7. Vīriyārambhādivaggavaṇṇanā

61. Sattamassa paṭhame vīrānaṃ kammanti vīriyaṃ, vidhinā vā īrayitabbaṃ pavattetabbanti vīriyaṃ, tadeva kusalakiriyāya padhānaṭṭhena ārambho vīriyārambho. Āraddhavīriyatā paggahitavīriyatā paripuṇṇavīriyatāti paccekaṃ vīriyatāsaddo yojetabbo.

62. Dutiye mahatī icchā etassāti mahiccho, tassa bhāvo mahicchatā. Mahāvisayo lobho mahālobho mahantānaṃ vatthūnaṃ bahūnañca abhigijjhanato. Itarītarātiādinā pabbajitānaṃ uppajjanamahicchatā vuttā. Pañcahi kāmaguṇehītiādi gahaṭṭhānaṃ vasena vuttaṃ. Icchāti sabhāvaniddeso. Icchāgatāti icchāpavattā. Mahicchatāti mahāicchatā. Atthato panāyaṃ rāgo evāti vuttaṃ – ‘‘rāgo sārāgo’’tiādi.

63. Tatiye appicchassāti ettha appa-saddo abhāvattho ‘‘appābādho hoti appātaṅko’’tiādīsu (ma. ni. 2.304) viyāti āha – ‘‘anicchassā’’ti. Loke pākaṭassa hi akkhirogakucchirogādibhedassa ābādhassa abhāvaṃ sandhāya ‘‘appābādho’’ti vuttaṃ. Idāni vuttamevatthaṃ pākaṭataraṃ kātuṃ ‘‘ettha hī’’tiādi vuttaṃ. Byañjanaṃ sāvasesaṃ viya parittakepi appasaddassa dissamānattā. Attho pana niravaseso sabbaso paccayicchāya abhāvassa adhippetattā. Tenāha – ‘‘na hī’’tiādi.

Icchāya abhāveneva appiccho nāma hotīti imamatthaṃ pakārantarena dīpetuṃ – ‘‘apicā’’tiādi vuttaṃ. Atricchatā nāma atra atra icchā. Asantaguṇasambhāvanatāya pāpā lāmikā nihīnā icchā pāpicchatā. Yāya paccayuppādanatthaṃ attani vijjamānaguṇe sambhāveti, paccayānaṃ paṭiggahaṇe ca na mattaṃ jānāti, ayaṃ mahicchatā. Asantaguṇasambhāvanatāti attani avijjamānānaṃ guṇānaṃ vijjamānānaṃ viya paresaṃ pakāsanā. Santaguṇasambhāvanatāti icchācāre ṭhatvā attani vijjamānasīladhutadhammādiguṇavibhāvanā. Tādisassapi paṭiggahaṇe amattaññutāpi hoti, sāpi abhidhamme āgatāyevāti sambandho. Dussantappayoti duttappayo.

Atilūkhabhāvanti pattacīvaravasena ativiya lūkhabhāvaṃ. Tadassa disvā manussā ‘‘ayaṃ amaṅgaladivaso , sumbhakasiniddhapattacīvaro ayyo pubbaṅgamo kātabbo’’ti cintetvā, ‘‘bhante, thokaṃ bahi hothā’’ti āhaṃsu. Ummujjīti manussānaṃ ajānantānaṃyeva pathaviyaṃ nimujjitvā gaṇhantoyeva ummujji. Yadi thero ‘‘khīṇāsavabhāvaṃ jānantū’’ti iccheyya, na naṃ manussā ‘‘bahi hothā’’ti vadeyyuṃ, khīṇāsavānaṃ pana tathācittameva na uppajjeyya.

Appicchatāpadhānaṃ puggalādhiṭṭhānaṃ catubbidhaicchāpabhedaṃ dassetvā punapi puggalādhiṭṭhānena catubbidhaṃ icchābhedaṃ dassento ‘‘aparopi catubbidho appiccho’’tiādimāha. Paccayaappicchoti paccayesu icchārahito. Dhutaṅgaappicchoti dhutaguṇasambhāvanāya icchārahito. Pariyattiappicchoti bahussutasambhāvanāya icchārahito. Adhigamaappicchoti ‘‘ariyo’’ti sambhāvanāya icchārahito. Dāyakassa vasanti appaṃ vā yaṃ dātukāmo bahuṃ vāti dāyakassa cittassa vasaṃ, ajjhāsayanti attho. Deyyadhammassa vasanti deyyadhammassa abahubhāvaṃ. Attano thāmanti attano pamāṇaṃ. Yattakena attā yāpeti, tattakasseva gahaṇaṃ. Yadi hītiādi saṅkhepato vuttassa atthassa vivaraṇaṃ. Pamāṇenevāti yāpanappamāṇeneva.

Ekabhikkhupi nāññāsīti sosānikavatte sammadeva vattitattā ekopi bhikkhu na aññāsi. Abbokiṇṇanti avicchedaṃ. Dutiyo maṃ jāneyyāti dutiyo sahāyabhūtopi yathā maṃ jānituṃ na sakkuṇeyya, tathā saṭṭhi vassāni nirantaraṃ susāne vasāmi, tasmā ahaṃ aho sosānikuttamo. Upakāro hutvāti uggahaparipucchādīhi pariyattidhammavasena upakāro hutvā. Dhammakathāya janapadaṃ khobhetvāti lomahaṃsanasādhukāradānacelukkhepādivasena sannipatitaṃ itarañca ‘‘kathaṃ nu kho appaṃ ayyassa santike dhammaṃ sossāmā’’ti kolāhalavasena mahājanaṃ khobhetvā? Yadi thero bahussutabhāvaṃ jānāpetuṃ iccheyya, pubbeva janapadaṃ khobhento dhammaṃ katheyya. Gatoti ‘‘ayaṃ so, yena rattiyaṃ dhammakathā katā’’ti jānanabhāvena pariyattiappicchatāya purāruṇāva gato.

Tayokulaputtā viyāti pācīnavaṃsadāye sāmaggivāsaṃvuṭṭhā anuruddho, nandiyo, kimiloti ime tayo kulaputtā viya. Etesupi hi anuruddhattherena bhagavatā ‘‘atthi pana vo anuruddhā evaṃ appamattānaṃ ātāpīnaṃ pahitattānaṃ viharantānaṃ uttarimanussadhammo alamariyañāṇadassanaviseso adhigato phāsuvihāro’’ti (ma. ni. 1.328) puṭṭhena ‘‘idha pana mayaṃ, bhante, yāvadeva ākaṅkhāma, vivicceva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamaṃ jhānaṃ upasampajja viharāmā’’tiādinā (ma. ni. 1.328) anupubbavihārasamāpattīsu ārocitāsu itare therā na icchiṃsu. Tathā hi te pakkante bhagavati āyasmantaṃ anuruddhaṃ etadavocuṃ – ‘‘kinnu mayaṃ āyasmato anuruddhassa evamārocimha ‘imāsañca imāsañca vihārasamāpattīnaṃ mayaṃ lābhino’ti? Yaṃ no āyasmā anuruddho bhagavato sammukhāpi āsavānaṃ khayaṃ pakāsetī’’ti? Ghaṭīkāropi attano ariyabhāve kikissa rañño bhagavatā ārocite na attamano ahosi? Tenāha – ‘‘ghaṭīkārakumbhakāro viyā’’ti. Imasmiṃ panattheti ‘‘yathayidaṃ, bhikkhave, appicchatā’’ti vutte appicchatāsaṅkhāte atthe. Balavaalobhenāti daḷhatarappavattikena alobhena.

64. Catutthe natthi etassa santuṭṭhīti asantuṭṭhi, tassa bhāvo asantuṭṭhitā. Taṃ pana sarūpato dassento ‘‘asantuṭṭhe puggale…pe… lobho’’ti āha. Sevantassātiādīni aññamaññavevacanāni.

65-67. Pañcame tussanaṃ tuṭṭhi, samaṃ, sakena, santena vā tuṭṭhi etassāti santuṭṭhi, tassa bhāvo santuṭṭhitā. Yassa santosassa atthitāya bhikkhu ‘‘santuṭṭho’’ti vuccati, taṃ dassento ‘‘itarītarapaccayasantosena samannāgatassā’’ti āha – cīvarādike yattha katthaci kappiye paccaye santussanena samaṅgībhūtassāti attho. Atha vā itaraṃ vuccati hīnaṃ paṇītato aññattā, tathā paṇītampi itaraṃ hīnato aññattā. Apekkhāsiddhā hi itaratā. Iti yena dhammena hīnena vā paṇītena vā cīvarādipaccayena santussati, so tathā pavatto alobho itarītarapaccayasantoso, tena samannāgatassa . Yathālābhaṃ attano lābhānurūpaṃ santoso yathālābhasantoso. Sesapadadvayepi eseva nayo. Labbhatīti vā lābho, yo yo lābho yathālābho, tena santoso yathālābhasantoso. Balanti kāyabalaṃ. Sāruppanti bhikkhuno anucchavikatā.

Yathāladdhato aññassa apatthanā nāma siyā appicchatāpi pavattiākāroti tato vinivecitameva santosassa sarūpaṃ dassento ‘‘labhantopi na gaṇhātī’’ti āha. Taṃ parivattetvā pakatidubbalādīnaṃ garucīvaraṃ aphāsubhāvāvahaṃ sarīrakhedāvahañca hotīti payojanavasena na atricchatādivasena taṃ parivattetvā lahukacīvaraparibhogo santosavirodhi na hotīti āha – ‘‘lahukena yāpentopi santuṭṭhova hotī’’ti. Mahagghacīvaraṃ bahūni vā cīvarāni labhitvā tāni vissajjetvā tadaññassa gahaṇaṃ yathāsāruppanaye ṭhitattā na santosavirodhīti āha – ‘‘tesaṃ…pe… dhārentopi santuṭṭhova hotī’’ti. Evaṃ sesapaccayesupi yathāsāruppaniddese api-saddaggahaṇe adhippāyo veditabbo. Muttaharītakanti gomuttaparibhāvitaṃ, pūtibhāvena vā chaḍḍitaṃ harītakaṃ. Buddhādīhi vaṇṇitanti appicchatāsantuṭṭhīsu bhikkhū niyojetuṃ ‘‘pūtimuttabhesajjaṃ nissāya pabbajjā’’tiādinā (mahāva. 73, 128) buddhādīhi pasatthaṃ. Paramasantuṭṭhova hoti paramena ukkaṃsagatena santosena samannāgatattā. Yathāsāruppasantosova aggoti tattha tattha bhikkhu sāruppaṃyeva nissāya santussanavasena pavattanato aggo. Chaṭṭhasattamesu natthi vattabbaṃ.

68-69. Aṭṭhamanavamesu na sampajānātīti asampajāno, tassa bhāvo asampajaññaṃ. Vuttappaṭipakkhena sampajaññaṃ veditabbaṃ.

70. Dasame pāpamittā devadattasadisā. Te hi hīnācāratāya, dukkhassa vā sampāpakatāya ‘‘pāpā’’ti vuccanti. Tenākārena pavattānanti yo pāpamittassa khanti ruci adhimutti tanninnatātaṃsampavaṅkatādiākāro, tenākārena pavattānaṃ. Catunnaṃ khandhānamevetaṃ nāmanti catunnaṃ arūpakkhandhānaṃ ‘‘pāpamittatā’’ti etaṃ nāmaṃ. Yasmā assaddhiyādipāpadhammasamannāgatā puggalā visesato pāpā puññadhammavimokkhatāya, te yassa mittā sahāyā, so pāpamitto, tassa bhāvo pāpamittatā. Tenāha – ‘‘ye te puggalā assaddhā’’tiādi.

Vīriyārambhādivaggavaṇṇanā niṭṭhitā.

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app