khīṇabhakkho mahārāja, sāre na ramatī ghuṇo’’ti.

Tattha yāva tassā gatī ahūti yāva tassā phegguyā nipphatti ahosi, sā sabbā khāditā. Na ramatīti ‘‘mahārāja, so pāṇako tato nikkhamitvā gamanaṭṭhānampi apassanto paridevati, nīharāpehi na’’nti āha. Rājā ekaṃ purisaṃ āṇāpetvā upāyena naṃ nīharāpesi.

‘‘Nivesane pana te, mahārāja, ekā posāvaniyā kokilā atthī’’ti? ‘‘Atthi, bhante’’ti. ‘‘Mahārāja, sā attanā nivutthapubbaṃ vanasaṇḍaṃ saritvā ukkaṇṭhitvā ‘kadā nu kho imamhā pañjarā muccitvā ramaṇīyaṃ vanasaṇḍaṃ gacchissāmī’ti catutthaṃ saddamakāsi, tatopi te bhayaṃ natthī’’ti vatvā catutthaṃ gāthamāha –

13.

‘‘Sā nūnāhaṃ ito gantvā, rañño muttā nivesanā;

Attānaṃ ramayissāmi, dumasākhaniketinī’’ti.

Tattha dumasākhaniketinīti supupphitāsu rukkhasākhāsu sakaniketā hutvā. Evañca pana vatvā ‘‘ukkaṇṭhitā, mahārāja, sā kokilā, vissajjehi na’’nti āha. Rājā tathā kāresi.

‘‘Nivesane pana te, mahārāja, eko posāvaniyo migo atthī’’ti? ‘‘Atthi, bhante’’ti. ‘‘Mahārāja, so eko yūthapati attano migiṃ anussaritvā kilesavasena ukkaṇṭhito pañcamaṃ saddamakāsi, tatopi te bhayaṃ natthī’’ti vatvā pañcamaṃ gāthamāha –

14.

‘‘So nūnāhaṃ ito gantvā, rañño mutto nivesanā;

Aggodakāni pissāmi, yūthassa purato vaja’’nti.

Tattha aggodakānīti aggaudakāni, aññehi migehi paṭhamataraṃ apītāni anucchiṭṭhodakāni yūthassa purato gacchanto kadā nu kho pivissāmīti.

Mahāsatto tampi migaṃ vissajjāpetvā ‘‘nivesane pana te, mahārāja, posāvaniyo makkaṭo atthī’’ti pucchi. ‘‘Atthi, bhante’’ti vutte ‘‘sopi, mahārāja, himavantapadese yūthapati makkaṭīhi saddhiṃ kāmagiddho hutvā vicaranto bharatena nāma luddena idha ānīto, idāni ukkaṇṭhitvā tattheva gantukāmo chaṭṭhaṃ saddamakāsi, tatopi te bhayaṃ natthī’’ti vatvā chaṭṭhaṃ gāthamāha –

15.

‘‘Taṃ maṃ kāmehi sammattaṃ, rattaṃ kāmesu mucchitaṃ;

Ānayī bharato luddo, bāhiko bhaddamatthu te’’ti.

Tattha bāhikoti bāhikaraṭṭhavāsī. Bhaddamatthu teti imamatthaṃ so vānaro āha, tuyhaṃ pana bhaddamatthu, vissajjehi nanti.

Mahāsatto taṃ vānaraṃ vissajjāpetvā ‘‘nivesane pana te, mahārāja, posāvaniyo kinnaro atthī’’ti pucchitvā ‘‘atthī’’ti vutte ‘‘so, mahārāja, attano kinnariyā kataguṇaṃ anussaritvā kilesāturo saddamakāsi. So hi tāya saddhiṃ ekadivasaṃ tuṅgapabbatasikharaṃ āruhi. Te tattha vaṇṇagandharasasampannāni nānāpupphāni ocinantā piḷandhantā sūriyaṃ atthaṅgataṃ na sallakkhesuṃ, atthaṅgate sūriye otarantānaṃ andhakāro ahosi. Tatra naṃ kinnarī ‘sāmi, andhakāro vattati, apakkhalanto appamādena otarāhī’ti vatvā hatthe gahetvā otāresi, so tāya taṃ vacanaṃ anussaritvā saddamakāsi, tatopi te bhayaṃ natthī’’ti taṃ kāraṇaṃ attano ñāṇabalena paricchinditvā pākaṭaṃ karonto sattamaṃ gāthamāha –

16.

‘‘Andhakāratimisāyaṃ, tuṅge uparipabbate;

Sā maṃ saṇhena mudunā, mā pādaṃ khali yasmanī’’ti.

Tattha andhakāratimisāyanti andhabhāvakārake tame. Tuṅgeti tikhiṇe. Saṇhena mudunāti maṭṭhena mudukena vacanena. Mā pādaṃ khali yasmanīti ya-kāro byañjanasandhivasena gahito. Idaṃ vuttaṃ hoti – sā maṃ kinnarī saṇhena mudakena vacanena ‘‘sāmi, appamatto hohi, mā pādaṃ khali asmani, yathā te upakkhalitvā pādo pāsāṇasmiṃ na khalati, tathā otarā’’ti vatvā hatthena gahetvā otāresīti.

Iti mahāsatto kinnarena katasaddakāraṇaṃ kathetvā taṃ vissajjāpetvā ‘‘mahārāja, aṭṭhamo udānasaddo ahosi. Nandamūlakapabbhārasmiṃ kira eko paccekabuddho attano āyusaṅkhāraparikkhayaṃ ñatvā ‘manussapathaṃ gantvā bārāṇasirañño uyyāne parinibbāyissāmi, tassa me manussā sarīranikkhepaṃ kāretvā sādhukīḷaṃ kīḷitvā dhātupūjaṃ katvā saggapathaṃ pūressantī’ti iddhānubhāvena āgacchanto tava pāsādassa matthakaṃ pattakāle khandhabhāraṃ otāretvā nibbānapurapavesanadīpanaṃ udānaṃ udānesī’’ti paccekabuddhena vuttaṃ gāthamāha –

17.

‘‘Asaṃsayaṃ jātikhayantadassī, na gabbhaseyyaṃ punarāvajissaṃ;

Ayamantimā pacchimā gabbhaseyyā, khīṇo me saṃsāro punabbhavāyā’’ti.

Tassattho – jātiyā khayantasaṅkhātassa nibbānassa diṭṭhattā jātikhayantadassī ahaṃ asaṃsayaṃ puna gabbhaseyyaṃ na āvajissaṃ, ayaṃ me antimā jāti, pacchimā gabbhaseyyā, khīṇo me punabbhavāya khandhapaṭipāṭisaṅkhāto saṃsāroti.

‘‘Idañca pana so udānaṃ vatvā imaṃ uyyānavanaṃ āgamma ekassa supupphitassa sālassa mūle parinibbuto, ehi, mahārāja, sarīrakiccamassa karissāmā’’ti mahāsatto rājānaṃ gahetvā paccekabuddhassa parinibbutaṭṭhānaṃ gantvā sarīraṃ dassesi. Rājā tassa sarīraṃ disvā saddhiṃ balakāyena gandhamālādīhi pūjetvā bodhisattassa vacanaṃ nissāya yaññaṃ hāretvā sabbasattānaṃ jīvitadānaṃ datvā nagare māghātabheriṃ carāpetvā sattāhaṃ sādhukīḷaṃ kīḷitvā sabbagandhacitake mahantena sakkārena paccekabuddhassa sarīraṃ jhāpetvā dhātuyo catumahāpathe thūpaṃ kāresi. Bodhisattopi rañño dhammaṃ desetvā ‘‘appamatto hohī’’ti ovaditvā himavantameva pavisitvā brahmavihāresu parikammaṃ katvā aparihīnajjhāno brahmalokaparāyaṇo ahosi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘mahārāja, tassa saddassa sutakāraṇā tava koci antarāyo natthī’’ti yaññaṃ harāpetvā ‘‘mahājanassa jīvitaṃ dehī’’ti jīvitadānaṃ dāpetvā nagare dhammabheriṃ carāpetvā dhammaṃ desetvā jātakaṃ samodhānesi ‘‘tadā rājā ānando ahosi, māṇavo sāriputto, tāpaso pana ahameva ahosi’’nti.

Aṭṭhasaddajātakavaṇṇanā dutiyā.

[419] 3. Sulasājātakavaṇṇanā

Idaṃsuvaṇṇakāyūranti idaṃ satthā jetavane viharanto ekaṃ anāthapiṇḍikassa dāsiṃ ārabbha kathesi. Sā kira ekasmiṃ ussavadivase dāsigaṇena saddhiṃ uyyānaṃ gacchantī attano sāminiṃ puññalakkhaṇadeviṃ ābharaṇaṃ yāci. Sā tassā satasahassamūlaṃ attano ābharaṇaṃ adāsi. Sā taṃ piḷandhitvā dāsigaṇena saddhiṃ uyyānaṃ pāvisi. Atheko coro tassā ābharaṇe lobhaṃ uppādetvā ‘‘imaṃ māretvā ābharaṇaṃ harissāmī’’ti tāya saddhiṃ sallapanto uyyānaṃ gantvā tassā macchamaṃsasurādīni adāsi. Sā ‘‘kilesavasena deti maññe’’ti gahetvā uyyānakīḷaṃ kīḷitvā vīmaṃsanatthāya sāyanhasamaye nipanne dāsigaṇe uṭṭhāya tassa santikaṃ agamāsi. So ‘‘bhadde, imaṃ ṭhānaṃ appaṭicchannaṃ, thokaṃ purato gacchāmā’’ti āha. Taṃ sutvā itarā ‘‘imasmiṃ ṭhāne sakkā rahassakammaṃ kātuṃ, ayaṃ pana nissaṃsayaṃ maṃ māretvā piḷandhanabhaṇḍaṃ haritukāmo bhavissati, hotu, sikkhāpessāmi na’’nti cintetvā ‘‘sāmi, surāmadena me sukkhaṃ sarīraṃ, pānīyaṃ tāva maṃ pāyehī’’ti ekaṃ kūpaṃ netvā ‘‘ito me pānīyaṃ osiñcā’’ti rajjuñca ghaṭañca dassesi. Coro rajjuṃ kūpe otāresi, atha naṃ onamitvā udakaṃ osiñcantaṃ mahabbaladāsī ubhohi hatthehi āṇisadaṃ paharitvā kūpe khipitvā ‘‘na tvaṃ ettakena marissasī’’ti ekaṃ mahantaṃ iṭṭhakaṃ matthake āsumbhi. So tattheva jīvitakkhayaṃ patto. Sāpi nagaraṃ pavisitvā sāminiyā ābharaṇaṃ dadamānā ‘‘manamhi ajja imaṃ ābharaṇaṃ nissāya matā’’ti sabbaṃ taṃ pavattiṃ ārocesi, sāpi anāthapiṇḍikassa ārocesi, anāthapiṇḍiko tathāgatassa ārocesi. Satthā ‘‘na kho, gahapati, idāneva sā dāsī ṭhānuppattikāya paññāya samannāgatā, pubbepi samannāgatāva, na ca idāneva tāya so mārito, pubbepi naṃ māresiyevā’’ti vatvā tena yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente sulasā nāma nagarasobhinī pañcasatavaṇṇadāsiparivārā ahosi, sahassena rattiṃ gacchati. Tasmiṃyeva nagare sattuko nāma coro ahosi nāgabalo, rattibhāge issaragharāni pavisitvā yathāruciṃ vilumpati. Nāgarā sannipatitvā rañño upakkosiṃsu. Rājā nagaraguttikaṃ āṇāpetvā tattha tattha gumbaṃ ṭhapāpetvā coraṃ gaṇhāpetvā ‘‘sīsamassa chindathā’’ti āha. Taṃ pacchābāhaṃ bandhitvā catukke catukke kasāhi tāḷetvā āghātanaṃ nenti. ‘‘Coro kira gahito’’ti sakalanagaraṃ saṅkhubhi. Tadā sulasā vātapāne ṭhatvā antaravīthiṃ olokentī taṃ disvā paṭibaddhacittā hutvā ‘‘sace imaṃ coroti gahitapurisaṃ mocetuṃ sakkhissāmi, idaṃ kiliṭṭhakammaṃ akatvā imināva saddhiṃ samaggavāsaṃ kappessāmī’’ti cintetvā heṭṭhā kaṇaverajātake (jā. 1.4.69 ādayo) vuttanayeneva nagaraguttikassa sahassaṃ pesetvā taṃ mocetvā tena saddhiṃ sammodamānā samaggavāsaṃ vasi. Coro tiṇṇaṃ catunnaṃ māsānaṃ accayena cintesi ‘‘ahaṃ imasmiṃyeva ṭhāne vasituṃ na sakkhissāmi, tucchahatthena palāyitumpi na sakkā, sulasāya piḷandhanabhaṇḍaṃ satasahassaṃ agghati, sulasaṃ māretvā idaṃ gaṇhissāmī’’ti. Atha naṃ ekadivasaṃ āha – ‘‘bhadde, ahaṃ tadā rājapurisehi nīyamāno asukapabbatamatthake rukkhadevatāya balikammaṃ paṭissuṇiṃ, sā maṃ balikammaṃ alabhamānā bhāyāpeti, balikammamassā karomā’’ti. ‘‘Sādhu, sāmi, sajjetvā pesehī’’ti. ‘‘Bhadde, pesetuṃ na vaṭṭati, mayaṃ ubhopi sabbābharaṇapaṭimaṇḍitā mahantena parivārena gantvā dassāmā’’ti. ‘‘Sādhu, sāmi, tathā karomā’’ti.

Atha naṃ tathā kāretvā pabbatapādaṃ gatakāle āha – ‘‘bhadde, mahājanaṃ disvā devatā balikammaṃ na sampaṭicchissati, mayaṃ ubhova abhiruhitvā demā’’ti. So tāya ‘‘sādhū’’ti sampaṭicchito taṃ balipātiṃ ukkhipāpetvā sayaṃ sannaddhapañcāvudho hutvā pabbatamatthakaṃ abhiruhitvā ekaṃ sataporisapapātaṃ nissāya jātarukkhamūle balibhājanaṃ ṭhapāpetvā ‘‘bhadde, nāhaṃ balikammatthāya āgato, taṃ pana māretvā piḷandhanaṃ te gahetvā gamissāmīti āgatomhi, tava piḷandhanaṃ omuñcitvā uttarasāṭakena bhaṇḍikaṃ karohī’’ti āha. ‘‘Sāmi, maṃ kasmā māresī’’ti? ‘‘Dhanakāraṇā’’ti. ‘‘Sāmi, mayā kataguṇaṃ anussara, ahaṃ taṃ bandhitvā nīyamānaṃ seṭṭhiputtena parivattetvā bahuṃ dhanaṃ datvā jīvitaṃ labhāpesiṃ, devasikaṃ sahassaṃ labhamānāpi aññaṃ purisaṃ na olokemi, evañhi tava upakārikaṃ mā maṃ mārehi, bahuñca te dhanaṃ dassāmi, tava dāsī ca bhavissāmī’’ti yācantī paṭhamaṃ gāthamāha –

18.

‘‘Idaṃ suvaṇṇakāyūraṃ, muttā veḷuriyā bahū;

Sabbaṃ harassu bhaddante, mañca dāsīti sāvayā’’ti.

Tattha kāyūranti gīvāyaṃ piḷandhanapasādhanaṃ kāyūraṃ. Sāvayāti mahājanamajjhe sāvetvā dāsiṃ katvā gaṇhāti.

Tato sattukena –

19.

‘‘Oropayassu kalyāṇi, mā bāḷhaṃ paridevasi;

Na cāhaṃ abhijānāmi, ahantvā dhanamābhata’’nti. –

Attano ajjhāsayānurūpaṃ dutiyagāthāya vuttāya sulasā ṭhānuppattikāraṇaṃ paṭilabhitvā ‘‘ayaṃ coro mayhaṃ jīvitaṃ na dassati, upāyena naṃ paṭhamataraṃ papāte pātetvā jīvitakkhayaṃ pāpessāmī’’ti cintetvā gāthādvayamāha –

20.

‘‘Yato sarāmi attānaṃ, yato pattāsmi viññutaṃ;

Na cāhaṃ abhijānāmi, aññaṃ piyataraṃ tayā.

21.

‘‘Ehi taṃ upagūhissaṃ, karissañca padakkhiṇaṃ;

Na hi dāni puna atthi, mama tuyhañca saṅgamo’’ti.

Sattuko tassādhippāyaṃ ajānanto ‘‘sādhu, bhadde, ehi upagūhassu ma’’nti āha. Sulasā taṃ tikkhattuṃ padakkhiṇaṃ katvā upagūhitvā ‘‘idāni taṃ, sāmi, catūsu passesu vandissāmī’’ti vatvā pādapiṭṭhiyaṃ sīsaṃ ṭhapetvā bāhupasse vanditvā pacchimapassaṃ gantvā vandamānā viya hutvā nāgabalā gaṇikā coraṃ dvīsu pacchāpādesu gahetvā heṭṭhā sīsaṃ katvā sataporise narake khipi. So tattheva cuṇṇavicuṇṇaṃ patvā mari. Taṃ kiriyaṃ disvā pabbatamatthake nibbattadevatā imā gāthā abhāsi –

22.

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, tattha tattha vicakkhaṇā.

23.

‘‘Na hi sabbesu ṭhānesu, puriso hoti paṇḍito;

Itthīpi paṇḍitā hoti, lahuṃ atthaṃ vicintikā.

24.

‘‘Lahuñca vata khippañca, nikaṭṭhe samacetayi;

Migaṃ puṇṇāyateneva, sulasā sattukaṃ vadhi.

25.

‘‘Yodha uppatitaṃ atthaṃ, na khippamanubujjhati;

So haññati mandamati, corova girigabbhare.

26.

‘‘Yo ca uppatitaṃ atthaṃ, khippameva nibodhati;

Muccate sattusambādhā, sulasā sattukāmivā’’ti.

Tattha paṇḍitā hotīti itthīpi paṇḍitā tattha tattha vicakkhaṇā hoti, atha vā itthī paṇḍitā ceva tattha tattha vicakkhaṇā ca hoti. Lahuṃ atthaṃ vicintikāti lahuṃ khippaṃ atthaṃ vicintikā. Lahuñca vatāti adandhañca vata. Khippañcāti acireneva. Nikaṭṭhe samacetayīti santike ṭhitāva tassa maraṇūpāyaṃ cintesi. Puṇṇāyatenevāti pūritadhanusmiṃ. Idaṃ vuttaṃ hoti – yathā cheko migaluddako sakaṇḍapuṇṇadhanusmiṃ khippaṃ migaṃ vadhati, evaṃ sulasā sattukaṃ vadhīti. Yodhāti yo imasmiṃ sattaloke. Nibodhatīti jānāti. Sattukāmivāti sattukā iva, yathā sulasā muttā, evaṃ muccatīti attho.

Iti sulasā coraṃ vadhitvā pabbatā oruyha attano parijanassa santikaṃ gantvā ‘‘ayyaputto kaha’’nti puṭṭhā ‘‘mā taṃ pucchathā’’ti vatvā rathaṃ abhiruhitvā nagarameva pāvisi.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi ‘‘tadā te ubhopi imeyeva ahesuṃ, devatā pana ahameva ahosi’’nti.

Sulasājātakavaṇṇanā tatiyā.

[420] 4. Sumaṅgalajātakavaṇṇanā

Bhusamhi kuddhoti idaṃ satthā jetavane viharanto rājovādasuttaṃ ārabbha kathesi. Tadā pana satthā raññā yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa aggamahesiyā kucchimhi nibbatto vayappatto pitu accayena rajjaṃ kāresi, mahādānaṃ pavattesi. Tassa sumaṅgalo nāma uyyānapālo ahosi. Atheko paccekabuddho nandamūlakapabbhārā nikkhamitvā cārikaṃ caramāno bārāṇasiṃ patvā uyyāne vasitvā punadivase nagaraṃ piṇḍāya pāvisi. Tamenaṃ rājā disvā pasannacitto vanditvā pāsādaṃ āropetvā rājāsane nisīdāpetvā nānaggarasehi khādanīyabhojanīyehi parivisitvā anumodanaṃ sutvā pasanno attano uyyāne vasanatthāya paṭiññaṃ gāhāpetvā uyyānaṃ pavesetvā sayampi bhuttapātarāso tattha gantvā rattiṭṭhānadivāṭṭhānādīni saṃvidahitvā sumaṅgalaṃ nāma uyyānapālaṃ veyyāvaccakaraṃ katvā nagaraṃ pāvisi. Paccekabuddho tato paṭṭhāya nibaddhaṃ rājagehe bhuñjanto tattha ciraṃ vasi, sumaṅgalopi naṃ sakkaccaṃ upaṭṭhahi.

Athekadivasaṃ paccekabuddho sumaṅgalaṃ āmantetvā ‘‘ahaṃ katipāhaṃ asukagāmaṃ nissāya vasitvā āgacchissāmi, rañño ārocehī’’ti vatvā pakkāmi. Sumaṅgalopi rañño ārocesi. Paccekabuddho katipāhaṃ tattha vasitvā sāyaṃ sūriye atthaṅgate taṃ uyyānaṃ paccāgami. Sumaṅgalo tassa āgatabhāvaṃ ajānanto attano gehaṃ agamāsi. Paccekabuddhopi pattacīvaraṃ paṭisāmetvā thokaṃ caṅkamitvā pāsāṇaphalake nisīdi. Taṃ divasaṃ pana uyyānapālassa gharaṃ pāhunakā āgamiṃsu. So tesaṃ sūpabyañjanatthāya ‘‘uyyāne abhayaladdhaṃ migaṃ māressāmī’’ti dhanuṃ ādāya uyyānaṃ gantvā migaṃ upadhārento paccekabuddhaṃ disvā ‘‘mahāmigo bhavissatī’’ti saññāya saraṃ sannayhitvā vijjhi. Paccekabuddho sīsaṃ vivaritvā ‘‘sumaṅgalā’’ti āha. So saṃvegappatto vanditvā ‘‘bhante, ahaṃ tumhākaṃ āgatabhāvaṃ ajānanto ‘migo’ti saññāya vijjhiṃ, khamatha me’’ti vatvā ‘‘hotu dāni kiṃ karissasi, ehi saraṃ luñcitvā gaṇhāhī’’ti vutte vanditvā saraṃ luñci, mahatī vedanā uppajji. Paccekabuddho tattheva parinibbāyi. Uyyānapālo ‘‘sace rājā jānissati, nāsessatī’’ti puttadāraṃ gahetvā tatova palāyi. Tāvadeva ‘‘paccekabuddho parinibbuto’’ti devatānubhāvena sakalanagaraṃ ekakolāhalaṃ jātaṃ.

Punadivase manussā uyyānaṃ gantvā paccekabuddhaṃ disvā ‘‘uyyānapālo paccekabuddhaṃ māretvā palāto’’ti rañño kathayiṃsu. Rājā mahantena parivārena uyyānaṃ gantvā sattāhaṃ sarīrapūjaṃ katvā mahantena sakkārena jhāpetvā dhātuyo ādāya cetiyaṃ katvā taṃ pūjento dhammena rajjaṃ kāresi. Sumaṅgalopi ekasaṃvaccharaṃ vītināmetvā ‘‘rañño cittaṃ jānissāmī’’ti āgantvā ekaṃ amaccaṃ passitvā ‘‘mayi rañño cittaṃ jānāhī’’ti āha. Amaccopi rañño santikaṃ gantvā tassa guṇaṃ kathesi. Rājā asuṇanto viya ahosi. Puna kiñci avatvā rañño anattamanabhāvaṃ sumaṅgalassa kathesi. So dutiyasaṃvaccharepi āgantvā tatheva rājā tuṇhī ahosi. Tatiyasaṃvacchare āgantvā puttadāraṃ gahetvāva āgami. Amacco rañño cittamudubhāvaṃ ñatvā taṃ rājadvāre ṭhapetvā tassāgatabhāvaṃ rañño kathesi. Rājā taṃ pakkosāpetvā paṭisanthāraṃ katvā ‘‘sumaṅgala, kasmā tayā mama puññakkhettaṃ paccekabuddho mārito’’ti pucchi. So ‘‘nāhaṃ, deva, ‘paccekabuddhaṃ māremī’ti māresiṃ, apica kho iminā nāma kāraṇena idaṃ nāma akāsi’’nti taṃ pavattiṃ ācikkhi. Atha naṃ rājā ‘‘tena hi mā bhāyī’’ti samassāsetvā puna uyyānapālameva akāsi.

Atha naṃ so amacco pucchi ‘‘deva, kasmā tumhe dve vāre sumaṅgalassa guṇaṃ sutvāpi kiñci na kathayittha, kasmā pana tatiyavāre sutvā taṃ pakkositvā anukampitthā’’ti? Rājā ‘‘tāta, raññā nāma kuddhena sahasā kiñci kātuṃ na vaṭṭati, tenāhaṃ pubbe tuṇhī hutvā tatiyavāre sumaṅgale mama cittassa mudubhāvaṃ ñatvā taṃ pakkosāpesi’’nti rājavattaṃ kathento imā gāthā āha –

27.

‘‘Bhusamhi kuddhoti avekkhiyāna, na tāva daṇḍaṃ paṇayeyya issaro;

Aṭṭhānaso appatirūpamattano, parassa dukkhāni bhusaṃ udīraye.

28.

‘‘Yato ca jāneyya pasādamattano, atthaṃ niyuñjeyya parassa dukkaṭaṃ;

Tadāyamatthoti sayaṃ avekkhiya, athassa daṇḍaṃ sadisaṃ nivesaye.

29.

‘‘Na cāpi jhāpeti paraṃ na attanaṃ, amucchito yo nayate nayānayaṃ;

Yo daṇḍadhāro bhavatīdha issaro, sa vaṇṇagutto siriyā na dhaṃsati.

30.

‘‘Ye khattiyā se anisammakārino, paṇenti daṇḍaṃ sahasā pamucchitā;

Avaṇṇasaṃyutā jahanti jīvitaṃ, ito vimuttāpi ca yanti duggatiṃ.

31.

‘‘Dhamme ca ye ariyappavedite ratā, anuttarā te vacasā manasā kammunā ca;

Te santisoraccasamādhisaṇṭhitā, vajanti lokaṃ dubhayaṃ tathāvidhā.

32.

‘‘Rājāhamasmi narapamadānamissaro, sacepi kujjhāmi ṭhapemi attanaṃ;

Nisedhayanto janataṃ tathāvidhaṃ, paṇemi daṇḍaṃ anukampa yoniso’’ti.

Tattha avekkhiyānāti avekkhitvā jānitvā. Idaṃ vuttaṃ hoti – tāta, pathavissaro rājā nāma ‘‘ahaṃ bhusaṃ kuddho balavakodhābhibhūto’’ti ñatvā aṭṭhavatthukādibhedaṃ daṇḍaṃ parassa na paṇayeyya na vatteyya. Kiṃkāraṇā? Kuddho hi aṭṭhavatthukaṃ soḷasavatthukaṃ katvā aṭṭhānena akāraṇena attano rājabhāvassa ananurūpaṃ ‘‘imaṃ ettakaṃ nāma āharatha, idañca tassa karothā’’ti parassa bhusaṃ dukkhāni balavadukkhāni udīraye.

Yatoti yadā. Idaṃ vuttaṃ hoti – yadā pana rājā parasmiṃ uppannaṃ attano pasādaṃ jāneyya, atha parassa dukkaṭaṃ atthaṃ niyuñjeyya upaparikkheyya, tadā evaṃ niyuñjanto ‘‘ayaṃ nāmettha attho, ayaṃ etassa doso’’ti sayaṃ attapaccakkhaṃ katvā athassa aparādhakārakassa aṭṭhavatthukahetu aṭṭheva, soḷasavatthukahetu soḷaseva kahāpaṇe gaṇhamāno daṇḍaṃ sadisaṃ katadosānurūpaṃ nivesaye ṭhapeyya pavatteyyāti.

Amucchitoti chandādīhi agatikilesehi amucchito anabhibhūto hutvā yo nayānayaṃ nayate upaparikkhati, so neva paraṃ jhāpeti, na attānaṃ. Chandādivasena hi ahetukaṃ daṇḍaṃ pavattento parampi tena daṇḍena jhāpeti dahati pīḷeti, attānampi tatonidānena pāpena. Ayaṃ pana na paraṃ jhāpeti, na attānaṃ. Yo daṇḍadhāro bhavatīdha issaroti yo idha pathavissaro rājā idha sattaloke dosānucchavikaṃ daṇḍaṃ pavattento daṇḍadhāro hoti. Sa vaṇṇaguttoti guṇavaṇṇena ceva yasavaṇṇena ca gutto rakkhito siriyā na dhaṃsati na parihāyati . Avaṇṇasaṃyutā jahantīti adhammikā lolarājāno avaṇṇena yuttā hutvā jīvitaṃ jahanti.

Dhamme ca ye ariyappavediteti ye rājāno ācāraariyehi dhammikarājūhi pavedite dasavidhe rājadhamme ratā. Anuttarā teti te vacasā manasā kammunā ca tīhipi etehi anuttarā jeṭṭhakā. Te santisoraccasamādhisaṇṭhitāti te agatipahānena kilesasantiyañca susīlyasaṅkhāte soracce ca ekaggatāsamādhimhi ca saṇṭhitā patiṭṭhitā dhammikarājāno. Vajanti lokaṃ dubhayanti dhammena rajjaṃ kāretvā manussalokato devalokaṃ, devalokato manussalokanti ubhayalokameva vajanti, nirayādīsu na nibbattanti. Narapamadānanti narānañca nārīnañca. Ṭhapemi attananti kuddhopi kodhavasena agantvā attānaṃ porāṇakarājūhi ṭhapitanayasmiṃyeva dhamme ṭhapemi, vinicchayadhammaṃ na bhindāmīti.

Evaṃ chahi gāthāhi raññā attano guṇe kathite sabbāpi rājaparisā tuṭṭhā ‘‘ayaṃ sīlācāraguṇasampatti tumhākaññeva anurūpā’’ti rañño guṇe kathesuṃ. Sumaṅgalo pana parisāya kathitāvasāne uṭṭhāya rājānaṃ vanditvā añjaliṃ paggayha rañño thutiṃ karonto tisso gāthā abhāsi –

33.

‘‘Sirī ca lakkhī ca taveva khattiya, janādhipa mā vijahi kudācanaṃ;

Akkodhano niccapasannacitto, anīgho tuvaṃ vassasatāni pālaya.

34.

‘‘Guṇehi etehi upeta khattiya, ṭhitamariyavattī suvaco akodhano;

Sukhī anuppīḷa pasāsa mediniṃ, ito vimuttopi ca yāhi suggatiṃ.

35.

‘‘Evaṃ sunītena subhāsitena, dhammena ñāyena upāyaso nayaṃ;

Nibbāpaye saṅkhubhitaṃ mahājanaṃ, mahāva megho salilena medini’’nti.

Tattha sirī ca lakkhī cāti parivārasampatti ca paññā ca. Anīghoti niddukkho hutvā. Upeta khattiyāti upeto khattiya, ayameva vā pāṭho. Ṭhitamariyavattīti ṭhitaariyavatti, ariyavatti nāma dasarājadhammasaṅkhātaṃ porāṇarājavattaṃ, tattha patiṭṭhitattā ṭhitarājadhammo hutvāti attho. Anuppīḷa pasāsa medininti anuppīḷaṃ pasāsa mediniñca, ayameva vā pāṭho. Sunītenāti sunayena suṭṭhu kāraṇena. Dhammenāti dasakusalakammapathadhammena. Ñāyenāti purimapadasseva vevacanaṃ. Upāyasoti upāyakosallena. Nayanti nayanto rajjaṃ anusāsanto dhammikarājā. Nibbāpayeti imāya paṭipattiyā kāyikacetasikadukkhaṃ darathaṃ apanento kāyikacetasikadukkhasaṅkhubhitampi mahājanaṃ mahāmegho salilena mediniṃ viya nibbāpeyya, tvampi tatheva nibbāpehīti dassento evamāha.

Satthā kosalarañño ovādavasena imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā paccekabuddho parinibbuto, sumaṅgalo ānando ahosi, rājā pana ahameva ahosi’’nti.

Sumaṅgalajātakavaṇṇanā catutthā.

[421] 5. Gaṅgamālajātakavaṇṇanā

Aṅgārajātāti idaṃ satthā jetavane viharanto uposathakammaṃ ārabbha kathesi. Ekadivasañhi satthā uposathike upāsake āmantetvā ‘‘upāsakā sādhurūpaṃ vo kataṃ uposathaṃ upavasantehi, dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, kodho na kātabbo, mettā bhāvetabbā, uposathavāso vasitabbo, porāṇakapaṇḍitā hi ekaṃ upaḍḍhuposathakammaṃ nissāya mahāyasaṃ labhiṃsū’’ti vatvā tehi yācito atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tasmiṃ nagare suciparivāro nāma seṭṭhi ahosi asītikoṭidhanavibhavo dānādipuññābhirato. Tassa puttadārāpi parijanopi antamaso tasmiṃ ghare vacchapālakāpi sabbe māsassa cha divase uposathaṃ upavasanti. Tadā bodhisatto ekasmiṃ daliddakule nibbattitvā bhatiṃ katvā kicchena jīvati. So ‘‘bhatiṃ karissāmī’’ti tassa gehaṃ gantvā vanditvā ekamantaṃ ṭhito ‘‘kiṃ āgatosī’’ti vutte ‘‘tumhākaṃ gehe bhatiyā kammakaraṇattha’’nti āha. Seṭṭhi aññesaṃ bhatikānaṃ āgatadivaseyeva ‘‘imasmiṃ gehe kammaṃ karontā sīlaṃ rakkhanti, sīlaṃ rakkhituṃ sakkontā kammaṃ karothā’’ti vadati, bodhisattassa pana sīlarakkhaṇaācikkhaṇe saññaṃ akatvā ‘‘sādhu , tāta, attano bhatiṃ jānitvā kammaṃ karohī’’ti āha. So tato paṭṭhāya suvaco hutvā uraṃ datvā attano kilamathaṃ agaṇetvā tassa sabbakiccāni karoti, pātova kammantaṃ gantvā sāyaṃ āgacchati.

Athekadivasaṃ nagare chaṇaṃ ghosesuṃ. Mahāseṭṭhi dāsiṃ āmantetvā ‘‘ajjuposathadivaso, gehe kammakarānaṃ pātova bhattaṃ pacitvā dehi, kālasseva bhuñjitvā uposathikā bhavissantī’’ti āha. Bodhisatto kālasseva uṭṭhāya kammantaṃ agamāsi, ‘‘ajjuposathiko bhaveyyāsī’’ti tassa koci nārocesi. Sesakammakarā pātova bhuñjitvā uposathikāva ahesuṃ. Seṭṭhipi saputtadāro saparijano uposathaṃ adhiṭṭhahi, sabbepi uposathikā attano attano vasanaṭṭhānaṃ gantvā sīlaṃ āvajjentā nisīdiṃsu. Bodhisatto sakaladivasaṃ kammaṃ katvā sūriyatthaṅgamanavelāya āgato. Athassa bhattakārikā hatthadhovanaṃ datvā pātiyaṃ bhattaṃ vaḍḍhetvā upanāmesi. Bodhisatto ‘‘aññesu divasesu imāya velāya mahāsaddo hoti, ajja kahaṃ gatā’’ti pucchi. ‘‘Sabbe uposathaṃ samādiyitvā attano attano vasanaṭṭhānāni gatā’’ti. Taṃ sutvā bodhisatto cintesi ‘‘ettakānaṃ sīlavantānaṃ antare ahaṃ eko dussīlo hutvā na vasissāmi, idāni uposathaṅgesu adhiṭṭhitesu hoti nu kho uposathakammaṃ, no’’ti. So gantvā seṭṭhiṃ pucchi. Atha naṃ seṭṭhi ‘‘tāta pātova anadhiṭṭhitattā sakalaṃ uposathakammaṃ na hoti, upaḍḍhuposathakammaṃ pana hotī’’ti āha.

So ‘‘ettakampi hotū’’ti seṭṭhissa santike samādinnasīlo hutvā uposathakammaṃ adhiṭṭhāya attano vasanokāsaṃ pavisitvā sīlaṃ āvajjento nipajji. Athassa sakaladivasaṃ nirāhāratāya pacchimayāmasamanantare satthakavātā samuṭṭhahiṃsu. Seṭṭhinā nānāvidhāni bhesajjāni āharitvā ‘‘bhuñjā’’ti vuccamānopi ‘‘uposathaṃ na bhindissāmi, jīvitapariyantikaṃ katvā samādiyi’’nti āha. Balavavedanā uppajji, aruṇuggamanavelāya satiṃ paccupaṭṭhāpetuṃ nāsakkhi. Atha naṃ ‘‘idāni marissatī’’ti nīharitvā ‘‘osārake nipajjāpesuṃ. Tasmiṃ khaṇe bārāṇasirājā rathavaragato mahantena parivārena nagaraṃ padakkhiṇaṃ karonto taṃ ṭhānaṃ sampāpuṇi. Bodhisatto tassa siriṃ oloketvā tasmiṃ lobhaṃ uppādetvā rajjaṃ patthesi. So cavitvā upaḍḍhuposathakammanissandena tassa aggamahesiyā kucchimhi paṭisandhiṃ gaṇhi. Sā laddhagabbhaparihārā dasamāsaccayena puttaṃ vijāyi, ‘‘udayakumāro’’tissa nāmaṃ akaṃsu. So vayappatto sabbasippesu nipphattiṃ pāpuṇi, jātissarañāṇena attano pubbakammaṃ saritvā ‘‘appakassa kammassa phalaṃ mama ida’’nti abhikkhaṇaṃ udānaṃ udānesi. So pitu accayena rajjaṃ patvāpi attano mahantaṃ sirivibhavaṃ oloketvā tadeva udānaṃ udānesi.

Athekadivasaṃ nagare chaṇaṃ sajjayiṃsu, mahājano kīḷāpasuto ahosi. Tadā bārāṇasiyā uttaradvāravāsī eko bhatiko udakabhatiṃ katvā laddhaṃ aḍḍhamāsakaṃ pākāriṭṭhakāya antare ṭhapetvā bhatiṃ karonto dakkhiṇadvāraṃ patvā tattha udakabhatimeva katvā jīvamānāya ekāya kapaṇitthiyā saddhiṃ saṃvāsaṃ kappesi. Sā taṃ āha – ‘‘sāmi, nagare chaṇo vattati, sace te kiñci atthi, mayampi kīḷeyyāmā’’ti? ‘‘Āma, atthī’’ti. ‘‘Kittakaṃ, sāmī’’ti? ‘‘Aḍḍhamāsako’’ti. ‘‘Kahaṃ so’’ti? ‘‘Uttaradvāre iṭṭhakabbhantare ṭhapitoti ito me dvādasayojanantare nidhānaṃ, tava pana hatthe kiñci atthī’’ti? ‘‘Āma, atthī’’ti. ‘‘Kittaka’’nti? ‘‘Aḍḍhamāsakovā’’ti. ‘‘Iti tava aḍḍhamāsako, mama aḍḍhamāsakoti māsakova hoti, tato ekena koṭṭhāsena mālaṃ, ekena koṭṭhāsena gandhaṃ, ekena koṭṭhāsena suraṃ gahetvā kīḷissāma, gaccha tayā ṭhapitaṃ aḍḍhamāsakaṃ āharā’’ti. So ‘‘bhariyāya me santikā kathā laddhā’’ti haṭṭhatuṭṭho ‘‘bhadde, mā cintayi, āharissāmi na’’nti vatvā pakkāmi. Nāgabalo bhatiko cha yojanāni atikkamma majjhanhikasamaye vītaccikaṅgārasanthataṃ viya uṇhaṃ vālukaṃ maddanto dhanalobhena haṭṭhapahaṭṭho kasāvarattanivāsano kaṇṇe tālapaṇṇaṃ piḷandhitvā ekena āyogavattena gītaṃ gāyanto rājaṅgaṇena pāyāsi.

Udayarājā sīhapañjaraṃ vivaritvā ṭhito taṃ tathā gacchantaṃ disvā ‘‘kiṃ nu kho esa evarūpaṃ vātātapaṃ agaṇetvā haṭṭhatuṭṭho gāyanto gacchati, pucchissāmi na’’nti cintetvā pakkosanatthāya ekaṃ purisaṃ pahiṇi. Tena gantvā ‘‘rājā taṃ pakkosatī’’ti vutte ‘‘rājā mayhaṃ kiṃ hoti, nāhaṃ rājānaṃ jānāmī’’ti vatvā balakkārena nīto ekamantaṃ aṭṭhāsi. Atha naṃ rājā pucchanto dve gāthā abhāsi –

36.

‘‘Aṅgārajātā pathavī, kukkuḷānugatā mahī;

Atha gāyasi vattāni, na taṃ tapati ātapo.

37.

‘‘Uddhaṃ tapati ādicco, adho tapati vālukā;

Atha gāyasi vattāni, na taṃ tapati ātapo’’ti.

Tattha aṅgārajātāti bho purisa, ayaṃ pathavī vītaccikaṅgārā viya uṇhajātā. Kukkuḷānugatāti ādittachārikasaṅkhātena kukkuḷena viya uṇhavālukāya anugatā. Vattānīti āyogavattāni āropetvā gītaṃ gāyasīti.

So rañño kathaṃ sutvā tatiyaṃ gāthamāha –

38.

‘‘Na maṃ tapati ātapo, ātapā tapayanti maṃ;

Atthā hi vividhā rāja, te tapanti na ātapo’’ti.

Tattha ātapāti vatthukāmakilesakāmā. Purisañhi te abhitapanti, tasmā ‘‘ātapā’’ti vuttā. Atthā hi vividhāti, mahārāja, mayhaṃ vatthukāmakilesakāme nissāya kattabbā nānākiccasaṅkhātā vividhā atthā atthi, te maṃ tapanti, na ātapoti.

Atha naṃ rājā ‘‘ko nāma te attho’’ti pucchi. So āha ‘‘ahaṃ, deva, dakkhiṇadvāre kapaṇitthiyā saddhiṃ saṃvāsaṃ kappesiṃ, sā maṃ ‘chaṇaṃ kīḷissāma, atthi te kiñci hatthe’ti pucchi, atha naṃ ahaṃ ‘mama nidhānaṃ uttaradvāre pākārantare ṭhapita’nti avacaṃ, sā ‘gaccha taṃ āhara, ubhopi kīḷissāmā’ti maṃ pahiṇi, sā me tassā kathā hadayaṃ na vijahati, taṃ maṃ anussarantaṃ kāmatapo tapati, ayaṃ me, deva, attho’’ti. Atha ‘‘evarūpaṃ vātātapaṃ agaṇetvā kiṃ te tussanakāraṇaṃ, yena gāyanto gacchasī’’ti? ‘‘Deva, taṃ nidhānaṃ āharitvā ‘tāya saddhiṃ abhiramissāmī’ti iminā kāraṇena tuṭṭho gāyāmī’’ti. ‘‘Kiṃ pana te, bho purisa, uttaradvāre ṭhapitanidhānaṃ satasahassamattaṃ atthī’’ti? ‘‘Natthi, devā’’ti. Rājā ‘‘tena hi paññāsa sahassāni, cattālīsa, tiṃsa, vīsa, dasa, sahassaṃ, pañca satāni, cattāri, tīṇi, dve, ekaṃ, sataṃ, paññāsaṃ, cattālīsaṃ, tiṃsaṃ, vīsaṃ, dasa, pañca, cattāri, tayo, dve, eko kahāpaṇo, aḍḍho, pādo, cattāro māsakā, tayo, dve, eko māsako’’ti pucchi. Sabbaṃ paṭikkhipitvā ‘‘aḍḍhamāsako’’ti vutto ‘‘āma, deva, ettakaṃ mayhaṃ dhanaṃ, taṃ āharitvā tāya saddhiṃ abhiramissāmīti gacchāmi, tāya pītiyā tena somanassena na maṃ esa vātātapo tapatī’’ti āha.

Atha naṃ rājā ‘‘bho purisa, evarūpe ātape tattha mā gami, ahaṃ te aḍḍhamāsakaṃ dassāmī’’ti āha. ‘‘Deva, ahaṃ tumhākaṃ kathāya ṭhatvā tañca gaṇhissāmi, itarañca dhanaṃ na nāsessāmi, mama gamanaṃ ahāpetvā tampi gahessāmī’’ti. ‘‘Bho purisa, nivatta, māsakaṃ te dassāmi, dve māsakehi evaṃ vaḍḍhetvā koṭiṃ koṭisataṃ aparimitaṃ dhanaṃ dassāmi, nivattā’’ti vuttepi ‘‘deva, taṃ gahetvā itarampi gaṇhissāmi’’icceva āha. Tato seṭṭhiṭṭhānādīhi ṭhānantarehi palobhito yāva uparajjā tatheva vatvā ‘‘upaḍḍharajjaṃ te dassāmi, nivattā’’ti vutte sampaṭicchi. Rājā ‘‘gacchatha mama sahāyassa kesamassuṃ kāretvā nhāpetvā alaṅkaritvā ānetha na’’nti amacce āṇāpesi. Amaccā tathā akaṃsu. Rājā rajjaṃ dvidhā bhinditvā tassa upaḍḍharajjaṃ adāsi. ‘‘So pana taṃ gahetvāpi aḍḍhamāsakapemena uttarapassaṃ gatoyevā’’ti vadanti. So aḍḍhamāsakarājā nāma ahosi. Te samaggā sammodamānā rajjaṃ kārentā ekadivasaṃ uyyānaṃ gamiṃsu. Tattha kīḷitvā udayarājā aḍḍhamāsakarañño aṅke sīsaṃ katvā nipajji. Tasmiṃ niddaṃ okkante parivāramanussā kīḷānubhavanavasena tattha tattha agamaṃsu.

Aḍḍhamāsakarājā ‘‘kiṃ me niccakālaṃ upaḍḍharajjena, imaṃ māretvā ahameva sakalarajjaṃ kāressāmī’’ti khaggaṃ abbāhitvā ‘‘paharissāmi na’’nti cintetvā puna ‘‘ayaṃ rājā maṃ daliddakapaṇaṃ manussaṃ attanā samānaṃ katvā mahante issariye patiṭṭhapesi, evarūpaṃ nāma yasadāyakaṃ māretvā rajjaṃ kāressāmīti mama icchā uppannā, ayuttaṃ vata me kamma’’nti satiṃ paṭilabhitvā asiṃ pavesesi. Athassa dutiyampi tatiyampi tatheva cittaṃ uppajji. Tato cintesi ‘‘idaṃ cittaṃ punappunaṃ uppajjamānaṃ maṃ pāpakamme niyojeyyā’’ti. So asiṃ bhūmiyaṃ khipitvā rājānaṃ uṭṭhāpetvā ‘‘khamāhi me, devā’’ti pādesu pati. ‘‘Nanu samma, tava mamantare doso natthī’’ti? ‘‘Atthi, mahārāja, ahaṃ idaṃ nāma akāsi’’nti. ‘‘Tena hi samma, khamāmi te, icchanto pana rajjaṃ kārehi, ahaṃ uparājā hutvā taṃ upaṭṭhahissāmī’’ti. So ‘‘na me, deva, rajjena attho, ayañhi taṇhā maṃ apāyesu nibbattāpessati, tava rajjaṃ tvameva gaṇha, ahaṃ pabbajissāmi, diṭṭhaṃ me kāmassa mūlaṃ, ayañhi saṅkappena vaḍḍhati, na dāni naṃ tato paṭṭhāya saṅkappessāmī’’ti udānento catutthaṃ gāthamāha –

39.

‘‘Addasaṃ kāma te mūlaṃ, saṅkappā kāma jāyasi;

Na taṃ saṅkappayissāmi, evaṃ kāma na hehisī’’ti.

Tattha evanti evaṃ mamantare. Na hehisīti na uppajjissasīti.

Evañca pana vatvā puna kāmesu anuyuñjantassa mahājanassa dhammaṃ desento pañcamaṃ gāthamāha –

40.

‘‘Appāpi kāmā na alaṃ, bahūhipi na tappati;

Ahahā bālalapanā, parivajjetha jaggato’’ti.

Tattha ahahāti saṃvegadīpanaṃ. Jaggatoti jagganto. Idaṃ vuttaṃ hoti – mahārāja, imassa mahājanassa appakāpi vatthukāmakilesakāmā na alaṃ pariyattāva, bahūhipi ca tehi na tappateva, ‘‘aho ime mama rūpā mama saddā’’ti lapanato bālalapanā kāmā, ime vipassanaṃ vaḍḍhetvā bodhipakkhiyānaṃ dhammānaṃ bhāvanānuyogamanuyutto jagganto kulaputto parivajjetha, pariññāpahānābhisamayehi abhisametvā pajaheyyāti.

Evaṃ so mahājanassa dhammaṃ desetvā udayarājānaṃ rajjaṃ paṭicchāpetvā mahājanaṃ assumukhaṃ rodamānaṃ pahāya himavantaṃ pavisitvā pabbajitvā jhānābhiññāyo nibbattetvā vihāsi. Tassa pabbajitakāle rājā taṃ udānaṃ sakalaṃ katvā udānento chaṭṭhaṃ gāthamāha –

41.

‘‘Appassa kammassa phalaṃ mamedaṃ, udayo ajjhāgamā mahattapattaṃ;

Suladdhalābho vata māṇavassa, yo pabbajī kāmarāgaṃ pahāyā’’ti.

Tattha udayoti attānaṃ sandhāya vadati. Mahattapattanti mahantabhāvappattaṃ vipulaṃ issariyaṃ ajjhāgamā. Māṇavassāti sattassa mayhaṃ sahāyassa suladdhalābho, yo kāmarāgaṃ pahāya pabbajitoti adhippāyenevamāha.

Imissā pana gāthāya na koci atthaṃ jānāti. Atha naṃ ekadivasaṃ aggamahesī gāthāya atthaṃ pucchi, rājā na kathesi. Eko panassa gaṅgamālo nāma maṅgalanhāpito, so rañño massuṃ karonto paṭhamaṃ khuraparikammaṃ katvā pacchā saṇḍāsena lomāni gaṇhāti, rañño ca khuraparikammakāle sukhaṃ hoti, lomaharaṇakāle dukkhaṃ. So paṭhamaṃ tassa varaṃ dātukāmo hoti, pacchā sīsacchedanamākaṅkhati. Athekadivasaṃ ‘‘bhadde, amhākaṃ gaṅgamālakappako bālo’’ti deviyā tamatthaṃ ārocetvā ‘‘ki pana, deva, kātuṃ vaṭṭatī’’ti vutte ‘‘paṭhamaṃ saṇḍāsena lomāni gahetvā pacchā khuraparikamma’’nti āha. Sā taṃ kappakaṃ pakkosāpetvā ‘‘tāta, idāni rañño massukaraṇadivase paṭhamaṃ lomāni gahetvā pacchā khuraparikammaṃ kareyyāsi, raññā ca ‘varaṃ gaṇhāhī’ti vutte ‘aññena, deva, me attho natthi, tumhākaṃ udānagāthāya atthaṃ ācikkhathā’ti vadeyyāsi, ahaṃ te bahuṃ dhanaṃ dassāmī’’ti āha. So ‘‘sādhū’’ti sampaṭicchitvā massukaraṇadivase paṭhamaṃ saṇḍāsaṃ gaṇhi. ‘‘Kiṃ, bhaṇe gaṅgamāla, apubbaṃ te karaṇa’’nti raññā vutte ‘‘deva, kappakā nāma apubbampi karontī’’ti vatvā paṭhamaṃ lomāni gahetvā pacchā khuraparikammaṃ akāsi. Rājā ‘‘varaṃ gaṇhāhī’’ti āha. ‘‘Deva, aññena me attho natthi, tumhākaṃ udānagāthāya atthaṃ kathethā’’ti. Rājā attano daliddakāle kataṃ kathetuṃ lajjanto ‘‘tāta, iminā te varena ko attho, aññaṃ gaṇhāhī’’ti āha. ‘‘Etameva dehi, devā’’ti. So musāvādabhayena ‘‘sādhū’’ti sampaṭicchitvā kummāsapiṇḍijātake vuttanayeneva sabbaṃ saṃvidahāpetvā ratanapallaṅke nisīditvā ‘‘ahaṃ gaṅgamāla, purimabhave imasmiṃyeva nagare’’ti sabbaṃ purimakiriyaṃ ācikkhitvā ‘‘iminā kāraṇena upaḍḍhagāthaṃ, ‘sahāyo pana me pabbajito, ahaṃ pamatto hutvā rajjameva kāremī’ti iminā kāraṇena pacchā upaḍḍhagāthaṃ vadāmī’’ti udānassa atthaṃ kathesi.

Taṃ sutvā kappako ‘‘upaḍḍhuposathakammena kira raññā ayaṃ sampatti laddhā, kusalaṃ nāma kātabbameva, yaṃnūnāhaṃ pabbajitvā attano patiṭṭhaṃ kareyya’’nti cintetvā ñātibhogaparivaṭṭaṃ pahāya rājānaṃ pabbajjaṃ anujānāpetvā himavantaṃ gantvā isipabbajjaṃ pabbajitvā tilakkhaṇaṃ āropento vipassanaṃ vaḍḍhetvā paccekabodhiṃ patvā iddhiyā nibbattapattacīvaradharo gandhamādanapabbate pañcachabbassāni vasitvā ‘‘bārāṇasirājānaṃ olokessāmī’’ti ākāsenāgantvā uyyāne maṅgalasilāyaṃ nisīdi. Uyyānapālo sañjānitvā gantvā rañño ārocesi ‘‘deva, gaṅgamālo paccekabuddho hutvā ākāsenāgantvā uyyāne nisinno’’ti. Rājā taṃ sutvā ‘‘paccekabuddhaṃ vandissāmī’’ti vegena nikkhami. Rājamātā ca puttena saddhiṃyeva nikkhami. Rājā uyyānaṃ pavisitvā taṃ vanditvā ekamantaṃ nisīdi saddhiṃ parisāya. So raññā saddhiṃ paṭisanthāraṃ karonto ‘‘kiṃ, brahmadatta, appamattosi, dhammena rajjaṃ kāresi, dānādīni puññāni karosī’’ti rājānaṃ kulanāmena ālapitvā paṭisanthāraṃ karoti. Taṃ sutvā rañño mātā ‘‘ayaṃ hīnajacco malamajjako nhāpitaputto attānaṃ na jānāti, mama puttaṃ pathavissaraṃ jātikhattiyaṃ ‘brahmadattā’ti nāmenālapatī’’ti kujjhitvā sattamaṃ gāthamāha –

42.

‘‘Tapasā pajahanti pāpakammaṃ, tapasā nhāpitakumbhakārabhāvaṃ;

Tapasā abhibhuyya gaṅgamāla, nāmenālapasajja brahmadattā’’ti.

Tassattho – ime tāva sattā tapasā attanā katena tapoguṇena pāpakammaṃ jahanti, kiṃ panete tapasā nhāpitakumbhakārabhāvampi jahanti, yaṃ tvaṃ gaṅgamāla, attano tapasā abhibhuyya mama puttaṃ brahmadattaṃ nāmenālapasi, patirūpaṃ nu te etanti?

Rājā mātaraṃ vāretvā paccekabuddhassa guṇaṃ pakāsento aṭṭhamaṃ gāthamāha –

43.

‘‘Sandiṭṭhikameva amma passatha, khantīsoraccassa ayaṃ vipāko;

Yo sabbajanassa vanditohu, taṃ vandāma sarājikā samaccā’’ti.

Tattha khantīsoraccassāti adhivāsanakhantiyā ca soraccassa ca. Taṃ vandāmāti taṃ idāni mayaṃ sarājikā samaccā sabbe vandāma, passatha amma, khantīsoraccānaṃ vipākanti.

Raññā mātari vāritāya sesamahājano uṭṭhahitvā ‘‘ayuttaṃ vata, deva, evarūpassa hīnajaccassa tumhe nāmenālapana’’nti āha. Rājā mahājanampi paṭibāhitvā tassa guṇakathaṃ kathetuṃ osānagāthamāha –

44.

‘‘Mā kiñci avacuttha gaṅgamālaṃ, muninaṃ monapathesu sikkhamānaṃ;

Eso hi atari aṇṇavaṃ, yaṃ taritvā caranti vītasokā’’ti.

Tattha muninanti agārikānagārikasekkhāsekkhapaccekamunīsu paccekamuniṃ. Monapathesu sikkhamānanti pubbabhāgapaṭipadābodhipakkhiyadhammasaṅkhātesu monapathesu sikkhamānaṃ. Aṇṇavanti saṃsāramahāsamuddaṃ.

Evañca pana vatvā rājā paccekabuddhaṃ vanditvā ‘‘bhante, mayhaṃ mātu khamathā’’ti āha. ‘‘Khamāmi, mahārājā’’ti. Rājaparisāpi naṃ khamāpesi. Rājā attānaṃ nissāya vasanatthāya paṭiññaṃ yāci. Paccekabuddho pana paṭiññaṃ adatvā sarājikāya parisāya passantiyāva ākāse ṭhatvā rañño ovādaṃ datvā gandhamādanameva gato.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evañca upāsakā uposathavāso nāma vasitabbayuttako’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā paccekabuddho parinibbāyi, aḍḍhamāsakarājā ānando ahosi, rañño mātā mahāmāyā, aggamahesī rāhulamātā, udayarājā pana ahameva ahosi’’nti.

Gaṅgamālajātakavaṇṇanā pañcamā.

[422] 6. Cetiyajātakavaṇṇanā

Dhammo have hato hantīti idaṃ satthā jetavane viharanto devadattassa pathavipavesanaṃ ārabbha kathesi. Tasmiñhi divase bhikkhū dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, devadatto musāvādaṃ katvā pathaviṃ paviṭṭho avīciparāyaṇo jāto’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘na, bhikkhave, idāneva, pubbepi pathaviṃ paviṭṭhoyevā’’ti vatvā atītaṃ āhari.

Atīte paṭhamakappe mahāsammato nāma rājā asaṅkhyeyyāyuko ahosi. Tassa putto rojo nāma, tassa putto vararojo nāma, tassa putto kalyāṇo nāma, kalyāṇassa putto varakalyāṇo nāma, varakalyāṇassa putto uposatho nāma, uposathassa putto varauposatho nāma, varauposathassa putto mandhātā nāma, mandhātussa putto varamandhātā nāma, varamandhātussa putto varo nāma, varassa putto upavaro nāma ahosi, uparivarotipi tasseva nāmaṃ. So cetiyaraṭṭhe sotthiyanagare rajjaṃ kāresi, catūhi rājiddhīhi samannāgato ahosi uparicaro ākāsagāmī, cattāro naṃ devaputtā catūsu disāsu khaggahatthā rakkhanti, kāyato candanagandho vāyati, mukhato uppalagandho. Tassa kapilo nāma brāhmaṇo purohito ahosi. Kapilabrāhmaṇassa pana kaniṭṭho korakalambo nāma raññā saddhiṃ ekācariyakule uggahitasippo bālasahāyo. So tassa kumārakāleyeva ‘‘ahaṃ rajjaṃ patvā tuyhaṃ purohitaṭṭhānaṃ dassāmī’’ti paṭijāni. So rajjaṃ patvā pitu purohitaṃ kapilabrāhmaṇaṃ purohitaṭṭhānato cāvetuṃ nāsakkhi. Purohite pana attano upaṭṭhānaṃ āgacchante tasmiṃ gāravena apacitākāraṃ dassesi. Brāhmaṇo taṃ sallakkhetvā ‘‘rajjaṃ nāma samavayehi saddhiṃ suparihāraṃ hoti, ahaṃ rājānaṃ āpucchitvā pabbajissāmī’’ti cintetvā ‘‘deva, ahaṃ mahallako, gehe kumārako atthi, taṃ purohitaṃ karohi, ahaṃ pabbajissāmī’’ti rājānaṃ anujānāpetvā puttaṃ purohitaṭṭhāne ṭhapāpetvā rājuyyānaṃ pavisitvā isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā puttaṃ nissāya tattheva vāsaṃ kappesi.

Korakalambo ‘‘ayaṃ pabbajantopi na mayhaṃ ṭhānantaraṃ dāpesī’’ti bhātari āghātaṃ bandhitvā ekadivasaṃ sukhakathāya nisinnasamaye raññā ‘‘korakalamba kiṃ tvaṃ purohitaṭṭhānaṃ na karosī’’ti vutte ‘‘āma, deva, na karomi, bhātā me karotī’’ti āha. ‘‘Nanu te bhātā pabbajito’’ti? ‘‘Āma pabbajito, ṭhānantaraṃ pana puttassa dāpesī’’ti. ‘‘Tena hi tvaṃ karohī’’ti? ‘‘Deva, paveṇiyā āgataṃ ṭhānantaraṃ mama bhātaraṃ apanetvā na sakkā mayā kātu’’nti. ‘‘Evaṃ sante ahaṃ taṃ mahallakaṃ katvā bhātaraṃ te kaniṭṭhaṃ karissāmī’’ti. ‘‘Kathaṃ, devā’’ti? ‘‘Musāvādaṃ katvā’’ti. ‘‘Kiṃ deva, na jānātha, yadā mama bhātā mahantena abbhutadhammena samannāgato vijjādharo, so abbhutadhammena tumhe vañcessati, cattāro devaputte antarahite viya karissati, kāyato ca mukhato ca sugandhaṃ duggandhaṃ viya karissati, tumhe ākāsā otāretvā bhūmiyaṃ ṭhite viya karissati, tumhe pathaviṃ pavisantā viya bhavissatha, tadā tumhākaṃ kathāya patiṭṭhātuṃ na sakkhissathā’’ti. ‘‘Tvaṃ evaṃ saññaṃ mā kari, ahaṃ kātuṃ sakkhissāmī’’ti. ‘‘Kadā karissatha, devā’’ti? ‘‘Ito sattame divase’’ti. Sā kathā sakalanagare pākaṭā ahosi. ‘‘Rājā kira musāvādaṃ katvā mahallakaṃ khuddakaṃ, khuddakaṃ mahallakaṃ karissati, ṭhānantaraṃ khuddakassa dāpessati, kīdiso nu kho musāvādo nāma, kiṃ nīlako, udāhu pītakādīsu aññataravaṇṇo’’ti evaṃ mahājanassa vitakko udapādi . Tadā kira lokassa saccavādīkālo, ‘‘musāvādo nāma evarūpo’’ti na jānanti.

Purohitaputtopi taṃ kathaṃ sutvā pitu santikaṃ gantvā kathesi ‘‘tāta, rājā kira musāvādaṃ katvā tumhe khuddake katvā amhākaṃ ṭhānantaraṃ mama cūḷapitussa dassatī’’ti. ‘‘Tāta, rājā musāvādaṃ katvāpi amhākaṃ ṭhānantaraṃ harituṃ na sakkhissati. Kataradivase pana karissatī’’ti? ‘‘Ito kira sattame divase’’ti. ‘‘Tena hi tadā mayhaṃ āroceyyāsī’’ti. Sattame divase mahājanā ‘‘musāvādaṃ passissāmā’’ti rājaṅgaṇe sannipatitvā mañcātimañce bandhitvā aṭṭhaṃsu. Kumāro gantvā pitu ārocesi. Rājā alaṅkatapaṭiyatto nikkhamma mahājanamajjhe rājaṅgaṇe ākāse aṭṭhāsi. Tāpaso ākāsenāgantvā rañño purato nisīdanacammaṃ attharitvā ākāse pallaṅkena nisīditvā ‘‘saccaṃ kira tvaṃ mahārāja, musāvādaṃ katvā khuddakaṃ mahallakaṃ katvā tassa ṭhānantaraṃ dātukāmosī’’ti? ‘‘Āma ācariya, evaṃ me kathita’’nti. Atha naṃ so ovadanto ‘‘mahārāja, musāvādo nāma bhāriyo guṇaparidhaṃsako catūsu apāyesu nibbattāpeti. Rājā nāma musāvādaṃ karonto dhammaṃ hanati, so dhammaṃ hanitvā sayameva haññatī’’ti vatvā paṭhamaṃ gāthamāha –

45.

‘‘Dhammo have hato hanti, nāhato hanti kiñcanaṃ;

Tasmā hi dhammaṃ na hane, mā tvaṃ dhammo hato hanī’’ti.

Tattha dhammoti jeṭṭhāpacāyanadhammo idhādhippeto.

Atha naṃ uttaripi ovadanto ‘‘sace, mahārāja, musāvādaṃ karissasi, catasso iddhiyo antaradhāyissantī’’ti vatvā dutiyaṃ gāthamāha –

46.

‘‘Alikaṃ bhāsamānassa, apakkamanti devatā;

Pūtikañca mukhaṃ vāti, sakaṭṭhānā ca dhaṃsati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare’’ti.

Tattha apakkamanti devatāti mahārāja, sace alikaṃ bhaṇissasi, cattāro devaputtā ārakkhaṃ chaḍḍetvā antaradhāyissantīti adhippāyenetaṃ vadati. Pūtikañca mukhaṃ vātīti mukhañca te kāyo ca ubho pūtigandhaṃ vāyissantīti sandhāyāha. Sakaṭṭhānā ca dhaṃsatīti ākāsato bhassitvā pathaviṃ pavisissasīti dīpento evamāha.

Taṃ sutvā rājā bhīto korakalambaṃ olokesi. Atha naṃ so ‘‘mā bhāyi, mahārāja, nanu mayā paṭhamameva tumhākaṃ etaṃ kathita’’nti āha. Rājā kapilassa vacanaṃ sutvāpi anādiyitvā attanā kathitameva purato karonto ‘‘tvaṃsi, bhante, kaniṭṭho, korakalambo jeṭṭho’’ti āha. Athassa saha musāvādena cattāro devaputtā ‘‘tādisassa musāvādino ārakkhaṃ na gaṇhissāmā’’ti khagge pādamūle chaḍḍetvā antaradhāyiṃsu, mukhaṃ bhinnakukkuṭaṇḍapūti viya, kāyo vivaṭavaccakuṭī viya duggandhaṃ vāyi, ākāsato bhassitvā pathaviyaṃ patiṭṭhahi, catassopi iddhiyo parihāyiṃsu. Atha naṃ mahāpurohito ‘‘mā bhāyi, mahārāja, sace saccaṃ bhaṇissasi, sabbaṃ te pākatikaṃ karissāmī’’ti vatvā tatiyaṃ gāthamāha –

47.

‘‘Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhūmiyaṃ tiṭṭha cetiyā’’ti.

Tattha bhūmiyaṃ tiṭṭhāti bhūmiyaṃyeva patiṭṭha, puna ākāsaṃ laṅghituṃ na sakkhissasīti attho.

So ‘‘passa, mahārāja, paṭhamaṃ musāvādeneva te catasso iddhiyo antarahitā, sallakkhehi, idānipi sakkā pākatikaṃ kātu’’nti vuttopi ‘‘evaṃ vatvā tumhe maṃ vañcetukāmā’’ti dutiyampi musāvādaṃ bhaṇitvā yāva gopphakā pathaviṃ pāvisi. Atha naṃ punapi brāhmaṇo ‘‘sallakkhehi, mahārāja, idānipi sakkā pākatikaṃ kātu’’nti vatvā catutthaṃ gāthamāha –

48.

‘‘Akāle vassatī tassa, kāle tassa na vassati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare’’ti.

Tattha tassāti yo jānanto pucchitaṃ pañhaṃ musāvādaṃ katvā aññathā byākaroti, tassa rañño vijite devo yuttakāle avassitvā akāle vassatīti attho.

Atha naṃ punapi musāvādaphalena yāva jaṅghā pathaviṃ paviṭṭhaṃ ‘‘sallakkhehi, mahārājā’’ti vatvā pañcamaṃ gāthamāha –

49.

‘‘Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhūmiṃ pavisa cetiyā’’ti.

So tatiyampi ‘‘tvaṃsi, bhante, kaniṭṭho, jeṭṭho korakalambo’’ti musāvādameva katvā yāva jāṇukā pathaviṃ pāvisi. Atha naṃ punapi ‘‘sallakkhehi, mahārājā’’ti vatvā dve gāthā abhāsi –

50.

‘‘Jivhā tassa dvidhā hoti, uragasseva disampati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

51.

‘‘Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiyā’’ti.

Imā dve gāthā vatvā ‘‘idāni sakkā pākatikaṃ kātu’’nti āha. Rājā tassa vacanaṃ sutvāpi anādiyitvā ‘‘tvaṃsi, bhante, kaniṭṭho, jeṭṭho korakalambo’’ti catutthampi musāvādaṃ katvā yāva kaṭito pathaviṃ pāvisi. Atha naṃ brāhmaṇo ‘‘sallakkhehi, mahārājā’’ti vatvā puna dve gāthā abhāsi –

52.

‘‘Jivhā tassa na bhavati, macchasseva disampati;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

53.

‘‘Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiyā’’ti.

Tattha macchassevāti nibbattanibbattaṭṭhāne musāvādino macchassa viya kathanasamatthā jivhā na hoti, mūgova hotīti attho.

So pañcamampi ‘‘tvaṃsi kaniṭṭho, jeṭṭho korakalambo’’ti musāvādaṃ katvā yāva nābhito pathaviṃ pāvisi. Atha naṃ brāhmaṇo punapi ‘‘sallakkhehi, mahārājā’’ti vatvā dve gāthā abhāsi –

54.

‘‘Thiyova tassa jāyanti, na pumā jāyare kule;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

55.

‘‘Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiyā’’ti.

Tattha thiyovāti nibbattanibbattaṭṭhāne musāvādissa dhītarova jāyanti, puttā na jāyantīti attho.

Rājā tassa vacanaṃ anādiyitvā chaṭṭhampi tatheva musāvādaṃ bhaṇitvā yāva thanā pathaviṃ pāvisi. Atha naṃ punapi brāhmaṇo ‘‘sallakkhehi, mahārājā’’ti vatvā dve gāthā abhāsi –

56.

‘‘Puttā tassa na bhavanti, pakkamanti disodisaṃ;

Yo jānaṃ pucchito pañhaṃ, aññathā naṃ viyākare.

57.

‘‘Sace hi saccaṃ bhaṇasi, hohi rāja yathā pure;

Musā ce bhāsase rāja, bhiyyo pavisa cetiyā’’ti.

Tattha pakkamantīti sace musāvādissa puttā bhavanti, mātāpitūnaṃ anupakārā hutvā palāyantīti attho.

So pāpamittasaṃsaggadosena tassa vacanaṃ anādiyitvā sattamampi tatheva musāvādaṃ akāsi. Athassa pathavī vivaraṃ adāsi, avīcito jālā uṭṭhahitvā gaṇhi.

58.

‘‘Sa rājā isinā satto, antalikkhacaro pure;

Pāvekkhi pathaviṃ cecco, hīnatto patva pariyāyaṃ.

59.

Tasmā hi chandāgamanaṃ, nappasaṃsanti paṇḍitā;

Aduṭṭhacitto bhāseyya, giraṃ saccūpasaṃhita’’nti. –

Imā dve abhisambuddhagāthā honti.

Tattha sa rājāti bhikkhave, so rājā cetiyo pubbe antalikkhacaro hutvā pacchā isinā abhisatto parihīnasabhāvo hutvā. Patva pariyāyanti attano kālapariyāyaṃ patvā pathaviṃ pāvisīti attho. Tasmāti yasmā cetiyarājā chandāgamanena avīciparāyaṇo jāto, tasmā. Aduṭṭhacittoti chandādīhi adūsitacitto hutvā saccameva bhāseyya.

Mahājano ‘‘cetiyarājā isiṃ akkositvā musāvādaṃ katvā avīciṃ paviṭṭho’’ti bhayappatto ahosi. Rañño pañca puttā āgantvā brāhmaṇassa pādesu patitvā ‘‘amhākaṃ avassayo hohī’’ti vadiṃsu. Brāhmaṇo ‘‘tātā, tumhākaṃ pitā dhammaṃ nāsetvā musāvādaṃ katvā isiṃ akkositvā avīciṃ upapanno, dhammo nāmesa hato hanati, tumhehi na sakkā idha vasitu’’nti vatvā tesu sabbajeṭṭhakaṃ ‘‘ehi tvaṃ, tāta, pācīnadvārena nikkhamitvā ujukaṃ gacchanto sabbasetaṃ sattapatiṭṭhaṃ hatthiratanaṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ hatthipuraṃ nāma bhavissatī’’ti āha. Dutiyaṃ āmantetvā ‘‘tvaṃ, tāta, dakkhiṇadvārena nikkhamitvā ujukameva gacchanto sabbasetaṃ assaratanaṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ assapuraṃ nāma bhavissatī’’ti āha. Tatiyaṃ āmantetvā ‘‘tvaṃ, tāta, pacchimadvārena nikkhamitvā ujukameva gacchanto kesarasīhaṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ sīhapuraṃ nāma bhavissatī’’ti āha. Catutthaṃ āmantetvā ‘‘tvaṃ, tāta, uttaradvārena nikkhamitvā ujukameva gacchanto sabbaratanamayaṃ cakkapañjaraṃ passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ uttarapañcālaṃ nāma bhavissatī’’ti āha. Pañcamaṃ āmantetvā ‘‘tāta, tayā imasmiṃ ṭhāne vasituṃ na sakkā, imasmiṃ nagare mahāthūpaṃ katvā nikkhamitvā pacchimuttarāya disāya ujukameva gacchanto dve pabbate aññamaññaṃ paharitvā paharitvā daddarasaddaṃ karonte passissasi, tāya saññāya tattha nagaraṃ māpetvā vasa, taṃ nagaraṃ daddarapuraṃ nāma bhavissatī’’ti āha. Te pañcapi janā tāya tāya saññāya gantvā tasmiṃ tasmiṃ ṭhāne nagarāni māpetvā vasiṃsu.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘na, bhikkhave, idāneva, pubbepi devadatto musāvādaṃ katvā pathaviṃ paviṭṭho’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā cetiyarājā devadatto ahosi, kapilabrāhmaṇo pana ahameva ahosi’’nti.

Cetiyajātakavaṇṇanā chaṭṭhā.

[423] 7. Indriyajātakavaṇṇanā

Yoindriyānanti idaṃ satthā jetavane viharanto purāṇadutiyikāpalobhanaṃ ārabbha kathesi. Sāvatthiyaṃ kireko kulaputto satthu dhammadesanaṃ sutvā ‘‘na sakkā agāramajjhe vasantena ekantaparipuṇṇaṃ ekantaparisuddhaṃ brahmacariyaṃ carituṃ, niyyānikasāsane pabbajitvā dukkhassantaṃ karissāmī’’ti ghare vibhavaṃ puttadārassa niyyādetvā nikkhamitvā satthāraṃ pabbajjaṃ yāci. Satthāpissa pabbajjaṃ dāpesi. Tassa ācariyupajjhāyehi saddhiṃ piṇḍāya carato navakattā ceva bhikkhūnaṃ bahubhāvena ca kulaghare vā āsanasālāya vā āsanaṃ na pāpuṇāti, saṅghanavakānaṃ koṭiyaṃ pīṭhakaṃ vā phalakaṃ vā pāpuṇāti. Āhāropi uḷuṅkapiṭṭhena ghaṭṭitā bhinnasitthakayāgu vā pūtisukkhakhajjakaṃ vā jhāmasukkhakūro vā pāpuṇāti, yāpanapamāṇaṃ na hoti. So attanā laddhaṃ gahetvā purāṇadutiyikāya santikaṃ gacchati. Athassa sā pattaṃ gahetvā vanditvā pattato bhattaṃ nīharitvā susampāditāni yāgubhattasūpabyañjanāni deti. Mahallako rasataṇhāya bajjhitvā purāṇadutiyikaṃ jahituṃ na sakkoti. Sā cintesi ‘‘baddho nu kho, noti vīmaṃsissāmi na’’nti.

Athekadivasaṃ janapadamanussaṃ setamattikāya nhāpetvā gehe nisīdāpetvā aññepissa katipaye parivāramanusse āṇāpetvā thokathokaṃ pānabhojanaṃ dāpesi. Te khādantā bhuñjantā nisīdiṃsu. Gehadvāre ca cakkesu goṇe bandhāpetvā ekaṃ sakaṭampi ṭhapāpesi, sayaṃ pana piṭṭhigabbhe nisīditvā pūve paci. Mahallako āgantvā dvāre aṭṭhāsi. Taṃ disvā eko mahallakapuriso ‘‘ayye, eko thero dvāre ṭhito’’ti āha. ‘‘Vanditvā aticchāpehī’’ti. So ‘‘aticchatha, bhante’’ti punappunaṃ kathetvāpi taṃ agacchantaṃ disvā ‘‘ayye, thero na gacchatī’’ti āha. Sā āgantvā sāṇiṃ ukkhipitvā oloketvā ‘‘ambho ayaṃ mama dārakapitā’’ti vatvā nikkhamitvā pattaṃ gahetvā gehaṃ pavesetvā parivisitvā bhojanapariyosāne vanditvā ‘‘bhante, tumhe idheva parinibbāyatha, mayaṃ ettakaṃ kālaṃ aññaṃ kulaṃ na gaṇhimha, asāmike pana ghare gharāvāso na saṇṭhāti, mayaṃ aññaṃ kulaṃ gaṇhāma, dūraṃ janapadaṃ gacchissāma, tumhe appamattā hotha, sace me doso atthi, khamathā’’ti āha. Mahallakassa hadayaphālanakālo viya ahosi. Atha naṃ ‘‘ahaṃ taṃ jahituṃ na sakkomi, mā gaccha, vibbhamissāmi, asukaṭṭhāne me sāṭakaṃ pesehi, pattacīvaraṃ paṭicchāpetvā āgacchissāmī’’ti āha. Sā ‘‘sādhū’’ti sampaṭicchi. Mahallako vihāraṃ gantvā ācariyupajjhāye pattacīvaraṃ paṭicchāpento ‘‘kasmā, āvuso, evaṃ karosī’’ti vutto ‘‘purāṇadutiyikaṃ jahituṃ na sakkomi vibbhamissāmī’’ti āha. Atha naṃ te anicchantaññeva satthu santikaṃ netvā ‘‘kiṃ, bhikkhave, imaṃ anicchantaññeva ānayitthā’’ti vutte ‘‘bhante, ayaṃ ukkaṇṭhitvā vibbhamitukāmo’’ti vadiṃsu. Atha naṃ satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchi. ‘‘Saccaṃ, bhante’’ti. ‘‘Ko taṃ ukkaṇṭhāpesī’’ti? ‘‘Purāṇadutiyikā bhante’’ti vutte ‘‘bhikkhu na idāneva sā itthī tuyhaṃ anatthakārikā, pubbepi tvaṃ taṃ nissāya catūhi jhānehi parihīno mahādukkhaṃ patvā maṃ nissāya tamhā dukkhā muccitvā naṭṭhajjhānaṃ paṭilabhī’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto tassa purohitaṃ paṭicca tassa brāhmaṇiyā kucchimhi nibbatti. Jātadivase cassa sakalanagare āvudhāni pajjaliṃsu, tenassa ‘‘jotipālakumāro’’ti nāmaṃ kariṃsu. So vayappatto takkasilāyaṃ sabbasippāni uggaṇhitvā rañño sippaṃ dassetvā issariyaṃ pahāya kañci ajānāpetvā aggadvārena nikkhamitvā araññaṃ pavisitvā sakkadattiye kaviṭṭhakaassame isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattesi. Taṃ tattha vasantaṃ anekāni isisatāni parivāresuṃ, mahāsamāgamo ahosi. So sarabhaṅgasatthā nāma ahosi, tassa satta antevāsikajeṭṭhakā ahesuṃ. Tesu sālissaro nāma isi kaviṭṭhakaassamā nikkhamitvā suraṭṭhajanapade puratthimajanapade sātodikāya nāma nadiyā tīre anekasahassaisiparivāro vasi. Meṇḍissaro nāma isi pajjotakapañcālarañño vijite kalabbacūḷakaṃ nāma nigamaṃ nissāya anekasahassaisiparivāro vasi. Pabbato nāma isi ekaṃ aṭavijanapadaṃ nissāya anekasahassaisiparivāro vasi. Kāḷadevilo nāma isi avantidakkhiṇāpathe ekagghanaselaṃ nissāya anekasahassaisiparivāro vasi. Kisavaccho nāma isi ekakova daṇḍakirañño kumbhavatīnagaraṃ nissāya uyyāne vasi. Anupiyatāpaso pana bodhisattassa upaṭṭhāko tassa santike vasi. Nārado nāma isi kāḷadevilassa kaniṭṭho majjhimadese ārañjaragirimhi pabbatajālantare ekakova ekasmiṃ guhāleṇe vasi.

Ārañjaragirino nāma avidūre eko ākiṇṇamanusso nigamo atthi, tesaṃ antare mahatī nadī atthi, taṃ nadiṃ bahū manussā otaranti. Uttamarūpadharā vaṇṇadāsiyopi purise palobhayamānā tassā nadiyā tīre nisīdanti. Nāradatāpaso tāsu ekaṃ disvā paṭibaddhacitto hutvā jhānaṃ antaradhāpetvā nirāhāro parisussanto kilesavasaṃ gantvā sattāhaṃ vasitvā nipajji. Athassa bhātā kāḷadevilo āvajjento taṃ kāraṇaṃ ñatvā ākāsenāgantvā leṇaṃ pāvisi. Nārado taṃ disvā ‘‘kasmā bhavaṃ āgatosī’’ti āha. ‘‘Bhavaṃ ‘akallako’ti bhavantaṃ paṭijaggituṃ āgatomhī’’ti. Atha naṃ so ‘‘abhūtaṃ kathaṃ kathesi, alikaṃ tucchaṃ kathesī’’ti musāvādena niggaṇhi. So ‘‘netaṃ pahātuṃ vaṭṭatī’’ti sālissaraṃ ānesi, meṇḍissaraṃ ānesi, pabbatampi ānesi. Itaropi te tayo musāvādena niggaṇhi. Kāḷadevilo ‘‘sarabhaṅgasatthāraṃ ānessāmī’’ti ākāsenāgantvā taṃ ānesi. So āgantvā taṃ disvā ‘‘indriyavasaṃ gato’’ti ñatvā ‘‘kacci nārada, indriyānaṃ vasaṃ gato’’ti pucchi. Itarena taṃ sutvāva uṭṭhāya vanditvā ‘‘āma, ācariyā’’ti vutte ‘‘nārada, indriyavasaṃ gatā nāma imasmiṃ attabhāve sussantā dukkhaṃ anubhavitvā dutiye attabhāve niraye nibbattantī’’ti vatvā paṭhamaṃ gāthamāha –

60.

‘‘Yo indriyānaṃ kāmena, vasaṃ nārada gacchati;

So pariccajjubho loke, jīvantova visussatī’’ti.

Tattha yo indriyānanti nārada, yo puriso rūpādīsu subhākāraṃ gahetvā kilesakāmavasena channaṃ indriyānaṃ vasaṃ gacchati. Pariccajjubho loketi so manussalokañca devalokañcāti ubholoke pariccajitvā nirayādīsu nibbattantīti attho. Jīvantova visussatīti jīvantoyeva attanā icchitaṃ kilesavatthuṃ alabhanto sokena visussati, mahādukkhaṃ pāpuṇātīti.

Taṃ sutvā nārado ‘‘ācariya, kāmasevanaṃ nāma sukhaṃ, evarūpaṃ sukhaṃ kiṃ sandhāya dukkhanti vadasī’’ti pucchi. Athassa sarabhaṅgo ‘‘tena hi suṇāhī’’ti dutiyaṃ gāthamāha –

61.

‘‘Sukhassānantaraṃ dukkhaṃ, dukkhassānantaraṃ sukhaṃ;

Sosi patto sukhā dukkhaṃ, pāṭikaṅkha varaṃ sukha’’nti.

Tattha sukhassānantaranti kāmasukhassa anantaraṃ nirayadukkhaṃ. Dukkhassāti sīlarakkhaṇadukkhassa anantaraṃ dibbamānusakasukhañceva nibbānasukhañca. Idaṃ vuttaṃ hoti – nārada, ime hi sattā kāmasevanasamaye kālaṃ katvā ekantadukkhe niraye nibbattanti, sīlaṃ rakkhantā vipassanāya kammaṃ karontā ca pana kilamanti, te dukkhena sīlaṃ rakkhitvā sīlabalena vuttappakāraṃ sukhaṃ labhanti, idaṃ dukkhaṃ sandhāyāhaṃ evaṃ vadāmīti. Sosi pattoti so tvaṃ nārada, idāni jhānasukhaṃ nāsetvā tato sukhā mahantaṃ kāmanissitaṃ cetasikadukkhaṃ patto. Pāṭikaṅkhāti idaṃ kilesadukkhaṃ chaḍḍetvā puna tadeva varaṃ uttamaṃ jhānasukhaṃ iccha patthehīti.

Nārado ‘‘idaṃ ācariya, dukkhaṃ dussahaṃ, na taṃ adhivāsetuṃ sakkomī’’ti āha. Atha naṃ mahāsatto ‘‘nārada, dukkhaṃ nāma uppannaṃ adhivāsetabbamevā’’ti vatvā tatiyaṃ gāthamāha –

62.

‘‘Kicchakāle kicchasaho, yo kicchaṃ nātivattati;

Sa kicchantaṃ sukhaṃ dhīro, yogaṃ samadhigacchatī’’ti.

Tattha nātivattatīti nānuvattati, ayameva vā pāṭho. Idaṃ vuttaṃ hoti – nārada, yo kāyikacetasikadukkhasaṅkhātassa kicchassa uppannakāle appamatto tassa kicchassa haraṇūpāyaṃ karonto kicchasaho hutvā taṃ kicchaṃ nānuvattati, tassa vase avattitvā tehi tehi upāyehi taṃ kicchaṃ abhibhavati vināseti, so dhīro kicchassa antimasaṅkhātaṃ nirāmisasukhasaṅkhātaṃ jhānasukhaṃ adhigacchati, taṃ vā kicchantaṃ yogasukhaṃ adhigacchati, akilamantova pāpuṇātīti.

So ‘‘ācariya, kāmasukhaṃ nāma uttamasukhaṃ, na taṃ jahituṃ sakkomī’’ti āha. Atha naṃ mahāsatto ‘‘nārada, dhammo nāma na kenaci kāraṇena nāsetabbo’’ti vatvā catutthaṃ gāthamāha –

63.

‘‘Na heva kāmāna kāmā, nānatthā nātthakāraṇā;

Na katañca niraṅkatvā, dhammā cavitumarahasī’’ti.

Tattha kāmāna kāmāti kāmānaṃ kāmā, vatthukāmānaṃ patthanāyāti attho. Nānatthā nātthakāraṇāti na anatthato na atthakāraṇā. Na katañca niraṅkatvāti katañca nipphāditaṃ jhānaṃ niraṃkatvā. Idaṃ vuttaṃ hoti – nārada, na heva vatthukāmapatthanāya dhammā cavitumarahasi, ekasmiṃ anatthe uppanne taṃ paṭihanitukāmo nānatthā na atthenapi kāraṇabhūtena dhammā cavitumarahasi, ‘‘asuko nāma me attho uppajjissatī’’ti evampi atthakāraṇāpi na dhammā cavitumarahasi, kataṃ pana nipphāditaṃ jhānasukhaṃ niraṃkatvā vināsetvā neva dhammā cavitumarahasīsi.

Evaṃ sarabhaṅgena catūhi gāthāhi dhamme desite kāḷadevilo attano kaniṭṭhaṃ ovadanto pañcamaṃ gāthamāha –

64.

‘‘Dakkhaṃ gahapatī sādhu, saṃvibhajjañca bhojanaṃ;

Ahāso atthalābhesu, atthabyāpatti abyatho’’ti.

Tattha dakkhaṃ gahapatīti nārada gharāvāsaṃ vasantānaṃ gahapatīnaṃ bhoguppādanatthāya analasyachekakusalabhāvasaṅkhātaṃ dakkhaṃ nāma sādhu, dakkhabhāvo bhaddako. Saṃvibhajjañca bhojananti dukkhena uppāditabhogānaṃ dhammikasamaṇabrāhmaṇehi saddhiṃ saṃvibhajitvā paribhogakaraṇaṃ dutiyaṃ sādhu. Ahāso atthalābhesūti mahante issariye uppanne appamādavasena ahāso anuppilāvitattaṃ tatiyaṃ sādhu. Atthabyāpattīti yadā pana attano atthabyāpatti yasavināso hoti, tadā abyatho akilamanaṃ catutthaṃ sādhu, tasmā tvaṃ, nārada, ‘‘jhānaṃ me antarahita’’nti mā soci, sace indriyānaṃ vasaṃ na gamissasi, naṭṭhampi te jhānaṃ puna pākatikameva bhavissatīti.

Taṃ puna kāḷadevilena nāradassa ovaditabhāvaṃ ñatvā satthā abhisambuddho hutvā chaṭṭhaṃ gāthamāha –

65.

‘‘Ettāvatetaṃ paṇḍiccaṃ, api so devilo bravi;

Na yito kiñci pāpiyo, yo indriyānaṃ vasaṃ vaje’’ti.

Tassattho – bhikkhave, ettakaṃ etaṃ paṇḍiccaṃ soyaṃ devilo abravi. Yo pana kilesavasena indriyānaṃ vasaṃ vajati, ito añño pāpiyo natthīti.

Atha naṃ sarabhaṅgo āmantetvā ‘‘nārada, idaṃ tāva suṇa, yo hi paṭhamameva kattabbayuttakaṃ na karoti, so araññaṃ paviṭṭhamāṇavako viya socati paridevatī’’ti vatvā atītaṃ āhari.

Atīte ekasmiṃ kāsinigame eko brāhmaṇamāṇavo abhirūpo ahosi thāmasampanno nāgabalo. So cintesi – ‘‘kiṃ me kasikammādīni katvā mātāpitūhi puṭṭhehi, kiṃ puttadārena, kiṃ dānādīhi puññehi katehi, kañci aposetvā kiñci puññaṃ akatvā araññaṃ pavisitvā mige māretvā attānaṃyeva posessāmī’’ti? So pañcāvudhasannaddho himavantaṃ gantvā nānāmige vadhitvā khādanto antohimavante vidhavāya nāma nadiyā tīre giriparikkhittaṃ mahantaṃ pabbatajālaṃ patvā tattha mige vadhitvā aṅgāre pakkamaṃsaṃ khādanto vāsaṃ kappesi. So cintesi ‘‘ahaṃ sabbadā thāmasampanno na bhavissāmi, dubbalakāle araññe carituṃ na sakkhissāmi, idāneva nānāvaṇṇe mige pabbatajālaṃ pavesetvā dvāraṃ yojetvā araññaṃ anāhiṇḍantova yathāruciyā mige vadhitvā khādissāmī’’ti tathā akāsi. Athassa kāle atikkante taṃ kammaṃ matthakappattaṃ diṭṭhadhammavedanīyaṃ jātaṃ, attano hatthapādehi na labhi gantuṃ, aparāparaṃ parivattetuṃ nāsakkhi, neva kiñci khādanīyaṃ bhojanīyaṃ, na pānīyaṃ passi, sarīraṃ milāyi, manussapeto ahosi, gimhakāle pathavī viya sarīraṃ bhijjitvā rājiyo dassesi, so durūpo dussaṇṭhito mahādukkhaṃ anubhavi.

Evaṃ addhāne gate siviraṭṭhe sivirājā nāma ‘‘araññe aṅgārapakkamaṃsaṃ khādissāmī’’ti amaccānaṃ rajjaṃ niyyādetvā pañcāvudhasannaddho araññaṃ pavisitvā mige vadhitvā maṃsaṃ khādamāno anupubbena taṃ padesaṃ patvā taṃ purisaṃ disvā bhītopi satiṃ upaṭṭhapetvā ‘‘kosi tvaṃ ambho purisā’’ti pucchi. ‘‘Sāmi, manussapeto ahaṃ, attano katakammassa phalaṃ anubhomi, tvaṃ pana kosī’’ti? ‘‘Sivirājāhamasmī’’ti. ‘‘Atha kasmā idhāgatosī’’ti? ‘‘Migamaṃsaṃ khādanatthāyā’’ti. Athassa so ‘‘ahampi mahārāja, imināva kāraṇena āgantvā manussapeto jāto’’ti sabbaṃ vitthārena kathetvā attano dukkhitabhāvaṃ rañño ācikkhanto sesagāthā āha –

66.

‘‘Amittānaṃva hatthatthaṃ, sivi pappoti māmiva;

Kammaṃ vijjañca dakkheyyaṃ, vivāhaṃ sīlamaddavaṃ;

Ete ca yase hāpetvā, nibbatto sehi kammehi.

67.

‘‘Sohaṃ sahassajīnova, abandhu aparāyaṇo;

Ariyadhammā apakkanto, yathā peto tathevahaṃ.

68.

‘‘Sukhakāme dukkhāpetvā, āpannosmi padaṃ imaṃ;

So sukhaṃ nādhigacchāmi, ṭhito bhāṇumatāmivā’’ti.

Tattha amittānaṃva hatthatthanti amittānaṃ hatthe atthaṃ vināsaṃ viya. Sivīti rājānaṃ ālapati. Pappoti māmivāti mādiso pāpakammena pāpuṇāti, attanova kammena vināsaṃ pāpuṇātīti vuttaṃ hoti. Kammanti kasikammādibhedaṃ ājīvasādhakaṃ kiccaṃ. Vijjanti nānappakārakaṃ hatthisippādikaṃ sippaṃ. Dakkheyyanti nānappakārena bhoguppādanakosallaṃ. Vivāhanti āvāhavivāhasambandhaṃ. Sīlamaddavanti pañcavidhasīlañceva muduvacanaṃ hitakāmaṃ pāpanivāraṇaṃ kalyāṇamittatañca. So hi idha maddavoti adhippeto. Ete ca yase hāpetvāti ete ettake yasadāyake dhamme hāpetvā ca. Nibbatto sehi kammehīti attano kammehi nibbatto. Idaṃ vuttaṃ hoti – ahaṃ, mahārāja, imasmiṃ loke issariyadāyakaṃ kattabbayuttakaṃ kammaṃ akatvā sippaṃ asikkhitvā upāyena bhoge anuppādetvā āvāhavivāhaṃ akatvā sīlaṃ arakkhitvā maṃ akiccaṃ karontaṃ pāpanivāraṇasamatthe kalyāṇamitte abhajitvā ime ettake yasadāyakattā ‘‘yase’’ti saṅkhyaṃ gate lokappavattidhamme hāpetvā chaḍḍetvā imaṃ araññaṃ pavisitvā sayaṃ katehi pāpakammehi idāni manussapeto hutvā nibbattosmīti.

Sahassajīnovāti sahassajīnapuriso viyāti attho. Svāhaṃ sammā paṭipajjitvā bhoge uppādeyyaṃ, tehi anekasahassehi bhogehi jitotipi attho. Aparāyaṇoti asaraṇo, nippatiṭṭhoti attho. Ariyadhammāti sappurisadhammato. Yathāpetoti yathā mato peto hutvā uppajjeyya, jīvamānoyeva tathā manussapeto jātosmīti attho. Sukhakāme dukkhāpetvāti sukhakāme satte dukkhāpetvā. ‘‘Sukhakāmo’’tipi pāṭho, sayaṃ sukhakāmo paraṃ dukkhāpetvāti attho. Āpannosmi padaṃ imanti evarūpaṃ koṭṭhāsaṃ pattosmi. Pathantipi pāṭho, idaṃ dukkhassa pathabhūtaṃ attabhāvaṃ pattosmīti attho. Ṭhito bhāṇumatāmivāti bhāṇumā vuccati aggi, vītaccikaṅgārehi samantā parikiṇṇo viya sarīre uṭṭhitena mahādāhena dayhanto kāyikacetasikasukhaṃ na vindāmīti vadati.

Evañca pana vatvā ‘‘ahaṃ, mahārāja, sukhakāmo paraṃ dukkhāpetvā diṭṭheva dhamme manussapeto jāto, tasmā tvaṃ pāpaṃ mā kari, attano nagaraṃ gantvā dānādīni puññāni karohī’’ti āha. Rājā tathā katvā saggapuraṃ pūresi. Sarabhaṅgasatthā imaṃ kāraṇaṃ āharitvā tāpasaṃ saññāpesi. So tassa dhammakathāya saṃvegaṃ paṭilabhitvā taṃ vanditvā khamāpetvā kasiṇaparikammaṃ katvā naṭṭhaṃ jhānaṃ paṭipākatikaṃ akāsi. Sarabhaṅgo tassa tattha vasituṃ adatvā taṃ ādāya attano assamaṃ gato.

Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi.

Tadā nārado ukkaṇṭhitabhikkhu ahosi, nagarasobhiṇī purāṇadutiyikā, sālissaro sāriputto, meṇḍissaro kassapo, pabbato anuruddho, kāḷadevilo kaccāyano, anupiyo ānando, kisavaccho mahāmoggallāno, sarabhaṅgo pana ahameva ahosinti.

Indriyajātakavaṇṇanā sattamā.

[424] 8. Ādittajātakavaṇṇanā

Ādittasminti idaṃ satthā jetavane viharanto asadisadānaṃ ārabbha kathesi. Asadisadānaṃ mahāgovindasuttavaṇṇanāto (dī. ni. aṭṭha. 2.296) vitthāretvā kathetabbaṃ. Tassa pana dinnadivasato dutiyadivase dhammasabhāyaṃ kathaṃ samuṭṭhāpesuṃ ‘‘āvuso, kosalarājā vicinitvāva , puññakkhettaṃ ñatvā buddhappamukhassa ariyasaṅghassa asadisadānaṃ adāsī’’ti. Satthā āgantvā ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā ‘‘imāya nāmā’’ti vutte ‘‘anacchariyaṃ, bhikkhave, rañño vicinitvā anuttare puññakkhette dānapatiṭṭhāpanaṃ, porāṇakapaṇḍitāpi vicinitvāva mahādānaṃ adaṃsū’’ti vatvā atītaṃ āhari.

Atīte siviraṭṭhe roruvanagare roruvamahārājā nāma dasa rājadhamme akopetvā catūhi saṅgahavatthūhi janaṃ saṅgaṇhanto mahājanassa mātāpituṭṭhāne ṭhatvā kapaṇaddhikavanibbakayācakādīnaṃ mahādānaṃ pavattesi. Tassa samuddavijayā nāma aggamahesī ahosi paṇḍitā ñāṇasampannā. So ekadivasaṃ dānaggaṃ olokento ‘‘mayhaṃ dānaṃ dussīlā lolasattā bhuñjanti, taṃ maṃ na hāseti, ahaṃ kho pana sīlavantānaṃ aggadakkhiṇeyyānaṃ paccekabuddhānaṃ dātukāmo, te ca himavantapadese vasanti, ko nu kho te nimantetvā ānessati, kaṃ pesessāmī’’ti cintetvā tamatthaṃ deviyā ārocesi. Atha naṃ sā āha ‘‘mahārāja, mā cintayittha, amhākaṃ dātabbadānabalena sīlabalena saccabalena pupphāni pesetvā paccekabuddhe nimantetvā tesaṃ āgatakāle sabbaparikkhārasampannadānaṃ dassāmā’’ti. Rājā ‘‘sādhū’’ti sampaṭicchitvā ‘‘sakalanagaravāsino sīlaṃ samādiyantū’’ti nagare bheriṃ carāpetvā sayampi saparijano uposathaṅgāni adhiṭṭhāya mahādānaṃ pavattetvā sumanapupphapuṇṇaṃ suvaṇṇasamuggaṃ gāhāpetvā pāsādā oruyha rājaṅgaṇe ṭhatvā pañcaṅgāni pathaviyaṃ patiṭṭhāpetvā pācīnadisābhimukho vanditvā ‘‘pācīnadisāya arahante vandāmi, sace amhākaṃ koci guṇo atthi, amhesu anukampaṃ katvā amhākaṃ bhikkhaṃ gaṇhathā’’ti vatvā satta pupphamuṭṭhiyo khipi. Pācīnadisāya paccekabuddhānaṃ abhāvena punadivase nāgamiṃsu. Dutiyadivase dakkhiṇadisaṃ namassi, tatopi nāgatā. Tatiyadivase pacchimadisaṃ namassi, tatopi nāgatā. Catutthadivase uttaradisaṃ namassi, namassitvā ca pana ‘‘uttarahimavantapadesavāsino paccekabuddhā amhākaṃ bhikkhaṃ gaṇhantū’’ti satta pupphamuṭṭhiyo vissajjesi. Pupphāni gantvā nandamūlakapabbhāre pañcannaṃ paccekabuddhasatānaṃ upari patiṃsu.

Te āvajjamānā raññā attano nimantitabhāvaṃ ñatvā punadivase satta paccekabuddhe āmantetvā ‘‘mārisā, rājā vo nimanteti, tassa saṅgahaṃ karothā’’ti vadiṃsu. Satta paccekabuddhā ākāsenāgantvā rājadvāre otariṃsu. Te disvā rājā somanassajāto vanditvā pāsādaṃ āropetvā mahantaṃ sakkāraṃ katvā dānaṃ datvā bhattakiccapariyosāne punadivasatthāya punadivasatthāyāti evaṃ cha divase nimantetvā sattame divase sabbaparikkhāradānaṃ sajjetvā sattaratanakhacitāni mañcapīṭhādīni paññapetvā ticīvarādike sabbasamaṇaparibhoge sattannaṃ paccekabuddhānaṃ santike ṭhapetvā ‘‘mayaṃ ime parikkhāre tumhākaṃ demā’’ti vatvā tesaṃ bhattakiccapariyosāne rājā ca devī ca ubhopi namassamānā aṭṭhaṃsu. Atha nesaṃ anumodanaṃ karonto saṅghatthero dve gāthā abhāsi –

69.

‘‘Ādittasmiṃ agārasmiṃ, yaṃ nīharati bhājanaṃ;

Taṃ tassa hoti atthāya, no ca yaṃ tattha ḍayhati.

70.

‘‘Evamādīpito loko, jarāya maraṇena ca;

Nīharetheva dānena, dinnaṃ hoti sunīhata’’nti.

Tattha ādittasminti taṅkhaṇe pajjalite. Bhājananti upakaraṇaṃ. No ca yaṃ tattha ḍayhatīti yaṃ pana tattha ḍayhati, antamaso tiṇasanthāropi, sabbaṃ tassa anupakaraṇameva hoti. Jarāya maraṇena cāti desanāsīsametaṃ, atthato panesa ekādasahi aggīhi ādīpito nāma. Nīharethevāti tato ekādasati aggīhi pajjalitalokā dasavidhadānavatthubhedaṃ taṃ taṃ parikkhāradānaṃ cetanāya nikkaḍḍhetheva. Dinnaṃ hotīti appaṃ vā bahuṃ vā yaṃ dinnaṃ, tadeva sunīhataṃ nāma hotīti.

Evaṃ saṅghatthero anumodanaṃ katvā ‘‘appamatto hohi, mahārājā’’ti rañño ovādaṃ datvā ākāse uppatitvā pāsādakaṇṇikaṃ dvidhā katvā gantvā nandamūlakapabbhāreyeva otari. Tassa dinnaparikkhāropi teneva saddhiṃ uppatitvā nandamūlakapabbhāreyeva otari. Rañño ca deviyā ca sakalasarīraṃ pītiyā puṇṇaṃ ahosi. Evaṃ tasmiṃ gate avasesāpi –

71.

‘‘Yo dhammaladdhassa dadāti dānaṃ, uṭṭhānavīriyādhigatassa jantu;

Atikkamma so vetaraṇiṃ yamassa, dibbāni ṭhānāni upeti macco.

72.

‘‘Dānañca yuddhañca samānamāhu, appāpi santā bahuke jinanti;

Appampi ce saddahāno dadāti, teneva so hoti sukhī parattha.

73.

‘‘Viceyya dānaṃ sugatappasatthaṃ, ye dakkhiṇeyyā idha jīvaloke;

Etesu dinnāni mahapphalāni, bījāni vuttāni yathā sukhette.

74.

‘‘Yo pāṇabhūtāni aheṭhayaṃ caraṃ, parūpavādā na karoti pāpaṃ;

Bhīruṃ pasaṃsanti na tattha sūraṃ, bhayā hi santo na karonti pāpaṃ.

75.

‘‘Hīnena brahmacariyena, khattiye upapajjati;

Majjhimena ca devattaṃ, uttamena visujjhati.

76.

‘‘Addhā hi dānaṃ bahudhā pasatthaṃ, dānā ca kho dhammapadaṃva seyyo;

Pubbeva hi pubbatareva santo, nibbānamevajjhagamuṃ sapaññā’’ti. –

Evamekekāya gāthāya anumodanaṃ katvā tatheva agamiṃsu saddhiṃ parikkhārehi.

Tattha dhammaladdhassāti khīṇāsavaṃ ādiṃ katvā yāva sukkhavipassakayogāvacaro puggalo dhammassa laddhattā dhammaladdho nāma. Sveva uṭṭhānavīriyena tassa dhammassa adhigatattā uṭṭhānavīriyādhigato nāma. Tassa puggalassa yo jantu dadāti dānanti attho, dhammena laddhassa uṭṭhānasaṅkhātena vīriyena adhigatassa deyyadhammassa aggaṃ gahetvā yo jantu sīlavantesu dānaṃ dadātītipi attho. Upayogatthe vā sāmivacanaṃ katvāpettha attho veditabbo. Vetaraṇinti desanāsīsametaṃ, aṭṭha mahāniraye soḷasa ca ussade atikkamitvāti attho. Dibbāni ṭhānāni upetīti devaloke uppajjati.

Samānamāhūti sadisaṃ vadanti. Khayabhīrukassa hi dānaṃ natthi, bhayabhīrukassa yuddhaṃ natthi. Jīvite ālayaṃ vijahitvā yujjantova yujjhituṃ sakkoti, bhogesu ālayaṃ vijahitvā dāyako dātuṃ sakkoti, teneva taṃ ubhayaṃ ‘‘samāna’’nti vadanti. Appāpi santāti thokāpi samānā pariccattajīvitā bahuke jinanti, evameva appāpi muñcacetanā bahumpi maccheracittaṃ lobhādiṃ vā kilesagahanaṃ jināti. Appampi ceti thokampi ce deyyadhammaṃ kammañca phalañca saddahanto deti. Teneva soti tena parittadeyyadhammavatthukena parittakenāpi cāgena so parattha sukhī hoti, mahārājāti.

Viceyya dānanti dakkhiṇañca dakkhiṇeyyañca vicinitvā dinnadānaṃ. Tattha yaṃ vā taṃ vā adatvā aggaṃ paṇītaṃ deyyadhammaṃ vicinitvā dadanto dakkhiṇaṃ vicināti nāma, yesaṃ tesaṃ vā adatvā sīlādiguṇasampanne vicinitvā tesaṃ dadanto dakkhiṇeyyaṃ vicināti nāma. Sugatappasatthanti evarūpaṃ dānaṃ buddhehi pasatthaṃ. Tattha dakkhiṇeyyavicinanaṃ dassetuṃ ‘‘ye dakkhiṇeyyā’’tiādi vuttaṃ. Tattha dakkhiṇeyyāti dakkhiṇāya anucchavikā buddhādayo.

Pāṇabhūtānīti pāṇasaṅkhātāni bhūtāni. Aheṭhayaṃ caranti kāruññena aviheṭhayanto caramāno. Parūpavādāti parūpavādabhayena pāpaṃ na karoti. Bhīrunti upavādabhīrukaṃ. Na tattha sūranti yo pana ayonisomanasikārena tasmiṃ upavāde sūro hoti, taṃ paṇḍitā nappasaṃsanti. Bhayā hīti upavādabhayena hi paṇḍitā pāpaṃ na karonti.

Hīnena brahmacariyenāti bāhiratitthāyatane tāva methunaviratisīlamattakaṃ hīnaṃ brahmacariyaṃ nāma, tena khattiyakule uppajjati. Jhānassa upacāramattaṃ majjhimaṃ, tena devaloke uppajjati. Aṭṭha samāpattiyo uttamaṃ, tena brahmaloke uppajjanto visujjhati nāma. Sāsane pana sīlavantasseva ekaṃ devanikāyaṃ paṇidhāya brahmacariyaṃ hīnaṃ nāma, parisuddhasīlasseva samāpattinibbattanaṃ majjhimaṃ nāma, parisuddhasīle ṭhatvā vipassanaṃ vaḍḍhetvā arahattuppatti uttamaṃ nāma.

Osānagāthāya ayamattho – mahārāja, kiñcāpi ekaṃseneva dānaṃ bahudhā pasatthaṃ vaṇṇitaṃ, dānato pana samathavipassanāsaṅkhātaṃ nibbānasaṅkhātañca dhammakoṭṭhāsabhūtaṃ dhammapadameva uttaritaraṃ. Kiṃkāraṇā? Pubbeva hi imasmiṃ kappe kassapadasabalādayo pubbatareva vessabhūdasabalādayo santo sappurisā sapaññā samathavipassanaṃ bhāvetvā nibbānameva ajjhagamuṃ adhigatāti.

Evaṃ satta paccekabuddhā anumodanāya rañño amatamahānibbānaṃ vaṇṇetvā rājānaṃ appamādena ovaditvā vuttanayeneva attano vasanaṭṭhānameva gatā. Rājāpi saddhiṃ aggamahesiyā dānaṃ datvā yāvajīvaṃ ṭhatvā tato cavitvā saggapuraṃ pūresi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ pubbepi paṇḍitā viceyya dānaṃ adaṃsū’’ti vatvā jātakaṃ samodhānesi – ‘‘tadā paccekabuddhā parinibbāyiṃsu, samuddavijayā rāhulamātā ahosi, roruvamahārājā pana ahameva ahosi’’nti.

Ādittajātakavaṇṇanā aṭṭhamā.

[425] 9. Aṭṭhānajātakavaṇṇanā

Gaṅgā kumudinīti idaṃ satthā jetavane viharanto ekaṃ ukkaṇṭhitabhikkhuṃ ārabbha kathesi. Tañhi bhikkhuṃ satthā ‘‘saccaṃ kira tvaṃ bhikkhu ukkaṇṭhitosī’’ti pucchitvā ‘‘saccaṃ, bhante’’ti vutte ‘‘kiṃkāraṇā’’ti vatvā ‘‘kilesavasenā’’ti vutte ‘‘bhikkhu mātugāmo nāma akataññū mittadubbhī avissāsanīyo. Atīte paṇḍitā devasikaṃ sahassaṃ dentāpi mātugāmaṃ tosetuṃ nāsakkhiṃsu. Sā ekadivasamattaṃ sahassaṃ alabhitvāva te gīvāyaṃ gāhāpetvā nīharāpesi , evaṃ akataññū mātugāmo, mā tassa kāraṇā kilesavasaṃ gacchā’’ti vatvā atītaṃ āhari.

Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente tassa ca putto brahmadattakumāro, bārāṇasiseṭṭhino ca putto mahādhanakumāro nāma. Te ubhopi sahapaṃsukīḷakā sahāyakā ahesuṃ, ekācariyakuleyeva sippaṃ gaṇhiṃsu. Rājakumāro pitu accayena rajje patiṭṭhāsi, seṭṭhiputtopissa santikeyeva ahosi. Bārāṇasiyañca ekā nagarasobhiṇī vaṇṇadāsī abhirūpā ahosi sobhaggappattā. Seṭṭhiputto devasikaṃ sahassaṃ datvā niccakāle tāyeva saddhiṃ abhiramanto pitu accayena seṭṭhiṭṭhānaṃ labhitvāpi na taṃ vijahi, tatheva devasikaṃ sahassaṃ datvā abhirami. Seṭṭhiputto divasassa tayo vāre rājupaṭṭhānaṃ gacchati. Athassa ekadivasaṃ rājupaṭṭhānaṃ gatassa raññā saddhiṃ samullapantasseva sūriyo atthaṅgami, andhakāraṃ jātaṃ. So rājakulā nikkhamitvā ‘‘idāni gehaṃ gantvā āgamanavelā natthi, nagarasobhiṇiyāyeva gehaṃ gamissāmī’’ti upaṭṭhāke uyyojetvā ekakova tassā gehaṃ pāvisi. Atha naṃ sā disvā ‘‘ayyaputta, sahassaṃ ābhata’’nti āha. ‘‘Bhadde, ahaṃ ajjeva ativikālo jāto, tasmā gehaṃ agantvā manusse uyyojetvā ekakova paviṭṭhosmi, sve pana te dve sahassāni dassāmī’’ti.

Sā cintesi ‘‘sacāhaṃ ajja okāsaṃ karissāmi, aññesupi divasesu tucchahatthakova āgamissati, evaṃ me dhanaṃ parihāyissati, na dānissa okāsaṃ karissāmī’’ti. Atha naṃ evamāha ‘‘sāmi, mayaṃ vaṇṇadāsiyo nāma, amhākaṃ sahassaṃ adatvā keḷi nāma natthī’’ti. ‘‘Bhadde, sve diguṇaṃ āharissāmī’’ti punappunaṃ yāci. Nagarasobhiṇī dāsiyo āṇāpesi ‘‘etassa idha ṭhatvā maṃ oloketuṃ mā adattha, gīvāyaṃ taṃ gahetvā nīharitvā dvāraṃ pidahathā’’ti. Taṃ sutvā dāsiyo tathā kariṃsu. Atha so cintesi ‘‘ahaṃ imāya saddhiṃ asītikoṭidhanaṃ khādiṃ, sā maṃ ekadivasaṃ tucchahatthaṃ disvā gīvāyaṃ gahetvā nīharāpesi, aho mātugāmo nāma pāpo nillajjo akataññū mittadubbhī’’ti. So mātugāmassa aguṇaṃ anussarantova virajji, paṭikūlasaññaṃ paṭilabhi, gharāvāsepi ukkaṇṭhito ‘‘kiṃ me gharāvāsena, ajjeva nikkhamitvā pabbajissāmī’’ti puna gehaṃ agantvā rājānampi adisvāva nagarā nikkhamitvā araññaṃ pavisitvā gaṅgātīre assamaṃ māpetvā isipabbajjaṃ pabbajitvā jhānābhiññāyo uppādetvā vanamūlaphalāhāro tattha vāsaṃ kappesi.

Rājā taṃ apassanto ‘‘kahaṃ mama sahāyo’’ti pucchi. Nagarasobhiṇiyāpi katakammaṃ sakalanagare pākaṭaṃ jātaṃ. Athassa tamatthaṃ ācikkhitvā ‘‘iti te deva, sahāyo lajjāya gharampi agantvā araññaṃ pavisitvā pabbajito bhavissatī’’ti āhaṃsu. Rājā taṃ sutvā nagarasobhiṇiṃ pakkosāpetvā ‘‘saccaṃ kira tvaṃ ekadivasaṃ sahassaṃ alabhitvā mama sahāyaṃ gīvāyaṃ gāhāpetvā nīharāpesī’’ti pucchi. ‘‘Saccaṃ, devā’’ti. ‘‘Pāpe jammī, sīghaṃ mama sahāyassa gataṭṭhānaṃ gantvā taṃ ānehi, no ce ānessasi, jīvitaṃ te natthī’’ti. Sā rañño vacanaṃ sutvā bhītā rathaṃ āruyha mahantena parivārena nagarā nikkhamitvā tassa vasanaṭṭhānaṃ pariyesantī sutavasena taṃ ṭhānaṃ sutvā tattha gantvā vanditvā ‘‘ayya, mayā andhabālabhāvena kataṃ dosaṃ khamatha, ahaṃ na punevaṃ karissāmī’’ti yācitvā ‘‘sādhu, khamāmi te, natthi me tayi āghāto’’ti vutte ‘‘sace me khamatha, mayā saddhiṃ rathaṃ abhiruhatha, nagaraṃ gacchissāma, gatakāle yaṃ mama ghare dhanaṃ atthi, sabbaṃ dassāmī’’ti āha. So tassā vacanaṃ sutvā ‘‘bhadde, idāni tayā saddhiṃ gantuṃ na sakkā, yadā pana imasmiṃ loke yena na bhavitabbaṃ, taṃ bhavissati, api nāma tadā gaccheyya’’nti vatvā paṭhamaṃ gāthamāha –

77.

‘‘Gaṅgā kumudinī santā, saṅkhavaṇṇā ca kokilā;

Jambū tālaphalaṃ dajjā, atha nūna tadā siyā’’ti.

Tassattho – bhadde, yathā hi kumudasarā kumudehi sañchannā tiṭṭhanti, tatheva sace sakalāpi mahāgaṅgā kumudinī sīghasotaṃ pahāya santā upasantā siyā, sabbe kokilā ca saṅkhavaṇṇā bhaveyyuṃ, sabbo jamburukkho ca tālaphalaṃ dadeyya. Atha nūna tadā siyāti atha tādise kāle amhākampi samāgamo nūna siyā, bhaveyya nāmāti vuttaṃ hoti.

Evañca vatvā punapi tāya ‘‘ehi, ayya, gacchāmā’’ti vutte ‘‘gacchissāmā’’ti vatvā ‘‘kasmiṃ kāle’’ti vutte ‘‘asukasmiñca asukasmiñcā’’ti vatvā sesagāthā abhāsi –

78.

‘‘Yadā kacchapalomānaṃ, pāvāro tividho siyā;

Hemantikaṃ pāvuraṇaṃ, atha nūna tadā siyā.

79.

‘‘Yadā makasapādānaṃ, aṭṭālo sukato siyā;

Daḷho ca avikampī ca, atha nūna tadā siyā.

80.

‘‘Yadā sasavisāṇānaṃ, nisseṇī sukatā siyā;

Saggassārohaṇatthāya, atha nūna tadā siyā.

81.

‘‘Yadā nisseṇimāruyha, candaṃ khādeyyu mūsikā;

Rāhuñca paripāteyyuṃ, atha nūna tadā siyā.

82.

‘‘Yadā surāghaṭaṃ pitvā, makkhikā gaṇacāriṇī;

Aṅgāre vāsaṃ kappeyyuṃ, atha nūna tadā siyā.

83.

‘‘Yadā bimboṭṭhasampanno, gadrabho sumukho siyā;

Kusalo naccagītassa, atha nūna tadā siyā.

84.

‘‘Yadā kākā ulūkā ca, mantayeyyuṃ rahogatā;

Aññamaññaṃ pihayyeyyuṃ, atha nūna tadā siyā.

85.

‘‘Yadā muḷālapattānaṃ, chattaṃ thirataraṃ siyā;

Vassassa paṭighātāya, atha nūna tadā siyā.

86.

‘‘Yadā kulako sakuṇo, pabbataṃ gandhamādanaṃ;

Tuṇḍenādāya gaccheyya, atha nūna tadā siyā.

87.

‘‘Yadā sāmuddikaṃ nāvaṃ, sayantaṃ savaṭākaraṃ;

Ceṭo ādāya gaccheyya, atha nūna tadā siyā’’ti.

Tattha tividhoti eko kacchapalomamayena pupphena, eko tūlena, eko ubhayenāti evaṃ tippakāro. Hemantikaṃ pāvuraṇanti himapātasamaye pāvuraṇāya bhavituṃ samattho. Atha nūna tadā siyāti atha tasmiṃ kāle mama tayā saddhiṃ ekaṃseneva saṃsaggo siyā. Evaṃ sabbattha pacchimapadaṃ yojetabbaṃ. Aṭṭālo sukatoti abhiruhitvā yujjhantaṃ purisasataṃ dhāretuṃ yathā sakkoti, evaṃ sukato. Paripāteyyunti palāpeyyuṃ. Aṅgāreti vītaccikaṅgārasanthare. Vāsaṃ kappeyyunti ekekaṃ surāghaṭaṃ pivitvā mattā vaseyyuṃ. Bimboṭṭhasampannoti bimbaphalasadisehi oṭṭhehi samannāgato. Sumukhoti suvaṇṇaādāsasadiso mukho. Pihayeyyunti aññamaññassa sampattiṃ icchantā pihayeyyuṃ pattheyyuṃ. Muḷālapattānanti saṇhānaṃ muḷālagacchapattānaṃ. Kulakoti eko khuddakasakuṇo. Sāmuddikanti samuddapakkhandanamahānāvaṃ. Sayantaṃ savaṭākaranti yantena ceva vaṭākarena ca saddhiṃ sabbasambhārayuttaṃ. Ceṭo ādāyāti yadā evarūpaṃ nāvaṃ khuddako gāmadārako hatthena gahetvā gaccheyyāti attho.

Iti mahāsatto iminā aṭṭhānaparikappena ekādasa gāthā abhāsi. Taṃ sutvā nagarasobhiṇī mahāsattaṃ khamāpetvā nagaraṃ gantvā rañño taṃ kāraṇaṃ ārocetvā attano jīvitaṃ yācitvā gaṇhi.

Satthā imaṃ dhammadesanaṃ āharitvā ‘‘evaṃ bhikkhu mātugāmo nāma akataññū mittadubbhī’’ti vatvā saccāni pakāsetvā jātakaṃ samodhānesi, saccapariyosāne ukkaṇṭhitabhikkhu sotāpattiphale patiṭṭhahi. Tadā rājā ānando ahosi, tāpaso pana ahameva ahosinti.

Aṭṭhānajātakavaṇṇanā navamā.

[426] 10. Dīpijātakavaṇṇanā

Khamanīyaṃyāpanīyanti idaṃ satthā veḷuvane viharanto ekaṃ eḷikaṃ ārabbha kathesi. Ekasmiñhi samaye mahāmoggallānatthero giriparikkhitte ekadvāre giribbajasenāsane vihāsi. Dvārasamīpeyevassa caṅkamo ahosi. Tadā eḷakapālakā ‘‘eḷakā ettha carantū’’ti giribbajaṃ pavesetvā kīḷantā viharanti. Tesu ekadivasaṃ sāyaṃ āgantvā eḷake gahetvā gacchantesu ekā eḷikā dūre caramānā eḷake nikkhamante adisvā ohīyi. Taṃ pacchā nikkhamantiṃ eko dīpiko disvā ‘‘khādissāmi na’’nti giribbajadvāre aṭṭhāsi. Sāpi ito cito ca olokentī taṃ disvā ‘‘esa maṃ māretvā khāditukāmatāya ṭhito, sace nivattitvā palāyissāmi, jīvitaṃ me natthi, ajja mayā purisakāraṃ kātuṃ vaṭṭatī’’ti cintetvā siṅgāni ukkhipitvā tassa abhimukhaṃ vegena pakkhanditvā dīpikassa ‘‘ito gaṇhissāmi, ito gaṇhissāmī’’ti vipphandatova gahaṇaṃ anupagantvā vegena palāyitvā eḷakānaṃ antaraṃ pāvisi. Atha thero taṃ tesaṃ kiriyaṃ disvā punadivase gantvā tathāgatassa ārocetvā ‘‘evaṃ bhante, sā eḷikā attano upāyakusalatāya parakkamaṃ katvā dīpikato muccī’’ti āha. Satthā ‘‘moggallāna, idāni tāva so dīpiko taṃ gahetuṃ nāsakkhi, pubbe pana naṃ viravantiṃ māretvā khādī’’ti vatvā tena yācito atītaṃ āhari.

Atīte magadharaṭṭhe bodhisatto ekasmiṃ gāme mahābhogakule nibbattitvā vayappatto kāme pahāya isipabbajjaṃ pabbajitvā jhānābhiññāyo nibbattetvā ciraṃ himavante vasitvā loṇambilasevanatthāya rājagahaṃ gantvā ekasmiṃyeva giribbaje paṇṇasālaṃ māpetvā vāsaṃ kappesi. Tadā imināva niyāmena eḷakapālakesu eḷake carantesu ekadivasaṃ evameva ekaṃ eḷikaṃ pacchā nikkhamantiṃ disvā eko dīpiko ‘‘khādissāmi na’’nti dvāre aṭṭhāsi. Sāpi taṃ disvā ‘‘ajja mayhaṃ jīvitaṃ natthi, ekenupāyena iminā saddhiṃ madhurapaṭisanthāraṃ katvā hadayamassa mudukaṃ janetvā jīvitaṃ rakkhissāmī’’ti cintetvā dūratova tena saddhiṃ paṭisanthāraṃ karontī āgacchamānā paṭhamaṃ gāthamāha –

88.

‘‘Khamanīyaṃ yāpanīyaṃ, kacci mātula te sukhaṃ;

Sukhaṃ te ammā avaca, sukhakāmāva te maya’’nti.

Tattha sukhaṃ te ammāti mayhaṃ mātāpi ‘‘tumhākaṃ sukhaṃ puccheyyāsī’’ti ajja maṃ avacāti attho. Mayanti mātula mayampi tumhākaṃ sukhaṃ eva icchāmāti.

Taṃ sutvā dīpiko ‘‘ayaṃ dhuttikā maṃ mātulavādena vañcetukāmā, na me kakkhaḷabhāvaṃ jānātī’’ti cintetvā dutiyaṃ gāthamāha –

89.

‘‘Naṅguṭṭhaṃ me avakkamma, heṭhayitvāna eḷike;

Sājja mātulavādena, muñcitabbā nu maññasī’’ti.

Tassattho – tvaṃ mama naṅguṭṭhamaṇḍalaṃ akkamitvā heṭhayitvā āgacchasi, sā tvaṃ ‘‘ajja mātulavādena muñcitabbāhamasmī’’ti maññasi nu, evaṃ maññasi maññeti.

Taṃ sutvā itarā ‘‘mātula, mā evaṃ karī’’ti vatvā tatiyaṃ gāthamāha –

90.

‘‘Puratthāmukho nisinnosi, ahaṃ te mukhamāgatā;

Pacchato tuyhaṃ naṅguṭṭhaṃ, kathaṃ khvāhaṃ avakkami’’nti.

Tattha mukhanti abhimukhaṃ. Kathaṃ khvāhaṃ avakkaminti tava pacchato ṭhitaṃ ahaṃ kathaṃ avakkaminti attho.

Atha naṃ so ‘‘kiṃ kathesi eḷike, mama naṅguṭṭhassa aṭṭhitaṭṭhānaṃ nāma natthī’’ti vatvā catutthaṃ gāthamāha –

91.

‘‘Yāvatā caturo dīpā, sasamuddā sapabbatā;

Tāvatā mayhaṃ naṅguṭṭhaṃ, kathaṃ kho taṃ vivajjayī’’ti.

Tattha tāvatāti ettakaṃ ṭhānaṃ mama naṅguṭṭhaṃ parikkhipitvā gatanti vadati.

Taṃ sutvā eḷikā ‘‘ayaṃ pāpo madhurakathāya na allīyati, paṭisattu hutvā tassa kathessāmī’’ti vatvā pañcamaṃ gāthamāha –

92.

‘‘Pubbeva metamakkhiṃsu, mātā pitā ca bhātaro;

Dīghaṃ duṭṭhassa naṅguṭṭhaṃ, sāmhi vehāyasāgatā’’ti.

Tattha akkhiṃsūti pubbeva me etaṃ mātā ca pitā ca bhātaro ca ācikkhiṃsu. Sāmhīti sā ahaṃ ñātakānaṃ santikā tava naṅguṭṭhassa dīghabhāvaṃ sutvā tava naṅguṭṭhaṃ pariharantī vehāyasā ākāsena āgatāti.

Atha naṃ so ‘‘jānāmi te ahaṃ ākāsena āgatabhāvaṃ, evaṃ āgacchantī pana mayhaṃ bhakkhe nāsetvā āgatāsī’’ti vatvā chaṭṭhaṃ gāthamāha –

93.

‘‘Tañca disvāna āyantiṃ, antalikkhasmi eḷike;

Migasaṅgho palāyittha, bhakkho me nāsito tayā’’ti.

Taṃ sutvā itarā maraṇabhayabhītā aññaṃ kāraṇaṃ āharituṃ asakkontī ‘‘mātula, mā evarūpaṃ kakkhaḷakammaṃ kari, jīvitaṃ me dehī’’ti vilapi. Itaropi naṃ vilapantiññeva khandhe gahetvā māretvā khādi.

94.

‘‘Iccevaṃ vilapantiyā, eḷakiyā ruhagghaso;

Galakaṃ anvāvamaddi, natthi duṭṭhe subhāsitaṃ.

95.

‘‘Neva duṭṭhe nayo atthi, na dhammo na subhāsitaṃ;

Nikkamaṃ duṭṭhe yuñjetha, so ca sabbhiṃ na rañjatī’’ti. –

Imā dve abhisambuddhagāthā –

Tattha ruhagghasoti ruhirabhakkho lohitapāyī sāhasikadīpiko. Galakaṃ anvāvamaddīti gīvaṃ maddi, ḍaṃsitvā phālesīti attho. Nayoti kāraṇaṃ. Dhammoti sabhāvo. Subhāsitanti sukathitavacanaṃ, sabbametaṃ duṭṭhe natthīti attho. Nikkamaṃ duṭṭhe yuñjethāti bhikkhave, duṭṭhapuggale parakkamameva yuñjeyya. So ca sabbhiṃ na rañjatīti so pana puggalo sabbhiṃ sundaraṃ subhāsitaṃ na rañjati, na piyāyatīti attho. Tāpaso tesaṃ kiriyaṃ sabbaṃ addasa.

Satthā imaṃ dhammadesanaṃ āharitvā jātakaṃ samodhānesi – ‘‘tadā eḷikāva etarahi eḷikā ahosi, dīpikopi etarahi dīpikova, tāpaso pana ahameva ahosi’’nti.

Dīpijātakavaṇṇanā dasamā.

Jātakuddānaṃ –

Kaccānī aṭṭhasaddañca, sulasā ca sumaṅgalaṃ;

Gaṅgamālañca cetiyaṃ, indriyañceva ādittaṃ;

Aṭṭhānañceva dīpi ca, dasa aṭṭhanipātake.

Aṭṭhakanipātavaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app